________________ एवं खलु समणाउसो ! तस्स अनिदानस्स इमेयारूवे कल्लाणे फलविवागे जं तेणेव भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति / [113] तते णं ते बहवे निग्गंथा य निग्गंथीओ य समणस्स भगवओ महावीरस्स अंतिए एयमढे सोच्चा निसम्म समणं भगवं महावीरं वंदंति नमसंति वंदित्ता नमंसित्ता तस्स ठाणस्स आलोएंति पडिक्कमंति जाव अहारिहं पायच्छित्तं तवोकम्म पडिवज्जति / / ___ [114] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं सदेवमणुय असुराए परिसाए मज्झगते एवं आइक्खड़ एवं भासइ एवं पन्नवेइ एवं परूवेइ आयातिट्ठाणे नामं अज्झयणे सअटुं सहेउयं सकारणं ससुत्तं च सअत्थं च तदुभयं च भुज्जो-भुज्जो उवदंसेति त्ति बेमि | __0 दसमा दसा समत्ता * मुनि दीपरत्नसागरेण संशोधितः संपादितश्च दसासुयक्खंध- छेयसुत्तं सम्मत्तं | 37 दसासुयक्खधं - चउत्थं छेयसुत्तं सम्मत्तं दीपरत्नसागर संशोधितः] [26] [ ३७-दसासुयक्खंधं ] Jain Education International For Private & Personal Use Only www.jainelibrary.org