________________
[२१-२५] सेहे रातिणियं किं ति वत्ता भवति आसायणा सेहस्स, सेहे रातिणियं तुमंति वत्ता भवति आसायणा सेहस्स, सेहे रातिणियं खद्धं-खद्धं वत्ता भवति आसायणा सेहस्स, सेहे रातिणियं तज्जायं दसा-३
तज्जाएण पडिभणित्ता भवइ आसायणा सेहस्स, सेहे रातिणियस्स कहं कहेमाणस्स इति एवंति वत्ता भवति आसायणा सेहस्स,
[२६-३०] सेहे रातिणियस्स कहं कहेमाणस्स नो सुमरसीति वत्ता भवति आसायणा सेहस्स, सेहे रातिणियस्स कहं कहेमाणस्स नो सुमनसे भवति आसायाणा सेहस्स, सेहे रातिणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसायणा सेहस्स, सेहे रातिणियस्स कहं कहे-माणस्स कहं आछिंदित्ता भवति आसायणा सेहस्स, सेहे रातिणियस्स कहं कहेमाणस्स तीसे परिसाए अन-द्विताए अभिन्नाए अव्वोच्छिन्नाए अव्वोगडाए दोच्चपि तच्चपि तमेव कहं कहेत्ता भवति आसायणा सेहस्स,
[३१-३३] सेहे रातिणियस्स सेज्जा-संथारगं पाएणं संघट्टित्ता हत्थेणं अणणण्णावेत्ता गच्छति आसायणा सेहस्स, सेहे रातिणियस्स सेज्जा-संथारए चिद्वित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ रातिणियस्स आसायणा सेहस्स, सेहे रातिणियस्स उच्चासणंसि वा समासणंसि वा चिद्वित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवति आसायणा सेहस्स, एताओ खलु ताओ थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पन्नत्ताओ, त्ति बेमि ।
. तइया दसा सम्मत्ता ..
० चउत्थीदसा-गणिसंपदा . [५] सुयं मे आउसं तेणं भगवया एवमक्खातं- इह खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपदा पन्नत्ता, कयरा खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपदा पन्नत्ता ?, इमा खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपदा पन्नत्ता तं जहा- आयारसंपदा सुत्तसंपदा सरीरसंपदा वयणसंपदा वायणासंपदा मतिसंपदा पओगसंपदा संगहपरिण्णा नामं अट्ठमा ।
___ [६] से किं तं आयारसंपदा ?, आयारसंपदा चउव्विहा पन्नत्ता तं जहा- संजमधुवजोगजुत्ते यावि भवति असंगहियप्पा अनियतवित्ती वुड्ढसीले यावि भवति; से तं आयारसंपदा ।
___ [७] से किं तं सुतसंपदा ?, सुतसंपदा चउव्विहा पन्नत्ता तं जहा- बहुसुते यावि भवति, परिचितसुते यावि भवति, विचित्तसुते यावि भवति, घोसविसुद्धिकारए यावि भवति; से तं सुतसंपदा ।
[८] से किं तं सरीरसंपदा ?, सरीरसंपदा चउव्विहा पन्नत्ता तं जहा- आरोहपरिणाहसंपन्ने यावि भवति अनोतप्पसरीरे थिरसंघयणे बहुपडिपन्निंदिए यावि भवति; से तं सरीरसंपदा ।
[९] से किं तं वयणसंपदा ?, वयणसंपदा चउव्विहा पन्नत्ता तं जहा आदिज्जवयणे यावि भवति, महरवयणे यावि भवति, अनिस्सियवयणे यावि भवति, असंदिद्धभासी यावि भवति से तं वयणसंपदा ।
[१०] से किं तं वायणासंपदा ?, वायणासंपदा चउव्विहा पन्नत्ता तं जहा- विजयं उद्दिसति, विजयं वाएति, परिनिव्वावियं वाएति, अत्थनिज्जवए यावि भवति; से तं वायणासंपदा |
दीपरत्नसागर संशोधितः]
[4]
[ ३७-दसासुयक्खंधं ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org