________________
से जहानामए केइ पुरिसे कल-मसूर-तिल-मुग्ग-मास-निप्फाव-कुलत्थ-आलिसंदग-सईणापलिमंथ एमादिएहिं अयते कूरे मिच्छादंडं पउंजइ एवामेव तहप्पगारे परिसज्जाते तित्तिर-वटग-लावयकपोत-कपिंजल-मिय-महिस-वराह-गाह-गोध-कुम्म-सिरीसवादिएहिं अयते कूरे मिच्छादंडं पउंजइ, जावि य से बाहिरिया परिसा भवति तं जहा- दासेति वा पेसेति वा भतएति वा भइल्लेति वा कम्मकरएति वा भोगपुरिसेति वा तेसिपि य णं अन्नयरगंसि अहालघुयंसि अवराधंसि सयमेव गरुयं दंडं वत्तेति तं जहा
इमं दंडेह इमं मंडेह इमं तज्झेह इमं तालेह इमं अंबंधणं करेह इमं नियलंबधणं करेह इमं दसा-६
हडिबंधणं करेह इमं चारगबंधणं करेह इमं नियलजुयल-संकोडियमोडितं करेह इमं हत्थच्छिन्नं करेह इमं पायच्छिन्नं करेह इमं कण्णच्छिन्नं करेह इमं नक्खच्छिन्नं करेह इमं ओद्वच्छिन्नं करेह इमं सीसच्छिन्नं करेह इमं मुखच्छिन्नं करेह इमं मज्झच्छिन्नं करेह इमं वेयच्छिन्न करेह इमं हियउप्पाडियं करेह एवं नयन-दसन-वसन-जिब्भुप्पाडियं करेह इमं ओलंबितं करेह इमं घंसिययं करेह इमं घोलितयं करेह इमं सूलाइतयं करेह इमं सूलाभिन्नं करेह इमं खारवत्तियं करेह इमं दब्भवत्तियं करेह इमं सीहपुच्छितयं करेह इमं वसभपुच्छित्तयं करेह इमं कडग्गिदड्ढयं करेह इमं काकिणिमंसखाविततं करेह इमं भत्तपाणनिरुद्धयं करेह इमं जावज्जीवबंधनं करेह इमं अन्नतरेणं असुभेणं कुमारेणं मारेह,
जावि य से अभितरिया परिसा भवति तं जहा-माताति वा पिताति वा भायाति वा भगिनिति वा भज्जाति वा धूयाति वा सुण्हाति वा तेसि पि य णं अन्नयरंसि अहालहसगंसि अवराहसि सयमेव गरुयं इंडं निव्वत्तेति तं जहा- सीतोदगवियसि कायं ओबोलित्ता भवति उसिणोदगवियडेण कायं
ओसिंचित्ता भवति अगनिकाएणं कायं ओडहित्ता भवति जोत्तेण वा वेत्तेण वा नेत्तेण वा कसेण वा छिवाडीए वा लताए वा पासाई उद्दालित्ता भवति डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूएण वा कवालेण वा कायं आओडेत्ता भवति,
तहप्पगारे पुरिसज्जाते संवसमाणे दुमणे भवंति, तहप्पगारे पुरिसज्जाते विप्पवसमाणे सुमणा भवंति, तहप्पगारे पुरिसज्जाते दंडपासी दंडगरुए दंडपुरक्खडे अहिते अस्सिं लोयंसि अहिते परंसि लोयंसि से दुक्खेति से सोयति एवं जूरेति तिप्पेति पिट्टेति परितप्पेति से दुक्खण-सोयण-जूरण-तिप्पणपिट्टण-परितप्पण-वह-बंध-परिकिलेसाओ अप्पडिविरते भवति ।।
एवामेव से इत्थिकामभोगेहिं मुच्छिते गिद्धे गढिते अज्झोववन्ने जाव वासाइं चउपंचमाई छद्दसमाणि वा अप्पतरो वा भुज्जतरो का कालं भंजित्ता भोगभोगाइं पसविता वेरायतणाइं संचिणित्ता बहूइं कूराई कम्माइं ओसन्नं संभारकडेणं कम्मणा-से जहानामए अयगोलेति वा सेलगोलेति वा उदयसि पक्खित्ते समाणे उदगतलमतिवतित्ता अहे धरणितलपतिवाणे भवति एवामेव तहप्पगारे पुरिसज्जाते वज्जबहुले धुतबहुले पंकबहुले वेरबहुले दंभ-नियडि-साइबहुले असाय बहुले अयसबहुले अप्पत्तियबहुले उस्सण्णं तसपाणघाती कालमासे कालं किच्चा धरणितलमतिवतित्ता अहे नरगतलपतिट्ठाणे भवति,
ते णं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निच्चंधकार तमसा ववगयगह-चंद-सूर-नक्खत्त-जोइसपहा मेद-वसा-मंस-रुहिर-पूयपडल-चिक्खिल्ललित्तानुलेवणतला असुई वीसा परमभिगंधा काउ-अगनिवण्णाभा कक्खडफासा दुरहियासा असुभा नरगा असभा नरयस्स वेदनाओ नो चेव णं नरएसु नेरइया निघायंति वा पयलायति वा सुतिं वा रतिं वा धितिं वा मतिं वा उवलंभति, ते णं तत्थ उज्जलं विउलं पगाढं कक्कसं कऽयं रोई दुक्खं चंडं तिव्वं तिक्खं तिव्वं दुरहियासं नरएसु नेरइया [दीपरत्नसागर संशोधितः]
[ ३७-दसासुयक्खंधं ]
[9]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org