________________
[४३] अहावरा सत्तमा उवासगपडिमा- से सव्वधम्मरुई यावि भवति जाव रातोवरातं बंभचारी सचित्ताहारे से परिणाते भवति, आरंभे से अपरिण्णाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं सत्तमासे विहरेज्जा, सत्तमा उवासगपडिमा
[४४] अहावरा अट्ठमा उवासगपडिमा- सव्वधम्मरुई यावि भवति जाव रातोवरातं बंभचारी सचित्ताहारे से परिणाते भवति, आरंभे से परिणाते भवति, पेस्सारंभे से अपरिण्णाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अट्ठमासे विहरेज्जा, अट्ठमा उवासगपडिमा । दसा-६
UN
[४५] अहावरा नवमा उवासगपडिमा- सव्वधम्मरुई यावि भवति जाव राओ बंभयारी सचित्ताहारे से परिणाए भवति आरंभे से परिणाते भवति पेस्सारंभे से परिणाते भवति, उद्दिट्ठभत्ते से अपरिण्णाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं नवमासे विहरेज्जा, नवमा उवासगपडिमा ।
[४६] अहावरा दसमा उवासगपडिमा- सव्वधम्मरूई यावि भवति जाव उद्दिभत्ते से परिण्णाते भवति, से णं खरमंडए वा छिधलिधारए वा, तस्स णं आभट्ठस्स समाभट्ठस्स कप्पंति दवे भासाओ भासित्तए, तं जहा- जाणं वा जाणं अजाणं वा नोजाणं, से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं दसमासे विहरेज्जा, दसमा उवासगपडिमा ।
[४७] अहावरा एक्कारसमा उवागसगपडिमा- सव्वधम्मरुई जाव उद्दिभत्ते से परिण्णाते भवति, से णं खुरमुंडए वा लुत्तसिरए वा गहितायारभंडगनेवत्थे जे इमे समणाणं निग्गंथाणं धम्मे पं० तं सम्मे काएण फासेमाणे पालेमाणे परतो जगमायाए पेहमाणे दगुण तसे पाणे उद्धटू पायं रीएज पायं रीएज्जा वितिरिच्छं वा पायं कट्ट रीएज्जा, सति परक्कमे संजयामेव परक्कमेज्जा, नो उज्जुयं गच्छेज्जा, केवलं से नातए पेज्जबंधणे अव्वोच्छिन्ने भवति, एवं से कप्पति नायवीथिं एत्तए, तत्थ से पुव्वागमणेणं पुव्वाउत्ते चाउलोदणे पच्छाउत्ते भिलंगसूवे, कप्पति से चाउलोदणे पडिगाहित्ते नो से कप्पड़ भिलिंग सूवे पडिगाहित्तए, तत्थ णं से पुव्वागमणेणं पुव्वाउत्ते भिलंगसूवे पच्छाउत्ते चाउलोदणे, कप्पति से भिलंगसूवे पडिगाहित्तए नो से कप्पति चाउलोदणे पडिगाहित्तए, तत्थ णं से पुव्वागमणेणं दोवि पुव्वाउत्ताई, कप्पंति से दोवि पडिगाहित्तए, तत्थ से पच्छागमणेणं दोवि पच्छाउत्ताइं नो से कप्पंति दोवि पडिगाहित्तए ।
__जे से तत्थ पुव्वागमणेणं पुव्वाउत्ते से कप्पति पडिग्गाहित्तए जे से तत्थ पुव्वागमणेणं पच्छाउत्ते से नो कप्पति पडिग्गाहित्तए ।
तत्थ णं गाहावइकुलं पिंडवायपडियाए अनुप्पविट्ठस्स कप्पति एवं वदित्तए- समणोवासगस्स पडिमापडिवन्नस्स भिक्खं दलयह, तं एतारूवेणं विहारेणं विहरमाणे केइ पासित्ता वदिज्जा- के आउसो ! तुमंसि वत्तव्वं सिया ? समणोवासए पडिमापडिवन्नए अहमंसीति वत्तव्वं सिया,
से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दयाहं वा तियाहं वा उक्कोसेणं एकारस मासे विहरेज्जा, एक्कारसमा उवासगपडिमा, एयाओ खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पन्नत्ताओ, त्ति बेमि | [दीपरत्नसागर संशोधितः]
[11]
[ ३७-दसासुयक्खंधं ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org