________________
पन्नरसमं सयं
31
आजीविए थेर सद्दावेद, २ एवं वयासी-'तुब्भे णं देवाणुप्पिया, मम कालगयं जाणेत्ता सुरभिणा गंधोदएणं ण्हाणेह, २ पम्हलसुकुमालाए गंधकासाईए गायाई लूहह, २ सरसेणं गोसीसचंदणेणं गायाई अणुलिंपह, २ महरिहं हंसलक्खणं पडसाडगं नियंसेह, २ सव्वालंकारविभूसियं करेह, २ पुरिसहस्सवाहिणि सीयं दुरूहेह, २ सावत्थीए नयरीए सिंघाडग जाव पहेसु महया महया सद्देणं उग्रोसेमाणा एवं वदह-एवं खलु देवाणुप्पिया, गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरित्ता इमीसे ओसप्पिणीए चउवीसाए तित्थयराणं चरिमे तित्थयरे सिद्धे जाव सव्वदुक्खप्पहीणे। इड्डिसक्कारसमदएणं मम सरीरगस्स नीहरणं करेह' । तए णं ते आजीविया थेरा 10 गोसालस्स मंखलिपुत्तस्स एयमटुं विणएणं पडिसुणत॥ (सू० ५५४)
३३. तए णं तस्स गोसालस्स मंखलिपुत्तस्स सत्तरत्तंसि परिणममाणंसि पडिलद्धसम्मत्तस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था'नो खलु अहं जिणे जिणप्पलावी नाव जिणसई पगासेमाणे विहरिए। अहं णं गोसाले चेव मंखलिपुत्ते समणघायए समणमारए समणपडिणीए 15 आयरियउवज्झायाणं अयसकारए अवण्णकारए अकित्तिकारए बहूहिं असम्भावुन्भावणाहि मिच्छत्ताभिनिवेसहि य अप्पाणं वा परंवा तदुभयं वा वुग्गाहमाणे वुप्पाएमाणे विहरित्ता सएणं तेएणं अन्नाइट्टे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्सं । समणे भगवं महावीरे जिणे जिणप्पलावी जाव 20 जिणसदं पगासेमाणे विहरइ', - एवं संपेहेइ, २ आजीविए थेरे सद्दावेइ, २ उच्चाक्यसवहसाविए करेइ, २ एवं वयासी- 'नो खलु अहं जिणे, जिणप्पलावी पगासेमाणे विहरिए । अहं णं गोसाले मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालं करिस्सं। समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई फ्गासेमाणे 95