________________
[११] से किं तं मतिसंपदा मतिसंपदा ?, चउव्विहा पन्नत्ता तं जहा- ओग्गहमतिसंपदा, ईहामतिसंपदा, अवायमतिसंपदा, धारणामतिसंपदा, से किं तं ओग्गहमती ?, ओग्गहमती छव्विहा पन्नत्ता तं जहा- खिप्पं ओगिण्हति, बहुं ओगिण्हति, बहुविहं ओगिण्हति, धुवं ओगिहिति, अनिस्सियं ओगिण्हति, असंदिदं ओगिण्हति, से तं ओग्गहमती एवं ईहामती वि, एवं अवायमती वि ; से किं तं धारणामती ?, दसा-४
विदाय
धारणामती छव्विहा पन्नत्ता तं जहा- बहुंधरेति, बहुविधंधरेति, पोराणंधरेति, दुद्धरंधरेति, अनिस्सियंधरेति, असंदिलंधरेति; से तं धारणामती; से तं मतिसंपदा |
[१२] से किं तं पओगसंपदा ?, पओगसंपदा चउव्विहा पन्नत्ता तं जहा- आतं विदाय वादं पउंजित्ता भवति, परिसं विदाय वादं पउंजित्ता भवति, खेत्तं विदाय वादं पउंजित्ता भवति, वादं पउंजित्ता भवति; से तं पओगसंपदा ।
[१३] से किं तं संगहपरिण्णासंपदा ?, संगहपरिण्णासंपदा चउव्विहा पन्नत्ता तं जहा बहुजन-पाओग्गत्ताए वासावासासु खेत्तं पडिलेहित्ता भवति, बहुजनपाओग्गत्ताए पाडिहारियं पीढफलगसेज्जा-संथारयं ओगेण्हित्ता भवति, कालेणं कालं समाणइत्ता भवति, अहागुरु संपूएत्ता भवति; से तं संगहपरिण्णा-संपदा ।
[१४] आयरिओ अंतेवासि इमाए चउव्विधाए विनयपडिवत्तीए विनएत्ता निरिणत्तं गच्छति, तं जहा- आयारविनएणं, सुयविनएणं, विक्खेवणाविनएणं, दोसनिग्घायणाविनएणं;
से किं तं आयारविनए ?, आयारविनए चउव्विहे पन्नत्ते तं जहा- संजमसामायारी यावि भवति, तवसामायारी यावि भवति, गणसामायारी यावि भवति, एगल्लविहारसामायारी यावि भवति ; से तं आयारविनए ।
से किं तं सूतविनए ?, सूतविनए चउविहे पन्नत्ते तं जहा- सतं वाएति, अत्थं वाएति, हियं वाएति, निस्सेसं वाएति; से तं सुतविनए ।
से किं तं विक्खेवणाविनए ? विक्खेवणाविनए चउव्विहे पन्नत्ते तं जहा- अदिलुधम्म दिट्ठपुव्वगताए विनएत्ता भवति, दिट्ठपुव्वगं साहम्मियत्ताए विनएत्ता भवति, चुय धम्माओ धम्मे ठावइत्ता भवति, तस्सेव धम्मस्स हियाए सुहाए खमाए निस्सेसाए अनुगामियत्ताए अब्भुढेत्ता भवति ; से तं विक्खेवणाविनए ।
से किं तं दोसनिग्घायणाविनए ? दोसनिग्घायणाविनए चउव्विहे पन्नत्ते तं जहा- कद्धस्स कोहं विनएत्ता भवति, दुट्ठस्स दोसं निगिण्हित्ता भवति, कंखियस्स कंखं छिंदित्ता भवति, आया सप्पणिहिते यावि भवति; से तं दोसनिग्धायणाविनए ।
___ [१५] तस्सेवं गुणजातीयस्स अंतेवासिस्स इमा चउव्विहा विनयपडिवत्ती भवति तं जहाउवगरणउप्पायणया, साहिल्लया, वण्णसंजलणता, भारपच्चोरुहणता |
से किं तं उवगरणउप्पायणया ? उवगरणउप्पायणया चउव्विहा पन्नत्ता तं जहाअनुप्पण्णाइं उवगरणाइं उप्पाएत्ता भवति पोराणाइं उवगरणाइं सारक्खित्ता भवति संगोवित्ता भवति, परित्तं जाणित्ता पच्चद्धरित्ता भवति, अहाविधिं संविभइत्ता भवति, से तं उवगरणउप्पायणया ।
से किं तं साहिल्लया ? साहिल्लया चउव्विहा पन्नत्ता तं जहा- अनुलोमवइसहिते यावि भवति, अनुलोमकायकिरियत्ता, पडिरूवकायसंफासणया, सव्वत्थेस अपडिलोमया ; से तं साहिल्लया । [दीपरत्नसागर संशोधितः]
[ ३७-दसासुयक्खंधं ]
[5]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org