Book Title: Agam 37 Dasasuyakkhandam Chauttham Cheyasuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003773/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladasaNassa pU. AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurubhyo namaH 37 dasAsuyakkhaMdha-cautthaM cheyasuttaM muni dIparatnasAgara Date://2012 Jain Aagam Online Series-37 Page #2 -------------------------------------------------------------------------- ________________ kamaMko 1 2 3 4 5 w 8 9 10 37 gaMthANukkamo asamAhi ThANA sabalA AsAyaNA gaNisaMpadA dasA [ dIparatnasAgara saMzodhitaH ] cittasamAhiThANA uvAsagapaDimA bhikkhu pajjosavaNA mohaNijjaThANA nidANa-Ai suttaM gAhA 1-2 3 4 5-15 16-17 18-30 31-35 36 37.1 37-57 [1] 1-17 - 18-56 T For Private Personal Use Only 1-2 3 4 ma piTThako 5-15 16-34 35-47 48-52 53 54-93 94-114 O 2 2 3 4 6 8 11 14 14 17 [ 37-dasAsuyakkhaMdhaM ] Page #3 -------------------------------------------------------------------------- ________________ bAlabrahmacArI zrI neminAthAya namaH namo namo nimmaladaMsaNassa OM hrIM namo pavayaNassa 37 dasAsuyakkhaMdhaM - cautthaM cheyasuttaM * paDhamAdasA-asamAhiThANA * [1] namo arihaMtANaM, namo siddhANaM, namo AyariyANaM, namo uvajjhAyANaM, namo loe savva sAhUNaM, eso paMca namukkAro, savvapAvappaNAsaNo, maMgalANaM ca savvesiM, paDhama havai maMgalaM, AusaM teNaM bhagavayA evamakkhAyaM / [2] iha khalu therehiM bhagavaMtehiM vIsaM asamAhiTThANA pannattA, kayare khalu te therehiM bhagavaMtehiM vIsaM asamAhiTThANA pannattA ? ime khalu te therehiM bhagavaMtehiM vIsaM asamAhiTThANA pannattA taM jahA [1-5] davadavacArI yAvi bhavati, appamajjiyacArI yAvi bhavati, duppajjiyacArI yAvi bhavati, atirittasejjAsaNie, rAtiNiyaparibhAsI, [6-10] therovaghAtie, bhUtovaghAtie, saMjalaNe, kohaNe, piDhimaMsie yAvi bhavai / [11-15] abhikkhaNaM abhikkhaNaM oghArittA, navAiM adhikaraNAiM anuppaNNAiM uppAittA yAvi bhavai, porANAiM adhikaraNAiM khAmita-viosa-vitAiM udIrittA bhavai, akAle sajjhAyakArae yAvi bhavati, sasarakkhapANipAde, [16-20] saddakare jhaMjhakare, kalahakare, sUrappamANabhoI, esaNAe asamite yAvi bhavai / ete khalu te therehiM bhagavaMtehiM vIsaM asamAhiTThANA pannattA, tti bemi | paDhamA dasA samattA . 0 biiyAdasA-sabalA . [3] suyaM me AusaM teNaM bhagavayA evamakkhAyaM- iha khalu therehiM bhagavaMtehiM ekkavIsaM sabalA pannattA, kayare khalu te therehiM bhagavaMtehiM ekkavIsaM sabalA pannattA ? ime khalu te therehiM bhagavaMtehiM ekkavIsaM sabalA pannattA taM jahA __ [1-5] hatthakammaM karemANe sabale, mehaNaM paDisevemANe sabale, rAtIbhoyaNaM bhuMjamANe sabale, AhArakammaM bhuMjamANe sabale, rAyapiMDa bhuMjamANe sabale, [6-10] uddesiyaM kIyaM pAmiccaM acchijja anisiTuM AhaTTa dijjamANaM bhujamANe sabale, abhikkhaNaM abhikkhaNaM paDiyAikkhittANa bhaMjamANe sabale, aMto chaNhaM mAsANaM gaNAto gaNaM saMkamamANe sabale, aMto mAsassa tao dagaleve karemANe sabale, aMto mAsassa tato mAiTThANe karemANe sabale / [11-15] sAgAriyapiMDa bhuMjamANe sabale, AuTTiyAe pANAiyavAyaM karemANe sabale, AuTTiyAe musAvAyaM vadamANe sabale, AuTTiyAe adinnAdAnaM giNhamANe sabale, AuTTiyAe anaMtarahiyAe puDhavIe ThANaM vA sejjaM vA nisIhiyaM vA cetemANe sabale / __ [16-20] AuTTiyAe sasaNiddhAe puDhavIe sasarakkhAe puDhavIe ThANaM vA sejjaM vA nisIhiyaM vA cetemANe sabale, AuTTiyAe cittamaMtAe silAe cittamaMtAe lelUe kolAvAsaMsi vA dArue jIvapaiTThie aMDe sapANe sabIe saharie sausse sauttiMga-paNaga-dagamaTTI-makkaDAsaMtANae ThANaM vA sejjaM vA nisIhiyaM [dIparatnasAgara saMzodhitaH] [2] [ 37-dasAsuyakkhaMdhaM ] Page #4 -------------------------------------------------------------------------- ________________ vA cetemANe sabale, AuTTiyAe mUlabhoyaNaM vA kaMdabhoyaNaM vA khaMdhabhoyaNaM vA tayAbhoyaNaM vA pavAlabhoyaNaM dasA-2 vA pattabhoyaNaM vA pupphabhoyaNaM vA phalabhoyaNaM vA bIyabhoyaNaM vA hariyabhoyaNaM vA bhaMjamANe sabale, aMto saMvaccharassa dasa dagaleve karemANe sabale, aMto saMvaccharassa dasa mAiTThANAI karemANe sabale / [21] AuTTiyAe sItodagavagghArieNa hattheNa vA matteNa vA davvIe bhAyaNeNa vA asanaM vA pAnaM vA khAimaM vA sAimaM vA paDiggAhettA bhuMjamANe sabale, ete khala therehiM bhagavaMtehiM ekkavIsaM sabalA pannattA, tti bemi / 0 biiyA dasA samattA . 0 taiyAdasA - AsAyaNA . [4] suyaM me AusaM teNaM bhagavayA evamakkhAyaM - iha khalu therehiM bhagavaMtehiM tettIsaM AsAyaNAo pannattAo, katarAo khalu tAo therehiM bhagavaMtehiM tettIsaM AsAyANAo pannattAo imAo khalu tAo therehiM bhagavaMtahiM tettIsaM AsAyaNAo pannattAo taM jahA [1-5] sehe rAtiNiyassa purato gaMtA bhavati AsAyaNA sehassa, sehe rAtiNiyassa sapakkhaM gaMtA bhavati AsAyaNA sehassa, sehe rAtiNiyassa AsannaM gaMtA bhavati AsAyaNA sehassa, sehe rAtiNiyassa purao ciTThittA bhavati AsAyaNA sehassa, sehe rAtiNiyassa sapakkhaM ciTThittA bhavati AsAyaNA sehassa [6-10] sehe rAtiNiyassa AsannaM cidvittA bhavati AsAyaNA sehassa, sehe rAtiNiyassa purato nisIittA bhavati AsAyaNA sehassa, sehe rAtiNiyassa sapakkhaM nisIittA bhavati AsAyaNA sehassa, sehe rAtiNiyassa AsannaM nisIittA bhavati AsAyaNA sehassa, sehe rAtiNiyeNa saddhiM bahiyA vihArabhUmi viyArabhUmi nikkhaMte samANe tattha puvvAmeva sehatarAe AyAmei pacchA rAtiNie AsAyaNA sehassa / [11-15] sehe rAtiNieNa saddhiM bahiyA vihArabhUmi vA viyArabhUmi vA nikkhaMte samANe tattha puvvAmeva sehatarAe Aloeti pacchA rAtiNie AsAyaNA sehassa, kei rAtiNiyassa puvvaM saMlattae siyA taM puvvAmeva sehatarAe Alavati pacchA rAtiNie AsAyaNA sehassa, sehe rAtiNiyassa rAto vA viAle vA vAharamANassa ajjo !, ke sutte ? ke jAgare ? tattha sehe jAgaramANe rAtiNiyassa apaDisuNettA bhavati AsAyaNA sehassa, sehe asanaM vA pAnaM vA khAimaM vA sAimaM vA paDigAhettA taM puvvAmeva sehatarAgassa Aloei pacchA rAtiNiyassa AsAyaNA sehassa, sehe asanaM vA pAnaM vA khAimaM vA sAimaM vA paDigAhettA taM pavvAmeva sehatarAgassa paDidaMseti pacchA rAtiNiyassa AsAyaNA sehassa | [16-20] sehe asanaM vA pAnaM vA khAimaM vA sAimaM vA paDigAhettA taM pavvAmeva sehatarAgaM uvanimaMteti pacchA rAtiNiyaM AsAyaNA sehassa, sehe rAtiNieNa saddhiM asanaM vA pAnaM vA khAimaM vA sAimaM vA paDigAhettA taM rAtiNiyaM anApucchittA jassa-jassa icchai tassa-tassa khaddhaM-khaddhaM dalayai AsAyaNA sehassa, sehe asanaM vA pAnaM vA khAimaM vA sAimaM vA paDigAhettA rAiNieNa saddhiM AhAremANe tattha sehe khaddhaM-khaddhaM DAaM DAaM rasiyaM-rasiyaM UsaDhaM-UsaDhaM maNuNNaM-maNuNNaM maNAma-maNAmaM niddhaM-nilu lukkhaMlukkhaM AharettA bhavai AsAyaNA sehassa, sehe rAtiNiyassa vAharamANassa apaDisuNittA bhavai AsAyaNA sehassa, sehe rAtiNiyassa vAharamANassa tatthagate ceva paDisuNettA bhavati AsAyaNA sehassa | [dIparatnasAgara saMzodhitaH] [3] [ 37-dasAsuyakkhaMdhaM ] Page #5 -------------------------------------------------------------------------- ________________ [21-25] sehe rAtiNiyaM kiM ti vattA bhavati AsAyaNA sehassa, sehe rAtiNiyaM tumaMti vattA bhavati AsAyaNA sehassa, sehe rAtiNiyaM khaddhaM-khaddhaM vattA bhavati AsAyaNA sehassa, sehe rAtiNiyaM tajjAyaM dasA-3 tajjAeNa paDibhaNittA bhavai AsAyaNA sehassa, sehe rAtiNiyassa kahaM kahemANassa iti evaMti vattA bhavati AsAyaNA sehassa, [26-30] sehe rAtiNiyassa kahaM kahemANassa no sumarasIti vattA bhavati AsAyaNA sehassa, sehe rAtiNiyassa kahaM kahemANassa no sumanase bhavati AsAyANA sehassa, sehe rAtiNiyassa kahaM kahemANassa parisaM bhettA bhavati AsAyaNA sehassa, sehe rAtiNiyassa kahaM kahe-mANassa kahaM AchiMdittA bhavati AsAyaNA sehassa, sehe rAtiNiyassa kahaM kahemANassa tIse parisAe ana-dvitAe abhinnAe avvocchinnAe avvogaDAe doccapi taccapi tameva kahaM kahettA bhavati AsAyaNA sehassa, [31-33] sehe rAtiNiyassa sejjA-saMthAragaM pAeNaM saMghaTTittA hattheNaM aNaNaNNAvettA gacchati AsAyaNA sehassa, sehe rAtiNiyassa sejjA-saMthArae cidvittA vA nisIittA vA tuyaTTittA vA bhavai rAtiNiyassa AsAyaNA sehassa, sehe rAtiNiyassa uccAsaNaMsi vA samAsaNaMsi vA cidvittA vA nisIittA vA tuyaTTittA vA bhavati AsAyaNA sehassa, etAo khalu tAo therehiM bhagavaMtehiM tettIsaM AsAyaNAo pannattAo, tti bemi / . taiyA dasA sammattA .. 