________________
पन्नरसमं सयं
41
सुनक्खत्तेणं अणगारेणं जाव अहियासियं, जइ ते तदा समणेणं भगवया महावीरेणं पभुणा वि जाव आहियासियं, तं नो खलु ते अहं तहा सम्मं सहिस्सं जाव आहियासिस्सं। अहं ते नवरं सहयं सरहं ससारहियं तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासिं करेज्जामि ॥
४६. तए णं से विमलवाहणे राया सुमंगलेणं अणगारेणं एवं वुत्ते । समाणे आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अणगारं तच्चं पि रहसिरेणं नोलावेहिइ। तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा तच्चं पि रहसिरेणं नोल्लाविए समाणे आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चोरुहइ, २ तेयासमुग्घाएणं समोहन्निहिइ, २ सत्तट्ट पयाई पच्चीसक्किहिइ, २ विमलवाहणं रायं 10 सहयं सरहं ससारहियं तवेणं तेएणं जाव भासरासिं करेहिइ ॥
४७. सुमंगले णं भंते, अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता कहिं गच्छिहिइ, कहिं उववज्जिहिइ ? गोयमा, सुमंगले अणगारे णं विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता बहूर्हि छट्टमदसमदुवालस जाव विचित्तेहिं तवोकम्मोहं अप्पाणं 15 भावेमाणे बहूई वासाइं सामण्णपरियागं पाउणिहिइ, २ मासियाए संलेहणाए सर्द्धि भत्ताई अणसणाए जाव छेएत्ता आलोइयपडिकंते समाहिपत्ते उड़े चंदिम जाव गेविज्जविमाणावाससयं वीईवइत्ता सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववज्जिहिइ । तत्थ णं देवाणं अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता । तत्थ £20 सुमंगलस्स वि देवस्स अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिई पण्णत्ता । से णं भंते, सुमंगले देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिइ जाव अंतं काहिइ॥ (सू० ५५९)
४८. विमलवाहणे णं भंते, राया सुमंगलेणं अणगारेणं सहए जाव भासरासकिए समाणे कहिं गच्छिाहइ, कहिं उववज्जिाहइ ? गोयमा, 25