________________
पन्नरसमं सयं पि अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-' एवं खलु ममं धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते उप्पन्ननाणदसणधरे जाव सव्वन्नू सव्वदरिसी इहव सावत्थीए नयरीए हालाहलाए कुंभकारीए कुंभकारावणसि आजीवियसंघसंपरिखुडे आजीवियसमएणं अप्पाणं भावमाणे विहरइ। तं सेयं खलु मे कल्लं जाव जलंते गोसालं 5 मंखलिपुत्तं वंदित्ता जाव पज्जुवासित्ता इमं एयारूवं वागरण वागरित्तए। त्ति कट्ट एवं संपेहेइ, २ त्ता कलं जाव जलंते ण्हाए ... कय जाव अप्पमहग्याभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमइ २ त्ता पायविहारचारेणं सावत्थिं नयरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ, २ त्ता गोसालं मंखलिपुत्तं 10 हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगयं जाव अंजलिकम्मं करेमाणं सीयलएणं मट्टिया ... जाव गायाइं परिसिंचमाणं पासइ, २ त्ता लज्जिए विलिए विड्डे सणियं २ पञ्चोसक्कइ। तए णं ते आजीविया थेरा अयंपुलं आजीविओवासगं लज्जियं जाव पच्चोसक्कमाणं पासइ (पासंति ?), २त्ता एवं वयासी-‘एहि ताव अयंपुला, एत्तओ।।15 तए णं से अयंपुले आजीविओवासए आजीवियथेरोहिं एवं वुत्ते समाणे जेणेव आजीविया थेरा तेणेव उवागच्छइ, २ आजीविए थेरे वंदइ नमसइ, २ नच्चासन्ने जाव पज्जुवासइ। 'अयंपुला' इ आजीविया थेरा अयंपुलं आजीविओवासगं एवं वयासी- ‘से नूणं ते अयंपुला, पुव्वरत्तावरत्तकालसमयंसि जाव किंसंठिया हल्ला पण्णत्ता ? 120 तए णं तव अयंपुला, दोच्चं पि तं चेव सव्वं भाणियव्वं जाव सावत्थिं नयरिं मज्झंमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे, जेणेव इहं तेणेव हव्वमागए । से नूणं ते अयंपुला, अट्टे सम? ? 'हंता अत्थि'। 'जं पि य अयंपुला, तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणांस अंबकूणगहत्थगए 25