0 cautthIdasA-gaNisaMpadA . [5] suyaM me AusaM teNaM bhagavayA evamakkhAtaM- iha khalu therehiM bhagavaMtehiM aTThavihA gaNisaMpadA pannattA, kayarA khalu therehiM bhagavaMtehiM aTThavihA gaNisaMpadA pannattA ?, imA khalu therehiM bhagavaMtehiM aTThavihA gaNisaMpadA pannattA taM jahA- AyArasaMpadA suttasaMpadA sarIrasaMpadA vayaNasaMpadA vAyaNAsaMpadA matisaMpadA paogasaMpadA saMgahapariNNA nAmaM aTThamA / ___ [6] se kiM taM AyArasaMpadA ?, AyArasaMpadA cauvvihA pannattA taM jahA- saMjamadhuvajogajutte yAvi bhavati asaMgahiyappA aniyatavittI vuDDhasIle yAvi bhavati; se taM AyArasaMpadA / ___ [7] se kiM taM sutasaMpadA ?, sutasaMpadA cauvvihA pannattA taM jahA- bahusute yAvi bhavati, paricitasute yAvi bhavati, vicittasute yAvi bhavati, ghosavisuddhikArae yAvi bhavati; se taM sutasaMpadA / [8] se kiM taM sarIrasaMpadA ?, sarIrasaMpadA cauvvihA pannattA taM jahA- ArohapariNAhasaMpanne yAvi bhavati anotappasarIre thirasaMghayaNe bahupaDipanniMdie yAvi bhavati; se taM sarIrasaMpadA / [9] se kiM taM vayaNasaMpadA ?, vayaNasaMpadA cauvvihA pannattA taM jahA AdijjavayaNe yAvi bhavati, maharavayaNe yAvi bhavati, anissiyavayaNe yAvi bhavati, asaMdiddhabhAsI yAvi bhavati se taM vayaNasaMpadA / [10] se kiM taM vAyaNAsaMpadA ?, vAyaNAsaMpadA cauvvihA pannattA taM jahA- vijayaM uddisati, vijayaM vAeti, parinivvAviyaM vAeti, atthanijjavae yAvi bhavati; se taM vAyaNAsaMpadA | dIparatnasAgara saMzodhitaH] [4] [ 37-dasAsuyakkhaMdhaM ] Page #6 -------------------------------------------------------------------------- ________________ [11] se kiM taM matisaMpadA matisaMpadA ?, cauvvihA pannattA taM jahA- oggahamatisaMpadA, IhAmatisaMpadA, avAyamatisaMpadA, dhAraNAmatisaMpadA, se kiM taM oggahamatI ?, oggahamatI chavvihA pannattA taM jahA- khippaM ogiNhati, bahuM ogiNhati, bahuvihaM ogiNhati, dhuvaM ogihiti, anissiyaM ogiNhati, asaMdidaM ogiNhati, se taM oggahamatI evaM IhAmatI vi, evaM avAyamatI vi ; se kiM taM dhAraNAmatI ?, dasA-4 vidAya dhAraNAmatI chavvihA pannattA taM jahA- bahuMdhareti, bahuvidhaMdhareti, porANaMdhareti, duddharaMdhareti, anissiyaMdhareti, asaMdilaMdhareti; se taM dhAraNAmatI; se taM matisaMpadA | [12] se kiM taM paogasaMpadA ?, paogasaMpadA cauvvihA pannattA taM jahA- AtaM vidAya vAdaM pauMjittA bhavati, parisaM vidAya vAdaM pauMjittA bhavati, khettaM vidAya vAdaM pauMjittA bhavati, vAdaM pauMjittA bhavati; se taM paogasaMpadA / [13] se kiM taM saMgahapariNNAsaMpadA ?, saMgahapariNNAsaMpadA cauvvihA pannattA taM jahA bahujana-pAoggattAe vAsAvAsAsu khettaM paDilehittA bhavati, bahujanapAoggattAe pADihAriyaM pIDhaphalagasejjA-saMthArayaM ogeNhittA bhavati, kAleNaM kAlaM samANaittA bhavati, ahAguru saMpUettA bhavati; se taM saMgahapariNNA-saMpadA / [14] Ayario aMtevAsi imAe cauvvidhAe vinayapaDivattIe vinaettA niriNattaM gacchati, taM jahA- AyAravinaeNaM, suyavinaeNaM, vikkhevaNAvinaeNaM, dosanigghAyaNAvinaeNaM; se kiM taM AyAravinae ?, AyAravinae cauvvihe pannatte taM jahA- saMjamasAmAyArI yAvi bhavati, tavasAmAyArI yAvi bhavati, gaNasAmAyArI yAvi bhavati, egallavihArasAmAyArI yAvi bhavati ; se taM AyAravinae / se kiM taM sUtavinae ?, sUtavinae cauvihe pannatte taM jahA- sataM vAeti, atthaM vAeti, hiyaM vAeti, nissesaM vAeti; se taM sutavinae / se kiM taM vikkhevaNAvinae ? vikkhevaNAvinae cauvvihe pannatte taM jahA- adiludhamma diTThapuvvagatAe vinaettA bhavati, diTThapuvvagaM sAhammiyattAe vinaettA bhavati, cuya dhammAo dhamme ThAvaittA bhavati, tasseva dhammassa hiyAe suhAe khamAe nissesAe anugAmiyattAe abbhuDhettA bhavati ; se taM vikkhevaNAvinae / se kiM taM dosanigghAyaNAvinae ? dosanigghAyaNAvinae cauvvihe pannatte taM jahA- kaddhassa kohaM vinaettA bhavati, duTThassa dosaM nigiNhittA bhavati, kaMkhiyassa kaMkhaM chiMdittA bhavati, AyA sappaNihite yAvi bhavati; se taM dosanigdhAyaNAvinae / ___ [15] tassevaM guNajAtIyassa aMtevAsissa imA cauvvihA vinayapaDivattI bhavati taM jahAuvagaraNauppAyaNayA, sAhillayA, vaNNasaMjalaNatA, bhArapaccoruhaNatA | se kiM taM uvagaraNauppAyaNayA ? uvagaraNauppAyaNayA cauvvihA pannattA taM jahAanuppaNNAiM uvagaraNAiM uppAettA bhavati porANAiM uvagaraNAiM sArakkhittA bhavati saMgovittA bhavati, parittaM jANittA paccaddharittA bhavati, ahAvidhiM saMvibhaittA bhavati, se taM uvagaraNauppAyaNayA / se kiM taM sAhillayA ? sAhillayA cauvvihA pannattA taM jahA- anulomavaisahite yAvi bhavati, anulomakAyakiriyattA, paDirUvakAyasaMphAsaNayA, savvatthesa apaDilomayA ; se taM sAhillayA / [dIparatnasAgara saMzodhitaH] [ 37-dasAsuyakkhaMdhaM ] [5] Page #7 -------------------------------------------------------------------------- ________________ se kiM taM vaNNasaMjalaNattA ? vaNNasaMjalaNatA cauvvihA pannattA taM jahA- AhAtaccANaM vaNNavAI bhavati, avaNNavAtiM paDihaNittA bhavati, vaNNavAtiM anuvUhaittA bhavati, AyA vuDDhasevI yAvi bhavati; se taM vaNNasaMjalaNatA / se kiM taM bhArapaccoruhaNatA ? bhArapaccoruhaNatA cauvvihA pannattA taM jahA - asaMgahiya parijanaM saMgiNhittA bhavati, sehaM AyAragoyaraM gAhittA bhavati, sAhammiyassa gilAyamANassa AhAthAmaM dasA-4 veyAvacce abbhuTTettA bhavati, sAhammiyANaM adhikaraNaMsi uppannaMsi tattha anissitovassie vasaMto apakkhagAhI majjhatthabhAvabhUte sammaM vavaharamANe tassa adhikaraNassa khAmaNaviosamaNatAe sayA samiyaM abbhuTThettA bhavati, kahaM nu ? sAhammiyA appasaddA appajhaMjhA appakalahA appakasAyA appatumaMtumA saMjamabahulA saMvarabahulA samAhibahulA apamattA saMjameNa tavasA appANaM bhAvemANANaM evaM ca NaM viharejjA ; se taM bhArapaccoruhaNatA / esA khalu therehiM bhagavaMtehiM aTThavihA gaNisaMpadA pannattA, tti bemi / * cautthI dasA samattA * * paMcamA dasA-cittasamAhiThANA [16] suyaM me AusaM teNaM bhagavayA evamakkhAyaM- iha khalu therehiM bhagavaMtehiM dasa cittasamAhiThANAiM pannattAI, katarAI khalu tAiM therehiM bhagavaMtehiM dasa cittasamAhiTThANAiM pannattAI imAiM khalu tAiM therehiM bhagavaMtehiM dasa cittasamAhiTThANAiM pannattAiM taM jahA - teNaM kAleNaM teNaM samaeNaM vANiyaggAme nagare hotthA, etthaNaM nagara vaNNao bhANiyavvo, tassa NaM vANiyaggAmassa nagarassa bahiyA uttaraputthime disIbhAge dUtipalAsae nAmaM ceie hotthA, ceiyavaNNao bhANiyavvo, jitasattU rAyA, tassa NaM dhAraNI devI evaM savvaM samosaraNaM bhANitavvaM jAva puDhavIsilApaTTae sAmI samosaDhe, parisA niggayA, dhammo kahio, parisA paDigayA / [17] ajjo ! iti samaNe bhagavaM mahAvIre samaNA niggaMthA ya niggaMthIo ya AmaMtettA evaM vayAsI- iha khalu ajjo ! niggaMthANaM vA niggaMthINa vA iriyAsamitANaM bhAsAsamitANaM esaNAsamitANaM AyANabhaMDamatta-nikkhevaNAsamittANaM uccAra- pAsavaNa - khela - siMghANa jalla-pAriTThAvaNitAsamitANaM manasamitANaM vayasamitANaM kAyasamitANaM managuttANaM vayaguttANaM kAyaguttANaM guttANaM guttiMdiyANaM guttabaMbhArINaM AyaTThINaM AyahitANaM AyajotINaM AyaparakkamANaM pakkhiya posahiesu samAdhipattANaM jhiyAyamANANaM imAiM dasa cittasamAhiTThANAiM asamuppannapuvvAiM samuppajjijjA taM jahA [1] dhammaciMtA vA se asamuppannapuvvA samuppajjejjA savvaM dhammaM jANittae, [2] saNNinANe vA se asamupannapavve samupajjejjA ahaM sarAmi, [3] sumiNadaMsaNe vA se asamuppannave samuppajjejjA ahAtaccaM sumiNaM pAsittae, [4] devadaMsaNe vA se asamuppannapavve samuppajjejjA divvaM devaDDheiM divvaM devajuiM divvaM devAnubhAvaM pAsittae, [5] ohinANe vA se asamuppannapavve samuppajjejjA ohiNA loyaM jANittae, [6] ohidaMsaNe vA se asamuppannapavve samuppajjejjA ohiNA loyaM pAsittae, manapajjavanANe vA se asamuppannapavve samuppajjejjA aMto manussakhette aDDhAtijjesu dIvasamuddesu, saNNINaM paMceMdriyANaM pajjattagANaM manogate bhAve jANittae, [ dIparatnasAgara saMzodhitaH ] [6] 0 ? [7] [ 37-dasAsuyakkhaMdhaM ] Page #8 -------------------------------------------------------------------------- ________________ [8] kevalanANe vA se asamuppannapuvve samuppajjejjA kevalakappaM loyAloyaM jANittae, [9] kevaladaMsaNe vA se asamuppannapuvve samuppajjejjA kevalakappaM loyAloyaM pAsittae, [10] kevalamaraNe vA se asamuppannapuvve samuppajjejjA savvadukkhapahINAe / [18] oyaM cittaM samAdAya, jhANaM samanupassati / dhamme Thio avimaNo, nivvANamabhigacchai / / dasA-5 [19] na imaM cittaM samAdAe, bhujjo loyaMsi jAyati / appaNo uttamaM ThANaM, saNNInANeNa jANai / / [20] ahAtaccaM tu suviNaM, khippaM pAsai saMvuDe / savvaM ca ohaM taratI dukkhato ya vimuccai / / [21] paMtAi bhayamANassa, vivittaM sayaNAsaNaM / appAhArassa daMtassa, devA daMseti tAtiNo / / [22] savvakAmavirattassa, khamato bhayabheravaM / tao se ohI bhavati, saMjatassa tavassiNo || [23] tavasA avahaTTalesassa, daMsaNaM parisujjhati / uDDhaM ahe tiriyaM ca, savvaM samanapassati / / susamAhaDalesassa, avitakkassa bhikkhuNo / savvao vippamukkassa, AyA jANati pajjave / / [25] jadA sa nANA jadA se nANAvaraNaM, savvaM hoti khayaM gayaM / tadA logamalogaM ca, jino pAsai kevalI / / jadA se daMsaNAvaraNaM, savvaM hoi khayaM gayaM / tadA logamalogaM ca, jino pAsai kevalI / / paDimAe visuddhAe, mohaNijje khayaM gate / asesaM logamalogaM ca, pAsaMti susamAhie / / jahA ya matthae sUIe, hatAe hammatI tale / evaM kammANi hammaMti, mohaNijje khayaM gate / / [29] seNAvatimmi nihate, jahA seNA paNassatI / evaM kammA paNassaMti, mohaNijje khayaM gate / / dhUmahIne jahA aggI, khIyatI se niriMdhaNe / evaM kammANi khIyaMte, mohaNijje khayaM gate / / [31] sukkamUle jahA rukkhe, siccamANe na rohati / evaM kammA na rohaMti mohaNijje khayaM gate / / [32] jahA daDDhANa bIyANaM, na jAyaMti puNaMkurA / kammabIesu daDDhesu, na jAyaMti bhavaMkurA / [33] ciccA orAliyaM boMdi, nAmagottaM ca kevalI / [dIparatnasAgara saMzodhitaH] [7] [30] [ 37-dasAsuyakkhaMdhaM ] Page #9 -------------------------------------------------------------------------- ________________ AuyaM veyaNijjaM ca cchittA bhavati nIrae || [34] evaM abhisamAgamma, cittamAdAya Auso ! / seNisodhimuvAgamma Atasodhimuvehai / / tti bemi || * paMcamA dasA sammattA . dasA-6 0 chaTThI dasA - uvAsaga paDimA 0 [35] suyaM se AusaM teNaM bhagavayA evamakkhAtaM- iha khalu therehiM bhagavaMtehiM ekkArasa uvAsagapaDimAo pannattAo, kayarAo khalu tAo therehiM bhagavaMtehiM ekkArasa uvAsagapaDimAo pannattAo ? imAo khalu tAo therehiM bhagavaMtehiM ekkArasa uvAsagapaDimAo pannattAo taM jahA akiriyAvAdI yAvi bhavati-nAhiyavAdI nAhiyapanne nAhiyadiTThI no sammAvAdI no nitiyAvAdI nosaMti-paralogavAdI natthi ihaloe