________________
सव्वदुक्खाणमंतं करेंति, जस्स णं धम्मस्स निग्गंथे सिक्खाए उवट्ठिए विहरमाणे पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहिं पुढे विरूवरूवेहिं य परिसहोवसग्गेहिं उदिण्णकामजाए याविविहरेज्जा, से य परक्कमेज्जा से य परक्कममाणे पासेज्जा
से जे इमे भवंति उग्गपुत्ता महामाउया भोगपुत्ता महामाउया एतेसि णं अन्नतरस्स अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासी-दास-किंकर-कम्मकर-परिस-पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छंति तदनंतरं च णं पुरतो महं आसा आसवरा उभओ तेसिं नागा नागवरा पिट्ठओ रहा रहवरा रहसंगल्लि सेणं उद्धरियसेयच्छत्ते अब्भुगतभिंगारे पगहियतालियंटे पवियण्ण सेयचामर-वालवीयणीए अभिक्खणं अभिक्खणं अतिजातिय-निज्जातिय-सप्पभा, पव्वावरं च णं ण्हाते कयबलिकम्मे जाव सव्वालंकार विभूसिए महतिमहालियाए कूडागारसालाए महतिमहालयंसि सिंहासनं सि जाव सव्वरातिणिएणं जोतिणा झियायमाणेणं इत्थीगुम्मपरिवडे महताहत-नट्ट-गीत-वाइय-तंती-तल-तालतुडिय-घन-मुइंग-मद्दल-पडुप्पवाइयरवेणं ओरालाइं मानुस्सगाइं भोगभोगाइं भुंजमाणे विहरति,
तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच अवुत्ता चेव अब्भुटुंति भण सामी ! किं करेमो ? किं आहरामो ? किं उवणेमो ? किं आचेट्ठामो ? किं भे हियइच्छितं ? किं भे आसगस्स सदति ? जं पासित्ता निग्गंथे निदानं करेति- जइ इमस्स सुचरियस्स तव-नियम-बंभचरेवासस्स जाव साह,
एवं खलु समणाउसो ! निग्गंथे निदानं किच्चा तस्स ठाणस्स अनालोइयअप्पडिक्कंते कालमासे कालं किच्चा अन्नतरेस देवलोगेस देवत्ताए उववत्तारो भवति- महिइढिएस् जाव चिरद्वितीएस, से णं तत्थ देवे भवति महिड्ढिए जाव भुंजमाणे विहरति ।
से णं ताओ देवलोगातो आउक्खएणं भवक्खएणं ठितिक्खएणं अनंतरं चयं चइत्ता से जे इमे भवंति उग्गपुत्ता महामाउया भोगपुत्ता महामाउया एतेसि णं अन्नतरंसि कुलंसि पुत्तत्ताए पच्चायाति, से णं दसा-१०
तत्थ दारए भवति- सुकुमाल-पाणिपाए जाव सुरूवे, तए णं से दारए उमुक्कबालभावे विण्णाय-परिणयमित्ते जोव्वणगमणुपत्ते सयमेव पेतियं दायं पडिवज्जति, तस्स णं अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासी-दास-किंकर जाव किं ते आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स तहारूवे समणे वा माहणे वा उभओ कालं केवलिपन्नत्तं धम्ममाइक्खेज्जा ? हंता आइक्खेज्जा , से णं भंते पडिसुणेज्जा ? नो इणढे समत्थे, अभविए णं से तस्स धम्मस्स सवणयाए से य भवइ- महिच्छे महारंभे महापरिग्गहे अहम्मिए जाव आगमिस्साणं दुल्लबोहिए यावि भवइ,
एव
एवं खल समणाउसो तस्स निदानस्स इमेयारूवे पावए फलविवागे जं नो संचाएति केवलिपन्नत्तं धम्म पडिसुणेत्तए ।
[१०४] एवं खलु समणाउसो ! मए धम्मे पन्नत्ते तं जहा- इणमेव निग्गंथे पावयणे सच्चे जाव सव्वदुक्खाणमंतं करेति जस्स णं धम्मस्स निग्गंथी सिक्खाए उवट्ठिया विहरमाणी पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहिं पुट्ठा विरूवरूवेहि य परिसहोवसग्गेहिं उदिण्णकामजाया यावि विहरेज्जा, सा य परक्कमेज्जा, सा य परक्कममाणी पासेज्जा- से जा इमा इत्थिया भवति- एगा एगजाया एगाभरणपिहाणा तेल्लपेला इव सुसंगोपिता चेलपेला इव सुसंगपरिग्गहिया रयणकरंडगसमाणा तीसे णं अतिजाय
दीपरत्नसागर संशोधितः]
[21]
[ ३७-दसासुयक्खधं ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org