________________
पन्नरसम सयं
उच्चावयाहिं निब्भंछणाहिं निब्भंछेइ २ उच्चावयाहिं निच्छोडणाहिं निच्छोडेइ, २ एवं वयासी- 'नट्ठे सि कयाइ, विणट्ठे सि कयाइ, भट्ठे सिकाइ, नट्ठविणट्टभट्ठे सि कयाइ, अज्ज न भवसि नाहि ते - ममाहिंतो सुहमत्थि ' ॥ ( सू० ५५२)
23
,
२१. तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स 5 अंतेवासी पाईणजाणवए सव्वाणुभूई नामं अणगारे, पगइभद्दए जाव विणीए, धम्मायरियाणुरागेणं एयमहं असद्दहमाणे उट्ठाए उट्ठेइ, २ जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ, २ गोसालं मंखलिपुत्तं एवं वयासी - 'जे वि ताव गोसाला, तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं निसामेश, से वि 10 ताव वंदइ नमसइ, जाव कल्लाणं मंगलं देवयं चेइयं पज्जुवासर, किमंग पुण तुमं गोसाला, भगवया चैव पव्वाविए, भगवया चेव मुंडाविए, भगवया चेव सेहाविए, भगवया चैव सिक्खाविए, भगवया चेव बहुस्सुईकए, भगवओ चेव मिच्छं विप्पडिवने । तं मा एवं गोसाला, नारिहसि गोसाला, सच्चेव ते सा छाया नो अन्ना' । तए णं से गोसाले 15 मंखलिपुत्ते सव्वा णुभूइणामं अणगारेणं एवं वुत्ते समाणे आसुरुत्ते ५ सव्वाणुभूईं अणगारं तवेणं तेपणं एगाहच्चं कूडाहच्चं भासरासिं करेइ । तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूइं अणगारं तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासि करेत्ता दोच्चं पि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसइ जाव सुहं नत्थि ॥
20
२२. तेणं कालेणं तेणं समएणं समणस्स भगबओ महावीरस्स अंतेवासी कोसलजाणवए सुनक्खत्ते नामं अणगारे पगइभद्दए जाव विणीए धम्मायरियाणुरागेणं जहा सव्वाणुभुई तहेव जाव स च्चेव ते सा छाया नो अन्ना । तए णं से गोसाले मंखलिपुत्ते सुनक्ख तेणं अणगारेणं एवं वृत्ते समाणे आसुरुत्ते ५ सुनक्खत्तं अणगार 25