________________
श्रीमद्भगवतीसूत्रम्
अपरिपक्कं वा कम्मं परिपाचेस्सामि, परिपक्कं वा कम्मं फुस्स फुस्स व्यन्तिकरिस्सामि इति । हेवं नत्थि दोणमिते सुखदुक्खे परियन्तकटे संसारे, नत्थि हायनवडूने नत्थि उक्कंसावकंसे । सेय्यथापि नाम सुत्तगुळे खित्ते निब्बेठियमानमेव फलेति, एवमेव बाले च पण्डिते
78
5 सालियवगोधूममुग्गकंगुवरककुसके संधाय वदति । निगण्ठिगभा ि गण्ठिम्हि जातगब्भा, उच्छुवेळुनाळादयो संधाय वदति । सत्त देवाति बहू देवा, सो पन सत्ता ति वदति । मानुसा पि अनन्ता, सो सत्ता ति वदति । सन्त पिसाचा ति पिसाचा महन्तामहन्ता सत्ता ति वदति । सराति महासरा । कण्णमुण्डरथकार अनोतत्तसीहप्पपाततियग्गळमुचलिन्दकुणालदहे 10 गत्वा वदति । पचुटा (2) ति गण्ठिका । पपाता ति महापपाता । पपातसतानीति खुद्दकपातसतानि । सुपिना ति महासुपिना व । सुपिनसतानाति खुद्दक सुपिनसतानि । महाकप्पुनो ति महाकप्पानं । तत्थ एकम्हा महासरा वस्ससते कुसग्गेन एकं उदकबिन्दुं नीहरित्वा सत्तक्खत्तुं तहिं सरे निरुदके कते एको महाकप्पो ति वदति । एवरूपानं महाकप्पानं 15 चतुरासीतिसत सहस्सानि खेपेत्वा बाले च पण्डिते च दुक्खस्सन्तं करोन्तीति अयमस्तं लद्धि । पण्डितो पि किर- अन्तरा सुज्झितुं न सक्कोति, बालो पि ततो उद्धं न गच्छति । सीलेन वा ति. अचेलकसीलेन वा अञ्ञेन वा येन केन चि । वतेनाति तादिसेनेव । तपेना ति तपोकम्मेन । अपरिपक्कं परिपाचेति नाम, यो ‘ अहं पण्डितो 'वि' अन्तरा विसुज्झति । परिपक्कं 20 फुस्स फुस्स व्यन्तिकरोति नाम यो अहं बालो' ति वृत्तपरिमाणं कालं अतिक्कमित्वा याति । हेवं नत्थीति एवं नत्थि, तं हि उभयं पि न सक्का कातुं ति दीपेति । दोणमिति दोणेन मिते, दोणेन मितं विय । सुखदुक्खे ति सुखं दुक्खं । परियन्तकटे ति वृत्तपरिमाणेन कालेन कटपरियन्ते । नत्थि