natthi paraloe natthi mAyA natthi piyA natthi arahaMtA natthi cakkavaTTI natthi baladevA natthi vAsudevA natthi narayA natthi neraiyA natthi sukkaDadukkaDANaM phalavittiviseso no suciNNA kammA suciNNaphalA bhavaMti no duciNNA kammA duciNNAphalA bhavaMti aphale kallANapAvae no paccAyaMti jIvA natthi nirayAdi natthi siddhI, se evaMvAdI evaMpanne evaMdiTThI evaMchaMdarAgamabhiniviTe yAvi bhavati, se ya bhavati mahicche mahAraMbhe mahApariggahe ahammie ahammANue ahammasevI ahammiDhe adhammakkhAI adhammarAgI adhammapaloI adhammajIvI adhammapalajjaNe adhammasIlasamudAcAre adhammeNaM ceva vittiM kappemANe viharai haNa chiMda bhiMda vekattae aMtake lohiyapANI pAvo caMDo ruddo khuddo sAhassio ukkaMcaNa-vaMcaNa-mAyA-niaDI-kavaDa-kUDa-sAti-saMpayogabahule dussIle duparicae duraNuNee duvvae duppaDiyAnaMde nissIle nigguNe nimmere nipaccakkhANaposahovavAse asAhU savvAo pANAivAyAo appaDivirae jAvajjIvAe evaM jAva savvAo kohAo savvAo mANAo savvAo mAyAo savvAo lobhAo savvAo pejjAo dosAo kalahAo abbhakkhANAo pesunna-paraparivAdAo aratirati-mAyAmosAo micchAdaMsaNasallAo apaDivirae jAvajjIvAe, savvAo kasAya daMDa kaTTha NhANummaddaNA-abbhaMgaNa-vaNNaga-vilevaNa-sadda-pharisa-rasa-rUva-gaMdhamallAlaMkArAo apaDivirae jAvajjIvAe savvAo sagaDa-raha-jANa-jugga-gilli-thilli-sIyA-saMdamANiyasayanAsana-jANa-vAhaNa-bhoyaNa-pavittharavidhIo apaDivirae jAvajjIvAe asamikkhiyakArI, savvAo Asahatthi-go-mahisa-gavelaya-dAsI-dAsa-kammakaraparusAo apaDivirae jAvajjIvAe, hiraNNa-suvaNNa-dhana dhannamaNi-mottiya-saMkha-silappavAlAo apaDivirie jAvajjIvAe, savvAo kUDatula kUDamANAo apaDivirae, savvAo AraMbha-samAraMbhAo apaDivirae jAvajjIvAe, savvAo karaNa-kArAvaNAo apaDivirae jAvajjIvAe, savvAo payaNa-payAvaNAo apaDivirae jAvajjIvAe, savvAo kaTTaNa-piTTaNa-tajjaNa-tADana-vaha-baMdha parikilesAo apaDivirae jAvajjIvAe, je yAvaNNe tahappagArA sAvajjA abodhiA kammaMtA parapANaparitAvaNakaDA kajjaMti tato vi a NaM apaDivirae jAvajjIvAe | dIparatnasAgara saMzodhitaH] [8] [ 37-dasAsuyakkhaMdhaM ] Page #10 -------------------------------------------------------------------------- ________________ se jahAnAmae kei purise kala-masUra-tila-mugga-mAsa-nipphAva-kulattha-AlisaMdaga-saINApalimaMtha emAdiehiM ayate kUre micchAdaMDaM pauMjai evAmeva tahappagAre parisajjAte tittira-vaTaga-lAvayakapota-kapiMjala-miya-mahisa-varAha-gAha-godha-kumma-sirIsavAdiehiM ayate kUre micchAdaMDaM pauMjai, jAvi ya se bAhiriyA parisA bhavati taM jahA- dAseti vA peseti vA bhataeti vA bhailleti vA kammakaraeti vA bhogapuriseti vA tesipi ya NaM annayaragaMsi ahAlaghuyaMsi avarAdhaMsi sayameva garuyaM daMDaM vatteti taM jahA imaM daMDeha imaM maMDeha imaM tajjheha imaM tAleha imaM aMbaMdhaNaM kareha imaM niyalaMbadhaNaM kareha imaM dasA-6 haDibaMdhaNaM kareha imaM cAragabaMdhaNaM kareha imaM niyalajuyala-saMkoDiyamoDitaM kareha imaM hatthacchinnaM kareha imaM pAyacchinnaM kareha imaM kaNNacchinnaM kareha imaM nakkhacchinnaM kareha imaM odvacchinnaM kareha imaM sIsacchinnaM kareha imaM mukhacchinnaM kareha imaM majjhacchinnaM kareha imaM veyacchinna kareha imaM hiyauppADiyaM kareha evaM nayana-dasana-vasana-jibbhuppADiyaM kareha imaM olaMbitaM kareha imaM ghaMsiyayaM kareha imaM gholitayaM kareha imaM sUlAitayaM kareha imaM sUlAbhinnaM kareha imaM khAravattiyaM kareha imaM dabbhavattiyaM kareha imaM sIhapucchitayaM kareha imaM vasabhapucchittayaM kareha imaM kaDaggidaDDhayaM kareha imaM kAkiNimaMsakhAvitataM kareha imaM bhattapANaniruddhayaM kareha imaM jAvajjIvabaMdhanaM kareha imaM annatareNaM asubheNaM kumAreNaM mAreha, jAvi ya se abhitariyA parisA bhavati taM jahA-mAtAti vA pitAti vA bhAyAti vA bhaginiti vA bhajjAti vA dhUyAti vA suNhAti vA tesi pi ya NaM annayaraMsi ahAlahasagaMsi avarAhasi sayameva garuyaM iMDaM nivvatteti taM jahA- sItodagaviyasi kAyaM obolittA bhavati usiNodagaviyaDeNa kAyaM osiMcittA bhavati aganikAeNaM kAyaM oDahittA bhavati jotteNa vA vetteNa vA netteNa vA kaseNa vA chivADIe vA latAe vA pAsAI uddAlittA bhavati DaMDeNa vA aTThINa vA muTThINa vA lelUeNa vA kavAleNa vA kAyaM AoDettA bhavati, tahappagAre purisajjAte saMvasamANe dumaNe bhavaMti, tahappagAre purisajjAte vippavasamANe sumaNA bhavaMti, tahappagAre purisajjAte daMDapAsI daMDagarue daMDapurakkhaDe ahite assiM loyaMsi ahite paraMsi loyaMsi se dukkheti se soyati evaM jUreti tippeti piTTeti paritappeti se dukkhaNa-soyaNa-jUraNa-tippaNapiTTaNa-paritappaNa-vaha-baMdha-parikilesAo appaDivirate bhavati / / evAmeva se itthikAmabhogehiM mucchite giddhe gaDhite ajjhovavanne jAva vAsAiM caupaMcamAI chaddasamANi vA appataro vA bhujjataro kA kAlaM bhaMjittA bhogabhogAiM pasavitA verAyataNAiM saMciNittA bahUiM kUrAI kammAiM osannaM saMbhArakaDeNaM kammaNA-se jahAnAmae ayagoleti vA selagoleti vA udayasi pakkhitte samANe udagatalamativatittA ahe dharaNitalapativANe bhavati evAmeva tahappagAre purisajjAte vajjabahule dhutabahule paMkabahule verabahule daMbha-niyaDi-sAibahule asAya bahule ayasabahule appattiyabahule ussaNNaM tasapANaghAtI kAlamAse kAlaM kiccA dharaNitalamativatittA ahe naragatalapatiTThANe bhavati, te NaM naragA aMto vaTTA bAhiM cauraMsA ahe khurappasaMThANasaMThiyA niccaMdhakAra tamasA vavagayagaha-caMda-sUra-nakkhatta-joisapahA meda-vasA-maMsa-ruhira-pUyapaDala-cikkhillalittAnulevaNatalA asuI vIsA paramabhigaMdhA kAu-aganivaNNAbhA kakkhaDaphAsA durahiyAsA asubhA naragA asabhA narayassa vedanAo no ceva NaM naraesu neraiyA nighAyaMti vA payalAyati vA sutiM vA ratiM vA dhitiM vA matiM vA uvalaMbhati, te NaM tattha ujjalaM viulaM pagADhaM kakkasaM ka'yaM roI dukkhaM caMDaM tivvaM tikkhaM tivvaM durahiyAsaM naraesu neraiyA [dIparatnasAgara saMzodhitaH] [ 37-dasAsuyakkhaMdhaM ] [9] Page #11 -------------------------------------------------------------------------- ________________ nirayaveyaNaM paccaNubhavamANA viharaMti, se jahAnAmae rukkhe siyA pavvatagge jAte mUlacchinne agge garue jato ninnaM jato duggaM jato visamaM tato pavaDati evAmeva tahappagAre parisajjAte gabbhAto gabbhaM jammAto jammaM mArAto mAraM dukkhAto dukkhaM dAhiNagAmie neraie kiNhapakkhite AgamessANaM dullabhabodhite yAvi bhavati se taM akiriyAvAdI / [36] se kiM taM kiriyAvAdI ? kiriyAvAdI yAvi bhavati, taM jahA- AhiyavAdI Ahiyapanne AhiyadiTThI sammAvAdI nIyAvAdI saMtiparalogavAdI atthi ihaloge atthi paraloge atthi mAtA atthi dasA-6 pitA atthi arahaMtA atthi cakkavaTTI atthi baladevA atthi vAsudevA atthi sukaDadukkaDANaM kammANaM phalavittivisese suciNNA kammA suciNNaphalA bhavaMti duciNNA kammA duciNNaphalA bhavaMti saphale kallANapAvae paccAyati jIvA atthi nirayAdi atthi siddhI, se evaMvAdI evaMpanne evaMdiTThI evaM cchaMdarAgamabhiniviTe Avi bhavati, se ya bhavati mahicche jAva uttaragAmie neraie sukkapakkhitte AgamessANaM sulabhabodhite yAvi bhavati, se ttaM kiriyAvAdI / [37] savvadhammaruI yAvi bhavati tassa NaM bahUI sIla-vvaya-guNa-veramaNa-paccakkhANaposahovavAsAiM no sammaM paTTavitapuvvAiM bhavaMti, evaM daMsaNasAvagotti paDhamA uvAsagapaDimA | [38] ahAvarA doccA uvAsagapaDimA- savvadhammaruI yAvi bhavati, tassa NaM bahUiM sIla-vvayagaNa-veramaNa-paccakkhANa-posahovavAsAiM sammaM paTThavitAiM bhavaMti, se NaM sAmAiyaM desAvagAsiyaM no samma anupAlittA bhavati, doccA uvAsagapaDimA / [39] ahAvarA taccA uvAsagaDimA- savvadhammaruI yAvi bhavati, tassa NaM bahUI sIla-vvayaveramaNa-paccakkhANa-posahovavAsAiM samma paTTavitAI bhavaMti se NaM sAmAiyaM desAvagAsiyaM samma anupAlittA bhavati se NaM cAuddasamaTThamIuddiTThapunnamAsiNIsu paDipunnaM posahovavAsaM no sammaM anupAlittA bhavati, taccA uvAsagapaDimA / [40] ahAvarA cautthA uvAsagapaDimA-savvadhammaruI yAvi bhavati, tassa NaM bahUI sIla-vvayajAva paTThavitAiM bhavaMti, se NaM sAmAiyaM desAvagAsiyaM samma anupAlittA bhavati, se NaM cAuddasaha mIuddiva punnamAsiNIsu paDipunnaM posahovavAsaM sammaM anupAlittA bhavati, se NaM egarAiyaM uvAsagapaDimaM no samma anupAlettA bhavati, cautthA uvAsagapaDimA / / [41] ahAvarA paMcamA uvAsagapaDimA- savvadhammaruI yAvi bhavati, tassa NaM bahUI sIla jAva samma paTThavitAiM bhavaMti, se NaM sAmAiyaM jAva bhavati, se NaM cAuddasa jAva se NaM egarAiyaM uvAsagapaDima samma anupAlettA bhavati, se NaM asiNANae viyaDabhoI mauliyakaDe diyA baMbhacArI rattiM parimANakaDe, se NaM etArUveNaM vihAreNaM viharamANe jahanneNaM egAhaM vA duyAhaM vA tiyAhaM vA ukkoseNaM paMcamAse viharejjA, paMcamA uvAsagapaDimA / [42] ahAvarA chaTThA uvAsagapaDimA- savvadhammaruI yAvi bhavati, jAva se NaM egarAiyaM uvAsagapaDimaM sammaM anupAlettA bhavati, se NaM asiNANae viyaDabhoI maulikaDe diyA vA rAo vA baMbhacArI, sacittAhAre se apariNNAte bhavati, se NaM etArUveNaM vihAreNaM viharamANe jahanneNaM egAhaM vA dayAhaM vA tiyAhaM vA ukkoseNaM chammAse viharejjA, chaTThA uvAsagapaDimA | dIparatnasAgara saMzodhitaH] [10] [ 37-dasAsuyakkhaMdhaM ] Page #12 -------------------------------------------------------------------------- ________________ [43] ahAvarA sattamA uvAsagapaDimA- se savvadhammaruI yAvi bhavati jAva rAtovarAtaM baMbhacArI sacittAhAre se pariNAte bhavati, AraMbhe se apariNNAte bhavati, se NaM etArUveNaM vihAreNaM viharamANe jahanneNaM egAhaM vA duyAhaM vA tiyAhaM vA ukkoseNaM sattamAse