________________
पन्नरसमं सयं
ममं विउलेणं महुघयसंजुत्तेणं परमन्नेणं पडिलाभेरसामि त्ति तुट्टे। से जहा विजयस्स ॥
९. तए णं से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नयरे सम्भितरबाहिरियाए ममं सव्वओ समंता मग्गणगवेसणं करेइ, ममं कत्थ वि सुई वा खुइं वा पवत्तिं वा अलभमाणे जणेव 5 तंतुवायसाला तेणेव उवागच्छइ, २ साडियाओ य पाडियाओ य कुंडियाओ य वाहणाओ य चित्तफलगं च माहणे आयामेइ, २ सउत्तरोटें मुंडं कारेइ, २ तंतुवायसालाओ पडिनिक्खमइ, २ नालंदं बाहिरियं मज्झंमज्झेणं निग्गच्छइ, २ जेणेव कोल्लागसंनिवेसे तेणेव उवागच्छइ। तए णं तस्स कोल्लागस्स संनिवेसस्स बहिया बहुजणो 10 अन्नमन्नस्स एवमाइक्खइ ४-'धन्ने णं देवाणुप्पिया, बहुले माहणे तं चेव जाव, जीवियफले बहुलस्स माहणस्स। तए णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एयमटुं सोच्चा निसम्म अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था- 'जारिसिया णं ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स इड्डी जुत्ती जसे बले 15 वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमन्नागए, नो खलु आत्थि तारिसिया णं अन्नस्स कस्सइ तहारूवस्स समणस्स वा माहणस्स वा इड्डी जुत्ती जाव परक्कमे लद्धे पत्ते अभिसमन्नागए; तं निस्संदिद्धं च णं एत्थ ममं धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे भविस्सइ त्ति कट्ठ कोल्लागसंनिवेसे सभितरबाहिरिए ममं सव्वओ समंता 20 मग्गणगवेसणं करेइ, ममं सव्वओ जाव करेमाणे कोल्लागसंनिवसस्स बहिया पणियभूमीए मए सद्धिं अभिसमन्नागए। तए णं से गोसाले मंखलिपुत्ते हट्टतुट्टे ममं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वयासी-'तुब्भे गं भंते, मम धम्मायरिया, अहं णं तुझं अंतेवासी। तए णं अहं गोयमा, गोसालस्स मंखलिपुत्तस्स एयमटुं पडिसुणमि ।