________________
बालब्रह्मचारी श्री नेमिनाथाय नमः
नमो नमो निम्मलदंसणस्स ॐ ह्रीं नमो पवयणस्स
३७ दसासुयक्खंधं - चउत्थं छेयसुत्तं
• पढमादसा-असमाहिठाणा • [१] नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्व साहूणं, एसो पंच नमुक्कारो, सव्वपावप्पणासणो, मंगलाणं च सव्वेसिं, पढम हवइ मंगलं,
आउसं तेणं भगवया एवमक्खायं । [२] इह खलु थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता, कयरे खलु ते थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता ? इमे खलु ते थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता तं जहा
[१-५] दवदवचारी यावि भवति, अप्पमज्जियचारी यावि भवति, दुप्पज्जियचारी यावि भवति, अतिरित्तसेज्जासणिए, रातिणियपरिभासी, [६-१०] थेरोवघातिए, भूतोवघातिए, संजलणे, कोहणे, पिढिमंसिए यावि भवइ ।
[११-१५] अभिक्खणं अभिक्खणं ओघारित्ता, नवाइं अधिकरणाइं अनुप्पण्णाइं उप्पाइत्ता यावि भवइ, पोराणाइं अधिकरणाइं खामित-विओस-विताइं उदीरित्ता भवइ, अकाले सज्झायकारए यावि भवति, ससरक्खपाणिपादे, [१६-२०] सद्दकरे झंझकरे, कलहकरे, सूरप्पमाणभोई, एसणाए असमिते यावि भवइ । एते खलु ते थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता, त्ति बेमि |
पढमा दसा समत्ता .
० बिइयादसा-सबला . [३] सुयं मे आउसं तेणं भगवया एवमक्खायं- इह खलु थेरेहिं भगवंतेहिं एक्कवीसं सबला पन्नत्ता, कयरे खलु ते थेरेहिं भगवंतेहिं एक्कवीसं सबला पन्नत्ता ? इमे खलु ते थेरेहिं भगवंतेहिं एक्कवीसं सबला पन्नत्ता तं जहा
__ [१-५] हत्थकम्मं करेमाणे सबले, मेहणं पडिसेवेमाणे सबले, रातीभोयणं भुंजमाणे सबले, आहारकम्मं भुंजमाणे सबले, रायपिंड भुंजमाणे सबले, [६-१०] उद्देसियं कीयं पामिच्चं अच्छिज्ज अनिसिटुं आहट्ट दिज्जमाणं भुजमाणे सबले, अभिक्खणं अभिक्खणं पडियाइक्खित्ताण भंजमाणे सबले, अंतो छण्हं मासाणं गणातो गणं संकममाणे सबले, अंतो मासस्स तओ दगलेवे करेमाणे सबले, अंतो मासस्स ततो माइट्ठाणे करेमाणे सबले ।
[११-१५] सागारियपिंड भुंजमाणे सबले, आउट्टियाए पाणाइयवायं करेमाणे सबले, आउट्टियाए मुसावायं वदमाणे सबले, आउट्टियाए अदिन्नादानं गिण्हमाणे सबले, आउट्टियाए अनंतरहियाए पुढवीए ठाणं वा सेज्जं वा निसीहियं वा चेतेमाणे सबले ।
__ [१६-२०] आउट्टियाए ससणिद्धाए पुढवीए ससरक्खाए पुढवीए ठाणं वा सेज्जं वा निसीहियं वा चेतेमाणे सबले, आउट्टियाए चित्तमंताए सिलाए चित्तमंताए लेलूए कोलावासंसि वा दारुए जीवपइट्ठिए अंडे सपाणे सबीए सहरिए सउस्से सउत्तिंग-पणग-दगमट्टी-मक्कडासंताणए ठाणं वा सेज्जं वा निसीहियं [दीपरत्नसागर संशोधितः]
[2]
[ ३७-दसासुयक्खंधं ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org