viharejjA, sattamA uvAsagapaDimA [44] ahAvarA aTThamA uvAsagapaDimA- savvadhammaruI yAvi bhavati jAva rAtovarAtaM baMbhacArI sacittAhAre se pariNAte bhavati, AraMbhe se pariNAte bhavati, pessAraMbhe se apariNNAte bhavati, se NaM etArUveNaM vihAreNaM viharamANe jahanneNaM egAhaM vA duyAhaM vA tiyAhaM vA ukkoseNaM aTThamAse viharejjA, aTThamA uvAsagapaDimA / dasA-6 UN [45] ahAvarA navamA uvAsagapaDimA- savvadhammaruI yAvi bhavati jAva rAo baMbhayArI sacittAhAre se pariNAe bhavati AraMbhe se pariNAte bhavati pessAraMbhe se pariNAte bhavati, uddiTThabhatte se apariNNAte bhavati, se NaM etArUveNaM vihAreNaM viharamANe jahanneNaM egAhaM vA duyAhaM vA tiyAhaM vA ukkoseNaM navamAse viharejjA, navamA uvAsagapaDimA / [46] ahAvarA dasamA uvAsagapaDimA- savvadhammarUI yAvi bhavati jAva uddibhatte se pariNNAte bhavati, se NaM kharamaMDae vA chidhalidhArae vA, tassa NaM AbhaTThassa samAbhaTThassa kappaMti dave bhAsAo bhAsittae, taM jahA- jANaM vA jANaM ajANaM vA nojANaM, se NaM etArUveNaM vihAreNaM viharamANe jahanneNaM egAhaM vA duyAhaM vA tiyAhaM vA ukkoseNaM dasamAse viharejjA, dasamA uvAsagapaDimA / [47] ahAvarA ekkArasamA uvAgasagapaDimA- savvadhammaruI jAva uddibhatte se pariNNAte bhavati, se NaM khuramuMDae vA luttasirae vA gahitAyArabhaMDaganevatthe je ime samaNANaM niggaMthANaM dhamme paM0 taM samme kAeNa phAsemANe pAlemANe parato jagamAyAe pehamANe daguNa tase pANe uddhaTU pAyaM rIeja pAyaM rIejjA vitiricchaM vA pAyaM kaTTa rIejjA, sati parakkame saMjayAmeva parakkamejjA, no ujjuyaM gacchejjA, kevalaM se nAtae pejjabaMdhaNe avvocchinne bhavati, evaM se kappati nAyavIthiM ettae, tattha se puvvAgamaNeNaM puvvAutte cAulodaNe pacchAutte bhilaMgasUve, kappati se cAulodaNe paDigAhitte no se kappar3a bhiliMga sUve paDigAhittae, tattha NaM se puvvAgamaNeNaM puvvAutte bhilaMgasUve pacchAutte cAulodaNe, kappati se bhilaMgasUve paDigAhittae no se kappati cAulodaNe paDigAhittae, tattha NaM se puvvAgamaNeNaM dovi puvvAuttAI, kappaMti se dovi paDigAhittae, tattha se pacchAgamaNeNaM dovi pacchAuttAiM no se kappaMti dovi paDigAhittae / __je se tattha puvvAgamaNeNaM puvvAutte se kappati paDiggAhittae je se tattha puvvAgamaNeNaM pacchAutte se no kappati paDiggAhittae / tattha NaM gAhAvaikulaM piMDavAyapaDiyAe anuppaviTThassa kappati evaM vadittae- samaNovAsagassa paDimApaDivannassa bhikkhaM dalayaha, taM etArUveNaM vihAreNaM viharamANe kei pAsittA vadijjA- ke Auso ! tumaMsi vattavvaM siyA ? samaNovAsae paDimApaDivannae ahamaMsIti vattavvaM siyA, se NaM etArUveNaM vihAreNaM viharamANe jahanneNaM egAhaM vA dayAhaM vA tiyAhaM vA ukkoseNaM ekArasa mAse viharejjA, ekkArasamA uvAsagapaDimA, eyAo khalu tAo therehiM bhagavaMtehiM ekkArasa uvAsagapaDimAo pannattAo, tti bemi | [dIparatnasAgara saMzodhitaH] [11] [ 37-dasAsuyakkhaMdhaM ] Page #13 -------------------------------------------------------------------------- ________________ 0 chaTThA dasA samattA * * sattamAdasA - bhikkhupaDimA * [48] sutaM me AusaM teNaM bhagavayA evamakkhAtaM - iha khalu therehiM bhagavaMtehiM bArasa bhikkhupaDimAo pannattAo, katarAo khalu tAo therehiM bhagavaMtehiM bArasa bhikkhupaDimAo pannattAo imAo khalu tAo therehiM bhagavaMtehiM bArasa bhikkhupaDimAo pannattAo taM jahA- mAsiyA bhikkhupaDimA domAsiyA bhikkhupaDimA temAsiyA bhikkhupaDimA caumAsiyA bhikkhupaDimA paMcamAsiyA bhikkhumA chammAsiyA bhikkhupaDimA sattamAsiyA bhikkhupaDimA paDhamA sattarAtiMdiyA bhikkhupaDimA doccA sattarAtiMdiyA bhikkhupaDimA taccA sattarAtiMdiyA bhikkhupaDimA ahorAtiMdiyA bhikkhupaDimA egarAiyA bhikkhupaDimA / dasA-7 [49] mAsiyaNNaM bhikkhupaDimaM paDivannassa anagArassa niccaM vosaTThakAe cattadehe je i uvasagA uvavajjaMti taM jahA - divvA vA mANussA vA tirikkhajoNiyA vA te uppanne sammaM sahati khamati titikkhati ahiyAseti, mAsiyaNNaM bhikkhupaDimaM paDivannassa anagArassa kappati egA dattI bhoyaNassa paDigAhettae egA pAnagassa, annAuMchaM suddhovahaDaM nijjUhittA bahave dupaya- cauppaya samaNa-mAhaNa-atihikivaNa-vaNImage, kappati se egassa bhuMjamANassa paDiggAhettae, no doNhaM no tiNhaM no caunhaM no paMcaha no guvviNIe no bAlavacchAe no dAragaM pejjamANIe no aMto eluyassa dovi pAe sAhaTTu dalamANIe no bAhiM eluyassa dovi pAe sAhaTTu dalamANIe, egaM pAdaM aMto kiccA egaM pAdaM bAhiM kiccA eluyaM vikkhaMbhaittA evaM dalayati evaM se kappati paDiggAhettae, evaM no dalayati evaM no se kappati paDiggAhettae, mAsiyaNNaM bhikkhupaDimaM paDivannassa anagArassa tao goyarakAlA pannattA taM jahA - Adi majjhe carime, AdiM carati no majjhe carati no carime carati, majjhe carati no AdiM carati no carimaM carati, carimaM carati no AdiM carati no majjhe carati, mAsiyaNNaM bhikkhupaDimaM paDivannassa anagArassa chavvidhA goyaracariyA pannattA taM jahApelA addhapelA gomuttiyA payaMgavIhiyA saMvukkAvaTTA gaMtuM paccAgatA, mAsiyaNNaM bhikkhupaDimaM paDivannassa anagArassa jattha NaM kei jANai gAmaMsi vA jAva maDaMbaMsi vA kappati se tattha egarAyaM vatthae, jattha NaM kei na jANai kappati se tattha egarAyaM vA durAyaM vA vatthae, no se kappati egarAyAto vA durAyAto vA paraM vatthae, je tattha egarAyAto vA durAyAto vA paraM vasati se saMtarA chede vA parihAre vA, mAsiyaNNaM bhikkhupaDimaM paDivannassa anagArassa kappaMti cattAri bhAsAo bhAsittae taM jahA-jAyaNI pucchaNI aNuNNamaNI puTThassa vAgaraNI, mAsiyaNNaM bhikkhupaDimaM paDivannassa anagArassa kappaMti tao uvassayA paDile hittataM jahA-ahe ArAmagihaMsi vA ahe viyaDagihaMsi vA ahe rukkhamUlagihaMsi vA mAsiyaNNaM bhikkhupaDimaM paDivannassa anagArassa kappaMti tao uvassayA aNuNNavettae taM jahA - ahe ArAmagihaMsi vA ahe viyaDagihaMsi vA ahe rukkhamUlagihaMsi vA, [ dIparatnasAgara saMzodhitaH ] [12] ? [ 37-dasAsuyakkhaMdhaM ] Page #14 -------------------------------------------------------------------------- ________________ mAsiyaNNaM bhikkhupaDimaM paDivannassa anagArassa kappaMti tao uvassayA uvAiNittae taM ceva, mAsiyaNNaM bhikkhupaDima paDivannassa anagArassa kappaMti tao saMthAragA paDilehittae jAva mAsiyaNNaM bhikkhupaDima paDivannassa anagArassa kappaMti tao saMthAragA aNuNNavettae jAva mAsiyaNNaM bhikkhupaDimaM paDivannassa anagArassa kappaMti tao saMthAragA uvAiNittae [taM jahA-puDhavisilaM vA kaTThasilaM vA ahAsaMthaDameva] mAsiyaNNaM bhikkhu-paDimaM paDivannassa anagArassa itthI vA purise uvassayaM havvamAgacchejjA se itthi evaM purise no se kappati taM paDucca nikkhamittae vA pavisittae vA, mAsiyaM NaM bhikkhu kei uvassayaM aganikAeNaM jhAmejjA, no se kappati taM paDucca nikkhamittae vA pavisittae vA tattha NaM kei bAhAe gahAya AgAsejjA no se kappati taM avalaMbittae vA paccavalaMbittae vA kappati se ahAriyaM rIittae | mAsiyaNNaM bhikkhupaDimaM paDivannassa anagArassa pAyaMsi khANU vA kaMTae vA hIrae vA sakkarae vA anupavisejja, no se kappati nIharittae vA visohettae vA kappati se ahAriyaM rIittae, mAsiyaNNaM bhikkhupaDima paDivannassa anagArassa acchiMsi vA pANANi vA bIyANi vA rae vA dasA-7 pariyAvajjejjA, no se kappati nIharittae vA visohittae vA, kappati se ahAriyaM rIittae mAsiyaNNaM bhikkhupaDima paDivannassa anagArassa jattheva sUrie atthamejjA tattheva jalaMsi vA thalaMsi vA duggaMsi vA niNNaMsi vA pavvataMsi vA visamaMsi vA gaDDhAe vA darIe vA, kappati se taM rayaNiM tattheva uvAtiNAvettae, no se kappati padamapi gamittae, kappati se kallaM pAuppabhAyAe rayaNIe phulluppala-kamala-komalummiliyammi ahapaMDure pahAe rattAsogappagAsa-kiMsuya-suyamuha-guMjaddha-rAga-sarise kamalAga-rasaMDabohae uTThiyammi sUre sahassarassiMmi dinayare teyasA jalaMte pAINAbhimuhassa vA paDINAbhimuhassa vA dAhiNAbhimuhassa vA uttarAbhimuhassa vA ahAriyaM rIittae / mAsiyaNNaM bhikkhupaDimaM paDivannassa anagArassa no kappati anaMtarahiyAe puDhavIe niddAittae vA payalAittae vA, kevalI bUyA-AdAnameyaM, se tattha niddAyamANe vA payalAyamANe vA hatthehiM bhUmi parAmasejjA ahAvihimeva ThANaM ThAittae nikkhamittae vA uccArapAsavaNeNaM uvvAhejjA, no se kappati ogiNhittae, kappati se puvvapaDilehie thaMDile uccArapAsavaNaM pariTThavittae, tameva uvassayaM Agamma ahA vidhiM ThANaM ThAvittae | mAsiyaNNaM bhikkhupaDimaM paDivannassa anagArassa no kappati sasarakkheNaM kAeNa gAhAvaikalaM bhattAe vA pANAe vA nikkhamittae vA pavisittae vA aha paNevaM jANejjA- sasarakkhe se attAe vA jallattAe vA malattAe vA paMkattAe vA viddhatthe, se kappati gAhAvaiklaM bhattAe vA pANAe vA nikkhamittae vA pavisittae vA / mAsiyaNNaM bhikkhapaDimaM paDivannassa anagArassa no kappati sIodagaviyaDeNa vA usiNodagaviyaDeNa vA hatthANi vA daMtANi vA acchINi vA muhaM vA uccholittae vA padhoittae vA nannattha levAleveNa vA, bhattAmAseNa vA | mAsiyANNaM bhikkhupaDimaM paDivannassa anagArassa no kappati Asassa vA hatthissa va goNassa vA mahisassa vA sIyAlassa vA virAlassa vA kokaMtiyassa vA sasagassa vA cillalassa vA sunagassa vA kolasunagassa vA duvassa vA vagghassa vA0 AvaDamANassa padamavi paccosakkittae, aduTThassa AvaDamANassa kappati jugamittaM paccosakittae | mAsiyaNNaM bhikkhupaDimaM dIparatnasAgara saMzodhitaH] ([13] [13] [ 37-dasAsuyakkhaMdhaM ] Page #15 -------------------------------------------------------------------------- ________________ paDivannassa anagArassa no kappati chAyAto sIyaMti no unhaM ettae upahAo