Book Title: Agam 37 Dasasuyakkhandam Chauttham Cheyasuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003773/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः ३७ दसासुयक्खंध-चउत्थं छेयसुत्तं मुनि दीपरत्नसागर Date://2012 Jain Aagam Online Series-37 Page #2 -------------------------------------------------------------------------- ________________ कमंको १ २ ३ ४ ५ وا ८ ९ १० ३७ गंथाणुक्कमो असमाहि ठाणा सबला आसायणा गणिसंपदा दसा [ दीपरत्नसागर संशोधितः ] चित्तसमाहिठाणा उवासगपडिमा भिक्खु पज्जोसवणा मोहणिज्जठाणा निदाण-आइ सुत्तं गाहा १-२ 3 ४ ५-१५ १६-१७ १८-३० ३१-३५ ३६ ३७.१ ३७-५७ [1] १-१७ - १८-५६ T For Private Personal Use Only १-२ 3 ४ म पिट्ठको ५-१५ १६-३४ ३५-४७ ४८-५२ ५३ ५४-९३ ९४-११४ Ο २ २ 3 ४ ६ ८ ११ १४ १४ १७ [ ३७-दसासुयक्खंधं ] Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदंसणस्स ॐ ह्रीं नमो पवयणस्स ३७ दसासुयक्खंधं - चउत्थं छेयसुत्तं • पढमादसा-असमाहिठाणा • [१] नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्व साहूणं, एसो पंच नमुक्कारो, सव्वपावप्पणासणो, मंगलाणं च सव्वेसिं, पढम हवइ मंगलं, आउसं तेणं भगवया एवमक्खायं । [२] इह खलु थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता, कयरे खलु ते थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता ? इमे खलु ते थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता तं जहा [१-५] दवदवचारी यावि भवति, अप्पमज्जियचारी यावि भवति, दुप्पज्जियचारी यावि भवति, अतिरित्तसेज्जासणिए, रातिणियपरिभासी, [६-१०] थेरोवघातिए, भूतोवघातिए, संजलणे, कोहणे, पिढिमंसिए यावि भवइ । [११-१५] अभिक्खणं अभिक्खणं ओघारित्ता, नवाइं अधिकरणाइं अनुप्पण्णाइं उप्पाइत्ता यावि भवइ, पोराणाइं अधिकरणाइं खामित-विओस-विताइं उदीरित्ता भवइ, अकाले सज्झायकारए यावि भवति, ससरक्खपाणिपादे, [१६-२०] सद्दकरे झंझकरे, कलहकरे, सूरप्पमाणभोई, एसणाए असमिते यावि भवइ । एते खलु ते थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता, त्ति बेमि | पढमा दसा समत्ता . ० बिइयादसा-सबला . [३] सुयं मे आउसं तेणं भगवया एवमक्खायं- इह खलु थेरेहिं भगवंतेहिं एक्कवीसं सबला पन्नत्ता, कयरे खलु ते थेरेहिं भगवंतेहिं एक्कवीसं सबला पन्नत्ता ? इमे खलु ते थेरेहिं भगवंतेहिं एक्कवीसं सबला पन्नत्ता तं जहा __ [१-५] हत्थकम्मं करेमाणे सबले, मेहणं पडिसेवेमाणे सबले, रातीभोयणं भुंजमाणे सबले, आहारकम्मं भुंजमाणे सबले, रायपिंड भुंजमाणे सबले, [६-१०] उद्देसियं कीयं पामिच्चं अच्छिज्ज अनिसिटुं आहट्ट दिज्जमाणं भुजमाणे सबले, अभिक्खणं अभिक्खणं पडियाइक्खित्ताण भंजमाणे सबले, अंतो छण्हं मासाणं गणातो गणं संकममाणे सबले, अंतो मासस्स तओ दगलेवे करेमाणे सबले, अंतो मासस्स ततो माइट्ठाणे करेमाणे सबले । [११-१५] सागारियपिंड भुंजमाणे सबले, आउट्टियाए पाणाइयवायं करेमाणे सबले, आउट्टियाए मुसावायं वदमाणे सबले, आउट्टियाए अदिन्नादानं गिण्हमाणे सबले, आउट्टियाए अनंतरहियाए पुढवीए ठाणं वा सेज्जं वा निसीहियं वा चेतेमाणे सबले । __ [१६-२०] आउट्टियाए ससणिद्धाए पुढवीए ससरक्खाए पुढवीए ठाणं वा सेज्जं वा निसीहियं वा चेतेमाणे सबले, आउट्टियाए चित्तमंताए सिलाए चित्तमंताए लेलूए कोलावासंसि वा दारुए जीवपइट्ठिए अंडे सपाणे सबीए सहरिए सउस्से सउत्तिंग-पणग-दगमट्टी-मक्कडासंताणए ठाणं वा सेज्जं वा निसीहियं [दीपरत्नसागर संशोधितः] [2] [ ३७-दसासुयक्खंधं ] Page #4 -------------------------------------------------------------------------- ________________ वा चेतेमाणे सबले, आउट्टियाए मूलभोयणं वा कंदभोयणं वा खंधभोयणं वा तयाभोयणं वा पवालभोयणं दसा-२ वा पत्तभोयणं वा पुप्फभोयणं वा फलभोयणं वा बीयभोयणं वा हरियभोयणं वा भंजमाणे सबले, अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले, अंतो संवच्छरस्स दस माइट्ठाणाई करेमाणे सबले । [२१] आउट्टियाए सीतोदगवग्घारिएण हत्थेण वा मत्तेण वा दव्वीए भायणेण वा असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता भुंजमाणे सबले, एते खल थेरेहिं भगवंतेहिं एक्कवीसं सबला पन्नत्ता, त्ति बेमि । ० बिइया दसा समत्ता . ० तइयादसा - आसायणा . [४] सुयं मे आउसं तेणं भगवया एवमक्खायं - इह खलु थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पन्नत्ताओ, कतराओ खलु ताओ थेरेहिं भगवंतेहिं तेत्तीसं आसायाणाओ पन्नत्ताओ इमाओ खलु ताओ थेरेहिं भगवंतहिं तेत्तीसं आसायणाओ पन्नत्ताओ तं जहा [१-५] सेहे रातिणियस्स पुरतो गंता भवति आसायणा सेहस्स, सेहे रातिणियस्स सपक्खं गंता भवति आसायणा सेहस्स, सेहे रातिणियस्स आसन्नं गंता भवति आसायणा सेहस्स, सेहे रातिणियस्स पुरओ चिट्ठित्ता भवति आसायणा सेहस्स, सेहे रातिणियस्स सपक्खं चिट्ठित्ता भवति आसायणा सेहस्स [६-१०] सेहे रातिणियस्स आसन्नं चिद्वित्ता भवति आसायणा सेहस्स, सेहे रातिणियस्स पुरतो निसीइत्ता भवति आसायणा सेहस्स, सेहे रातिणियस्स सपक्खं निसीइत्ता भवति आसायणा सेहस्स, सेहे रातिणियस्स आसन्नं निसीइत्ता भवति आसायणा सेहस्स, सेहे रातिणियेण सद्धिं बहिया विहारभूमि वियारभूमि निक्खंते समाणे तत्थ पुव्वामेव सेहतराए आयामेइ पच्छा रातिणिए आसायणा सेहस्स । [११-१५] सेहे रातिणिएण सद्धिं बहिया विहारभूमि वा वियारभूमि वा निक्खंते समाणे तत्थ पुव्वामेव सेहतराए आलोएति पच्छा रातिणिए आसायणा सेहस्स, केइ रातिणियस्स पुव्वं संलत्तए सिया तं पुव्वामेव सेहतराए आलवति पच्छा रातिणिए आसायणा सेहस्स, सेहे रातिणियस्स रातो वा विआले वा वाहरमाणस्स अज्जो !, के सुत्ते ? के जागरे ? तत्थ सेहे जागरमाणे रातिणियस्स अपडिसुणेत्ता भवति आसायणा सेहस्स, सेहे असनं वा पानं वा खाइमं वा साइमं वा पडिगाहेत्ता तं पुव्वामेव सेहतरागस्स आलोएइ पच्छा रातिणियस्स आसायणा सेहस्स, सेहे असनं वा पानं वा खाइमं वा साइमं वा पडिगाहेत्ता तं पव्वामेव सेहतरागस्स पडिदंसेति पच्छा रातिणियस्स आसायणा सेहस्स | [१६-२०] सेहे असनं वा पानं वा खाइमं वा साइमं वा पडिगाहेत्ता तं पव्वामेव सेहतरागं उवनिमंतेति पच्छा रातिणियं आसायणा सेहस्स, सेहे रातिणिएण सद्धिं असनं वा पानं वा खाइमं वा साइमं वा पडिगाहेत्ता तं रातिणियं अनापुच्छित्ता जस्स-जस्स इच्छइ तस्स-तस्स खद्धं-खद्धं दलयइ आसायणा सेहस्स, सेहे असनं वा पानं वा खाइमं वा साइमं वा पडिगाहेत्ता राइणिएण सद्धिं आहारेमाणे तत्थ सेहे खद्धं-खद्धं डाअं डाअं रसियं-रसियं ऊसढं-ऊसढं मणुण्णं-मणुण्णं मणाम-मणामं निद्धं-निलु लुक्खंलुक्खं आहरेत्ता भवइ आसायणा सेहस्स, सेहे रातिणियस्स वाहरमाणस्स अपडिसुणित्ता भवइ आसायणा सेहस्स, सेहे रातिणियस्स वाहरमाणस्स तत्थगते चेव पडिसुणेत्ता भवति आसायणा सेहस्स | [दीपरत्नसागर संशोधितः] [3] [ ३७-दसासुयक्खंधं ] Page #5 -------------------------------------------------------------------------- ________________ [२१-२५] सेहे रातिणियं किं ति वत्ता भवति आसायणा सेहस्स, सेहे रातिणियं तुमंति वत्ता भवति आसायणा सेहस्स, सेहे रातिणियं खद्धं-खद्धं वत्ता भवति आसायणा सेहस्स, सेहे रातिणियं तज्जायं दसा-३ तज्जाएण पडिभणित्ता भवइ आसायणा सेहस्स, सेहे रातिणियस्स कहं कहेमाणस्स इति एवंति वत्ता भवति आसायणा सेहस्स, [२६-३०] सेहे रातिणियस्स कहं कहेमाणस्स नो सुमरसीति वत्ता भवति आसायणा सेहस्स, सेहे रातिणियस्स कहं कहेमाणस्स नो सुमनसे भवति आसायाणा सेहस्स, सेहे रातिणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसायणा सेहस्स, सेहे रातिणियस्स कहं कहे-माणस्स कहं आछिंदित्ता भवति आसायणा सेहस्स, सेहे रातिणियस्स कहं कहेमाणस्स तीसे परिसाए अन-द्विताए अभिन्नाए अव्वोच्छिन्नाए अव्वोगडाए दोच्चपि तच्चपि तमेव कहं कहेत्ता भवति आसायणा सेहस्स, [३१-३३] सेहे रातिणियस्स सेज्जा-संथारगं पाएणं संघट्टित्ता हत्थेणं अणणण्णावेत्ता गच्छति आसायणा सेहस्स, सेहे रातिणियस्स सेज्जा-संथारए चिद्वित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ रातिणियस्स आसायणा सेहस्स, सेहे रातिणियस्स उच्चासणंसि वा समासणंसि वा चिद्वित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवति आसायणा सेहस्स, एताओ खलु ताओ थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पन्नत्ताओ, त्ति बेमि । . तइया दसा सम्मत्ता .. ० चउत्थीदसा-गणिसंपदा . [५] सुयं मे आउसं तेणं भगवया एवमक्खातं- इह खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपदा पन्नत्ता, कयरा खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपदा पन्नत्ता ?, इमा खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपदा पन्नत्ता तं जहा- आयारसंपदा सुत्तसंपदा सरीरसंपदा वयणसंपदा वायणासंपदा मतिसंपदा पओगसंपदा