________________
62
श्रीमद्भगवतीसूत्रम् च्छेदने छिदिर द्वैधीभावे ' इतिवचनात्; किमुक्तं भवति ? 'विणट्टतेए'विनष्टतेजा निःसत्ताकीभूततेजाः, एकार्था वैते शब्दाः, 'छंदेणं' ति स्वाभिप्रायेण यथेष्टमित्यर्थः, 'निप्पट्टपसिणवागरणं' ति निर्गतानि स्पष्टानि प्रश्नव्याकरणानि यस्य स तथा तम्। 'रुंदाइं पलोएमाणे' त्ति दीर्घा दृष्टीर्दिक्षु प्रक्षिपनित्यर्थः, मानधनानां हतमानानां लक्षणमिदं, 'दीहुण्हाइं नीसासमाणे' त्ति निःश्वासानिति गम्यते, 'दाढियाए लोमाई' ति उत्तरौष्ठस्य रोमाणि, 'अवडं (अवडं)' ति कृकाटिकां, 'पुयलिं पप्फोडेमाणे' त्ति 'पुततटीं' पुतप्रदेशं प्रस्फोटयन् , 'विणिद्धणमाणे' त्ति विनिर्धन्वन् , 'हाहा अहो हओऽहमस्सीतिकट्ट'
त्ति हा हा अहो हतोऽहमस्मीति कृत्वा-इति भाणत्वेत्यर्थः, अंबकूणगहत्थगए'त्ति 17 आम्रफलहस्तगतः, स्वकीयतपस्तेजोजनितदाहोपशमनार्थमाम्रास्थिकं चूषन्निति
भावः, गानादयस्तु मद्यपानकृता विकाराः समवसेयाः, ‘मट्टियापाणएणं' ति मृत्तिकामिश्रितजलेन, मृत्तिकाजलं सामान्यमप्यस्त्यत आह - ' आयंचणि
ओदएणं' ति, इह टीकाव्याख्या- आतन्यनिकोदकं कुम्भकारस्य यद्भाजने स्थितं तेमनाय मुन्मिश्रं जलं तेन। 'अलाहि पज्जंते' त्ति ‘अलम् । अत्यर्थ ‘पर्याप्तः । शक्तो घातायेति योगः, घातायेति हननाय तदाश्रितत्रसापेक्षया, 'वहाए ' त्ति वधाय, एतच्च तदाश्रितस्थावरापेक्षया, 'उच्छायणयाए' त्ति उच्छादनतायै सचेतनाचेतनतद्गतवस्तूच्छादनायेति, एतच्च प्रकारान्तरेणापि भवतीत्यग्निपरिणामोपदर्शनायाह -'भासीकरणयाए ' त्ति ।
__ 'वज्जस्स' त्ति वर्जस्य-अवद्यस्य, वज्रस्य वा मद्यपानादिपापस्येत्यर्थः, 'चरमे ' त्ति न पुनरिदं भविष्यतीतिकृत्वा चरमं, तत्र पानकादीनि चत्वारि 20 स्वगतानि, चरमता चैषां स्वस्य निर्वाणगमनेन पुनरकरणात्, एतानि च किल निर्वाणकाले जिनस्यावश्यम्भावीनीति नास्त्येतेषु दोष इत्यस्य तथा नाहमेतानि दाहोपशमायोपसेवामीत्यस्य चार्थस्य प्रकाशनार्थत्वादवद्यप्रच्छादनार्थानि भवन्ति,