uNhaMti no chAyaM ettae, jaM jattha jayA siyA taM tattha ahiyAsae | evaM khalu esA mAsiyAbhikkhupaDimA ahAsuttaM ahAkappaM ahAmaggaM ahAtaccaM sammaM NaM phAsiyA pAliyA sohiyA tIriyA kiTTiyA ArAhiyA ANAe anupAliyA yAvi bhavati / [50] domAsiyaNNaM bhikkhupaDimaM paDivannassa anagArassa niccaM vosaTukAe cattadehe je kei uvasaggA uvavajjaMti taM jahA - divvA vA mANussA vA tirikkhajoNiyA vA te uppanne sammaM sahati khamati titikkhati ahiyAseti sesaM taM ceva navaraM do dattIo temAsiyaM tiNNi dattIo cAumAsiyaM cattAri dattIo paMcamAsiyaM paMca dattIo chammAsiyaM cha dattIo sattamAsiyaM satta dattIo, jatimAsiyA tattiyA dattIo / [51] paDhamaM sattarAtiMdiyaNNaM bhikkhupaDimaM paDivannassa anagArassa niccaM vosaTThakAe jAva ahiyAseti, kappati se cauttheNaM bhatteNaM apAnaeNaM bahiyA gAmassa vA jAva rAyahANIe vA uttANagassa vA pAsellagassa vA nesajjiyassa vA ThANaM ThAittae tattha davvamANusa - tirikkhajoNiyA uvasaggA samuppajjejA te NaM uvasaggA payAlejja vA pavADejja vA no se kappati payalittae vA pavaDittae vA, tattha se uccArapAsavaNaM ubbAhejjA no se kappati uccArapAsavaNaM ogihiNhattae, kappati se puvvapaDilehiyaMsi dasA-7 thaMDilaMsi uccArapAsavaNaM pariThavittae, ahAvihimeva ThANaM ThAittae, evaM khalu esA paDhamA sattarAtiM diyA bhikkhu paDimA ahAsuttaM jAva ANAe anupAliyA yAvi bhavati evaM doccA sattarAtiMdiyAvi, navaraM daMDAtiyassa vA lagaMDasAissa vA ukkuDuyassa vA ThANaM saM taM ceva jAva anupAliyA yAvi bhavati, evaM taccA sattarAtiMdiyAvi bhavati navaraM - godohiyAe vA vIrAsaNiyassa vA aMbakhujja vA ThANaM ThAittae, sesaM taM ceva jAva anupAliyA yAvi bhavati / [52] evaM ahorAtiyAvi navaraM chaNaM bhatteNaM apAnaeNaM bahiyA gAmassa vA jAva rAyahANIe vA IsiM dovi pAe sAhaddu vagghAriyapANissa ThANaM ThAittae sesaM taM ceva jAva anupAlittA bhavati, egarAiyaNNaM bhikkhupaDimaM paDivannassa anagArassa niccaM vosaTThakAe jAva ahiyAseti, kappar3a se aTThameNaM bhatteNaM apAnaeNaM bahiyA gAmassa vA jAva rAyahANIe vA dovi pAe sAhaTTu vagghAriyapANissa egapoggalaniruddhadiTThissa animisanayanassa IsiM pabbhAragateNaM kAeNaM ahApaNihitehiM gattehiM savviMdihaehiM guttehiM ThANaM ThAittae, tattha divva- mANussa - tiricchajoNiyA uvasagga samuppajjejjA te NaM uvasaggA payAlejja vA pavADejja vA, no se kappati payalittae vA pavaDittae vA tattha se uccArapAsavaNaM uvvAhejjA, no se kappati uccArapAsavaNaM ogiNhittae vA kappati se puvvapaDilehiyaMsi thaMDilaMsi uccArapAsavaNaM pariTThavittae ahAvihimeva ThANaM ThAittae, ThAittae, egarAiyaNNaM bhikkhupaDimaM ananupAlemANassa ime tao ThANA ahiyAe asubhA akhamA anissesAe anAnugAmiyattAe bhavaMti taM jahA- ummAyaM vA labhejjA dIhakAliyaM vA royAyaMkaM pAuNejjA kevalipannattAo vA dhammAo bhaMsejjA, [ dIparatnasAgara saMzodhitaH ] [14] [ 37-dasAsuyakkhaMdhaM ] Page #16 -------------------------------------------------------------------------- ________________ egarAiyaNNaM bhikkhupaDimaM sammaM anupAlemANassa anagArassa ime tao ThANA hiyA bhA khamAe nissesAe anugAmiyattAe bhavaMti, taM jahA - ohinANe vA se samuppajjejjA, manapajjavanANe vA samuppajjejjA, kevalanANe vA se asamuppannapuvve samuppajjejjA, evaM khalu esA egarAtiyA bhikkhupaDimA ahAsuttaM ahAkappaM ahAmaggaM ahAtaccaM sammaM kAraNaM phAsiyA pAliyA sohiyA tIriyA kiTTiyA ArAhiyA ANA anupAliyA yAvi bhavati, eyAo khalu tAo therehiM bhagavaMtehiM bArasa bhikkhupaDimAo pannattAo, tti bemi / * sattamA dasA samattA * * aTThamA dasA pajjosavaNA * [53] teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre paMca hatthuttare hotthA taM jahAhatthuttarAhiM cue caittA gabbhaM vakkaMte, hatthuttarAhiM gabbhAto gabbhaM sAharite, hatthuttarAhiM jAte, hatthuttarAhiM muMDe bhavittA agArAto anagAritaM pavvaie, hatthuttarAhiM anaMte anuttare nivvAghAe nirAvaraNe kasiNe paDipunne kevalavaranANadaMsaNe samuppanne, sAtiNA parinivvue bhayavaM jAva bhujjo - bhujjo uvadaMsei tti be I dasA - 9 * aTThamA dasA samattA * * navamA dasA - mohaNijjaTThANA * [54] teNaM kAleNaM teNaM samaeNaM caMpA nAma nayarI hotthA, vaNNao, punnabhadde nAmaM ceie vaNNao, koNie rAyA, dhAriNI devI, sAmI samosaDhe, parisA niggayA, dhammo kahito, parisA paDigayA ajjoti samaNe bhagavaM mahAvIre bahave niggaMthA ya niggaMthIo ya AmaMtettA evaM vadAsI- evaM khalu ajjo ! tIsaM mohaNijjaTThANAiM jAI imAI itthI vA puriso vA abhikkhaNaM abhikkhaNaM AyaremANe vA samAyamANe vA mohaNijjattAe kammaM pakarei / taM jahA [ 55 ] je kei tase pANe, vArimajjhe vigAhiyA / udaeNa'kkammaM mAreti, mahAmohaM pakuvvati / / [ 56 ] pANiNA saMpihittANaM, soyamAvariyA pANiNaM / aMtona daMtaM mAreti, mahAmohaM pakuvvati / / [57] jAyateyaM samArabbha, bahuM oraMbhiyA janaM / aMto dhUmeNa mAreti, mahAmohaM pakuvvati / / [ 58 ] sIsammi jo pahaNaMti, uttamaMgammi cetasA / vibhajja matthagaM phAle, mahAmohaM pakuvvati / / [ 59 ] sIsAveDheNa je kei, AveDheti abhikkhaNaM / tivvA'suhasamAyAre, mahAmohaM pakuvvati / / [ 60] puNo- puNo paNihIe, haNittA uvahase janaM / phaleNaM aduvA daMDeNaM mahAmohaM pakuvvati / / [61] gUDhAcArI nigUhejjA, mAyaM mAyAe chAyae / [15] [ dIparatnasAgara saMzodhitaH ] [ 37-dasAsuyakkhaMdhaM ] Page #17 -------------------------------------------------------------------------- ________________ asaccavAI niNhAI, mahAmohaM pakuvvati / / [62] ghaMseti jo abhUteNaM, akammaM attakammuNA | aduvA tumamakAsitti, mahAmohaM pakuvvati / / [63] jANamANo parisAe, saccAmosANi bhAsati / ajjhINajhaMjhe purise, mahAmoha pakuvvati / / [64] anAyagassa nayavaM, dAre tasseva dhaMsiyA / viulaM vikkhobhaittANaM, kiccANaM paDibAhiraM / / [65] uvagasaMtaMpi jhaMpettA, paDilomAhiM vagguhiM / bhogabhoge viyAreti, mahAmohaM pakuvvati / / [66] akumArabhUte je kei, kumArabhutetti'haM vade / itthI visaya gehIe, mahAmohaM pakuvvati / / [67] abaMbhacArI je kei, baMbhacAritti'haM vade / gaddabhevva gavaM majjhe, vissaraM nadatI nadraM / / [68] appaNo ahie bAle mAyAmosaM bahuM bhase / itthIviyasagehIe, mahAmohaM pakuvvati / / [69] jaM nissito uvvahatI, jassasA'higameNa ya / tassa lubbhasi vittaMmi, mahAmohaM pakuvvati / / dasA-9 [72] [70] issareNa aduvA gAmeNa, anissare issarIkae | tassa saMpaggahitassa, sirI atullamAgatA || [71] issAdoseNa AiTe, kalusAulacetase / jaM aMtarAyaM ceteti, mahAmohaM pakuvvati / / sappI jahA aMDauDaM, bhattAraM jo vihiMsai / senAvatiM pasatthAraM, mahAmohaM pakuvvati / / [73] je nAyagaM va rahassa, netAraM nigamassa vA / seTiM ca bahuravaM haMtA, mahAmohaM pakuvvati / / [74] bahujanassa netAraM, dIvaM tANaM ca pANiNaM / etArisaM naraM haMtA, mahAmohaM pakuvvati / / [75] uvaTThiyaM paDivirayaM, saMjayaM susamAhiyaM / viukkamma dhammAo bhaMseti, mahAmohaM pakavvati || tahevAnaMtanANINaM, jiNANaM varadaMsiNaM / tesiM avaNNavaM bAle, mahAmohaM pakuvvati / / [77] neyAuyassa maggassa, duDhe avayaraI bahUM / / taM tippayaMto bhAveti, mahAmohaM pakuvvati / / [78] Ayariya-uvajjhAyANaM syaM vinayaM ca gAhie | [dIparatnasAgara saMzodhitaH] [16] [ 37-dasAsuyakkhaMdhaM ] Page #18 -------------------------------------------------------------------------- ________________ te ceva khiMsatI bAle, mahAmohaM pakavvati / / [79] Ayariya-uvajjhAyANaM, sammaM na paDitappati / appaDipUyae thaddhe, mahAmohaM pakuvvati / / abahussutte vi je kei, sutteNaM pavikatthai / sajjhAyavAyaM vAyaMi, mahAmohaM pakuvvati / / atavassite ya je kei, taveNaM pavikatthai / savvalogapare teNe, mahAmohaM pakuvvati / / sAhAraNaTThA je kei, gilANammi uvadvite / pabhU na kuvvatI kiccaM, majjhaMpi se na kuvvatI / / saDhe niyaDipannANe, kalusAulacetase / appaNo ya abohIe, mahAmohaM pakavvati / / [84] je kahAdhikaraNAiM, saMpauMje puNo-paNo | savvatitthANa bheyAe, mahAmohaM pakuvvati / / [85] je ya Adhammie joe, saMpauMje puNo-puNo / sahAheuM sahIheDaM, mahAmohaM pakuvvati / / [86] je ya mANussae bhoge, aduvA pAraloie / te'tippayaMto Asayati, mahAmohaM pakuvvati dasA-9 [87] iDDhI jutI jaso vaNNo, devANaM balavIriyaM / tesiM avaNNavaM bAle, mahAmohaM pakuvvati / / [88] apassamANo passAmi, deve jakkhe ya gujjhage / / annANI jinapUyaTThI, mahAmohaM pakuvvati ete mohaguNA vuttA, kammaMtA vittavaddhaNA | je tu bhikkhU vivajjettA, carejja 'ttagavesae / / [90] jaM jANiyA ito puvvaM, kiccAkiccaM baha jaDhaM | taM vaMtA tANi sevijjA, jehiM AyAravaM siyA / / [91] AyAra gutte suddhappA, dhamme ThiccA anuttare / tato vame sae dose, visamAsIviso jahA / / [92] sujjhaMtadose suddhappA, dhammaTThI viditApare / iheva labhate kittiM, peccA ya sugatiM varaM / / [93] evaM abhisamAgamma, sUrA daDhaparakkamA / savvamohavinimmukkA jAtImaraNamaticchiyA || tti bemi * navamA dasA samatto . 