________________
जाव देललोएसु देवत्ताए उववत्तारो भवति, - से णं ताओ देवलोगाओ आउक्खएणं जाव किं भे आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स जाव सद्दहेज्जा पत्तिएज्जा रोएज्जा, से णं भंते ! सीलव्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं पडिवज्जेज्जा ? हंता पडिवज्जेज्जा, से णं भंते ! मुंडे भवित्ता अगारातो अनगारियं पव्वएज्जा ? नो इणढे समढे,
से णं समणोवासए भवति- अभिगतजीवाजीवे जाव पडिलाभेमाणे विहरइ, से णं एतारूवेणं विहारेणं विहरमाणे बहूणि वासाणि समणोवासगपरियागं पाउणति पाउणित्ता आबाहंसि उप्पन्नंसि वा अनुप्पन्नंसि वा बहूई भत्ताइं पच्चक्खाई पच्चक्खाइत्ता बहूई भत्ताइं अनसनाए छेदेइ छेदेत्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवति,
___ एवं खलु समणाउसो ! तस्स निदानस्स इमेतारूवे पावए फलविवागे जं नो संचाएति सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अनगारियं पव्वइत्तए |
[१११] एवं खलु समणाउसो ! मए धम्मे पन्नत्ते - से य परक्कममाणे दिव्वमाणुस्सएहिं कामभोगेहिं निव्वेदं गच्छेज्जा, माणुस्सगा खलु कामभोगा अधुवा जाव विप्पजहणिज्जा, दिव्वावि खलु कामभोगा अधुवा जाव पुनरागमणिज्जा, जइ इमस्स सुचरियस्स तव-नियम-जाव अहमवि आगमेस्साणं जाइं इमाइं कुलाइं भवंति तं जहा अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा किविणकुलाणि वा भिक्खागकुलाणि वा माहणकुलाणि वा एतेसिं णं अन्नतरंसि कुलंसि पुमत्ताए पच्चाइस्सामि, एस मे आता परियाए सुनीहडे भविस्सति, से त्तं साहू,
एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदानं किच्चा तस्स ठाणस्स अनालोइयअपडिक्कंते सव्वं तं चेव से णं मुंडे भवित्ता अगारातो अनगारियं पव्वएज्जा ? हंता पव्वएज्जा, से णं भंते! तेणेव भवग्गहणेणं सिज्झेज्जा बुज्झेज्जा मुच्चेज्जा परिनिव्वाएज्जा सव्वदुक्खाणमंतं करेज्जा ? नो इणढे समढे, से णं अनगारे भवइ से जे इमे अनगारा भगवंतो इरियासमिता जाव बंभचारी, सुहुतहुतासणो विव तेयसा जलंता, से णं एतारूवेणं विहारेणं विहरमाणे बहुइं वासाइं सामण्णपरियागं पाउणंति पाउणित्ता आबाहंसि उप्पन्नंसि वा जाव भत्ताई पच्चक्खाइंति ? हंता पच्चक्खाइंति, बहुइं भत्ताई
दसा-१०
अनसनाए छेदेत्ति ?, हंता छेदेंति, छेदित्ता आलोइय अपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववत्तारो भवति,
समणाउसो ! तस्स निदानस्स इमेतारूवे पावए फलविवागे जं नो संचाएति तेणेव भवग्गहणेणं सिज्झित्तए जाव सव्वदुक्खाणमंतं करेज्जा ।
[११२] एवं खलु समणाउसो ! मए धम्मे पन्नत्ते- इणमेव निग्गंथे पावयणे जाव से परक्कमेज्जा सव्वकामविरत्ते सव्वरागविरत्ते सव्वसंगातीते सव्वसिणेहातिक्कंते सव्वचारित्तपरिवुडे, तस्स णं भगवंतस्स अनुत्तरेणं नाणेणं अनुत्तरेणं दंसणेणं जाव परिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अनंते अनुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पज्जेज्जा,
तते णं से भगवं अरहा भवति जिणे केवली सव्वन्नू सव्वदरिसी सदेवमणुयासुराए जाव बहूइं वासाइं केवलिपरियागं पाउणति पाउणित्ता अप्पणो आउसेसं आभोएति आभोएत्ता भत्तं पच्चक्खाति पच्चक्खाइत्ता बहूइं भत्ताइं अनसनाए छेदेति छेदेत्ता ततो पच्छा चरिमेहिं ऊसासनीसासेहिं सिज्झति जाव सव्वदुक्खाणं अंतं करेति. [दीपरत्नसागर संशोधितः]
[25]
[ ३७-दसासुयक्खधं ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org