________________
[१०८] एवं खलु समणाउसो मए धम्मे पन्नत्ते- तं चेव से य परक्कमेज्जा से य परक्कममाणे माणुस्सएसु कामभोगेसु निव्वेदं गच्छेजा, माणुस्सगा खलु कामभोगा अधुवा अनितिया जाव संति उड्ढे देवा देवलोगंसि ते णं तत्थ नो अन्नं देवं नो अन्नं देविं अभिमुंजिय-अभिमुंजिय परियारेंति अप्पणा चेव अप्पाणं विउव्विय-विउव्वित्ता परियारेंति, जइ इमस्स सुचरियस्स तव-नियम जाव हंता पडिसणेज्जा से णं भंते ! सद्दहेज्जा पत्तिएज्जा रोएज्जा ? नो इणद्वे समद्रे, अन्नत्थरुई रुडमादाए से य भवति, से जे इमे आरण्णिया आवसहिया गामनियंतिया कण्हुइरहस्सिया नो बहुसंजता नो बहुपडिविरता सव्वपाण-भूत-जीव-सत्तेस ते अप्पणा सच्चामोसाइं एवं पउंजंति- अहं न हंतव्वो अन्ने हंतव्वा अहं न अज्जावेतव्वो अन्ने अज्जावेतव्वा अहं न परियावेतव्वो अन्ने परियावेतव्वा, अहं न परिधेतव्वो अन्ने परिधेतव्वा, अहं न उद्दवेतव्वो अन्ने उद्दवेतव्वा,
___ एवामेव इत्थिकामेहिं मुच्छिया गढिया गिद्धा अज्झोववण्णा जाव वासाइं चउपंचमाइं छद्दसमाइं अप्पयरो वा भुज्जयरो वा भुंजित्तु भोगभोगाइं कालमासे कालं किच्चा अन्नयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवंति, ते ततो विप्पमुच्चमाणा भुज्जो भुज्जो एलमयत्ताए तंमूयत्ताए जाइमूयत्ताए पच्चायंति, एवं खलु समणाउसो ! तस्स निदानस्स जाव नो संचाएति केवलिपन्नत्तं धम्म सद्दहित्तए वा रोइत्तए वा० ।
[१०९] एवं खलु समणाउसो ! मए धम्मे पन्नत्ते जाव माणुस्सगा खलु कामभोगा अधुवा तहेव संति उड्ढं देवा देवलोगंसि ते णं तत्थ नो अन्नं देवं नो अन्नं देविं अभिमुंजिय-अभिमुंजिय परियारेति नो अप्पणा चेव अप्पाणं वेठव्विय-वेउव्विय परियारेंति, जइ इमस्स सुचरियस्स तव-नियम-जाव एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदानं किच्चा अनालोइय अपडिक्कंते जाव विहरति, से णं तत्थ नो अन्नं देवं नो अन्नं च देविं अभिजूजिय-अभिमुंजिय परियारेति नो अप्पणिच्चियाओ देवीओ अभिजुजिय-अभिजुजिय परियारेति नो अप्पणामेव अप्पाणं विउव्विय-विउव्विय परियारेति ।
से णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं तहेव वत्तव्वं नवरं हंता सद्दहेज्जा पत्तिएज्जा रोएज्जा ? से णं भंते सील-व्वत-गुण-वेरमण-जाव पडिवज्जेज्जा ? नो तिणढे समढे, से णं
दसा-१०
दंसणसावए भवति- अभिगतजीवाजीवे जाव अद्विमिंजप्पेमाणुरागरत्ते अयमाउसो ! निग्गंथे पावयणे अढे अयं परमढे सेसे अणडे, से णं एतारूवेणं विहारेणं विहरमाणे बहूइं वासाइं समणोवासपरियागं पाउणइ पाउणित्ता कालमासे कालं किच्चा अन्नतरेसु देवलोगेसु देवत्ताए उववत्तारो भवति,
एवं खलु समणाउसो तस्स निदानस्स इमेतारूवे पावए फलविवागे जं नो संचाएति सीलमण-पच्चक्खाण-पोसहोववासाइं पडिवज्जित्तए ।
[११०] एवं खलु समणाउसो ! मए धम्मे पन्नत्ते- से य परक्कममाणे दिव्वमाणुस्सेहिं कामभोगेहिं निव्वेदं गच्छेज्जा, माणुस्सगा खलु कामभोगा अधुवा जाव विप्पजहणिज्जा, दिव्वावि खलु कामभोगा अधुवा अनितिया असासता चला चयणधम्मा पुनरागमणिज्जा पच्छा पुव्वं च णं अवस्सविप्पजहणिज्जा, जइ इमस्स सुचरियस्स तव-नियम-जाव आगमेस्साणं से जे इमे भवंति उग्गपुत्ता महामाउया जाव पुमत्ताए पच्चायंति, तत्थ णं समणोवासए भविस्सामि- अभिगतजीवाजीवे जाव फासुएसणिज्जेणं असन-पान-खाइम-साइमेणं पडिलाभेमाणे विहरिस्सामि से त्तं साहू,
एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदानं किच्चा तस्स ठाणस्स अनालोइय [दीपरत्नसागर संशोधितः]
[24]
[ ३७-दसासुयक्खंधं ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org