संगहपरिण्णा नामं अट्ठमा । ___ [६] से किं तं आयारसंपदा ?, आयारसंपदा चउव्विहा पन्नत्ता तं जहा- संजमधुवजोगजुत्ते यावि भवति असंगहियप्पा अनियतवित्ती वुड्ढसीले यावि भवति; से तं आयारसंपदा । ___ [७] से किं तं सुतसंपदा ?, सुतसंपदा चउव्विहा पन्नत्ता तं जहा- बहुसुते यावि भवति, परिचितसुते यावि भवति, विचित्तसुते यावि भवति, घोसविसुद्धिकारए यावि भवति; से तं सुतसंपदा । [८] से किं तं सरीरसंपदा ?, सरीरसंपदा चउव्विहा पन्नत्ता तं जहा- आरोहपरिणाहसंपन्ने यावि भवति अनोतप्पसरीरे थिरसंघयणे बहुपडिपन्निंदिए यावि भवति; से तं सरीरसंपदा । [९] से किं तं वयणसंपदा ?, वयणसंपदा चउव्विहा पन्नत्ता तं जहा आदिज्जवयणे यावि भवति, महरवयणे यावि भवति, अनिस्सियवयणे यावि भवति, असंदिद्धभासी यावि भवति से तं वयणसंपदा । [१०] से किं तं वायणासंपदा ?, वायणासंपदा चउव्विहा पन्नत्ता तं जहा- विजयं उद्दिसति, विजयं वाएति, परिनिव्वावियं वाएति, अत्थनिज्जवए यावि भवति; से तं वायणासंपदा | दीपरत्नसागर संशोधितः] [4] [ ३७-दसासुयक्खंधं ] Page #6 -------------------------------------------------------------------------- ________________ [११] से किं तं मतिसंपदा मतिसंपदा ?, चउव्विहा पन्नत्ता तं जहा- ओग्गहमतिसंपदा, ईहामतिसंपदा, अवायमतिसंपदा, धारणामतिसंपदा, से किं तं ओग्गहमती ?, ओग्गहमती छव्विहा पन्नत्ता तं जहा- खिप्पं ओगिण्हति, बहुं ओगिण्हति, बहुविहं ओगिण्हति, धुवं ओगिहिति, अनिस्सियं ओगिण्हति, असंदिदं ओगिण्हति, से तं ओग्गहमती एवं ईहामती वि, एवं अवायमती वि ; से किं तं धारणामती ?, दसा-४ विदाय धारणामती छव्विहा पन्नत्ता तं जहा- बहुंधरेति, बहुविधंधरेति, पोराणंधरेति, दुद्धरंधरेति, अनिस्सियंधरेति, असंदिलंधरेति; से तं धारणामती; से तं मतिसंपदा | [१२] से किं तं पओगसंपदा ?, पओगसंपदा चउव्विहा पन्नत्ता तं जहा- आतं विदाय वादं पउंजित्ता भवति, परिसं विदाय वादं पउंजित्ता भवति, खेत्तं विदाय वादं पउंजित्ता भवति, वादं पउंजित्ता भवति; से तं पओगसंपदा । [१३] से किं तं संगहपरिण्णासंपदा ?, संगहपरिण्णासंपदा चउव्विहा पन्नत्ता तं जहा बहुजन-पाओग्गत्ताए वासावासासु खेत्तं पडिलेहित्ता भवति, बहुजनपाओग्गत्ताए पाडिहारियं पीढफलगसेज्जा-संथारयं ओगेण्हित्ता भवति, कालेणं कालं समाणइत्ता भवति, अहागुरु संपूएत्ता भवति; से तं संगहपरिण्णा-संपदा । [१४] आयरिओ अंतेवासि इमाए चउव्विधाए विनयपडिवत्तीए विनएत्ता निरिणत्तं गच्छति, तं जहा- आयारविनएणं, सुयविनएणं, विक्खेवणाविनएणं, दोसनिग्घायणाविनएणं; से किं तं आयारविनए ?, आयारविनए चउव्विहे पन्नत्ते तं जहा- संजमसामायारी यावि भवति, तवसामायारी यावि भवति, गणसामायारी यावि भवति, एगल्लविहारसामायारी यावि भवति ; से तं आयारविनए । से किं तं सूतविनए ?, सूतविनए चउविहे पन्नत्ते तं जहा- सतं वाएति, अत्थं वाएति, हियं वाएति, निस्सेसं वाएति; से तं सुतविनए । से किं तं विक्खेवणाविनए ? विक्खेवणाविनए चउव्विहे पन्नत्ते तं जहा- अदिलुधम्म दिट्ठपुव्वगताए विनएत्ता भवति, दिट्ठपुव्वगं साहम्मियत्ताए विनएत्ता भवति, चुय धम्माओ धम्मे ठावइत्ता भवति, तस्सेव धम्मस्स हियाए सुहाए खमाए निस्सेसाए अनुगामियत्ताए अब्भुढेत्ता भवति ; से तं विक्खेवणाविनए । से किं तं दोसनिग्घायणाविनए ? दोसनिग्घायणाविनए चउव्विहे पन्नत्ते तं जहा- कद्धस्स कोहं विनएत्ता भवति, दुट्ठस्स दोसं निगिण्हित्ता भवति, कंखियस्स कंखं छिंदित्ता भवति, आया सप्पणिहिते यावि भवति; से तं दोसनिग्धायणाविनए । ___ [१५] तस्सेवं गुणजातीयस्स अंतेवासिस्स इमा चउव्विहा विनयपडिवत्ती भवति तं जहाउवगरणउप्पायणया, साहिल्लया, वण्णसंजलणता, भारपच्चोरुहणता | से किं तं उवगरणउप्पायणया ? उवगरणउप्पायणया चउव्विहा पन्नत्ता तं जहाअनुप्पण्णाइं उवगरणाइं उप्पाएत्ता भवति पोराणाइं उवगरणाइं सारक्खित्ता भवति संगोवित्ता भवति, परित्तं जाणित्ता पच्चद्धरित्ता भवति, अहाविधिं संविभइत्ता भवति, से तं उवगरणउप्पायणया । से किं तं साहिल्लया ? साहिल्लया चउव्विहा पन्नत्ता तं जहा- अनुलोमवइसहिते यावि भवति, अनुलोमकायकिरियत्ता, पडिरूवकायसंफासणया, सव्वत्थेस अपडिलोमया ; से तं साहिल्लया । [दीपरत्नसागर संशोधितः] [ ३७-दसासुयक्खंधं ] [5] Page #7 -------------------------------------------------------------------------- ________________ से किं तं वण्णसंजलणत्ता ? वण्णसंजलणता चउव्विहा पन्नत्ता तं जहा- आहातच्चाणं वण्णवाई भवति, अवण्णवातिं पडिहणित्ता भवति, वण्णवातिं अनुवूहइत्ता भवति, आया वुड्ढसेवी यावि भवति; से तं वण्णसंजलणता । से किं तं भारपच्चोरुहणता ? भारपच्चोरुहणता चउव्विहा पन्नत्ता तं जहा - असंगहिय परिजनं संगिण्हित्ता भवति, सेहं आयारगोयरं गाहित्ता भवति, साहम्मियस्स गिलायमाणस्स आहाथामं दसा-४ वेयावच्चे अब्भुट्टेत्ता भवति, साहम्मियाणं अधिकरणंसि उप्पन्नंसि तत्थ अनिस्सितोवस्सिए वसंतो अपक्खगाही मज्झत्थभावभूते सम्मं ववहरमाणे तस्स अधिकरणस्स खामणविओसमणताए सया समियं अब्भुट्ठेत्ता भवति, कहं नु ? साहम्मिया अप्पसद्दा अप्पझंझा अप्पकलहा अप्पकसाया अप्पतुमंतुमा संजमबहुला संवरबहुला समाहिबहुला अपमत्ता संजमेण तवसा अप्पाणं भावेमाणाणं एवं च णं विहरेज्जा ; से तं भारपच्चोरुहणता । एसा खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपदा पन्नत्ता, त्ति बेमि । • चउत्थी दसा समत्ता • • पंचमा दसा-चित्तसमाहिठाणा [१६] सुयं मे आउसं तेणं भगवया एवमक्खायं- इह खलु थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणाइं पन्नत्ताई, कतराई खलु ताइं थेरेहिं भगवंतेहिं दस चित्तसमाहिट्ठाणाइं पन्नत्ताई इमाइं खलु ताइं थेरेहिं भगवंतेहिं दस चित्तसमाहिट्ठाणाइं पन्नत्ताइं तं जहा - तेणं कालेणं तेणं समएणं वाणियग्गामे नगरे होत्था, एत्थणं नगर वण्णओ भाणियव्वो, तस्स णं वाणियग्गामस्स नगरस्स बहिया उत्तरपुत्थिमे दिसीभागे दूतिपलासए नामं चेइए होत्था, चेइयवण्णओ भाणियव्वो, जितसत्तू राया, तस्स णं धारणी देवी एवं सव्वं समोसरणं भाणितव्वं जाव पुढवीसिलापट्टए सामी समोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया । [१७] अज्जो ! इति समणे भगवं महावीरे समणा निग्गंथा य निग्गंथीओ य आमंतेत्ता एवं वयासी- इह खलु अज्जो ! निग्गंथाणं वा निग्गंथीण वा इरियासमिताणं भासासमिताणं एसणासमिताणं आयाणभंडमत्त-निक्खेवणासमित्ताणं उच्चार- पासवण - खेल - सिंघाण जल्ल-पारिट्ठावणितासमिताणं मनसमिताणं वयसमिताणं कायसमिताणं मनगुत्ताणं वयगुत्ताणं कायगुत्ताणं गुत्ताणं गुत्तिंदियाणं गुत्तबंभारीणं आयट्ठीणं आयहिताणं आयजोतीणं आयपरक्कमाणं पक्खिय पोसहिएसु समाधिपत्ताणं झियायमाणाणं इमाइं दस चित्तसमाहिट्ठाणाइं असमुप्पन्नपुव्वाइं समुप्पज्जिज्जा तं जहा [१] धम्मचिंता वा से असमुप्पन्नपुव्वा समुप्पज्जेज्जा सव्वं धम्मं जाणित्तए, [२] सण्णिनाणे वा से असमुपन्नपव्वे समुपज्जेज्जा अहं सरामि, [३] सुमिणदंसणे वा से असमुप्पन्नवे समुप्पज्जेज्जा अहातच्चं सुमिणं पासित्तए, [४] देवदंसणे वा से असमुप्पन्नपव्वे समुप्पज्जेज्जा दिव्वं देवड्ढेिं दिव्वं देवजुइं दिव्वं देवानुभावं पासित्तए, [५] ओहिनाणे वा से असमुप्पन्नपव्वे समुप्पज्जेज्जा ओहिणा लोयं जाणित्तए, [६] ओहिदंसणे वा से असमुप्पन्नपव्वे समुप्पज्जेज्जा ओहिणा लोयं पासित्तए, मनपज्जवनाणे वा से असमुप्पन्नपव्वे समुप्पज्जेज्जा अंतो मनुस्सखेत्ते अड्ढातिज्जेसु दीवसमुद्देसु, सण्णीणं पंचेंद्रियाणं पज्जत्तगाणं मनोगते भावे जाणित्तए, [ दीपरत्नसागर संशोधितः ] [6] ० ? [७] [ ३७-दसासुयक्खंधं ] Page #8 -------------------------------------------------------------------------- ________________ [८] केवलनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा केवलकप्पं लोयालोयं जाणित्तए, [९] केवलदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा केवलकप्पं लोयालोयं पासित्तए, [१०] केवलमरणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा सव्वदुक्खपहीणाए । [१८] ओयं चित्तं समादाय, झाणं समनुपस्सति । धम्मे ठिओ अविमणो, निव्वाणमभिगच्छइ ।। दसा-५ [१९] न इमं चित्तं समादाए, भुज्जो लोयंसि जायति । अप्पणो उत्तमं ठाणं, सण्णीनाणेण जाणइ ।। [२०] अहातच्चं तु सुविणं, खिप्पं पासइ संवुडे । सव्वं च ओहं तरती दुक्खतो य विमुच्चइ ।। [२१] पंताइ भयमाणस्स, विवित्तं सयणासणं । अप्पाहारस्स दंतस्स, देवा दंसेति तातिणो ।। [२२] सव्वकामविरत्तस्स, खमतो भयभेरवं । तओ से ओही भवति, संजतस्स तवस्सिणो || [२३] तवसा अवहट्टलेसस्स, दंसणं परिसुज्झति । उड्ढं अहे तिरियं च, सव्वं समनपस्सति ।। सुसमाहडलेसस्स, अवितक्कस्स भिक्खुणो । सव्वओ विप्पमुक्कस्स, आया जाणति पज्जवे ।। [२५] जदा स नाणा जदा से नाणावरणं, सव्वं होति खयं गयं । तदा लोगमलोगं च, जिनो पासइ केवली ।। जदा