________________
[९४] तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था वण्णओ, गुणसिलए चेइए,
रायगिहे नगरे सेणिए नामं राया होत्था - रायवण्णओ, एवं जहा उववाइए जाव चेल्लणाए सद्धिं विहरति । [ ९५] तए णं से सेणिए राया भिभिसारे अन्नया कयाइ ण्हाए कयबलिकम्मे कयकोउयमंगल-पायच्छित्ते सिरसाण्हाते कंठे मालकडे आविद्धमणि- सुवण्णे कप्पियहारद्धहार-तिसरय-पालंबपलंबमाणकडिसुत्तय-सुकयसोभे पिणिद्धगेवेज्जे अंगुलेज्जग ललियंगय-ललियकयाभरणे जाव कप्परुक्खए चेव अलंकित-विभूसिते नरिंदे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं जाव ससिव्व पियदंसणे नरवई जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासने तेणेव उवागच्छति उवागच्छित्ता सीहासनवरंसि पुरत्थाभिमुहे निसीयति निसीइत्ता कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तुब्भे देवाप्पिया ! जाई इमाइं रायगिहस्स नगरस्स बहित्ता तं जहा आरामाणि य उज्जाणाणि य आस य आयतणाणि य देवकुलाणि य सभातो य पवाओ य पणयगेहाणि य पणियसालातो य छुहाकम्मंताणि य वाणियकम्मंताणि य कट्ठकम्मंताणि य इंगालकम्मंताणि य वनकम्मंताणि य दब्भकम्मंताणि य जे तत्थ वनमहत्तरगा अन्नत्तया चिट्ठति ते एवं वदह
एवं खलु देवाणुप्पिया ! सेणिए राया भिंभिसारे आणवेति- जया णं समणे भगवं महावीरे आदिकरे तित्थकरे जाव संपाविउकामे पुव्वाणुपुव्विं चरमाणे गामानुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावेमाणे इहमागच्छेज्जा तया णं तुब्भे भगवतो महावीरस्स अहापडिरूवं ओग्गहं अनुजाणह अनुजाणित्ता सेणियस्स रण्णो भिंभिसारस्स एयमहं पियं निवेदेज्जाह, तए णं ते कोडुंबियपुरिसा सेणिएणं रण्णा भिभिसारेणं एवं वुत्ता समाणा हट्ठ- तुट्ठ- जाव हियया करयल परिग्गहियं
दसा - १०
सिरसावत्तं मत्थए अंजलिं कट्टु एवं सामि त्ति आणाए विनएण वयणं पडिसुणंति पडिसुणित्ता सेणियस्स रण्णो अंतियातो पडिनिक्खमंति पडिनिक्खमित्ता रायगिहं नगरं मज्झमज्झेणं निगच्छंति निगच्छित्ता जाइं इमाइं भवंति रायगिहस्स बहिता आरामाणि य जाव जे तत्थ महत्तरया अन्नया चिट्ठति ते एवं वदंति जाव सेणियस्स रण्णो एयमहं पियं निवेदेज्जाह पियं भे भवतु, दोच्चं पि तच्चं पि एवं वदंति वदंत्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगता ।
[९६] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे जाव गामाणुगामं दूइज्जमाणे [सुहंसुहेणं विहरमाणे संजमेणं तवसा] अप्पाणं भावेमाणे विहरति, तते णं रायगिहे नगरे सिंघा डग-तिय-चउक्क-चच्चर-चउम्मुह - महापह-पहेसु जाव परिसा निग्गता जाव पज्जुवासेति, तते णं ते चेव महत्तरगा जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेंति करेत्ता वंदंति नमंसंति वंदित्ता नमंसित्ता नामगोयं पुच्छंति पुच्छित्ता नामगोयं पधारेंति पधारेत्ता एगततो मिलंति मिलित्ता एगंतमवक्कमंति अवक्कमित्ता एवं वदासि - जस्स णं देवाणुप्पिया ! सेणिए राया दंसणं कंखति जस्स णं देवाणुप्पिया ! सेणिए राया दंसणं पत्थेति जस्स णं देवाणुप्पिया ! सेणिए राया दंसणे अभिलसति जस्स णं देवाणुप्पिया ! सेणिए राया नामगोत्तस्स वि सवणयाए हट्ठतुट्ठ- जाव भ
से णं समणे भगवं महावीरे आदिकरे तित्थकरे जाव सव्वन्नू सव्वदरिसी पुव्वाणुपुव्विं चरमाणे गामाणुगामं दुइज्जमाणे सुहंसुहेणं विहरमाणे इहमागते इह संपन्ने इह समोसढे इहेव रायगिहे नगरे बहिया गुणसिलए चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे
[ दीपरत्नसागर संशोधितः ]
[18]
[ ३७-दसासुयक्खंधं ]
Jain Education International
...
For Private & Personal Use Only
www.jainelibrary.org