0 dasamA-dasA . dIparatnasAgara saMzodhitaH] [17] [ 37-dasAsuyakkhaMdhaM ] Page #19 -------------------------------------------------------------------------- ________________ [94] teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nayare hotthA vaNNao, guNasilae ceie, rAyagihe nagare seNie nAmaM rAyA hotthA - rAyavaNNao, evaM jahA uvavAie jAva cellaNAe saddhiM viharati / [ 95] tae NaM se seNie rAyA bhibhisAre annayA kayAi NhAe kayabalikamme kayakouyamaMgala-pAyacchitte sirasANhAte kaMThe mAlakaDe AviddhamaNi- suvaNNe kappiyahAraddhahAra-tisaraya-pAlaMbapalaMbamANakaDisuttaya-sukayasobhe piNiddhagevejje aMgulejjaga laliyaMgaya-laliyakayAbharaNe jAva kapparukkhae ceva alaMkita-vibhUsite nariMde sakoraMTamalladAmeNaM chatteNaM dharijjamANeNaM jAva sasivva piyadaMsaNe naravaI jeNeva bAhiriyA uvaTThANasAlA jeNeva sIhAsane teNeva uvAgacchati uvAgacchittA sIhAsanavaraMsi puratthAbhimuhe nisIyati nisIittA koDuMbiyapurise saddAvei saddAvettA evaM vayAsI- gacchaha NaM tubbhe devAppiyA ! jAI imAiM rAyagihassa nagarassa bahittA taM jahA ArAmANi ya ujjANANi ya Asa ya AyataNANi ya devakulANi ya sabhAto ya pavAo ya paNayagehANi ya paNiyasAlAto ya chuhAkammaMtANi ya vANiyakammaMtANi ya kaTThakammaMtANi ya iMgAlakammaMtANi ya vanakammaMtANi ya dabbhakammaMtANi ya je tattha vanamahattaragA annattayA ciTThati te evaM vadaha evaM khalu devANuppiyA ! seNie rAyA bhiMbhisAre ANaveti- jayA NaM samaNe bhagavaM mahAvIre Adikare titthakare jAva saMpAviukAme puvvANupuvviM caramANe gAmAnugAmaM dUijjamANe suhaMsuheNaM viharamANe saMjameNaM tavasA appANaM bhAvemANe ihamAgacchejjA tayA NaM tubbhe bhagavato mahAvIrassa ahApaDirUvaM oggahaM anujANaha anujANittA seNiyassa raNNo bhiMbhisArassa eyamahaM piyaM nivedejjAha, tae NaM te koDuMbiyapurisA seNieNaM raNNA bhibhisAreNaM evaM vuttA samANA haTTha- tuTTha- jAva hiyayA karayala pariggahiyaM dasA - 10 sirasAvattaM matthae aMjaliM kaTTu evaM sAmi tti ANAe vinaeNa vayaNaM paDisuNaMti paDisuNittA seNiyassa raNNo aMtiyAto paDinikkhamaMti paDinikkhamittA rAyagihaM nagaraM majjhamajjheNaM nigacchaMti nigacchittA jAiM imAiM bhavaMti rAyagihassa bahitA ArAmANi ya jAva je tattha mahattarayA annayA ciTThati te evaM vadaMti jAva seNiyassa raNNo eyamahaM piyaM nivedejjAha piyaM bhe bhavatu, doccaM pi taccaM pi evaM vadaMti vadaMttA jAmeva disaM pAubbhUyA tAmeva disaM paDigatA / [96] teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre Aigare titthagare jAva gAmANugAmaM dUijjamANe [suhaMsuheNaM viharamANe saMjameNaM tavasA] appANaM bhAvemANe viharati, tate NaM rAyagihe nagare siMghA Daga-tiya-caukka-caccara-caummuha - mahApaha-pahesu jAva parisA niggatA jAva pajjuvAseti, tate NaM te ceva mahattaragA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchaMti uvAgacchittA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNa-payAhiNaM kareMti karettA vaMdaMti namaMsaMti vaMdittA namaMsittA nAmagoyaM pucchaMti pucchittA nAmagoyaM padhAreMti padhArettA egatato milaMti milittA egaMtamavakkamaMti avakkamittA evaM vadAsi - jassa NaM devANuppiyA ! seNie rAyA daMsaNaM kaMkhati jassa NaM devANuppiyA ! seNie rAyA daMsaNaM pattheti jassa NaM devANuppiyA ! seNie rAyA daMsaNe abhilasati jassa NaM devANuppiyA ! seNie rAyA nAmagottassa vi savaNayAe haTThatuTTha- jAva bha se NaM samaNe bhagavaM mahAvIre Adikare titthakare jAva savvannU savvadarisI puvvANupuvviM caramANe gAmANugAmaM duijjamANe suhaMsuheNaM viharamANe ihamAgate iha saMpanne iha samosaDhe iheva rAyagihe nagare bahiyA guNasilae ceie ahApaDirUvaM oggahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANe [ dIparatnasAgara saMzodhitaH ] [18] [ 37-dasAsuyakkhaMdhaM ] ... Page #20 -------------------------------------------------------------------------- ________________ viharati, taM gacchaha NaM devANuppiyA ! seNiyassa raNNo eyamahaM piyaM nivedemo, piyaM bhe bhavatu tti kaTTu eyamahaM annamannassa paDisuNetiM paDisuNettA jeNeva rAyagihe nayare teNeva uvAgacchaMti uvAgacchittA rAyagihaM nayaraM majjhaMmajjheNaM jeNeva seNiyassa raNNo gehe jeNeva seNie rAyA teNeva uvAgacchaMta uvAgacchittA seNiyaM rAyaM karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTu japaNaM vijaeNaM vaddhAveMti vaddhAvettA evaM vayAsI- jassa NaM sAmI ! daMsaNaM kakhai jAva se NaM samaNe bhagavaM mahAvIre guNasilae ceie jAva viharati, etaNNaM devANuppiyANaM ! piyaM nivedemo piyaM bhe bhavatu | [97] tate NaM se seNie rAyA tesiM purisANaM aMtie eyamaTThe soccA nisamma haTThatuTTha-jAva hiyae sIhAsanAo abbhuTThe abbhuTThettA jahA koNio jAva vaMdati namaMsati vaMdittA namaMsittA te purise sakkAreti sammANeti vipulaM jIviyArihaM pItidAnaM dalayati dalayittA paDivisajjeti paDivisajjettA nagaraguttiyaM saddAvei saddAvettA evaM vayAsI- khippAmeva bho devANuppiyA ! rAyagihaM nagaraM sabbhiMtara bAhiriyaM Asitta sammajjitovalittaM jAva eyamANattiyaM paccappiNaMti / [98] tate NaM se seNie rAyA balavAuyaM saddAvei saddAvettA evaM vayAsI- khippAmeva bho devaNuppiyA ! haya-gaya-raha- johakaliyaM cAuraMgiNiM senaM sannAhehi jAva se vi paccappiNati, tae NaM se seNie rAyA jANasAliyaM saddAveti saddAvettA evaM vayAsI- khippAmeva bho devANuppiyA ! dhammiyaM jANappavaraM juttAmeva uvaTThavehi uvaTThavettA mama etamANattiyaM paccappiNAhi, tate NaM se jANasAlie seNieNaM raNNA evaM vutte samANe haTTha-jAva hiyae jeNeva jANasAlA teNeva uvAgacchai uvAgacchittA jANasAlaM anupavisati anupavisittA jANAiM paccuvekkhati paccuvekkhittA jANAiM paccorubhati paccorubhittA jANAI saMpamajjatti dasA - 10 saMpamajjittA jANAiM nINeti nINettA jANAI saMvaTTeti saMvaTTettA dUsaM pavINeti pavINettA jANAI samalaMkareti samalaMkarettA jANAI varabhaMDamaMDiyAiM kareti karettA.... jeNeva vAhanasAlA teNeva uvAgacchai uvAgacchittA vAhanasAlaM anuppavisati anup vAhaNAiM paccuvekkhati paccuvekkhittA vAhaNAiM saMpamajjati saMpamajjittA vAhaNAiM apphAlei apphAlettA vAhaNAiM nINeti nINettA dUse pavINeti pavINettA vAhaNAI sAlaMkArAiM kareti karettA vAhaNAI varabhaMDamaMDitAI kareti karettA jANAiM joeti joettA vaTTamaggaM gAheti gAhettA paoyalaTThi paoyadharae ya samaM Arohai ArohittA jeNeva seNie rAyA teNeva uvAgacchai uvAgacchittA karayala jAva evaM vadAsI- jutte te sAmI ! dhammie jANappavare, AiTThe bhaddaMta ! taddUhAhI / [ 99 ] tae NaM se seNie rAyA bhiMbhisAre jANasAliyassa aMtie eyamaTThe soccA nisamma haTThatuTTha- jAva majjaNagharaM anupavisai jAva kapparukkhae ceva alaMkiya-vibhUsite nariMde [sakoraMTa-malladAmeNaM chatteNaM dharijjamANeNaM caucAmaravAlavIyaiyaMge maMgala- jayasadda kayA loe ] majjaNagharAo paDinikkhamati paDinikkhamittA jeNeva cellaNA devI teNeva uvAgacchai uvAgacchittA cellaNaM deviM evaM vadAsi - evaM khalu devANuppie ! samaNe bhagavaM mahAvIre Adigare titthagare jAva saMpAviukAme puvvANupuvviM [caramANe gAmAnugAmaM dUijjamANe suhaMsuheNaM viharamANe ] saMjameNaM tavasA appaNaM bhAvemANe viharati, taM mahAphalaM khalu devAppi ! tahArUvANaM jAva gacchAmo devANuppie ! samaNaM bhagavaM mahAvIraM vaMdAmo namasAmo sakkAremo [ dIparatnasAgara saMzodhitaH ] [19] [ 37-dasAsuyakkhaMdhaM ] Page #21 -------------------------------------------------------------------------- ________________ sammANemo kallANaM maMgalaM devayaM ceiyaM pajjuvAsAmo eyaM NaM ihabhave ya parabhave ya hiyAe suhAe khamAe nissesAe AnugAmiyattAe bhavissati / [100] tate NaM sA cellaNA devI seNiyassa raNNo aMtie eyamaDhe soccA nisamma haTTha tuTTha jAva paDisuNei paDisuNettA jeNeva majjaNaghare teNeva uvAgacchai uvAgacchittA prahAyA kayabalikammA kayakouya-maMgala-pAyacchittA kiM te ?, varapAyapattaneura-maNimehala-hAra-raiya-oviya-kaDaga-khuDD-egAvalIkaMThamuraja-tisaraya-varavalaya-hemasuttaya-kuMDalujjoviyANaNA rayaNabhUsiyaMgI cINaM suyaM vatthaM parihitA dugullasukumAra-kaMtaramaNijja-uttarijjA savvouya-surabhikusuma-suMdararayita-palaMba-sohaMtakaMta-vikasaMta-cittamAlA varacaMdanacacciyA varAbharaNabhUsiyaMgI kAlAgaru dhuvadhaviyA sirI-samANavesA bahahiM khujjAhiM cilAtiyAhiM jAva mahattaravaMdaparikkhittA jeNeva bAhiriyA uvaTThANa-sAlA jeNeva seNie rAyA teNeva uvAgacchati / [101] tae NaM se seNie rAyA cellaNAe devIe saddhiM dhammiyaM jANappavaraM duruhati duruhittA sakoreMTa malladAmeNaM chatteNaM dharijjamANeNaM uvavAiya gameNaM neyavvaM jAva pajjuvAsai, evaM cellaNA vi jAva mahattaraga viMdaparikkhittA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchar3a uvAgacchittA samaNaM bhagavaM mahAvIraM vaMdati namaMsati seNiyaM rAyaM parao kAuM ThitiyA ceva jAva pajjuvAsati, tae NaM samaNe bhagavaM mahAvIre seNiyassa raNo bhibhisArassa cellaNAe devIe tIse ya mahatimahAliyAe parisAe- isiparisAe muniparisAe jatiparisAe devaparisAe manussa parisAe anegasayAe jAva dhammo kahito parisA paDigayA seNito rAyA paDigato | [102] tattha egatiyANaM niggaMthANa ya niggaMthINa ya seNiyaM rAyaM cellaNaM deviM pAsittANaM imeyArUve ajjhatthie jAva saMkappe samupajjitthA- aho NaM seNie rAyA mahiDDhIe jAva mahesakkhe je NaM pahAte kayabalikamme kayakouya-maMgala-pAyacchitte savvAlaMkArabhUsite cellaNAdevIe saddhiM orAlAI dasA-10 mANussagAiM bhogabhogAiM bhuMjamANe viharati, na me dihA devA devalogaMsi, sakkhaM khalu ayaM deve, jati imassa sucariyassa tava-niyama-baMbhaceravAsassa kallANe phalavittivisese atthi taM vayamavi AgamessAiM imAiM eyArUvAiM orAlAiM mANussagAI bhogabhogAiM bhuMjamANA viharAmo...settaM sAhU aho NaM cellaNA devI mahiDDhiyA [mahajjuiyA mahabbalA mahAyasA] mahesakkhA jA NaM NhAyA kayabalikammA kayakouya-maMgala-pAyacchittA savvAlaMkAra-vibhUsitA seNieNa raNNA saddhiM orAlAI mAnussagAiM bhogabhogAiM bhuMjamANI viharati, na me diTThAo devIo devalogammi, sakkhaM khalu iyaM devI, jar3a imassa sucariyassa tava-niyama-baMbhaceravAsassa kallANe phalavittivisese atthi taM vayamavi AgamissaiM imAiM eyArUvAiM orAlAiM jAva viharAmo, settaM sAhU sAhUNI / [103] ajjotti samaNe bhagavaM