से दंसणावरणं, सव्वं होइ खयं गयं । तदा लोगमलोगं च, जिनो पासइ केवली ।। पडिमाए विसुद्धाए, मोहणिज्जे खयं गते । असेसं लोगमलोगं च, पासंति सुसमाहिए ।। जहा य मत्थए सूईए, हताए हम्मती तले । एवं कम्माणि हम्मंति, मोहणिज्जे खयं गते ।। [२९] सेणावतिम्मि निहते, जहा सेणा पणस्सती । एवं कम्मा पणस्संति, मोहणिज्जे खयं गते ।। धूमहीने जहा अग्गी, खीयती से निरिंधणे । एवं कम्माणि खीयंते, मोहणिज्जे खयं गते ।। [३१] सुक्कमूले जहा रुक्खे, सिच्चमाणे न रोहति । एवं कम्मा न रोहंति मोहणिज्जे खयं गते ।। [३२] जहा दड्ढाण बीयाणं, न जायंति पुणंकुरा । कम्मबीएसु दड्ढेसु, न जायंति भवंकुरा । [३३] चिच्चा ओरालियं बोंदि, नामगोत्तं च केवली । [दीपरत्नसागर संशोधितः] [7] [३०] [ ३७-दसासुयक्खंधं ] Page #9 -------------------------------------------------------------------------- ________________ आउयं वेयणिज्जं च च्छित्ता भवति नीरए || [३४] एवं अभिसमागम्म, चित्तमादाय आउसो !। सेणिसोधिमुवागम्म आतसोधिमुवेहइ ।। त्ति बेमि || • पंचमा दसा सम्मत्ता . दसा-६ ० छट्ठी दसा - उवासग पडिमा ० [३५] सुयं से आउसं तेणं भगवया एवमक्खातं- इह खलु थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पन्नत्ताओ, कयराओ खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पन्नत्ताओ ? इमाओ खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पन्नत्ताओ तं जहा अकिरियावादी यावि भवति-नाहियवादी नाहियपन्ने नाहियदिट्ठी नो सम्मावादी नो नितियावादी नोसंति-परलोगवादी नत्थि इहलोए नत्थि परलोए नत्थि माया नत्थि पिया नत्थि अरहंता नत्थि चक्कवट्टी नत्थि बलदेवा नत्थि वासुदेवा नत्थि नरया नत्थि नेरइया नत्थि सुक्कडदुक्कडाणं फलवित्तिविसेसो नो सुचिण्णा कम्मा सुचिण्णफला भवंति नो दुचिण्णा कम्मा दुचिण्णाफला भवंति अफले कल्लाणपावए नो पच्चायंति जीवा नत्थि निरयादि नत्थि सिद्धी, से एवंवादी एवंपन्ने एवंदिट्ठी एवंछंदरागमभिनिविटे यावि भवति, से य भवति महिच्छे महारंभे महापरिग्गहे अहम्मिए अहम्माणुए अहम्मसेवी अहम्मिढे अधम्मक्खाई अधम्मरागी अधम्मपलोई अधम्मजीवी अधम्मपलज्जणे अधम्मसीलसमुदाचारे अधम्मेणं चेव वित्तिं कप्पेमाणे विहरइ हण छिंद भिंद वेकत्तए अंतके लोहियपाणी पावो चंडो रुद्दो खुद्दो साहस्सिओ उक्कंचण-वंचण-माया-निअडी-कवड-कूड-साति-संपयोगबहुले दुस्सीले दुपरिचए दुरणुणेए दुव्वए दुप्पडियानंदे निस्सीले निग्गुणे निम्मेरे निपच्चक्खाणपोसहोववासे असाहू सव्वाओ पाणाइवायाओ अप्पडिविरए जावज्जीवाए एवं जाव सव्वाओ कोहाओ सव्वाओ माणाओ सव्वाओ मायाओ सव्वाओ लोभाओ सव्वाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुन्न-परपरिवादाओ अरतिरति-मायामोसाओ मिच्छादंसणसल्लाओ अपडिविरए जावज्जीवाए, सव्वाओ कसाय दंड कट्ठ ण्हाणुम्मद्दणा-अब्भंगण-वण्णग-विलेवण-सद्द-फरिस-रस-रूव-गंधमल्लालंकाराओ अपडिविरए जावज्जीवाए सव्वाओ सगड-रह-जाण-जुग्ग-गिल्लि-थिल्लि-सीया-संदमाणियसयनासन-जाण-वाहण-भोयण-पवित्थरविधीओ अपडिविरए जावज्जीवाए असमिक्खियकारी, सव्वाओ आसहत्थि-गो-महिस-गवेलय-दासी-दास-कम्मकरपरुसाओ अपडिविरए जावज्जीवाए, हिरण्ण-सुवण्ण-धन धन्नमणि-मोत्तिय-संख-सिलप्पवालाओ अपडिविरिए जावज्जीवाए, सव्वाओ कूडतुल कूडमाणाओ अपडिविरए, सव्वाओ आरंभ-समारंभाओ अपडिविरए जावज्जीवाए, सव्वाओ करण-कारावणाओ अपडिविरए जावज्जीवाए, सव्वाओ पयण-पयावणाओ अपडिविरए जावज्जीवाए, सव्वाओ कट्टण-पिट्टण-तज्जण-ताडन-वह-बंध परिकिलेसाओ अपडिविरए जावज्जीवाए, जे यावण्णे तहप्पगारा सावज्जा अबोधिआ कम्मंता परपाणपरितावणकडा कज्जंति ततो वि अ णं अपडिविरए जावज्जीवाए | दीपरत्नसागर संशोधितः] [8] [ ३७-दसासुयक्खंधं ] Page #10 -------------------------------------------------------------------------- ________________ से जहानामए केइ पुरिसे कल-मसूर-तिल-मुग्ग-मास-निप्फाव-कुलत्थ-आलिसंदग-सईणापलिमंथ एमादिएहिं अयते कूरे मिच्छादंडं पउंजइ एवामेव तहप्पगारे परिसज्जाते तित्तिर-वटग-लावयकपोत-कपिंजल-मिय-महिस-वराह-गाह-गोध-कुम्म-सिरीसवादिएहिं अयते कूरे मिच्छादंडं पउंजइ, जावि य से बाहिरिया परिसा भवति तं जहा- दासेति वा पेसेति वा भतएति वा भइल्लेति वा कम्मकरएति वा भोगपुरिसेति वा तेसिपि य णं अन्नयरगंसि अहालघुयंसि अवराधंसि सयमेव गरुयं दंडं वत्तेति तं जहा इमं दंडेह इमं मंडेह इमं तज्झेह इमं तालेह इमं अंबंधणं करेह इमं नियलंबधणं करेह इमं दसा-६ हडिबंधणं करेह इमं चारगबंधणं करेह इमं नियलजुयल-संकोडियमोडितं करेह इमं हत्थच्छिन्नं करेह इमं पायच्छिन्नं करेह इमं कण्णच्छिन्नं करेह इमं नक्खच्छिन्नं करेह इमं ओद्वच्छिन्नं करेह इमं सीसच्छिन्नं करेह इमं मुखच्छिन्नं करेह इमं मज्झच्छिन्नं करेह इमं वेयच्छिन्न करेह इमं हियउप्पाडियं करेह एवं नयन-दसन-वसन-जिब्भुप्पाडियं करेह इमं ओलंबितं करेह इमं घंसिययं करेह इमं घोलितयं करेह इमं सूलाइतयं करेह इमं सूलाभिन्नं करेह इमं खारवत्तियं करेह इमं दब्भवत्तियं करेह इमं सीहपुच्छितयं करेह इमं वसभपुच्छित्तयं करेह इमं कडग्गिदड्ढयं करेह इमं काकिणिमंसखाविततं करेह इमं भत्तपाणनिरुद्धयं करेह इमं जावज्जीवबंधनं करेह इमं अन्नतरेणं असुभेणं कुमारेणं मारेह, जावि य से अभितरिया परिसा भवति तं जहा-माताति वा पिताति वा भायाति वा भगिनिति वा भज्जाति वा धूयाति वा सुण्हाति वा तेसि पि य णं अन्नयरंसि अहालहसगंसि अवराहसि सयमेव गरुयं इंडं निव्वत्तेति तं जहा- सीतोदगवियसि कायं ओबोलित्ता भवति उसिणोदगवियडेण कायं ओसिंचित्ता भवति अगनिकाएणं कायं ओडहित्ता भवति जोत्तेण वा वेत्तेण वा नेत्तेण वा कसेण वा छिवाडीए वा लताए वा पासाई उद्दालित्ता भवति डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूएण वा कवालेण वा कायं आओडेत्ता भवति, तहप्पगारे पुरिसज्जाते संवसमाणे दुमणे भवंति, तहप्पगारे पुरिसज्जाते विप्पवसमाणे सुमणा भवंति, तहप्पगारे पुरिसज्जाते दंडपासी दंडगरुए दंडपुरक्खडे अहिते अस्सिं लोयंसि अहिते परंसि लोयंसि से दुक्खेति से सोयति एवं जूरेति तिप्पेति पिट्टेति परितप्पेति से दुक्खण-सोयण-जूरण-तिप्पणपिट्टण-परितप्पण-वह-बंध-परिकिलेसाओ अप्पडिविरते भवति ।। एवामेव से इत्थिकामभोगेहिं मुच्छिते गिद्धे गढिते अज्झोववन्ने जाव वासाइं चउपंचमाई छद्दसमाणि वा अप्पतरो वा भुज्जतरो का कालं भंजित्ता भोगभोगाइं पसविता वेरायतणाइं संचिणित्ता बहूइं कूराई कम्माइं ओसन्नं संभारकडेणं कम्मणा-से जहानामए अयगोलेति वा सेलगोलेति वा उदयसि पक्खित्ते समाणे उदगतलमतिवतित्ता अहे धरणितलपतिवाणे भवति एवामेव तहप्पगारे पुरिसज्जाते वज्जबहुले धुतबहुले पंकबहुले वेरबहुले दंभ-नियडि-साइबहुले असाय बहुले अयसबहुले अप्पत्तियबहुले उस्सण्णं तसपाणघाती कालमासे कालं किच्चा धरणितलमतिवतित्ता अहे नरगतलपतिट्ठाणे भवति, ते णं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निच्चंधकार तमसा ववगयगह-चंद-सूर-नक्खत्त-जोइसपहा मेद-वसा-मंस-रुहिर-पूयपडल-चिक्खिल्ललित्तानुलेवणतला असुई वीसा परमभिगंधा काउ-अगनिवण्णाभा कक्खडफासा दुरहियासा असुभा नरगा असभा नरयस्स वेदनाओ नो चेव णं नरएसु नेरइया निघायंति वा पयलायति वा सुतिं वा रतिं वा धितिं वा मतिं वा उवलंभति, ते णं तत्थ उज्जलं विउलं पगाढं कक्कसं कऽयं रोई दुक्खं चंडं तिव्वं तिक्खं तिव्वं दुरहियासं नरएसु नेरइया [दीपरत्नसागर संशोधितः] [ ३७-दसासुयक्खंधं ] [9] Page #11 -------------------------------------------------------------------------- ________________ निरयवेयणं पच्चणुभवमाणा विहरंति, से जहानामए रुक्खे सिया पव्वतग्गे जाते मूलच्छिन्ने अग्गे गरुए जतो निन्नं जतो दुग्गं जतो विसमं ततो पवडति एवामेव तहप्पगारे परिसज्जाते गब्भातो गब्भं जम्मातो जम्मं मारातो मारं दुक्खातो दुक्खं दाहिणगामिए नेरइए किण्हपक्खिते आगमेस्साणं दुल्लभबोधिते यावि भवति से तं अकिरियावादी । [३६] से किं तं किरियावादी ? किरियावादी यावि भवति, तं जहा- आहियवादी आहियपन्ने आहियदिट्ठी सम्मावादी नीयावादी संतिपरलोगवादी अत्थि इहलोगे अत्थि परलोगे अत्थि माता अत्थि दसा-६ पिता अत्थि अरहंता अत्थि चक्कवट्टी अत्थि बलदेवा अत्थि वासुदेवा अत्थि सुकडदुक्कडाणं कम्माणं फलवित्तिविसेसे सुचिण्णा कम्मा सुचिण्णफला भवंति दुचिण्णा कम्मा दुचिण्णफला भवंति सफले कल्लाणपावए पच्चायति जीवा अत्थि निरयादि अत्थि सिद्धी, से एवंवादी एवंपन्ने एवंदिट्ठी एवं च्छंदरागमभिनिविटे आवि भवति, से य भवति महिच्छे जाव उत्तरगामिए नेरइए सुक्कपक्खित्ते आगमेस्साणं सुलभबोधिते यावि भवति, से त्तं किरियावादी । [३७] सव्वधम्मरुई यावि भवति तस्स णं बहूई सील-व्वय-गुण-वेरमण-पच्चक्खाणपोसहोववासाइं नो सम्मं पट्टवितपुव्वाइं भवंति, एवं दंसणसावगोत्ति पढमा उवासगपडिमा | [३८] अहावरा दोच्चा उवासगपडिमा- सव्वधम्मरुई यावि भवति, तस्स णं बहूइं