________________
[८] केवलनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा केवलकप्पं लोयालोयं जाणित्तए, [९] केवलदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा केवलकप्पं लोयालोयं पासित्तए, [१०] केवलमरणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा सव्वदुक्खपहीणाए ।
[१८] ओयं चित्तं समादाय, झाणं समनुपस्सति ।
धम्मे ठिओ अविमणो, निव्वाणमभिगच्छइ ।।
दसा-५
[१९] न इमं चित्तं समादाए, भुज्जो लोयंसि जायति ।
अप्पणो उत्तमं ठाणं, सण्णीनाणेण जाणइ ।। [२०] अहातच्चं तु सुविणं, खिप्पं पासइ संवुडे ।
सव्वं च ओहं तरती दुक्खतो य विमुच्चइ ।। [२१] पंताइ भयमाणस्स, विवित्तं सयणासणं ।
अप्पाहारस्स दंतस्स, देवा दंसेति तातिणो ।। [२२] सव्वकामविरत्तस्स, खमतो भयभेरवं ।
तओ से ओही भवति, संजतस्स तवस्सिणो || [२३] तवसा अवहट्टलेसस्स, दंसणं परिसुज्झति ।
उड्ढं अहे तिरियं च, सव्वं समनपस्सति ।। सुसमाहडलेसस्स, अवितक्कस्स भिक्खुणो ।
सव्वओ विप्पमुक्कस्स, आया जाणति पज्जवे ।। [२५] जदा स नाणा
जदा से नाणावरणं, सव्वं होति खयं गयं । तदा लोगमलोगं च, जिनो पासइ केवली ।। जदा से दंसणावरणं, सव्वं होइ खयं गयं । तदा लोगमलोगं च, जिनो पासइ केवली ।। पडिमाए विसुद्धाए, मोहणिज्जे खयं गते । असेसं लोगमलोगं च, पासंति सुसमाहिए ।। जहा य मत्थए सूईए, हताए हम्मती तले ।
एवं कम्माणि हम्मंति, मोहणिज्जे खयं गते ।। [२९] सेणावतिम्मि निहते, जहा सेणा पणस्सती ।
एवं कम्मा पणस्संति, मोहणिज्जे खयं गते ।। धूमहीने जहा अग्गी, खीयती से निरिंधणे ।
एवं कम्माणि खीयंते, मोहणिज्जे खयं गते ।। [३१] सुक्कमूले जहा रुक्खे, सिच्चमाणे न रोहति ।
एवं कम्मा न रोहंति मोहणिज्जे खयं गते ।। [३२] जहा दड्ढाण बीयाणं, न जायंति पुणंकुरा ।
कम्मबीएसु दड्ढेसु, न जायंति भवंकुरा ।
[३३] चिच्चा ओरालियं बोंदि, नामगोत्तं च केवली । [दीपरत्नसागर संशोधितः]
[7]
[३०]
[ ३७-दसासुयक्खंधं ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org