mahAvIre te bahave niggaMthA ya niggaMthIo ya AmaMtettA evaM vadAsi- seNiyaM rAyaM cellaNaM deviM pAsittA imetArUve ajjhatthie ciMtie patthie manogae saMkappe ] samupajjitthA- aho NaM seNie rAyA mahiDDhIe jAva se ttaM sAhU, aho NaM cellaNA devI mahiDDhiyA suMdarA jAva se ttaM sAhuNI, se nUnaM ajjo ! atthe samaDhe ? haMtA atthi, evaM khala samaNAuso ! mae dhamme pannatte- iNameva niggaMthe pAvayaNe sacce anuttare paDipunne kevale saMsuddhe neAue sallagattaNe siddhimagge muttimagge nijjANamagge nivvANamagge avitahamavisaMdhI savvadukkhappahINamagge itthaM ThiyA jIvA sijjhaMti bujjhaMti muccaMti parinivvAyaMti [dIparatnasAgara saMzodhitaH] [20] [ 37-dasAsuyakkhaMdhaM ] Page #22 -------------------------------------------------------------------------- ________________ savvadukkhANamaMtaM kareMti, jassa NaM dhammassa niggaMthe sikkhAe uvaTThie viharamANe purA digiMchAe purA pivAsAe purA vAtAtavehiM puDhe virUvarUvehiM ya parisahovasaggehiM udiNNakAmajAe yAviviharejjA, se ya parakkamejjA se ya parakkamamANe pAsejjA se je ime bhavaMti uggaputtA mahAmAuyA bhogaputtA mahAmAuyA etesi NaM annatarassa atijAyamANassa vA nijjAyamANassa vA purao mahaM dAsI-dAsa-kiMkara-kammakara-parisa-pAyattaparikkhittaM chattaM bhiMgAraM gahAya nigacchaMti tadanaMtaraM ca NaM purato mahaM AsA AsavarA ubhao tesiM nAgA nAgavarA piTThao rahA rahavarA rahasaMgalli seNaM uddhariyaseyacchatte abbhugatabhiMgAre pagahiyatAliyaMTe paviyaNNa seyacAmara-vAlavIyaNIe abhikkhaNaM abhikkhaNaM atijAtiya-nijjAtiya-sappabhA, pavvAvaraM ca NaM NhAte kayabalikamme jAva savvAlaMkAra vibhUsie mahatimahAliyAe kUDAgArasAlAe mahatimahAlayaMsi siMhAsanaM si jAva savvarAtiNieNaM jotiNA jhiyAyamANeNaM itthIgummaparivaDe mahatAhata-naTTa-gIta-vAiya-taMtI-tala-tAlatuDiya-ghana-muiMga-maddala-paDuppavAiyaraveNaM orAlAiM mAnussagAiM bhogabhogAiM bhuMjamANe viharati, tassa NaM egamavi ANavemANassa jAva cattAri paMca avuttA ceva abbhuTuMti bhaNa sAmI ! kiM karemo ? kiM AharAmo ? kiM uvaNemo ? kiM AceTThAmo ? kiM bhe hiyaicchitaM ? kiM bhe Asagassa sadati ? jaM pAsittA niggaMthe nidAnaM kareti- jai imassa sucariyassa tava-niyama-baMbhacarevAsassa jAva sAha, evaM khalu samaNAuso ! niggaMthe nidAnaM kiccA tassa ThANassa anAloiyaappaDikkaMte kAlamAse kAlaM kiccA annataresa devalogesa devattAe uvavattAro bhavati- mahiiDhies jAva ciradvitIesa, se NaM tattha deve bhavati mahiDDhie jAva bhuMjamANe viharati / se NaM tAo devalogAto AukkhaeNaM bhavakkhaeNaM ThitikkhaeNaM anaMtaraM cayaM caittA se je ime bhavaMti uggaputtA mahAmAuyA bhogaputtA mahAmAuyA etesi NaM annataraMsi kulaMsi puttattAe paccAyAti, se NaM dasA-10 tattha dArae bhavati- sukumAla-pANipAe jAva surUve, tae NaM se dArae umukkabAlabhAve viNNAya-pariNayamitte jovvaNagamaNupatte sayameva petiyaM dAyaM paDivajjati, tassa NaM atijAyamANassa vA nijjAyamANassa vA purao mahaM dAsI-dAsa-kiMkara jAva kiM te Asagassa sadati ? tassa NaM tahappagArassa purisajAtassa tahArUve samaNe vA mAhaNe vA ubhao kAlaM kevalipannattaM dhammamAikkhejjA ? haMtA AikkhejjA , se NaM bhaMte paDisuNejjA ? no iNaDhe samatthe, abhavie NaM se tassa dhammassa savaNayAe se ya bhavai- mahicche mahAraMbhe mahApariggahe ahammie jAva AgamissANaM dullabohie yAvi bhavai, eva evaM khala samaNAuso tassa nidAnassa imeyArUve pAvae phalavivAge jaM no saMcAeti kevalipannattaM dhamma paDisuNettae / [104] evaM khalu samaNAuso ! mae dhamme pannatte taM jahA- iNameva niggaMthe pAvayaNe sacce jAva savvadukkhANamaMtaM kareti jassa NaM dhammassa niggaMthI sikkhAe uvaTThiyA viharamANI purA digiMchAe purA pivAsAe purA vAtAtavehiM puTThA virUvarUvehi ya parisahovasaggehiM udiNNakAmajAyA yAvi viharejjA, sA ya parakkamejjA, sA ya parakkamamANI pAsejjA- se jA imA itthiyA bhavati- egA egajAyA egAbharaNapihANA tellapelA iva susaMgopitA celapelA iva susaMgapariggahiyA rayaNakaraMDagasamANA tIse NaM atijAya dIparatnasAgara saMzodhitaH] [21] [ 37-dasAsuyakkhadhaM ] Page #23 -------------------------------------------------------------------------- ________________ mANIe vA nijjAyamANIe vA purao mahaM dAsI-dAsa-kiMkara jAva kiM bhe Asagassa sadati ? jaM pAsittA niggaMthI nidAnaM kareti- jai imassa sucariyassa tava-niyama-jAva bhuMjamANI viharAmi, settaM sAhuNI, evaM khalu samaNAuso niggaMthI nidAnaM kiccA tassa ThANassa anAloiyaapaDikkaMtA kAlamAse kAlaM kiccA annataresu devaloesu devattAe uvavattAro bhavatti- mahiDDhiesu jAva ciradvitIesu sA NaM tattha deve bhavati-mahiDaDhie jAva bhaMjamANe viharati, sA NaM tAo devalogAo AukkhaeNaM jaav| anaMtaraM cayaM caittA se je ime bhavaMti uggaputtA mahAmAuyA bhogaputtA mahAmAuyA etesi NaM annataraMsi kalaMsi dAriyattAe paccAyAti, sA NaM tattha dAriyA bhavati- sakamAla pANipAyA jAva sarUvA, tate NaM taM dAriyaM ammApiyaro ummukkabAlabhAvaM viNNAya-pariNayamettaM jovvaNa gamaNupattaM paDirUveNaM sukkeNaM paDirUvassa bhattArassa bhAriyattAe dalayaMti, sA NaM tassa bhAriyA bhavati- egA egajAtA iTThA jAva rayaNakaraMDagasamANA tIse NaM jAva atijAyamANIe vA nijjAyamANIe vA purato mahaM dAsI-dAsa-kiMkara- jAva kiM te Asagassa sadati ? tIse NaM tahappagArAe itthiyAe tahArUve samaNe vA mAhaNe vA ubhao kAlaM kevalipannattaM dhamma AikkhejjA ? haMtA AikkhejjA, sA NaM bhaMte paDisuNejjA ? no iNaDhe samatthe, abhaviyA NaM sA tassa dhammassa savaNayAe, sA ca bhavati- mahicchA mahAraMbhA mahApariggahA ahammiyA jAva dAhiNa gAmie neraie AgamissAe dulabhabohiyA yAvi bhavati, eva evaM khala samaNAuso ! tassa nidAnassa imetArUve pAvae phalavivAge jaM no saMcAeti kevalipannattaM dhamma paDisuNettae / [105] evaM khalu samaNAuso ! mae dhamme pannatte- iNameva niggaMthe pAvayaNe jAva jassa NaM dhammassa niggaMthe sikkhAe uvahite viharamANe purA digiMchAe jAva se ya parakkamamANe pAsejjA imA itthikA bhavati egA egajAtA jAva kiM bhe Asagassa sadati ? jaM pAsittA niggaMthe nidAnaM kareti- dukkhaM khalu pumattaNae, se je ime uggaputtA mahAmAuyA bhogaputtA mahAmAuyA etesiM NaM annataresu uccAvaesu dasA-10 mahAsamarasaMgAmesu uccAvayAiM satthAiM urasi ceva paDisaMvedeti taM dukkhaM khalu pumattaNae, itthittaNayaM sAhU, jai imassa sucariyassa tava-niyama-baMbhaceravAsassa kallANe phalavitti-visese atthi taM ahamavi AgamessAiM imeyArUvAiM orAlAiM itthIbhogAiM aeNjissAmi- se ttaM sAhU, ___ evaM khalu samaNAuso ! niggaMthe nidAnaM kiccA tassa ThANassa anAloiapaDikkaMte jAva apaDivajjittA kAlaM kiccA annataresu jAva se NaM tattha deve kAla mAse bhavati- mahiDhie jAva bhaMjamANe viharati, se NaM tAo devalogAo AukkhaeNaM jAva anaMtaraM cayaM caittA jAva annataraMsi kalaMri dAriyattAe paccAyAti, jAva te NaM taM dAriyaM jAva bhAriyattAe dalayaMti sA NaM tassa bhAriyA bhavati- egA egajAtA0 tIse NaM atijAyamANIe vA jAva kiM te Asagassa sadati ? tIse NaM tahappagArAe itthikAe tahArUve samaNe vA mAhaNe vA jAva paDisuNejjA ? no iNaDhe samaDhe, abhaviyA NaM sA tassa dhammassa savaNayAe, sA ya bhavati- mahicchA mahAraMbhA mahApariggahA ahammiyA jAva AgamissAe dullabhabohiyA yAvi bhavati, evaM khala samaNAuso ! tassa nidAnassa imetArUve pAvae phalavivAge jaM no saMcAeti kevalipannattaM dhamma paDisuNettae | dIparatnasAgara saMzodhitaH] [22] [ 37-dasAsuyakkhaMdhaM ] Page #24 -------------------------------------------------------------------------- ________________ [106] evaM khalu samaNAuso mae dhamme pannatte- iNameva niggaMthe pAvayaNe jAva aMtaM kareti jassa NaM dhammassa niggaMthI sikkhAe uvaTThitA viharamANI purA digiMchAe jAva udiNNakAmajAtA yAva viharejjA, sA ya parakkamejjA sA ya parakkamamANI pAsejjA se je ime bhavaMti uggaputtA mahAmAyA bhogaputtA mahAmAuyA jAva kiM bhe Asagassa sadati ? jaM pAsittANaM niggaMthI nidAnaM kareti- dukkhaM khalu itthittaNae, dussaMcArAiM gAmaMtarAI jAva sannivesaMtarAI, se jahAnAmae aMbapesiyAti vA aMbADagapesiyAti vA mAtuluMgapesiyAti vA maMsapesiyAti vA ucchukhaMDiyAti vA saMbaliphAliyAti vA bahujanassa AsAyaNijjA patthaNijjA vihaNijjA abhilasaNijjA evAmeva itthikAvi bahujanassa AsAyaNijjA jAva abhilasaNijjA, taM dukkhaM khalu itthittaNae, pumattaNae sAhU, jai imassa sucariyassa tava niyama jAva atthi taM ahamavi AgamessAiM imeyArUvAiM orAlAI bhogabhogAiM bhuMjissAmi, se ttaM sAhuNI, evaM khalu samaNAuso ! niggaMthI nidAnaM kiccA tassa ThANassa anAloiyaapaDikkaMtA kAlamAse kAlaM kiccA annataresu devalogesu devattAe uvavattAro bhavati, mahiDDhiesu jAva ciraTThitIesu sA NaM tattha deve bhavati - mahiDDhie jAva caittA se je ime bhavaMti uggaputtA taheva dArae jAva kiM bhe Asagassa sadati ? tassa NaM tahappagArassa purisajAtassa jAva abhavi NaM se tassa dhammassa savaNayAe se ya bhavai- mahicche jAva dAhiNagAmI neraie jAva dullahabohi bhavati, evaM khalu jAva paDaNettae / [107] evaM khalu samaNAuso ! mae dhamme pannatte- iNameva niggaMthe pAvayaNe jAva jassa NaM dhammassa niggaMthe vA niggaMthI vA sikkhAe uvaTThie viharamANe purA digiMchAe jAva udiNNa kAmabhoge yAva viharejjA, se ya parakkamejjA, se ya parakkamamANe mANussehiM kAmabhogehiM nivveyaM gacchejjA, mANussagA khalu kAmabhogA adhuvA anitiyA asAsatA saDaNa - paDaNa - viddhaMsaNadhammA uccAra pAsavaNa - khela-siMghANa-vaMtapitta-sukka-soNiya samubbhavA duruva-ussAsa - nissAsA duruva-mutta-purIsapunnA vaMtAsavA pittAsavA