________________
से किं तं वण्णसंजलणत्ता ? वण्णसंजलणता चउव्विहा पन्नत्ता तं जहा- आहातच्चाणं वण्णवाई भवति, अवण्णवातिं पडिहणित्ता भवति, वण्णवातिं अनुवूहइत्ता भवति, आया वुड्ढसेवी यावि भवति; से तं वण्णसंजलणता ।
से किं तं भारपच्चोरुहणता
? भारपच्चोरुहणता चउव्विहा पन्नत्ता तं जहा - असंगहिय परिजनं संगिण्हित्ता भवति, सेहं आयारगोयरं गाहित्ता भवति, साहम्मियस्स गिलायमाणस्स आहाथामं दसा-४
वेयावच्चे अब्भुट्टेत्ता भवति, साहम्मियाणं अधिकरणंसि उप्पन्नंसि तत्थ अनिस्सितोवस्सिए वसंतो अपक्खगाही मज्झत्थभावभूते सम्मं ववहरमाणे तस्स अधिकरणस्स खामणविओसमणताए सया समियं अब्भुट्ठेत्ता भवति, कहं नु ? साहम्मिया अप्पसद्दा अप्पझंझा अप्पकलहा अप्पकसाया अप्पतुमंतुमा संजमबहुला संवरबहुला समाहिबहुला अपमत्ता संजमेण तवसा अप्पाणं भावेमाणाणं एवं च णं विहरेज्जा ; से तं भारपच्चोरुहणता । एसा खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपदा पन्नत्ता, त्ति बेमि ।
• चउत्थी दसा समत्ता •
• पंचमा दसा-चित्तसमाहिठाणा
[१६] सुयं मे आउसं तेणं भगवया एवमक्खायं- इह खलु थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणाइं पन्नत्ताई, कतराई खलु ताइं थेरेहिं भगवंतेहिं दस चित्तसमाहिट्ठाणाइं पन्नत्ताई इमाइं खलु ताइं थेरेहिं भगवंतेहिं दस चित्तसमाहिट्ठाणाइं पन्नत्ताइं तं जहा - तेणं कालेणं तेणं समएणं वाणियग्गामे नगरे होत्था, एत्थणं नगर वण्णओ भाणियव्वो, तस्स णं वाणियग्गामस्स नगरस्स बहिया उत्तरपुत्थिमे दिसीभागे दूतिपलासए नामं चेइए होत्था, चेइयवण्णओ भाणियव्वो, जितसत्तू राया, तस्स णं धारणी देवी एवं सव्वं समोसरणं भाणितव्वं जाव पुढवीसिलापट्टए सामी समोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया ।
[१७] अज्जो ! इति समणे भगवं महावीरे समणा निग्गंथा य निग्गंथीओ य आमंतेत्ता एवं वयासी- इह खलु अज्जो ! निग्गंथाणं वा निग्गंथीण वा इरियासमिताणं भासासमिताणं एसणासमिताणं आयाणभंडमत्त-निक्खेवणासमित्ताणं उच्चार- पासवण - खेल - सिंघाण जल्ल-पारिट्ठावणितासमिताणं मनसमिताणं वयसमिताणं कायसमिताणं मनगुत्ताणं वयगुत्ताणं कायगुत्ताणं गुत्ताणं गुत्तिंदियाणं गुत्तबंभारीणं आयट्ठीणं आयहिताणं आयजोतीणं आयपरक्कमाणं पक्खिय पोसहिएसु समाधिपत्ताणं झियायमाणाणं इमाइं दस चित्तसमाहिट्ठाणाइं असमुप्पन्नपुव्वाइं समुप्पज्जिज्जा तं जहा
[१] धम्मचिंता वा से असमुप्पन्नपुव्वा समुप्पज्जेज्जा सव्वं धम्मं जाणित्तए, [२] सण्णिनाणे वा से असमुपन्नपव्वे समुपज्जेज्जा अहं सरामि, [३] सुमिणदंसणे वा से असमुप्पन्नवे समुप्पज्जेज्जा अहातच्चं सुमिणं पासित्तए, [४] देवदंसणे वा से असमुप्पन्नपव्वे समुप्पज्जेज्जा दिव्वं देवड्ढेिं दिव्वं देवजुइं दिव्वं देवानुभावं पासित्तए, [५] ओहिनाणे वा से असमुप्पन्नपव्वे समुप्पज्जेज्जा ओहिणा लोयं जाणित्तए,
[६] ओहिदंसणे वा से असमुप्पन्नपव्वे समुप्पज्जेज्जा ओहिणा लोयं पासित्तए, मनपज्जवनाणे वा से असमुप्पन्नपव्वे समुप्पज्जेज्जा अंतो मनुस्सखेत्ते अड्ढातिज्जेसु दीवसमुद्देसु, सण्णीणं पंचेंद्रियाणं पज्जत्तगाणं मनोगते भावे जाणित्तए,
[ दीपरत्नसागर संशोधितः ]
Jain Education International
[6]
०
For Private & Personal Use Only
?
[७]
[ ३७-दसासुयक्खंधं ]
www.jainelibrary.org