सील-व्वयगण-वेरमण-पच्चक्खाण-पोसहोववासाइं सम्मं पट्ठविताइं भवंति, से णं सामाइयं देसावगासियं नो सम्म अनुपालित्ता भवति, दोच्चा उवासगपडिमा । [३९] अहावरा तच्चा उवासगडिमा- सव्वधम्मरुई यावि भवति, तस्स णं बहूई सील-व्वयवेरमण-पच्चक्खाण-पोसहोववासाइं सम्म पट्टविताई भवंति से णं सामाइयं देसावगासियं सम्म अनुपालित्ता भवति से णं चाउद्दसमट्ठमीउद्दिट्ठपुन्नमासिणीसु पडिपुन्नं पोसहोववासं नो सम्मं अनुपालित्ता भवति, तच्चा उवासगपडिमा । [४०] अहावरा चउत्था उवासगपडिमा-सव्वधम्मरुई यावि भवति, तस्स णं बहूई सील-व्वयजाव पट्ठविताइं भवंति, से णं सामाइयं देसावगासियं सम्म अनुपालित्ता भवति, से णं चाउद्दसह मीउद्दिव पुन्नमासिणीसु पडिपुन्नं पोसहोववासं सम्मं अनुपालित्ता भवति, से णं एगराइयं उवासगपडिमं नो सम्म अनुपालेत्ता भवति, चउत्था उवासगपडिमा ।। [४१] अहावरा पंचमा उवासगपडिमा- सव्वधम्मरुई यावि भवति, तस्स णं बहूई सील जाव सम्म पट्ठविताइं भवंति, से णं सामाइयं जाव भवति, से णं चाउद्दस जाव से णं एगराइयं उवासगपडिम सम्म अनुपालेत्ता भवति, से णं असिणाणए वियडभोई मउलियकडे दिया बंभचारी रत्तिं परिमाणकडे, से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं पंचमासे विहरेज्जा, पंचमा उवासगपडिमा । [४२] अहावरा छट्ठा उवासगपडिमा- सव्वधम्मरुई यावि भवति, जाव से णं एगराइयं उवासगपडिमं सम्मं अनुपालेत्ता भवति, से णं असिणाणए वियडभोई मउलिकडे दिया वा राओ वा बंभचारी, सचित्ताहारे से अपरिण्णाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दयाहं वा तियाहं वा उक्कोसेणं छम्मासे विहरेज्जा, छट्ठा उवासगपडिमा | दीपरत्नसागर संशोधितः] [10] [ ३७-दसासुयक्खंधं ] Page #12 -------------------------------------------------------------------------- ________________ [४३] अहावरा सत्तमा उवासगपडिमा- से सव्वधम्मरुई यावि भवति जाव रातोवरातं बंभचारी सचित्ताहारे से परिणाते भवति, आरंभे से अपरिण्णाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं सत्तमासे विहरेज्जा, सत्तमा उवासगपडिमा [४४] अहावरा अट्ठमा उवासगपडिमा- सव्वधम्मरुई यावि भवति जाव रातोवरातं बंभचारी सचित्ताहारे से परिणाते भवति, आरंभे से परिणाते भवति, पेस्सारंभे से अपरिण्णाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अट्ठमासे विहरेज्जा, अट्ठमा उवासगपडिमा । दसा-६ UN [४५] अहावरा नवमा उवासगपडिमा- सव्वधम्मरुई यावि भवति जाव राओ बंभयारी सचित्ताहारे से परिणाए भवति आरंभे से परिणाते भवति पेस्सारंभे से परिणाते भवति, उद्दिट्ठभत्ते से अपरिण्णाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं नवमासे विहरेज्जा, नवमा उवासगपडिमा । [४६] अहावरा दसमा उवासगपडिमा- सव्वधम्मरूई यावि भवति जाव उद्दिभत्ते से परिण्णाते भवति, से णं खरमंडए वा छिधलिधारए वा, तस्स णं आभट्ठस्स समाभट्ठस्स कप्पंति दवे भासाओ भासित्तए, तं जहा- जाणं वा जाणं अजाणं वा नोजाणं, से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं दसमासे विहरेज्जा, दसमा उवासगपडिमा । [४७] अहावरा एक्कारसमा उवागसगपडिमा- सव्वधम्मरुई जाव उद्दिभत्ते से परिण्णाते भवति, से णं खुरमुंडए वा लुत्तसिरए वा गहितायारभंडगनेवत्थे जे इमे समणाणं निग्गंथाणं धम्मे पं० तं सम्मे काएण फासेमाणे पालेमाणे परतो जगमायाए पेहमाणे दगुण तसे पाणे उद्धटू पायं रीएज पायं रीएज्जा वितिरिच्छं वा पायं कट्ट रीएज्जा, सति परक्कमे संजयामेव परक्कमेज्जा, नो उज्जुयं गच्छेज्जा, केवलं से नातए पेज्जबंधणे अव्वोच्छिन्ने भवति, एवं से कप्पति नायवीथिं एत्तए, तत्थ से पुव्वागमणेणं पुव्वाउत्ते चाउलोदणे पच्छाउत्ते भिलंगसूवे, कप्पति से चाउलोदणे पडिगाहित्ते नो से कप्पड़ भिलिंग सूवे पडिगाहित्तए, तत्थ णं से पुव्वागमणेणं पुव्वाउत्ते भिलंगसूवे पच्छाउत्ते चाउलोदणे, कप्पति से भिलंगसूवे पडिगाहित्तए नो से कप्पति चाउलोदणे पडिगाहित्तए, तत्थ णं से पुव्वागमणेणं दोवि पुव्वाउत्ताई, कप्पंति से दोवि पडिगाहित्तए, तत्थ से पच्छागमणेणं दोवि पच्छाउत्ताइं नो से कप्पंति दोवि पडिगाहित्तए । __जे से तत्थ पुव्वागमणेणं पुव्वाउत्ते से कप्पति पडिग्गाहित्तए जे से तत्थ पुव्वागमणेणं पच्छाउत्ते से नो कप्पति पडिग्गाहित्तए । तत्थ णं गाहावइकुलं पिंडवायपडियाए अनुप्पविट्ठस्स कप्पति एवं वदित्तए- समणोवासगस्स पडिमापडिवन्नस्स भिक्खं दलयह, तं एतारूवेणं विहारेणं विहरमाणे केइ पासित्ता वदिज्जा- के आउसो ! तुमंसि वत्तव्वं सिया ? समणोवासए पडिमापडिवन्नए अहमंसीति वत्तव्वं सिया, से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दयाहं वा तियाहं वा उक्कोसेणं एकारस मासे विहरेज्जा, एक्कारसमा उवासगपडिमा, एयाओ खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पन्नत्ताओ, त्ति बेमि | [दीपरत्नसागर संशोधितः] [11] [ ३७-दसासुयक्खंधं ] Page #13 -------------------------------------------------------------------------- ________________ ० छट्ठा दसा समत्ता • • सत्तमादसा - भिक्खुपडिमा • [४८] सुतं मे आउसं तेणं भगवया एवमक्खातं - इह खलु थेरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ पन्नत्ताओ, कतराओ खलु ताओ थेरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ पन्नत्ताओ इमाओ खलु ताओ थेरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ पन्नत्ताओ तं जहा- मासिया भिक्खुपडिमा दोमासिया भिक्खुपडिमा तेमासिया भिक्खुपडिमा चउमासिया भिक्खुपडिमा पंचमासिया भिक्खुमा छम्मासिया भिक्खुपडिमा सत्तमासिया भिक्खुपडिमा पढमा सत्तरातिंदिया भिक्खुपडिमा दोच्चा सत्तरातिंदिया भिक्खुपडिमा तच्चा सत्तरातिंदिया भिक्खुपडिमा अहोरातिंदिया भिक्खुपडिमा एगराइया भिक्खुपडिमा । दसा-७ [४९] मासियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स निच्चं वोसट्ठकाए चत्तदेहे जे इ उवसगा उववज्जंति तं जहा - दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहति खमति तितिक्खति अहियासेति, मासियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स कप्पति एगा दत्ती भोयणस्स पडिगाहेत्तए एगा पानगस्स, अन्नाउंछं सुद्धोवहडं निज्जूहित्ता बहवे दुपय- चउप्पय समण-माहण-अतिहिकिवण-वणीमगे, कप्पति से एगस्स भुंजमाणस्स पडिग्गाहेत्तए, नो दोण्हं नो तिण्हं नो चउन्हं नो पंचह नो गुव्विणीए नो बालवच्छाए नो दारगं पेज्जमाणीए नो अंतो एलुयस्स दोवि पाए साहट्टु दलमाणीए नो बाहिं एलुयस्स दोवि पाए साहट्टु दलमाणीए, एगं पादं अंतो किच्चा एगं पादं बाहिं किच्चा एलुयं विक्खंभइत्ता एवं दलयति एवं से कप्पति पडिग्गाहेत्तए, एवं नो दलयति एवं नो से कप्पति पडिग्गाहेत्तए, मासियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स तओ गोयरकाला पन्नत्ता तं जहा - आदि मज्झे चरिमे, आदिं चरति नो मज्झे चरति नो चरिमे चरति, मज्झे चरति नो आदिं चरति नो चरिमं चरति, चरिमं चरति नो आदिं चरति नो मज्झे चरति, मासियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स छव्विधा गोयरचरिया पन्नत्ता तं जहापेला अद्धपेला गोमुत्तिया पयंगवीहिया संवुक्कावट्टा गंतुं पच्चागता, मासियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स जत्थ णं केइ जाणइ गामंसि वा जाव मडंबंसि वा कप्पति से तत्थ एगरायं वत्थए, जत्थ णं केइ न जाणइ कप्पति से तत्थ एगरायं वा दुरायं वा वत्थए, नो से कप्पति एगरायातो वा दुरायातो वा परं वत्थए, जे तत्थ एगरायातो वा दुरायातो वा परं वसति से संतरा छेदे वा परिहारे वा, मासियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स कप्पंति चत्तारि भासाओ भासित्तए तं जहा-जायणी पुच्छणी अणुण्णमणी पुट्ठस्स वागरणी, मासियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स कप्पंति तओ उवस्सया पडिले हित्ततं जहा-अहे आरामगिहंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलगिहंसि वा मासियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स कप्पंति तओ उवस्सया अणुण्णवेत्तए तं जहा - अहे आरामगिहंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलगिहंसि वा, [ दीपरत्नसागर संशोधितः ] [12] ? [ ३७-दसासुयक्खंधं ] Page #14 -------------------------------------------------------------------------- ________________ मासियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स कप्पंति तओ उवस्सया उवाइणित्तए तं चेव, मासियण्णं भिक्खुपडिम पडिवन्नस्स अनगारस्स कप्पंति तओ संथारगा पडिलेहित्तए जाव मासियण्णं भिक्खुपडिम पडिवन्नस्स अनगारस्स कप्पंति तओ संथारगा अणुण्णवेत्तए जाव मासियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स कप्पंति तओ संथारगा उवाइणित्तए [तं जहा-पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव] मासियण्णं