khelAsavA pacchA puraM ca NaM avassaM vippajahaNijjA, saMti uDDhaM devA devalogaMsi te NaM tattha annesiM devANaM devIo abhijuMjiya- abhijuMjiya pariyAreMti appaNo ceva appANaM viuvvittA - pariyAreMti appaNi dasA - 10 jjiyAo devIo abhijuMjiya abhijuMjiya pariyAreMti, jati imassa sucariyassa tava niyama- baMbhaveravAsassa kallANe phalavitti-visese atthi taM ahamavi AgamessAiM imAiM etArUvAiM divvAiM bhogabhogAI bhuMjamANe viharAmi - se ttaM sAhU, evaM khalu samaNAuso! niggaMthe vA niggaMthI vA nidAnaM kiccA tassa ThANassa anAloiya apaDikkaMte kAlamAse kAlaM kiccA annataresu devalogesu devattAe uvavattAro bhavati- mahiDDDhaesu jAva ciraTThitIesu, se NaM tattha deve bhavati - mahiDDhie jAva bhuMjamANe viharati se NaM tattha annesiM devAnaM devIo paviyAreti, se NaM tAo delalogAo jAva kiM bhe Asagassa sadati ? tassa NaM tahappagArassa purisajAtassa tahArUve samaNe vA mAhaNe vA jAva paDisuNejjA ? haMtA paDisuNejjA, se NaM bhaMte ! saddahejjA pattiejjA roejjA ? no iNaTThe samaTThe, abhavie NaM se tassa dhammassa saddahaNayAe pattiyAe royaNAe, se ya bhavati mahicche jAva dAhiNagAmie neraie AgamessAe dullahabohie yAvi bhavai, evaM khalu samaNAuso tassa nidAnassa imetArUve pAvae phalavivAge jaM no saMcAe kevalipannattaM dhammaM saddahittae vA pattaittae vA roittae vA / [ dIparatnasAgara saMzodhitaH ] [23] [ 37-dasAsuyakkhaMdhaM ] Page #25 -------------------------------------------------------------------------- ________________ [108] evaM khalu samaNAuso mae dhamme pannatte- taM ceva se ya parakkamejjA se ya parakkamamANe mANussaesu kAmabhogesu nivvedaM gacchejA, mANussagA khalu kAmabhogA adhuvA anitiyA jAva saMti uDDhe devA devalogaMsi te NaM tattha no annaM devaM no annaM deviM abhimuMjiya-abhimuMjiya pariyAreMti appaNA ceva appANaM viuvviya-viuvvittA pariyAreMti, jai imassa sucariyassa tava-niyama jAva haMtA paDisaNejjA se NaM bhaMte ! saddahejjA pattiejjA roejjA ? no iNadve samadre, annattharuI ruDamAdAe se ya bhavati, se je ime AraNNiyA AvasahiyA gAmaniyaMtiyA kaNhuirahassiyA no bahusaMjatA no bahupaDiviratA savvapANa-bhUta-jIva-sattesa te appaNA saccAmosAiM evaM pauMjaMti- ahaM na haMtavvo anne haMtavvA ahaM na ajjAvetavvo anne ajjAvetavvA ahaM na pariyAvetavvo anne pariyAvetavvA, ahaM na paridhetavvo anne paridhetavvA, ahaM na uddavetavvo anne uddavetavvA, ___ evAmeva itthikAmehiM mucchiyA gaDhiyA giddhA ajjhovavaNNA jAva vAsAiM caupaMcamAiM chaddasamAiM appayaro vA bhujjayaro vA bhuMjittu bhogabhogAiM kAlamAse kAlaM kiccA annayaresu Asuriesu kibbisiesu ThANesu uvavattAro bhavaMti, te tato vippamuccamANA bhujjo bhujjo elamayattAe taMmUyattAe jAimUyattAe paccAyaMti, evaM khalu samaNAuso ! tassa nidAnassa jAva no saMcAeti kevalipannattaM dhamma saddahittae vA roittae vA0 / [109] evaM khalu samaNAuso ! mae dhamme pannatte jAva mANussagA khalu kAmabhogA adhuvA taheva saMti uDDhaM devA devalogaMsi te NaM tattha no annaM devaM no annaM deviM abhimuMjiya-abhimuMjiya pariyAreti no appaNA ceva appANaM veThavviya-veuvviya pariyAreMti, jai imassa sucariyassa tava-niyama-jAva evaM khalu samaNAuso ! niggaMtho vA niggaMthI vA nidAnaM kiccA anAloiya apaDikkaMte jAva viharati, se NaM tattha no annaM devaM no annaM ca deviM abhijUjiya-abhimuMjiya pariyAreti no appaNicciyAo devIo abhijujiya-abhijujiya pariyAreti no appaNAmeva appANaM viuvviya-viuvviya pariyAreti / se NaM tAo devalogAo AukkhaeNaM bhavakkhaeNaM taheva vattavvaM navaraM haMtA saddahejjA pattiejjA roejjA ? se NaM bhaMte sIla-vvata-guNa-veramaNa-jAva paDivajjejjA ? no tiNaDhe samaDhe, se NaM dasA-10 daMsaNasAvae bhavati- abhigatajIvAjIve jAva advimiMjappemANurAgaratte ayamAuso ! niggaMthe pAvayaNe aDhe ayaM paramaDhe sese aNaDe, se NaM etArUveNaM vihAreNaM viharamANe bahUiM vAsAiM samaNovAsapariyAgaM pAuNai pAuNittA kAlamAse kAlaM kiccA annataresu devalogesu devattAe uvavattAro bhavati, evaM khalu samaNAuso tassa nidAnassa imetArUve pAvae phalavivAge jaM no saMcAeti sIlamaNa-paccakkhANa-posahovavAsAiM paDivajjittae / [110] evaM khalu samaNAuso ! mae dhamme pannatte- se ya parakkamamANe divvamANussehiM kAmabhogehiM nivvedaM gacchejjA, mANussagA khalu kAmabhogA adhuvA jAva vippajahaNijjA, divvAvi khalu kAmabhogA adhuvA anitiyA asAsatA calA cayaNadhammA punarAgamaNijjA pacchA puvvaM ca NaM avassavippajahaNijjA, jai imassa sucariyassa tava-niyama-jAva AgamessANaM se je ime bhavaMti uggaputtA mahAmAuyA jAva pumattAe paccAyaMti, tattha NaM samaNovAsae bhavissAmi- abhigatajIvAjIve jAva phAsuesaNijjeNaM asana-pAna-khAima-sAimeNaM paDilAbhemANe viharissAmi se ttaM sAhU, evaM khalu samaNAuso ! niggaMtho vA niggaMthI vA nidAnaM kiccA tassa ThANassa anAloiya [dIparatnasAgara saMzodhitaH] [24] [ 37-dasAsuyakkhaMdhaM ] Page #26 -------------------------------------------------------------------------- ________________ jAva delaloesu devattAe uvavattAro bhavati, - se NaM tAo devalogAo AukkhaeNaM jAva kiM bhe Asagassa sadati ? tassa NaM tahappagArassa purisajAtassa jAva saddahejjA pattiejjA roejjA, se NaM bhaMte ! sIlavvaya-guNa-veramaNa-paccakkhANa-posahovavAsAiM paDivajjejjA ? haMtA paDivajjejjA, se NaM bhaMte ! muMDe bhavittA agArAto anagAriyaM pavvaejjA ? no iNaDhe samaDhe, se NaM samaNovAsae bhavati- abhigatajIvAjIve jAva paDilAbhemANe viharai, se NaM etArUveNaM vihAreNaM viharamANe bahUNi vAsANi samaNovAsagapariyAgaM pAuNati pAuNittA AbAhaMsi uppannaMsi vA anuppannaMsi vA bahUI bhattAiM paccakkhAI paccakkhAittA bahUI bhattAiM anasanAe chedei chedettA AloiyapaDikkaMte samAhipatte kAlamAse kAlaM kiccA annayaresu devaloesu devattAe uvavattAro bhavati, ___ evaM khalu samaNAuso ! tassa nidAnassa imetArUve pAvae phalavivAge jaM no saMcAeti savvao savvattAe muMDe bhavittA agArAo anagAriyaM pavvaittae | [111] evaM khalu samaNAuso ! mae dhamme pannatte - se ya parakkamamANe divvamANussaehiM kAmabhogehiM nivvedaM gacchejjA, mANussagA khalu kAmabhogA adhuvA jAva vippajahaNijjA, divvAvi khalu kAmabhogA adhuvA jAva punarAgamaNijjA, jai imassa sucariyassa tava-niyama-jAva ahamavi AgamessANaM jAiM imAiM kulAiM bhavaMti taM jahA aMtakulANi vA paMtakulANi vA tucchakulANi vA dariddakulANi vA kiviNakulANi vA bhikkhAgakulANi vA mAhaNakulANi vA etesiM NaM annataraMsi kulaMsi pumattAe paccAissAmi, esa me AtA pariyAe sunIhaDe bhavissati, se ttaM sAhU, evaM khalu samaNAuso ! niggaMtho vA niggaMthI vA nidAnaM kiccA tassa ThANassa anAloiyaapaDikkaMte savvaM taM ceva se NaM muMDe bhavittA agArAto anagAriyaM pavvaejjA ? haMtA pavvaejjA, se NaM bhaMte! teNeva bhavaggahaNeNaM sijjhejjA bujjhejjA muccejjA parinivvAejjA savvadukkhANamaMtaM karejjA ? no iNaDhe samaDhe, se NaM anagAre bhavai se je ime anagArA bhagavaMto iriyAsamitA jAva baMbhacArI, suhutahutAsaNo viva teyasA jalaMtA, se NaM etArUveNaM vihAreNaM viharamANe bahuiM vAsAiM sAmaNNapariyAgaM pAuNaMti pAuNittA AbAhaMsi uppannaMsi vA jAva bhattAI paccakkhAiMti ? haMtA paccakkhAiMti, bahuiM bhattAI dasA-10 anasanAe chedetti ?, haMtA chedeMti, chedittA Aloiya apaDikkaMte samAhipatte kAlamAse kAlaM kiccA annataresu devaloesu devattAe uvavattAro bhavati, samaNAuso ! tassa nidAnassa imetArUve pAvae phalavivAge jaM no saMcAeti teNeva bhavaggahaNeNaM sijjhittae jAva savvadukkhANamaMtaM karejjA / [112] evaM khalu samaNAuso ! mae dhamme pannatte- iNameva niggaMthe pAvayaNe jAva se parakkamejjA savvakAmaviratte savvarAgaviratte savvasaMgAtIte savvasiNehAtikkaMte savvacArittaparivuDe, tassa NaM bhagavaMtassa anuttareNaM nANeNaM anuttareNaM daMsaNeNaM jAva parinivvANamaggeNaM appANaM bhAvemANassa anaMte anuttare nivvAghAe nirAvaraNe kasiNe paDipunne kevalavaranANadaMsaNe samuppajjejjA, tate NaM se bhagavaM arahA bhavati jiNe kevalI savvannU savvadarisI sadevamaNuyAsurAe jAva bahUiM vAsAiM kevalipariyAgaM pAuNati pAuNittA appaNo AusesaM Abhoeti AbhoettA bhattaM paccakkhAti paccakkhAittA bahUiM bhattAiM anasanAe chedeti chedettA tato pacchA carimehiM UsAsanIsAsehiM sijjhati jAva savvadukkhANaM aMtaM kareti. [dIparatnasAgara saMzodhitaH] [25] [ 37-dasAsuyakkhadhaM ] Page #27 -------------------------------------------------------------------------- ________________ evaM khalu samaNAuso ! tassa anidAnassa imeyArUve kallANe phalavivAge jaM teNeva bhavaggahaNeNaM sijjhati jAva savvadukkhANaM aMtaM kareti / [113] tate NaM te bahave niggaMthA ya niggaMthIo ya samaNassa bhagavao mahAvIrassa aMtie eyamaDhe soccA nisamma samaNaM bhagavaM mahAvIraM vaMdaMti namasaMti vaMdittA namaMsittA tassa ThANassa AloeMti paDikkamaMti jAva ahArihaM pAyacchittaM tavokamma paDivajjati / / ___ [114] teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre rAyagihe nagare guNasilae ceie bahUNaM samaNANaM bahUNaM samaNINaM bahUNaM sAvagANaM bahUNaM sAviyANaM bahUNaM devANaM bahUNaM devINaM sadevamaNuya asurAe parisAe majjhagate evaM Aikkhar3a evaM bhAsai evaM pannavei evaM parUvei AyAtiTThANe nAmaM ajjhayaNe saaTuM saheuyaM sakAraNaM sasuttaM ca saatthaM ca tadubhayaM ca bhujjo-bhujjo uvadaMseti tti bemi | __0 dasamA dasA samattA * muni dIparatnasAgareNa saMzodhitaH saMpAditazca dasAsuyakkhaMdha- cheyasuttaM sammattaM | 37 dasAsuyakkhadhaM - cautthaM cheyasuttaM sammattaM dIparatnasAgara saMzodhitaH] [26] [ 37-dasAsuyakkhaMdhaM ]