________________
सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो एयं णं इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सति ।
[१००] तते णं सा चेल्लणा देवी सेणियस्स रण्णो अंतिए एयमढे सोच्चा निसम्म हट्ठ तुट्ठ जाव पडिसुणेइ पडिसुणेत्ता जेणेव मज्जणघरे तेणेव उवागच्छइ उवागच्छित्ता प्रहाया कयबलिकम्मा कयकोउय-मंगल-पायच्छित्ता किं ते ?, वरपायपत्तनेउर-मणिमेहल-हार-रइय-ओविय-कडग-खुड्ड्-एगावलीकंठमुरज-तिसरय-वरवलय-हेमसुत्तय-कुंडलुज्जोवियाणणा रयणभूसियंगी चीणं सुयं वत्थं परिहिता दुगुल्लसुकुमार-कंतरमणिज्ज-उत्तरिज्जा सव्वोउय-सुरभिकुसुम-सुंदररयित-पलंब-सोहंतकंत-विकसंत-चित्तमाला वरचंदनचच्चिया वराभरणभूसियंगी कालागरु धुवधविया सिरी-समाणवेसा बहहिं खुज्जाहिं चिलातियाहिं जाव महत्तरवंदपरिक्खित्ता जेणेव बाहिरिया उवट्ठाण-साला जेणेव सेणिए राया तेणेव उवागच्छति ।
[१०१] तए णं से सेणिए राया चेल्लणाए देवीए सद्धिं धम्मियं जाणप्पवरं दुरुहति दुरुहित्ता सकोरेंट मल्लदामेणं छत्तेणं धरिज्जमाणेणं उववाइय गमेणं नेयव्वं जाव पज्जुवासइ, एवं चेल्लणा वि जाव महत्तरग विंदपरिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छड़ उवागच्छित्ता समणं भगवं महावीरं वंदति नमंसति सेणियं रायं परओ काउं ठितिया चेव जाव पज्जुवासति, तए णं समणे भगवं महावीरे सेणियस्स रणो भिभिसारस्स चेल्लणाए देवीए तीसे य महतिमहालियाए परिसाए- इसिपरिसाए मुनिपरिसाए जतिपरिसाए देवपरिसाए मनुस्स परिसाए अनेगसयाए जाव धम्मो कहितो परिसा पडिगया सेणितो राया पडिगतो |
[१०२] तत्थ एगतियाणं निग्गंथाण य निग्गंथीण य सेणियं रायं चेल्लणं देविं पासित्ताणं इमेयारूवे अज्झत्थिए जाव संकप्पे समुपज्जित्था- अहो णं सेणिए राया महिड्ढीए जाव महेसक्खे जे णं पहाते कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते सव्वालंकारभूसिते चेल्लणादेवीए सद्धिं ओरालाई दसा-१०
माणुस्सगाइं भोगभोगाइं भुंजमाणे विहरति, न मे दिहा देवा देवलोगंसि, सक्खं खलु अयं देवे, जति इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अत्थि तं वयमवि आगमेस्साइं इमाइं एयारूवाइं ओरालाइं माणुस्सगाई भोगभोगाइं भुंजमाणा विहरामो...सेत्तं साहू
अहो णं चेल्लणा देवी महिड्ढिया [महज्जुइया महब्बला महायसा] महेसक्खा जा णं ण्हाया कयबलिकम्मा कयकोउय-मंगल-पायच्छित्ता सव्वालंकार-विभूसिता सेणिएण रण्णा सद्धिं ओरालाई मानुस्सगाइं भोगभोगाइं भुंजमाणी विहरति, न मे दिट्ठाओ देवीओ देवलोगम्मि, सक्खं खलु इयं देवी, जड़ इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अत्थि तं वयमवि आगमिस्सइं इमाइं एयारूवाइं ओरालाइं जाव विहरामो, सेत्तं साहू साहूणी ।
[१०३] अज्जोत्ति समणे भगवं महावीरे ते बहवे निग्गंथा य निग्गंथीओ य आमंतेत्ता एवं वदासि- सेणियं रायं चेल्लणं देविं पासित्ता इमेतारूवे अज्झत्थिए चिंतिए पत्थिए मनोगए संकप्पे ] समुपज्जित्था- अहो णं सेणिए राया महिड्ढीए जाव से त्तं साहू, अहो णं चेल्लणा देवी महिड्ढिया सुंदरा जाव से त्तं साहुणी, से नूनं अज्जो ! अत्थे समढे ? हंता अत्थि,
एवं खल समणाउसो ! मए धम्मे पन्नत्ते- इणमेव निग्गंथे पावयणे सच्चे अनुत्तरे पडिपुन्ने केवले संसुद्धे नेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे अवितहमविसंधी सव्वदुक्खप्पहीणमग्गे इत्थं ठिया जीवा सिज्झंति बुज्झंति मुच्चंति परिनिव्वायंति [दीपरत्नसागर संशोधितः]
[20]
[ ३७-दसासुयक्खंधं ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org