भिक्खु-पडिमं पडिवन्नस्स अनगारस्स इत्थी वा पुरिसे उवस्सयं हव्वमागच्छेज्जा से इत्थि एवं पुरिसे नो से कप्पति तं पडुच्च निक्खमित्तए वा पविसित्तए वा, मासियं णं भिक्खु केइ उवस्सयं अगनिकाएणं झामेज्जा, नो से कप्पति तं पडुच्च निक्खमित्तए वा पविसित्तए वा तत्थ णं केइ बाहाए गहाय आगासेज्जा नो से कप्पति तं अवलंबित्तए वा पच्चवलंबित्तए वा कप्पति से अहारियं रीइत्तए | मासियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स पायंसि खाणू वा कंटए वा हीरए वा सक्करए वा अनुपविसेज्ज, नो से कप्पति नीहरित्तए वा विसोहेत्तए वा कप्पति से अहारियं रीइत्तए, मासियण्णं भिक्खुपडिम पडिवन्नस्स अनगारस्स अच्छिंसि वा पाणाणि वा बीयाणि वा रए वा दसा-७ परियावज्जेज्जा, नो से कप्पति नीहरित्तए वा विसोहित्तए वा, कप्पति से अहारियं रीइत्तए मासियण्णं भिक्खुपडिम पडिवन्नस्स अनगारस्स जत्थेव सूरिए अत्थमेज्जा तत्थेव जलंसि वा थलंसि वा दुग्गंसि वा निण्णंसि वा पव्वतंसि वा विसमंसि वा गड्ढाए वा दरीए वा, कप्पति से तं रयणिं तत्थेव उवातिणावेत्तए, नो से कप्पति पदमपि गमित्तए, कप्पति से कल्लं पाउप्पभायाए रयणीए फुल्लुप्पल-कमल-कोमलुम्मिलियम्मि अहपंडुरे पहाए रत्तासोगप्पगास-किंसुय-सुयमुह-गुंजद्ध-राग-सरिसे कमलाग-रसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिंमि दिनयरे तेयसा जलंते पाईणाभिमुहस्स वा पडीणाभिमुहस्स वा दाहिणाभिमुहस्स वा उत्तराभिमुहस्स वा अहारियं रीइत्तए । मासियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स नो कप्पति अनंतरहियाए पुढवीए निद्दाइत्तए वा पयलाइत्तए वा, केवली बूया-आदानमेयं, से तत्थ निद्दायमाणे वा पयलायमाणे वा हत्थेहिं भूमि परामसेज्जा अहाविहिमेव ठाणं ठाइत्तए निक्खमित्तए वा उच्चारपासवणेणं उव्वाहेज्जा, नो से कप्पति ओगिण्हित्तए, कप्पति से पुव्वपडिलेहिए थंडिले उच्चारपासवणं परिट्ठवित्तए, तमेव उवस्सयं आगम्म अहा विधिं ठाणं ठावित्तए | मासियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स नो कप्पति ससरक्खेणं काएण गाहावइकलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा अह पणेवं जाणेज्जा- ससरक्खे से अत्ताए वा जल्लत्ताए वा मलत्ताए वा पंकत्ताए वा विद्धत्थे, से कप्पति गाहावइक्लं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा । मासियण्णं भिक्खपडिमं पडिवन्नस्स अनगारस्स नो कप्पति सीओदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा दंताणि वा अच्छीणि वा मुहं वा उच्छोलित्तए वा पधोइत्तए वा नन्नत्थ लेवालेवेण वा, भत्तामासेण वा | मासियाण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स नो कप्पति आसस्स वा हत्थिस्स व गोणस्स वा महिसस्स वा सीयालस्स वा विरालस्स वा कोकंतियस्स वा ससगस्स वा चिल्ललस्स वा सुनगस्स वा कोलसुनगस्स वा दुवस्स वा वग्घस्स वा० आवडमाणस्स पदमवि पच्चोसक्कित्तए, अदुट्ठस्स आवडमाणस्स कप्पति जुगमित्तं पच्चोसकित्तए | मासियण्णं भिक्खुपडिमं दीपरत्नसागर संशोधितः] ([13] [13] [ ३७-दसासुयक्खंधं ] Page #15 -------------------------------------------------------------------------- ________________ पडिवन्नस्स अनगारस्स नो कप्पति छायातो सीयंति नो उन्हं एत्तए उपहाओ उण्हंति नो छायं एत्तए, जं जत्थ जया सिया तं तत्थ अहियासए | एवं खलु एसा मासियाभिक्खुपडिमा अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्मं णं फासिया पालिया सोहिया तीरिया किट्टिया आराहिया आणाए अनुपालिया यावि भवति । [५०] दोमासियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स निच्चं वोसटुकाए चत्तदेहे जे केइ उवसग्गा उववज्जंति तं जहा - दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहति खमति तितिक्खति अहियासेति सेसं तं चेव नवरं दो दत्तीओ तेमासियं तिण्णि दत्तीओ चाउमासियं चत्तारि दत्तीओ पंचमासियं पंच दत्तीओ छम्मासियं छ दत्तीओ सत्तमासियं सत्त दत्तीओ, जतिमासिया तत्तिया दत्तीओ । [५१] पढमं सत्तरातिंदियण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स निच्चं वोसट्ठकाए जाव अहियासेति, कप्पति से चउत्थेणं भत्तेणं अपानएणं बहिया गामस्स वा जाव रायहाणीए वा उत्ताणगस्स वा पासेल्लगस्स वा नेसज्जियस्स वा ठाणं ठाइत्तए तत्थ दव्वमाणुस - तिरिक्खजोणिया उवसग्गा समुप्पज्जेजा ते णं उवसग्गा पयालेज्ज वा पवाडेज्ज वा नो से कप्पति पयलित्तए वा पवडित्तए वा, तत्थ से उच्चारपासवणं उब्बाहेज्जा नो से कप्पति उच्चारपासवणं ओगिहिण्हत्तए, कप्पति से पुव्वपडिलेहियंसि दसा-७ थंडिलंसि उच्चारपासवणं परिठवित्तए, अहाविहिमेव ठाणं ठाइत्तए, एवं खलु एसा पढमा सत्तरातिं दिया भिक्खु पडिमा अहासुत्तं जाव आणाए अनुपालिया यावि भवति एवं दोच्चा सत्तरातिंदियावि, नवरं दंडातियस्स वा लगंडसाइस्स वा उक्कुडुयस्स वा ठाणं सं तं चेव जाव अनुपालिया यावि भवति, एवं तच्चा सत्तरातिंदियावि भवति नवरं - गोदोहियाए वा वीरासणियस्स वा अंबखुज्ज वा ठाणं ठाइत्तए, सेसं तं चेव जाव अनुपालिया यावि भवति । [५२] एवं अहोरातियावि नवरं छणं भत्तेणं अपानएणं बहिया गामस्स वा जाव रायहाणीए वा ईसिं दोवि पाए साहद्दु वग्घारियपाणिस्स ठाणं ठाइत्तए सेसं तं चेव जाव अनुपालित्ता भवति, एगराइयण्णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स निच्चं वोसट्ठकाए जाव अहियासेति, कप्पड़ से अट्ठमेणं भत्तेणं अपानएणं बहिया गामस्स वा जाव रायहाणीए वा दोवि पाए साहट्टु वग्घारियपाणिस्स एगपोग्गलनिरुद्धदिट्ठिस्स अनिमिसनयनस्स ईसिं पब्भारगतेणं काएणं अहापणिहितेहिं गत्तेहिं सव्विंदिहएहिं गुत्तेहिं ठाणं ठाइत्तए, तत्थ दिव्व- माणुस्स - तिरिच्छजोणिया उवसग्ग समुप्पज्जेज्जा ते णं उवसग्गा पयालेज्ज वा पवाडेज्ज वा, नो से कप्पति पयलित्तए वा पवडित्तए वा तत्थ से उच्चारपासवणं उव्वाहेज्जा, नो से कप्पति उच्चारपासवणं ओगिण्हित्तए वा कप्पति से पुव्वपडिलेहियंसि थंडिलंसि उच्चारपासवणं परिट्ठवित्तए अहाविहिमेव ठाणं ठाइत्तए, ठाइत्तए, एगराइयण्णं भिक्खुपडिमं अननुपालेमाणस्स इमे तओ ठाणा अहियाए असुभा अखमा अनिस्सेसाए अनानुगामियत्ताए भवंति तं जहा- उम्मायं वा लभेज्जा दीहकालियं वा रोयायंकं पाउणेज्जा केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा, [ दीपरत्नसागर संशोधितः ] [14] [ ३७-दसासुयक्खंधं ] Page #16 -------------------------------------------------------------------------- ________________ एगराइयण्णं भिक्खुपडिमं सम्मं अनुपालेमाणस्स अनगारस्स इमे तओ ठाणा हिया भा खमाए निस्सेसाए अनुगामियत्ताए भवंति, तं जहा - ओहिनाणे वा से समुप्पज्जेज्जा, मनपज्जवनाणे वा समुप्पज्जेज्जा, केवलनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा, एवं खलु एसा एगरातिया भिक्खुपडिमा अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्मं कारणं फासिया पालिया सोहिया तीरिया किट्टिया आराहिया आणा अनुपालिया यावि भवति, एयाओ खलु ताओ थेरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ पन्नत्ताओ, त्ति बेमि । • सत्तमा दसा समत्ता • • अट्ठमा दसा पज्जोसवणा • [५३] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंच हत्थुत्तरे होत्था तं जहाहत्थुत्तराहिं चुए चइत्ता गब्भं वक्कंते, हत्थुत्तराहिं गब्भातो गब्भं साहरिते, हत्थुत्तराहिं जाते, हत्थुत्तराहिं मुंडे भवित्ता अगारातो अनगारितं पव्वइए, हत्थुत्तराहिं अनंते अनुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने, सातिणा परिनिव्वुए भयवं जाव भुज्जो - भुज्जो उवदंसेइ त्ति बे I दसा - ९ • अट्ठमा दसा समत्ता • • नवमा दसा - मोहणिज्जट्ठाणा • [५४] तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था, वण्णओ, पुन्नभद्दे नामं चेइए वण्णओ, कोणिए राया, धारिणी देवी, सामी समोसढे, परिसा निग्गया, धम्मो कहितो, परिसा पडिगया अज्जोति समणे भगवं महावीरे बहवे निग्गंथा य निग्गंथीओ य आमंतेत्ता एवं वदासी- एवं खलु अज्जो ! तीसं मोहणिज्जट्ठाणाइं जाई इमाई इत्थी वा पुरिसो वा अभिक्खणं अभिक्खणं आयरेमाणे वा समायमाणे वा मोहणिज्जत्ताए कम्मं पकरेइ । तं जहा [ ५५ ] जे केइ तसे पाणे, वारिमज्झे विगाहिया । उदएणऽक्कम्मं मारेति, महामोहं पकुव्वति ।। [ ५६ ] पाणिणा संपिहित्ताणं, सोयमावरिया पाणिणं । अंतोन दंतं मारेति, महामोहं पकुव्वति ।। [५७] जायतेयं समारब्भ, बहुं ओरंभिया जनं । अंतो धूमेण मारेति, महामोहं पकुव्वति ।। [ ५८ ] सीसम्मि जो पहणंति, उत्तमंगम्मि चेतसा । विभज्ज मत्थगं फाले, महामोहं पकुव्वति ।। [ ५९ ] सीसावेढेण जे केइ, आवेढेति अभिक्खणं । तिव्वाऽसुहसमायारे, महामोहं पकुव्वति ।। [ ६०] पुणो- पुणो पणिहीए, हणित्ता उवहसे जनं । फलेणं अदुवा दंडेणं महामोहं पकुव्वति ।। [६१] गूढाचारी निगूहेज्जा, मायं मायाए छायए । [15] [ दीपरत्नसागर संशोधितः ] [ ३७-दसासुयक्खंधं ] Page #17 -------------------------------------------------------------------------- ________________ असच्चवाई निण्हाई, महामोहं पकुव्वति ।। [६२] घंसेति जो अभूतेणं, अकम्मं अत्तकम्मुणा | अदुवा तुममकासित्ति, महामोहं पकुव्वति ।। [६३] जाणमाणो परिसाए, सच्चामोसाणि भासति । अज्झीणझंझे पुरिसे, महामोह पकुव्वति ।। [६४] अनायगस्स नयवं, दारे तस्सेव धंसिया । विउलं विक्खोभइत्ताणं, किच्चाणं पडिबाहिरं ।। [६५] उवगसंतंपि झंपेत्ता, पडिलोमाहिं वग्गुहिं । भोगभोगे वियारेति, महामोहं पकुव्वति ।। [६६] अकुमारभूते जे केइ, कुमारभुतेत्तिऽहं वदे । इत्थी विसय गेहीए, महामोहं पकुव्वति ।। [६७] अबंभचारी जे केइ, बंभचारित्तिऽहं वदे । गद्दभेव्व गवं मज्झे, विस्सरं नदती नद्रं ।। [६८] अप्पणो अहिए बाले मायामोसं बहुं भसे । इत्थीवियसगेहीए, महामोहं पकुव्वति ।। [६९] जं निस्सितो उव्वहती, जस्ससाऽहिगमेण य । तस्स लुब्भसि वित्तंमि, महामोहं पकुव्वति ।। दसा-९ [७२] [७०] इस्सरेण अदुवा गामेण, अनिस्सरे इस्सरीकए | तस्स संपग्गहितस्स, सिरी अतुल्लमागता || [७१] इस्सादोसेण आइटे, कलुसाउलचेतसे । जं अंतरायं चेतेति, महामोहं पकुव्वति ।। सप्पी जहा अंडउडं, भत्तारं जो विहिंसइ । सेनावतिं पसत्थारं, महामोहं पकुव्वति ।। [७३] जे नायगं व रहस्स, नेतारं निगमस्स वा । सेटिं च बहुरवं हंता, महामोहं पकुव्वति ।। [७४] बहुजनस्स नेतारं, दीवं ताणं च पाणिणं । एतारिसं नरं हंता, महामोहं पकुव्वति ।। [७५] उवट्ठियं पडिविरयं, संजयं सुसमाहियं । विउक्कम्म धम्माओ भंसेति, महामोहं पकव्वति || तहेवानंतनाणीणं, जिणाणं वरदंसिणं । तेसिं अवण्णवं बाले, महामोहं पकुव्वति ।। [७७] नेयाउयस्स मग्गस्स, दुढे अवयरई बहूं ।। तं तिप्पयंतो भावेति, महामोहं पकुव्वति ।। [७८] आयरिय-उवज्झायाणं स्यं विनयं च गाहिए | [दीपरत्नसागर संशोधितः] [16] [ ३७-दसासुयक्खंधं ] Page #18 -------------------------------------------------------------------------- ________________ ते चेव खिंसती बाले, महामोहं पकव्वति ।। [७९] आयरिय-उवज्झायाणं, सम्मं न पडितप्पति । अप्पडिपूयए थद्धे, महामोहं पकुव्वति ।। अबहुस्सुत्ते वि जे केइ, सुत्तेणं पविकत्थइ । सज्झायवायं वायंइ, महामोहं पकुव्वति ।। अतवस्सिते य जे केइ, तवेणं पविकत्थइ । सव्वलोगपरे तेणे, महामोहं पकुव्वति ।। साहारणट्ठा जे केइ, गिलाणम्मि उवद्विते । पभू न कुव्वती किच्चं, मज्झंपि से न कुव्वती ।। सढे नियडिपन्नाणे, कलुसाउलचेतसे । अप्पणो य अबोहीए, महामोहं पकव्वति ।। [८४] जे कहाधिकरणाइं, संपउंजे पुणो-पणो | सव्वतित्थाण भेयाए, महामोहं पकुव्वति ।। [८५] जे य आधम्मिए जोए, संपउंजे पुणो-पुणो । सहाहेउं सहीहेडं, महामोहं पकुव्वति ।। [८६] जे य माणुस्सए भोगे, अदुवा पारलोइए । तेऽतिप्पयंतो आसयति, महामोहं पकुव्वति दसा-९ [८७] इड्ढी जुती जसो वण्णो, देवाणं बलवीरियं । तेसिं अवण्णवं बाले, महामोहं पकुव्वति ।। [८८] अपस्समाणो पस्सामि, देवे जक्खे य गुज्झगे । । अन्नाणी जिनपूयट्ठी, महामोहं पकुव्वति एते मोहगुणा वुत्ता, कम्मंता वित्तवद्धणा | जे तु भिक्खू विवज्जेत्ता, चरेज्ज ऽत्तगवेसए ।। [९०] जं जाणिया इतो पुव्वं, किच्चाकिच्चं बह जढं | तं वंता ताणि सेविज्जा, जेहिं आयारवं सिया ।। [९१] आयार गुत्ते सुद्धप्पा, धम्मे ठिच्चा अनुत्तरे । ततो वमे सए दोसे, विसमासीविसो जहा ।। [९२] सुज्झंतदोसे सुद्धप्पा, धम्मट्ठी विदितापरे । इहेव लभते कित्तिं, पेच्चा य सुगतिं वरं ।। [९३] एवं अभिसमागम्म, सूरा दढपरक्कमा । सव्वमोहविनिम्मुक्का जातीमरणमतिच्छिया || त्ति बेमि • नवमा दसा समत्तो . ० दसमा-दसा . दीपरत्नसागर संशोधितः] [17] [ ३७-दसासुयक्खंधं ] Page #19 -------------------------------------------------------------------------- ________________ [९४] तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था वण्णओ, गुणसिलए चेइए, रायगिहे नगरे सेणिए नामं राया होत्था - रायवण्णओ, एवं जहा उववाइए जाव चेल्लणाए सद्धिं विहरति । [ ९५] तए णं से सेणिए राया भिभिसारे अन्नया कयाइ ण्हाए कयबलिकम्मे कयकोउयमंगल-पायच्छित्ते सिरसाण्हाते कंठे मालकडे आविद्धमणि- सुवण्णे कप्पियहारद्धहार-तिसरय-पालंबपलंबमाणकडिसुत्तय-सुकयसोभे पिणिद्धगेवेज्जे अंगुलेज्जग ललियंगय-ललियकयाभरणे जाव कप्परुक्खए चेव अलंकित-विभूसिते नरिंदे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं जाव ससिव्व पियदंसणे नरवई जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासने तेणेव उवागच्छति उवागच्छित्ता सीहासनवरंसि पुरत्थाभिमुहे निसीयति निसीइत्ता कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तुब्भे देवाप्पिया ! जाई इमाइं रायगिहस्स नगरस्स बहित्ता तं जहा आरामाणि य उज्जाणाणि य आस य आयतणाणि य देवकुलाणि य सभातो य पवाओ य पणयगेहाणि य पणियसालातो य छुहाकम्मंताणि य वाणियकम्मंताणि य कट्ठकम्मंताणि य इंगालकम्मंताणि य वनकम्मंताणि य दब्भकम्मंताणि य जे तत्थ वनमहत्तरगा अन्नत्तया चिट्ठति ते एवं वदह एवं खलु देवाणुप्पिया ! सेणिए राया भिंभिसारे आणवेति- जया णं समणे भगवं महावीरे आदिकरे तित्थकरे जाव संपाविउकामे पुव्वाणुपुव्विं चरमाणे गामानुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावेमाणे इहमागच्छेज्जा तया णं तुब्भे भगवतो महावीरस्स अहापडिरूवं ओग्गहं अनुजाणह अनुजाणित्ता सेणियस्स रण्णो भिंभिसारस्स एयमहं पियं निवेदेज्जाह, तए णं ते कोडुंबियपुरिसा सेणिएणं रण्णा भिभिसारेणं एवं वुत्ता समाणा हट्ठ- तुट्ठ- जाव हियया करयल परिग्गहियं दसा - १० सिरसावत्तं मत्थए अंजलिं कट्टु एवं सामि त्ति आणाए विनएण वयणं पडिसुणंति पडिसुणित्ता सेणियस्स रण्णो अंतियातो पडिनिक्खमंति पडिनिक्खमित्ता रायगिहं नगरं मज्झमज्झेणं निगच्छंति निगच्छित्ता जाइं इमाइं भवंति रायगिहस्स बहिता आरामाणि य जाव जे तत्थ महत्तरया अन्नया चिट्ठति ते एवं वदंति जाव सेणियस्स रण्णो एयमहं पियं निवेदेज्जाह पियं भे भवतु, दोच्चं पि तच्चं पि एवं वदंति वदंत्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगता । [९६] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे जाव गामाणुगामं दूइज्जमाणे [सुहंसुहेणं विहरमाणे संजमेणं तवसा] अप्पाणं भावेमाणे विहरति, तते णं रायगिहे नगरे सिंघा डग-तिय-चउक्क-चच्चर-चउम्मुह - महापह-पहेसु जाव परिसा निग्गता जाव पज्जुवासेति, तते णं ते चेव महत्तरगा जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेंति करेत्ता वंदंति नमंसंति वंदित्ता नमंसित्ता नामगोयं पुच्छंति पुच्छित्ता नामगोयं पधारेंति पधारेत्ता एगततो मिलंति मिलित्ता एगंतमवक्कमंति अवक्कमित्ता एवं वदासि - जस्स णं देवाणुप्पिया ! सेणिए राया दंसणं कंखति जस्स णं देवाणुप्पिया ! सेणिए राया दंसणं पत्थेति जस्स णं देवाणुप्पिया ! सेणिए राया दंसणे अभिलसति जस्स णं देवाणुप्पिया ! सेणिए राया नामगोत्तस्स वि सवणयाए हट्ठतुट्ठ- जाव भ से णं समणे भगवं महावीरे आदिकरे तित्थकरे जाव सव्वन्नू सव्वदरिसी पुव्वाणुपुव्विं चरमाणे गामाणुगामं दुइज्जमाणे सुहंसुहेणं विहरमाणे इहमागते इह संपन्ने इह समोसढे इहेव रायगिहे नगरे बहिया गुणसिलए चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे [ दीपरत्नसागर संशोधितः ] [18] [ ३७-दसासुयक्खंधं ] ... Page #20 -------------------------------------------------------------------------- ________________ विहरति, तं गच्छह णं देवाणुप्पिया ! सेणियस्स रण्णो एयमहं पियं निवेदेमो, पियं भे भवतु त्ति कट्टु एयमहं अन्नमन्नस्स पडिसुणेतिं पडिसुणेत्ता जेणेव रायगिहे नयरे तेणेव उवागच्छंति उवागच्छित्ता रायगिहं नयरं मज्झंमज्झेणं जेणेव सेणियस्स रण्णो गेहे जेणेव सेणिए राया तेणेव उवागच्छंत उवागच्छित्ता सेणियं रायं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु जपणं विजएणं वद्धावेंति वद्धावेत्ता एवं वयासी- जस्स णं सामी ! दंसणं कखइ जाव से णं समणे भगवं महावीरे गुणसिलए चेइए जाव विहरति, एतण्णं देवाणुप्पियाणं ! पियं निवेदेमो पियं भे भवतु | [९७] तते णं से सेणिए राया तेसिं पुरिसाणं अंतिए एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ-जाव हियए सीहासनाओ अब्भुट्ठे अब्भुट्ठेत्ता जहा कोणिओ जाव वंदति नमंसति वंदित्ता नमंसित्ता ते पुरिसे सक्कारेति सम्माणेति विपुलं जीवियारिहं पीतिदानं दलयति दलयित्ता पडिविसज्जेति पडिविसज्जेत्ता नगरगुत्तियं सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! रायगिहं नगरं सब्भिंतर बाहिरियं आसित्त सम्मज्जितोवलित्तं जाव एयमाणत्तियं पच्चप्पिणंति । [९८] तते णं से सेणिए राया बलवाउयं सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवणुप्पिया ! हय-गय-रह- जोहकलियं