________________
पन्नरसमं सयं
मंखलिपुत्तं एवं वयासी - 'जे णं गोसाला, एगाए सणहाए कुम्मासपिंडियाए एगेण य वियडासरणं छटुंछट्टणं अणिक्खित्तेणं तवोकम्मेणं उड्डुं बाहाओ पगिज्झिय २ जाव विहरइ, से णं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से भवइ ' । तए णं से गोसाले मंखलिपुत्ते ममं एयम सम्मं विणएणं पडिसुणेइ ॥ ( सू० ५४३ )
11
<
१२. तए णं अहं गोयमा, अन्नया कयाइ गोसालेणं मंखलिपुत्तेणं सद्धि कुम्मगामाओ नयराओ सिद्धत्थगामं नयरं संपट्टिए विहाराए, जाहे य मो तं देसं हव्वमागया, जत्थ णं से तिलथंभए । तए णं से गोसाले मंखलिपुत्ते ममं एवं वयासी' तुब्भे णं भंते, तया ममं एवं आइक्खह जाव परूवेह - 10 गोसाला, एस णं तिलथंभए निप्फज्जिरसइ, नो न निप्फज्जिरसः, तं चेव जाव पच्चाय।इर संति, ' तं णं मिच्छा । इमं च णं पच्चक्खमेव दीसइ - ' एस णं से तिलथंभए नो निप्फन्ने, अनिष्फन्नमेव ते य सत्त तिलपुप्फजीवा उदाइत्ता २ नो एयस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाया' । तए णं अहं गोयमा, गोसालं 13 मंखलिपुत्तं एवं वयासी- 'तुमं णं गोसाला, तया ममं एवं आइक्खमाणस्स नाव परूवेमाणस्स एयमटुं नो सद्दहसि, नो पत्तियसि, नो रोएसि, एयमटुं असद्दहमाणे अपत्तियमाणे अरोपमाणे ममं पणिहाए 'अयं णं मिच्छावादी भवउ ' त्ति कट्टु ममं अंतियाओ सणियं २ पच्चोसक्कसि, २ ता जेणेव से तिलथंभए तेणेव उवागच्छसि जाव 20 एगंतमंते एडेसि। तक्खणमेत्तं गोसाला, दिव्वे अब्भवद्दलए पाउब्भूए 1 तए णं से दिव्वे अब्भवद्दलए खिप्पामेव, तं चेव जाव तस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाया । तं एस णं गोसाला, से तिलथंभए निप्फन्ने, नो अनिप्फन्नमेव । ते य सत्त तिलपुप्फजीवा उदाइन्ता २ एयस्स चेव तिलथंभयस्स एगाए 25