________________
असच्चवाई निण्हाई, महामोहं पकुव्वति ।। [६२] घंसेति जो अभूतेणं, अकम्मं अत्तकम्मुणा |
अदुवा तुममकासित्ति, महामोहं पकुव्वति ।। [६३] जाणमाणो परिसाए, सच्चामोसाणि भासति ।
अज्झीणझंझे पुरिसे, महामोह पकुव्वति ।। [६४] अनायगस्स नयवं, दारे तस्सेव धंसिया ।
विउलं विक्खोभइत्ताणं, किच्चाणं पडिबाहिरं ।। [६५] उवगसंतंपि झंपेत्ता, पडिलोमाहिं वग्गुहिं ।
भोगभोगे वियारेति, महामोहं पकुव्वति ।। [६६] अकुमारभूते जे केइ, कुमारभुतेत्तिऽहं वदे ।
इत्थी विसय गेहीए, महामोहं पकुव्वति ।। [६७] अबंभचारी जे केइ, बंभचारित्तिऽहं वदे ।
गद्दभेव्व गवं मज्झे, विस्सरं नदती नद्रं ।। [६८] अप्पणो अहिए बाले मायामोसं बहुं भसे ।
इत्थीवियसगेहीए, महामोहं पकुव्वति ।। [६९] जं निस्सितो उव्वहती, जस्ससाऽहिगमेण य ।
तस्स लुब्भसि वित्तंमि, महामोहं पकुव्वति ।।
दसा-९
[७२]
[७०] इस्सरेण अदुवा गामेण, अनिस्सरे इस्सरीकए |
तस्स संपग्गहितस्स, सिरी अतुल्लमागता || [७१] इस्सादोसेण आइटे, कलुसाउलचेतसे ।
जं अंतरायं चेतेति, महामोहं पकुव्वति ।। सप्पी जहा अंडउडं, भत्तारं जो विहिंसइ ।
सेनावतिं पसत्थारं, महामोहं पकुव्वति ।। [७३] जे नायगं व रहस्स, नेतारं निगमस्स वा ।
सेटिं च बहुरवं हंता, महामोहं पकुव्वति ।। [७४] बहुजनस्स नेतारं, दीवं ताणं च पाणिणं ।
एतारिसं नरं हंता, महामोहं पकुव्वति ।। [७५] उवट्ठियं पडिविरयं, संजयं सुसमाहियं ।
विउक्कम्म धम्माओ भंसेति, महामोहं पकव्वति || तहेवानंतनाणीणं, जिणाणं वरदंसिणं ।
तेसिं अवण्णवं बाले, महामोहं पकुव्वति ।। [७७] नेयाउयस्स मग्गस्स, दुढे अवयरई बहूं ।।
तं तिप्पयंतो भावेति, महामोहं पकुव्वति ।।
[७८] आयरिय-उवज्झायाणं स्यं विनयं च गाहिए | [दीपरत्नसागर संशोधितः]
[16]
[ ३७-दसासुयक्खंधं ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org