________________
निरयवेयणं पच्चणुभवमाणा विहरंति, से जहानामए रुक्खे सिया पव्वतग्गे जाते मूलच्छिन्ने अग्गे गरुए जतो निन्नं जतो दुग्गं जतो विसमं ततो पवडति एवामेव तहप्पगारे परिसज्जाते गब्भातो गब्भं जम्मातो जम्मं मारातो मारं दुक्खातो दुक्खं दाहिणगामिए नेरइए किण्हपक्खिते आगमेस्साणं दुल्लभबोधिते यावि भवति से तं अकिरियावादी ।
[३६] से किं तं किरियावादी ? किरियावादी यावि भवति, तं जहा- आहियवादी आहियपन्ने आहियदिट्ठी सम्मावादी नीयावादी संतिपरलोगवादी अत्थि इहलोगे अत्थि परलोगे अत्थि माता अत्थि दसा-६
पिता अत्थि अरहंता अत्थि चक्कवट्टी अत्थि बलदेवा अत्थि वासुदेवा अत्थि सुकडदुक्कडाणं कम्माणं फलवित्तिविसेसे सुचिण्णा कम्मा सुचिण्णफला भवंति दुचिण्णा कम्मा दुचिण्णफला भवंति सफले कल्लाणपावए पच्चायति जीवा अत्थि निरयादि अत्थि सिद्धी, से एवंवादी एवंपन्ने एवंदिट्ठी एवं च्छंदरागमभिनिविटे आवि भवति, से य भवति महिच्छे जाव उत्तरगामिए नेरइए सुक्कपक्खित्ते आगमेस्साणं सुलभबोधिते यावि भवति, से त्तं किरियावादी ।
[३७] सव्वधम्मरुई यावि भवति तस्स णं बहूई सील-व्वय-गुण-वेरमण-पच्चक्खाणपोसहोववासाइं नो सम्मं पट्टवितपुव्वाइं भवंति, एवं दंसणसावगोत्ति पढमा उवासगपडिमा |
[३८] अहावरा दोच्चा उवासगपडिमा- सव्वधम्मरुई यावि भवति, तस्स णं बहूइं सील-व्वयगण-वेरमण-पच्चक्खाण-पोसहोववासाइं सम्मं पट्ठविताइं भवंति, से णं सामाइयं देसावगासियं नो सम्म अनुपालित्ता भवति, दोच्चा उवासगपडिमा ।
[३९] अहावरा तच्चा उवासगडिमा- सव्वधम्मरुई यावि भवति, तस्स णं बहूई सील-व्वयवेरमण-पच्चक्खाण-पोसहोववासाइं सम्म पट्टविताई भवंति से णं सामाइयं देसावगासियं सम्म अनुपालित्ता भवति से णं चाउद्दसमट्ठमीउद्दिट्ठपुन्नमासिणीसु पडिपुन्नं पोसहोववासं नो सम्मं अनुपालित्ता भवति, तच्चा उवासगपडिमा ।
[४०] अहावरा चउत्था उवासगपडिमा-सव्वधम्मरुई यावि भवति, तस्स णं बहूई सील-व्वयजाव पट्ठविताइं भवंति, से णं सामाइयं देसावगासियं सम्म अनुपालित्ता भवति, से णं चाउद्दसह मीउद्दिव पुन्नमासिणीसु पडिपुन्नं पोसहोववासं सम्मं अनुपालित्ता भवति, से णं एगराइयं उवासगपडिमं नो सम्म अनुपालेत्ता भवति, चउत्था उवासगपडिमा ।।
[४१] अहावरा पंचमा उवासगपडिमा- सव्वधम्मरुई यावि भवति, तस्स णं बहूई सील जाव सम्म पट्ठविताइं भवंति, से णं सामाइयं जाव भवति, से णं चाउद्दस जाव से णं एगराइयं उवासगपडिम सम्म अनुपालेत्ता भवति, से णं असिणाणए वियडभोई मउलियकडे दिया बंभचारी रत्तिं परिमाणकडे, से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं पंचमासे विहरेज्जा, पंचमा उवासगपडिमा ।
[४२] अहावरा छट्ठा उवासगपडिमा- सव्वधम्मरुई यावि भवति, जाव से णं एगराइयं उवासगपडिमं सम्मं अनुपालेत्ता भवति, से णं असिणाणए वियडभोई मउलिकडे दिया वा राओ वा बंभचारी, सचित्ताहारे से अपरिण्णाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दयाहं वा तियाहं वा उक्कोसेणं छम्मासे विहरेज्जा, छट्ठा उवासगपडिमा |
दीपरत्नसागर संशोधितः]
[10]
[ ३७-दसासुयक्खंधं ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org