________________
वा चेतेमाणे सबले, आउट्टियाए मूलभोयणं वा कंदभोयणं वा खंधभोयणं वा तयाभोयणं वा पवालभोयणं दसा-२
वा पत्तभोयणं वा पुप्फभोयणं वा फलभोयणं वा बीयभोयणं वा हरियभोयणं वा भंजमाणे सबले, अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले, अंतो संवच्छरस्स दस माइट्ठाणाई करेमाणे सबले ।
[२१] आउट्टियाए सीतोदगवग्घारिएण हत्थेण वा मत्तेण वा दव्वीए भायणेण वा असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता भुंजमाणे सबले, एते खल थेरेहिं भगवंतेहिं एक्कवीसं सबला पन्नत्ता, त्ति बेमि ।
० बिइया दसा समत्ता .
० तइयादसा - आसायणा . [४] सुयं मे आउसं तेणं भगवया एवमक्खायं - इह खलु थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पन्नत्ताओ, कतराओ खलु ताओ थेरेहिं भगवंतेहिं तेत्तीसं आसायाणाओ पन्नत्ताओ इमाओ खलु ताओ थेरेहिं भगवंतहिं तेत्तीसं आसायणाओ पन्नत्ताओ तं जहा
[१-५] सेहे रातिणियस्स पुरतो गंता भवति आसायणा सेहस्स, सेहे रातिणियस्स सपक्खं गंता भवति आसायणा सेहस्स, सेहे रातिणियस्स आसन्नं गंता भवति आसायणा सेहस्स, सेहे रातिणियस्स पुरओ चिट्ठित्ता भवति आसायणा सेहस्स, सेहे रातिणियस्स सपक्खं चिट्ठित्ता भवति आसायणा सेहस्स [६-१०] सेहे रातिणियस्स आसन्नं चिद्वित्ता भवति आसायणा सेहस्स, सेहे रातिणियस्स पुरतो निसीइत्ता भवति आसायणा सेहस्स, सेहे रातिणियस्स सपक्खं निसीइत्ता भवति आसायणा सेहस्स, सेहे रातिणियस्स आसन्नं निसीइत्ता भवति आसायणा सेहस्स, सेहे रातिणियेण सद्धिं बहिया विहारभूमि वियारभूमि निक्खंते समाणे तत्थ पुव्वामेव सेहतराए आयामेइ पच्छा रातिणिए आसायणा सेहस्स ।
[११-१५] सेहे रातिणिएण सद्धिं बहिया विहारभूमि वा वियारभूमि वा निक्खंते समाणे तत्थ पुव्वामेव सेहतराए आलोएति पच्छा रातिणिए आसायणा सेहस्स, केइ रातिणियस्स पुव्वं संलत्तए सिया तं पुव्वामेव सेहतराए आलवति पच्छा रातिणिए आसायणा सेहस्स, सेहे रातिणियस्स रातो वा विआले वा वाहरमाणस्स अज्जो !, के सुत्ते ? के जागरे ? तत्थ सेहे जागरमाणे रातिणियस्स अपडिसुणेत्ता भवति आसायणा सेहस्स, सेहे असनं वा पानं वा खाइमं वा साइमं वा पडिगाहेत्ता तं पुव्वामेव सेहतरागस्स आलोएइ पच्छा रातिणियस्स आसायणा सेहस्स, सेहे असनं वा पानं वा खाइमं वा साइमं वा पडिगाहेत्ता तं पव्वामेव सेहतरागस्स पडिदंसेति पच्छा रातिणियस्स आसायणा सेहस्स |
[१६-२०] सेहे असनं वा पानं वा खाइमं वा साइमं वा पडिगाहेत्ता तं पव्वामेव सेहतरागं उवनिमंतेति पच्छा रातिणियं आसायणा सेहस्स, सेहे रातिणिएण सद्धिं असनं वा पानं वा खाइमं वा साइमं वा पडिगाहेत्ता तं रातिणियं अनापुच्छित्ता जस्स-जस्स इच्छइ तस्स-तस्स खद्धं-खद्धं दलयइ आसायणा सेहस्स, सेहे असनं वा पानं वा खाइमं वा साइमं वा पडिगाहेत्ता राइणिएण सद्धिं आहारेमाणे तत्थ सेहे खद्धं-खद्धं डाअं डाअं रसियं-रसियं ऊसढं-ऊसढं मणुण्णं-मणुण्णं मणाम-मणामं निद्धं-निलु लुक्खंलुक्खं आहरेत्ता भवइ आसायणा सेहस्स, सेहे रातिणियस्स वाहरमाणस्स अपडिसुणित्ता भवइ आसायणा सेहस्स, सेहे रातिणियस्स वाहरमाणस्स तत्थगते चेव पडिसुणेत्ता भवति आसायणा सेहस्स |
[दीपरत्नसागर संशोधितः]
[3]
[ ३७-दसासुयक्खंधं ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org