________________
14
श्रीमद्भगवतीसूत्रम् पत्थयणं गहाय एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्ठा । तए णं तेसिं वणियाणं तीसे अगामियाए जाव दहमद्धाए अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुब्वगहिए उदए अणुपुव्वेणं परिभुंजेमाणे परिभुजेमाणे खीणे। तए णं ते वणिया 5 खीणोदगा समाणा तण्हाए परिन्भवमाणा अन्नमन्ने सद्दावति, २ एवं वयासी-एवं खलु देवाणुप्पिया, अम्हं इमीसे अगामियाए जाव अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगाहिए उदए परिभुंजेमाणे खीणे, तं सेयं खलु देवाणुप्पिया, अम्हं इमीसे अगामियाए जाव
अडवीए उदगस्स सवओ समंता मग्गणगवेसणं करेत्तए। त्ति कट्ट 10 अन्नमन्नस्स अंतिए एयमटुं पडिसुणत, २ तीसे णं अगामियाए जाव
अडवीए उदगस्स सवओ समंता मग्गगगवेसणं करेंति, उदगस्स सव्वओ समंता मग्गणवेसणं करेमाणा एगं महं वणसंडं आसादेति किण्हं किण्होभासं जाव निकुरंबभूयं पासादीयं जाव पडिरूवं ।
तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महेगं वम्मीयं 15 आसादेति। तस्स णं वम्मीयस्स चत्तारि वप्पुओ अब्भुग्गयाओ
आभिनिसहाओ तिरियं सुसंपग्गहियाओ, अहे पन्नगद्धरूवाओ, पन्नगद्धसंठाणसंठियाओ, पासादीयाओ जाव पडिरूवाओ। तए णं ते वाणया हतुट्ट... अन्नमन्नं सदावेंति, २ एवं वयासी-‘एवं खलु
देवाणुप्पिया, अम्हे इमीसे अगामियाए जाव सचओ समंता मंग्गण20 गवसणं करेमाणोहिं इमे वणसंडे आसादिए, किण्हे किण्होभासे । इमस्स णं वणसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादिए, इमस्स णं वम्मीयस्स चत्तारि वप्पुओ अब्भुग्गयाओ जाव पडिरूवाओ। तं सेयं खलु देवाणुप्पिया, अम्हं इमस्स पढमं वप्पि भिंदित्तए, अवियाई ओरालं उदगरयणं अस्सादेस्सामो। तए णं ते 25 वणिया अन्नमनस्स अंतियं एयमढे पडिसुणेति, २ तस्स वग्मीयस्स