चाउरंगिणिं सेनं सन्नाहेहि जाव से वि पच्चप्पिणति, तए णं से सेणिए राया जाणसालियं सद्दावेति सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेहि उवट्ठवेत्ता मम एतमाणत्तियं पच्चप्पिणाहि, तते णं से जाणसालिए सेणिएणं रण्णा एवं वुत्ते समाणे हट्ठ-जाव हियए जेणेव जाणसाला तेणेव उवागच्छइ उवागच्छित्ता जाणसालं अनुपविसति अनुपविसित्ता जाणाइं पच्चुवेक्खति पच्चुवेक्खित्ता जाणाइं पच्चोरुभति पच्चोरुभित्ता जाणाई संपमज्जत्ति दसा - १० संपमज्जित्ता जाणाइं नीणेति नीणेत्ता जाणाई संवट्टेति संवट्टेत्ता दूसं पवीणेति पवीणेत्ता जाणाई समलंकरेति समलंकरेत्ता जाणाई वरभंडमंडियाइं करेति करेत्ता.... जेणेव वाहनसाला तेणेव उवागच्छइ उवागच्छित्ता वाहनसालं अनुप्पविसति अनुप् वाहणाइं पच्चुवेक्खति पच्चुवेक्खित्ता वाहणाइं संपमज्जति संपमज्जित्ता वाहणाइं अप्फालेइ अप्फालेत्ता वाहणाइं नीणेति नीणेत्ता दूसे पवीणेति पवीणेत्ता वाहणाई सालंकाराइं करेति करेत्ता वाहणाई वरभंडमंडिताई करेति करेत्ता जाणाइं जोएति जोएत्ता वट्टमग्गं गाहेति गाहेत्ता पओयलट्ठि पओयधरए य समं आरोहइ आरोहित्ता जेणेव सेणिए राया तेणेव उवागच्छइ उवागच्छित्ता करयल जाव एवं वदासी- जुत्ते ते सामी ! धम्मिए जाणप्पवरे, आइट्ठे भद्दंत ! तद्दूहाही । [ ९९ ] तए णं से सेणिए राया भिंभिसारे जाणसालियस्स अंतिए एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ- जाव मज्जणघरं अनुपविसइ जाव कप्परुक्खए चेव अलंकिय-विभूसिते नरिंदे [सकोरंट-मल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामरवालवीयइयंगे मंगल- जयसद्द कया लोए ] मज्जणघराओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव चेल्लणा देवी तेणेव उवागच्छइ उवागच्छित्ता चेल्लणं देविं एवं वदासि - एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे आदिगरे तित्थगरे जाव संपाविउकामे पुव्वाणुपुव्विं [चरमाणे गामानुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे ] संजमेणं तवसा अप्पणं भावेमाणे विहरति, तं महाफलं खलु देवाप्पि ! तहारूवाणं जाव गच्छामो देवाणुप्पिए ! समणं भगवं महावीरं वंदामो नमसामो सक्कारेमो [ दीपरत्नसागर संशोधितः ] [19] [ ३७-दसासुयक्खंधं ] Page #21 -------------------------------------------------------------------------- ________________ सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो एयं णं इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सति । [१००] तते णं सा चेल्लणा देवी सेणियस्स रण्णो अंतिए एयमढे सोच्चा निसम्म हट्ठ तुट्ठ जाव पडिसुणेइ पडिसुणेत्ता जेणेव मज्जणघरे तेणेव उवागच्छइ उवागच्छित्ता प्रहाया कयबलिकम्मा कयकोउय-मंगल-पायच्छित्ता किं ते ?, वरपायपत्तनेउर-मणिमेहल-हार-रइय-ओविय-कडग-खुड्ड्-एगावलीकंठमुरज-तिसरय-वरवलय-हेमसुत्तय-कुंडलुज्जोवियाणणा रयणभूसियंगी चीणं सुयं वत्थं परिहिता दुगुल्लसुकुमार-कंतरमणिज्ज-उत्तरिज्जा सव्वोउय-सुरभिकुसुम-सुंदररयित-पलंब-सोहंतकंत-विकसंत-चित्तमाला वरचंदनचच्चिया वराभरणभूसियंगी कालागरु धुवधविया सिरी-समाणवेसा बहहिं खुज्जाहिं चिलातियाहिं जाव महत्तरवंदपरिक्खित्ता जेणेव बाहिरिया उवट्ठाण-साला जेणेव सेणिए राया तेणेव उवागच्छति । [१०१] तए णं से सेणिए राया चेल्लणाए देवीए सद्धिं धम्मियं जाणप्पवरं दुरुहति दुरुहित्ता सकोरेंट मल्लदामेणं छत्तेणं धरिज्जमाणेणं उववाइय गमेणं नेयव्वं जाव पज्जुवासइ, एवं चेल्लणा वि जाव महत्तरग विंदपरिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छड़ उवागच्छित्ता समणं भगवं महावीरं वंदति नमंसति सेणियं रायं परओ काउं ठितिया चेव जाव पज्जुवासति, तए णं समणे भगवं महावीरे सेणियस्स रणो भिभिसारस्स चेल्लणाए देवीए तीसे य महतिमहालियाए परिसाए- इसिपरिसाए मुनिपरिसाए जतिपरिसाए देवपरिसाए मनुस्स परिसाए अनेगसयाए जाव धम्मो कहितो परिसा पडिगया सेणितो राया पडिगतो | [१०२] तत्थ एगतियाणं निग्गंथाण य निग्गंथीण य सेणियं रायं चेल्लणं देविं पासित्ताणं इमेयारूवे अज्झत्थिए जाव संकप्पे समुपज्जित्था- अहो णं सेणिए राया महिड्ढीए जाव महेसक्खे जे णं पहाते कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते सव्वालंकारभूसिते चेल्लणादेवीए सद्धिं ओरालाई दसा-१० माणुस्सगाइं भोगभोगाइं भुंजमाणे विहरति, न मे दिहा देवा देवलोगंसि, सक्खं खलु अयं देवे, जति इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अत्थि तं वयमवि आगमेस्साइं इमाइं एयारूवाइं ओरालाइं माणुस्सगाई भोगभोगाइं भुंजमाणा विहरामो...सेत्तं साहू अहो णं चेल्लणा देवी महिड्ढिया [महज्जुइया महब्बला महायसा] महेसक्खा जा णं ण्हाया कयबलिकम्मा कयकोउय-मंगल-पायच्छित्ता सव्वालंकार-विभूसिता सेणिएण रण्णा सद्धिं ओरालाई मानुस्सगाइं भोगभोगाइं भुंजमाणी विहरति, न मे दिट्ठाओ देवीओ देवलोगम्मि, सक्खं खलु इयं देवी, जड़ इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अत्थि तं वयमवि आगमिस्सइं इमाइं एयारूवाइं ओरालाइं जाव विहरामो, सेत्तं साहू साहूणी । [१०३] अज्जोत्ति समणे भगवं महावीरे ते बहवे निग्गंथा य निग्गंथीओ य आमंतेत्ता एवं वदासि- सेणियं रायं चेल्लणं देविं पासित्ता इमेतारूवे अज्झत्थिए चिंतिए पत्थिए मनोगए संकप्पे ] समुपज्जित्था- अहो णं सेणिए राया महिड्ढीए जाव से त्तं साहू, अहो णं चेल्लणा देवी महिड्ढिया सुंदरा जाव से त्तं साहुणी, से नूनं अज्जो ! अत्थे समढे ? हंता अत्थि, एवं खल समणाउसो ! मए धम्मे पन्नत्ते- इणमेव निग्गंथे पावयणे सच्चे अनुत्तरे पडिपुन्ने केवले संसुद्धे नेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे अवितहमविसंधी सव्वदुक्खप्पहीणमग्गे इत्थं ठिया जीवा सिज्झंति बुज्झंति मुच्चंति परिनिव्वायंति [दीपरत्नसागर संशोधितः] [20] [ ३७-दसासुयक्खंधं ] Page #22 -------------------------------------------------------------------------- ________________ सव्वदुक्खाणमंतं करेंति, जस्स णं धम्मस्स निग्गंथे सिक्खाए उवट्ठिए विहरमाणे पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहिं पुढे विरूवरूवेहिं य परिसहोवसग्गेहिं उदिण्णकामजाए याविविहरेज्जा, से य परक्कमेज्जा से य परक्कममाणे पासेज्जा से जे इमे भवंति उग्गपुत्ता महामाउया भोगपुत्ता महामाउया एतेसि णं अन्नतरस्स अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासी-दास-किंकर-कम्मकर-परिस-पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छंति तदनंतरं च णं पुरतो महं आसा आसवरा उभओ तेसिं नागा नागवरा पिट्ठओ रहा रहवरा रहसंगल्लि सेणं उद्धरियसेयच्छत्ते अब्भुगतभिंगारे पगहियतालियंटे पवियण्ण सेयचामर-वालवीयणीए अभिक्खणं अभिक्खणं अतिजातिय-निज्जातिय-सप्पभा, पव्वावरं च णं ण्हाते कयबलिकम्मे जाव सव्वालंकार विभूसिए महतिमहालियाए कूडागारसालाए महतिमहालयंसि सिंहासनं सि जाव सव्वरातिणिएणं जोतिणा झियायमाणेणं इत्थीगुम्मपरिवडे महताहत-नट्ट-गीत-वाइय-तंती-तल-तालतुडिय-घन-मुइंग-मद्दल-पडुप्पवाइयरवेणं ओरालाइं मानुस्सगाइं भोगभोगाइं भुंजमाणे विहरति, तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच अवुत्ता चेव अब्भुटुंति भण सामी ! किं करेमो ? किं आहरामो ? किं उवणेमो ? किं आचेट्ठामो ? किं भे हियइच्छितं ? किं भे आसगस्स सदति ? जं पासित्ता निग्गंथे निदानं करेति- जइ इमस्स सुचरियस्स तव-नियम-बंभचरेवासस्स जाव साह, एवं खलु समणाउसो ! निग्गंथे निदानं किच्चा तस्स ठाणस्स अनालोइयअप्पडिक्कंते कालमासे कालं किच्चा अन्नतरेस देवलोगेस देवत्ताए उववत्तारो भवति- महिइढिएस् जाव चिरद्वितीएस, से णं तत्थ देवे भवति महिड्ढिए जाव भुंजमाणे विहरति । से णं ताओ देवलोगातो आउक्खएणं भवक्खएणं ठितिक्खएणं अनंतरं चयं चइत्ता से जे इमे भवंति उग्गपुत्ता महामाउया भोगपुत्ता महामाउया एतेसि णं अन्नतरंसि कुलंसि पुत्तत्ताए पच्चायाति, से णं दसा-१० तत्थ दारए भवति- सुकुमाल-पाणिपाए जाव सुरूवे, तए णं से दारए उमुक्कबालभावे विण्णाय-परिणयमित्ते जोव्वणगमणुपत्ते सयमेव पेतियं दायं पडिवज्जति, तस्स णं अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासी-दास-किंकर जाव किं ते आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स तहारूवे समणे वा माहणे वा उभओ कालं केवलिपन्नत्तं धम्ममाइक्खेज्जा ? हंता आइक्खेज्जा , से णं भंते पडिसुणेज्जा ? नो इणढे समत्थे, अभविए णं से तस्स धम्मस्स सवणयाए से य भवइ- महिच्छे महारंभे महापरिग्गहे अहम्मिए जाव आगमिस्साणं दुल्लबोहिए यावि भवइ, एव एवं खल समणाउसो तस्स निदानस्स इमेयारूवे पावए फलविवागे जं नो संचाएति केवलिपन्नत्तं धम्म पडिसुणेत्तए । [१०४] एवं खलु समणाउसो ! मए धम्मे पन्नत्ते तं जहा- इणमेव निग्गंथे पावयणे सच्चे जाव सव्वदुक्खाणमंतं करेति जस्स णं धम्मस्स निग्गंथी सिक्खाए