________________
श्रीमद्भगवतीसूत्रम् तवेणं तेएणं परितावेइ। तए णं से मुनक्खत्ते अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ समणं भगवं महावीरं तिक्वुत्तो वंदइ नमंसइ, २त्ता सयमेव पंच महव्वयाइं आरुभेइ, २ समणा य समणीओ 5य खामेइ, २ आलोइयपडिकंते समाहिपत्ते आणुपुत्वीए कालगए॥
२३. तए णं से गोसाले मंखलिपुत्ते सुनवखत्तं अणगारं तवेणं तेएणं परितावेत्ता तच्चं पि समणं भगवं महावीरं उच्चावयाहिं आउसणाहि आउसइ, सव्वं तं चेव जाव सुहं नत्थि । तए णं समणे
भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-जे वि ताव गोसाला, 10 तहारूवस्स समणस्स वा माहणस्स वा तं चेव जाव पज्जुवासइ, किमंग पुण गोसाला, तुम मए चेव पव्वाविए जाव मए चेव बहुस्सुईकए, ममं चेव मिच्छं. विप्पडिवन्ने ? तं मा एवं गोसाला, जाव नो अन्ना । तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं
एवं वुत्ते समाणे आसुरुत्ते ५ तेयासमुग्धाएणं समोहन्नइ, सत्तट्ठ पयाई 15 पच्चोसक्का रत्ता समणस्स भगवओ महावीरस्स वहाए सरीरगंसि
तेयं निसिरइ । से जहानामए वाउक्कलिया इ वा वायमंडलिया इ वा सेलांस वा कुड्डांस वा थंभास वा थूभंसि वा आवरिज्जमाणी वा निवारिज्जमाणी वा सा णं तत्थ नो कमइ नो पक्कमइ एवामेव
गोसालस्स वि मंखलिपुत्तस्स तवे तेए समणस्स भगवओ महावीरस्स 20 वहाए सरीरगांस निसिट्टे समाणे से णं तत्थ नो कमइ नो पक्कमइ.
आंचयांचयं करेइ, २त्ता आयाहिणपयाहिणं करेइ, २ उर्दु वेहासं उप्पइए । से णं तओ पडिहए पडिनियत्ते समाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणे २ अंतो अणुप्पविटे। तए णं से
गोसाले मंखलिपुत्ते सएणं तेएणं अन्नाइटे समाणे समणं भगवं महावीर 25 एवं वयासी-'तुमं णं आउसो कासवा, ममं तवेणं तेएणं अन्नाइट्टे