________________
माणीए वा निज्जायमाणीए वा पुरओ महं दासी-दास-किंकर जाव किं भे आसगस्स सदति ? जं पासित्ता निग्गंथी निदानं करेति- जइ इमस्स सुचरियस्स तव-नियम-जाव भुंजमाणी विहरामि, सेत्तं साहुणी,
एवं खलु समणाउसो निग्गंथी निदानं किच्चा तस्स ठाणस्स अनालोइयअपडिक्कंता कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववत्तारो भवत्ति- महिड्ढिएसु जाव चिरद्वितीएसु सा णं तत्थ देवे भवति-महिडढिए जाव भंजमाणे विहरति, सा णं ताओ देवलोगाओ आउक्खएणं जाव। अनंतरं चयं चइत्ता से जे इमे भवंति उग्गपुत्ता महामाउया भोगपुत्ता महामाउया एतेसि णं अन्नतरंसि कलंसि दारियत्ताए पच्चायाति, सा णं तत्थ दारिया भवति- सकमाल पाणिपाया जाव सरूवा, तते णं तं दारियं अम्मापियरो उम्मुक्कबालभावं विण्णाय-परिणयमेत्तं जोव्वण गमणुपत्तं पडिरूवेणं सुक्केणं पडिरूवस्स भत्तारस्स भारियत्ताए दलयंति,
सा णं तस्स भारिया भवति- एगा एगजाता इट्ठा जाव रयणकरंडगसमाणा तीसे णं जाव अतिजायमाणीए वा निज्जायमाणीए वा पुरतो महं दासी-दास-किंकर- जाव किं ते आसगस्स सदति ? तीसे णं तहप्पगाराए इत्थियाए तहारूवे समणे वा माहणे वा उभओ कालं केवलिपन्नत्तं धम्म आइक्खेज्जा ? हंता आइक्खेज्जा, सा णं भंते पडिसुणेज्जा ? नो इणढे समत्थे, अभविया णं सा तस्स धम्मस्स सवणयाए, सा च भवति- महिच्छा महारंभा महापरिग्गहा अहम्मिया जाव दाहिण गामिए नेरइए आगमिस्साए दुलभबोहिया यावि भवति,
एव
एवं खल समणाउसो ! तस्स निदानस्स इमेतारूवे पावए फलविवागे जं नो संचाएति केवलिपन्नत्तं धम्म पडिसुणेत्तए ।
[१०५] एवं खलु समणाउसो ! मए धम्मे पन्नत्ते- इणमेव निग्गंथे पावयणे जाव जस्स णं धम्मस्स निग्गंथे सिक्खाए उवहिते विहरमाणे पुरा दिगिंछाए जाव से य परक्कममाणे पासेज्जा इमा इत्थिका भवति एगा एगजाता जाव किं भे आसगस्स सदति ? जं पासित्ता निग्गंथे निदानं करेति- दुक्खं खलु पुमत्तणए, से जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया एतेसिं णं अन्नतरेसु उच्चावएसु दसा-१०
महासमरसंगामेसु उच्चावयाइं सत्थाइं उरसि चेव पडिसंवेदेति तं दुक्खं खलु पुमत्तणए, इत्थित्तणयं साहू, जइ इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फलवित्ति-विसेसे अत्थि तं अहमवि आगमेस्साइं इमेयारूवाइं ओरालाइं इत्थीभोगाइं अॅजिस्सामि- से त्तं साहू,
___ एवं खलु समणाउसो ! निग्गंथे निदानं किच्चा तस्स ठाणस्स अनालोइअपडिक्कंते जाव अपडिवज्जित्ता कालं किच्चा अन्नतरेसु जाव से णं तत्थ देवे काल मासे भवति- महिढिए जाव भंजमाणे विहरति, से णं ताओ देवलोगाओ आउक्खएणं जाव अनंतरं चयं चइत्ता जाव अन्नतरंसि कलंरि दारियत्ताए पच्चायाति, जाव ते णं तं दारियं जाव भारियत्ताए दलयंति सा णं तस्स भारिया भवति- एगा एगजाता० तीसे णं अतिजायमाणीए वा जाव किं ते आसगस्स सदति ?
तीसे णं तहप्पगाराए इत्थिकाए तहारूवे समणे वा माहणे वा जाव पडिसुणेज्जा ? नो इणढे समढे, अभविया णं सा तस्स धम्मस्स सवणयाए, सा य भवति- महिच्छा महारंभा महापरिग्गहा अहम्मिया जाव आगमिस्साए दुल्लभबोहिया यावि भवति, एवं खल समणाउसो ! तस्स निदानस्स इमेतारूवे पावए फलविवागे जं नो संचाएति केवलिपन्नत्तं धम्म पडिसुणेत्तए |
दीपरत्नसागर संशोधितः]
[22]
[ ३७-दसासुयक्खंधं ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org