उवट्ठिया विहरमाणी पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहिं पुट्ठा विरूवरूवेहि य परिसहोवसग्गेहिं उदिण्णकामजाया यावि विहरेज्जा, सा य परक्कमेज्जा, सा य परक्कममाणी पासेज्जा- से जा इमा इत्थिया भवति- एगा एगजाया एगाभरणपिहाणा तेल्लपेला इव सुसंगोपिता चेलपेला इव सुसंगपरिग्गहिया रयणकरंडगसमाणा तीसे णं अतिजाय दीपरत्नसागर संशोधितः] [21] [ ३७-दसासुयक्खधं ] Page #23 -------------------------------------------------------------------------- ________________ माणीए वा निज्जायमाणीए वा पुरओ महं दासी-दास-किंकर जाव किं भे आसगस्स सदति ? जं पासित्ता निग्गंथी निदानं करेति- जइ इमस्स सुचरियस्स तव-नियम-जाव भुंजमाणी विहरामि, सेत्तं साहुणी, एवं खलु समणाउसो निग्गंथी निदानं किच्चा तस्स ठाणस्स अनालोइयअपडिक्कंता कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववत्तारो भवत्ति- महिड्ढिएसु जाव चिरद्वितीएसु सा णं तत्थ देवे भवति-महिडढिए जाव भंजमाणे विहरति, सा णं ताओ देवलोगाओ आउक्खएणं जाव। अनंतरं चयं चइत्ता से जे इमे भवंति उग्गपुत्ता महामाउया भोगपुत्ता महामाउया एतेसि णं अन्नतरंसि कलंसि दारियत्ताए पच्चायाति, सा णं तत्थ दारिया भवति- सकमाल पाणिपाया जाव सरूवा, तते णं तं दारियं अम्मापियरो उम्मुक्कबालभावं विण्णाय-परिणयमेत्तं जोव्वण गमणुपत्तं पडिरूवेणं सुक्केणं पडिरूवस्स भत्तारस्स भारियत्ताए दलयंति, सा णं तस्स भारिया भवति- एगा एगजाता इट्ठा जाव रयणकरंडगसमाणा तीसे णं जाव अतिजायमाणीए वा निज्जायमाणीए वा पुरतो महं दासी-दास-किंकर- जाव किं ते आसगस्स सदति ? तीसे णं तहप्पगाराए इत्थियाए तहारूवे समणे वा माहणे वा उभओ कालं केवलिपन्नत्तं धम्म आइक्खेज्जा ? हंता आइक्खेज्जा, सा णं भंते पडिसुणेज्जा ? नो इणढे समत्थे, अभविया णं सा तस्स धम्मस्स सवणयाए, सा च भवति- महिच्छा महारंभा महापरिग्गहा अहम्मिया जाव दाहिण गामिए नेरइए आगमिस्साए दुलभबोहिया यावि भवति, एव एवं खल समणाउसो ! तस्स निदानस्स इमेतारूवे पावए फलविवागे जं नो संचाएति केवलिपन्नत्तं धम्म पडिसुणेत्तए । [१०५] एवं खलु समणाउसो ! मए धम्मे पन्नत्ते- इणमेव निग्गंथे पावयणे जाव जस्स णं धम्मस्स निग्गंथे सिक्खाए उवहिते विहरमाणे पुरा दिगिंछाए जाव से य परक्कममाणे पासेज्जा इमा इत्थिका भवति एगा एगजाता जाव किं भे आसगस्स सदति ? जं पासित्ता निग्गंथे निदानं करेति- दुक्खं खलु पुमत्तणए, से जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया एतेसिं णं अन्नतरेसु उच्चावएसु दसा-१० महासमरसंगामेसु उच्चावयाइं सत्थाइं उरसि चेव पडिसंवेदेति तं दुक्खं खलु पुमत्तणए, इत्थित्तणयं साहू, जइ इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फलवित्ति-विसेसे अत्थि तं अहमवि आगमेस्साइं इमेयारूवाइं ओरालाइं इत्थीभोगाइं अॅजिस्सामि- से त्तं साहू, ___ एवं खलु समणाउसो ! निग्गंथे निदानं किच्चा तस्स ठाणस्स अनालोइअपडिक्कंते जाव अपडिवज्जित्ता कालं किच्चा अन्नतरेसु जाव से णं तत्थ देवे काल मासे भवति- महिढिए जाव भंजमाणे विहरति, से णं ताओ देवलोगाओ आउक्खएणं जाव अनंतरं चयं चइत्ता जाव अन्नतरंसि कलंरि दारियत्ताए पच्चायाति, जाव ते णं तं दारियं जाव भारियत्ताए दलयंति सा णं तस्स भारिया भवति- एगा एगजाता० तीसे णं अतिजायमाणीए वा जाव किं ते आसगस्स सदति ? तीसे णं तहप्पगाराए इत्थिकाए तहारूवे समणे वा माहणे वा जाव पडिसुणेज्जा ? नो इणढे समढे, अभविया णं सा तस्स धम्मस्स सवणयाए, सा य भवति- महिच्छा महारंभा महापरिग्गहा अहम्मिया जाव आगमिस्साए दुल्लभबोहिया यावि भवति, एवं खल समणाउसो ! तस्स निदानस्स इमेतारूवे पावए फलविवागे जं नो संचाएति केवलिपन्नत्तं धम्म पडिसुणेत्तए | दीपरत्नसागर संशोधितः] [22] [ ३७-दसासुयक्खंधं ] Page #24 -------------------------------------------------------------------------- ________________ [१०६] एवं खलु समणाउसो मए धम्मे पन्नत्ते- इणमेव निग्गंथे पावयणे जाव अंतं करेति जस्स णं धम्मस्स निग्गंथी सिक्खाए उवट्ठिता विहरमाणी पुरा दिगिंछाए जाव उदिण्णकामजाता याव विहरेज्जा, सा य परक्कमेज्जा सा य परक्कममाणी पासेज्जा से जे इमे भवंति उग्गपुत्ता महामाया भोगपुत्ता महामाउया जाव किं भे आसगस्स सदति ? जं पासित्ताणं निग्गंथी निदानं करेति- दुक्खं खलु इत्थित्तणए, दुस्संचाराइं गामंतराई जाव सन्निवेसंतराई, से जहानामए अंबपेसियाति वा अंबाडगपेसियाति वा मातुलुंगपेसियाति वा मंसपेसियाति वा उच्छुखंडियाति वा संबलिफालियाति वा बहुजनस्स आसायणिज्जा पत्थणिज्जा विहणिज्जा अभिलसणिज्जा एवामेव इत्थिकावि बहुजनस्स आसायणिज्जा जाव अभिलसणिज्जा, तं दुक्खं खलु इत्थित्तणए, पुमत्तणए साहू, जइ इमस्स सुचरियस्स तव नियम जाव अत्थि तं अहमवि आगमेस्साइं इमेयारूवाइं ओरालाई भोगभोगाइं भुंजिस्सामि, से त्तं साहुणी, एवं खलु समणाउसो ! निग्गंथी निदानं किच्चा तस्स ठाणस्स अनालोइयअपडिक्कंता कालमासे कालं किच्चा अन्नतरेसु देवलोगेसु देवत्ताए उववत्तारो भवति, महिड्ढिएसु जाव चिरट्ठितीएसु सा णं तत्थ देवे भवति - महिड्ढिए जाव चइत्ता से जे इमे भवंति उग्गपुत्ता तहेव दारए जाव किं भे आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स जाव अभवि णं से तस्स धम्मस्स सवणयाए से य भवइ- महिच्छे जाव दाहिणगामी नेरइए जाव दुल्लहबोहि भवति, एवं खलु जाव पडणेत्तए । [१०७] एवं खलु समणाउसो ! मए धम्मे पन्नत्ते- इणमेव निग्गंथे पावयणे जाव जस्स णं धम्मस्स निग्गंथे वा निग्गंथी वा सिक्खाए उवट्ठिए विहरमाणे पुरा दिगिंछाए जाव उदिण्ण कामभोगे याव विहरेज्जा, से य परक्कमेज्जा, से य परक्कममाणे माणुस्सेहिं कामभोगेहिं निव्वेयं गच्छेज्जा, माणुस्सगा खलु कामभोगा अधुवा अनितिया असासता सडण - पडण - विद्धंसणधम्मा उच्चार पासवण - खेल-सिंघाण-वंतपित्त-सुक्क-सोणिय समुब्भवा दुरुव-उस्सास - निस्सासा दुरुव-मुत्त-पुरीसपुन्ना वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्सं विप्पजहणिज्जा, संति उड्ढं देवा देवलोगंसि ते णं तत्थ अन्नेसिं देवाणं देवीओ अभिजुंजिय- अभिजुंजिय परियारेंति अप्पणो चेव अप्पाणं विउव्वित्ता - परियारेंति अप्पणि दसा - १० ज्जियाओ देवीओ अभिजुंजिय अभिजुंजिय परियारेंति, जति इमस्स सुचरियस्स तव नियम- बंभवेरवासस्स कल्लाणे फलवित्ति-विसेसे अत्थि तं अहमवि आगमेस्साइं इमाइं एतारूवाइं दिव्वाइं भोगभोगाई भुंजमाणे विहरामि - से त्तं साहू, एवं खलु समणाउसो! निग्गंथे वा निग्गंथी वा निदानं किच्चा तस्स ठाणस्स अनालोइय अपडिक्कंते कालमासे कालं किच्चा अन्नतरेसु देवलोगेसु देवत्ताए उववत्तारो भवति- महिड्ड्ढएसु जाव चिरट्ठितीएसु, से णं तत्थ देवे भवति - महिड्ढिए जाव भुंजमाणे विहरति से णं तत्थ अन्नेसिं देवानं देवीओ पवियारेति, से णं ताओ देललोगाओ जाव किं भे आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स तहारूवे समणे वा माहणे वा जाव पडिसुणेज्जा ? हंता पडिसुणेज्जा, से णं भंते ! सद्दहेज्जा पत्तिएज्जा रोएज्जा ? नो इणट्ठे समट्ठे, अभविए णं से तस्स धम्मस्स सद्दहणयाए पत्तियाए रोयणाए, से य भवति महिच्छे जाव दाहिणगामिए नेरइए आगमेस्साए दुल्लहबोहिए यावि भवइ, एवं खलु समणाउसो तस्स निदानस्स इमेतारूवे पावए फलविवागे जं नो संचाए केवलिपन्नत्तं धम्मं सद्दहित्तए वा पत्तइत्तए वा रोइत्तए वा । [ दीपरत्नसागर संशोधितः ] [23] [ ३७-दसासुयक्खंधं ] Page #25 -------------------------------------------------------------------------- ________________ [१०८] एवं खलु समणाउसो मए धम्मे पन्नत्ते- तं चेव से य परक्कमेज्जा से य परक्कममाणे माणुस्सएसु कामभोगेसु निव्वेदं गच्छेजा, माणुस्सगा खलु कामभोगा अधुवा अनितिया जाव संति उड्ढे देवा देवलोगंसि ते णं तत्थ नो अन्नं देवं नो अन्नं देविं अभिमुंजिय-अभिमुंजिय परियारेंति अप्पणा चेव अप्पाणं विउव्विय-विउव्वित्ता परियारेंति, जइ इमस्स सुचरियस्स तव-नियम जाव हंता पडिसणेज्जा से णं भंते ! सद्दहेज्जा पत्तिएज्जा रोएज्जा ? नो इणद्वे समद्रे, अन्नत्थरुई रुडमादाए से य भवति, से जे इमे आरण्णिया आवसहिया गामनियंतिया कण्हुइरहस्सिया नो बहुसंजता नो बहुपडिविरता सव्वपाण-भूत-जीव-सत्तेस ते अप्पणा सच्चामोसाइं एवं पउंजंति- अहं न हंतव्वो अन्ने हंतव्वा अहं न अज्जावेतव्वो अन्ने अज्जावेतव्वा अहं न परियावेतव्वो अन्ने परियावेतव्वा, अहं न परिधेतव्वो अन्ने परिधेतव्वा, अहं न उद्दवेतव्वो अन्ने उद्दवेतव्वा, ___ एवामेव इत्थिकामेहिं मुच्छिया गढिया गिद्धा अज्झोववण्णा जाव वासाइं चउपंचमाइं छद्दसमाइं अप्पयरो वा भुज्जयरो वा भुंजित्तु भोगभोगाइं कालमासे कालं किच्चा अन्नयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवंति, ते ततो विप्पमुच्चमाणा भुज्जो भुज्जो एलमयत्ताए तंमूयत्ताए जाइमूयत्ताए पच्चायंति, एवं खलु समणाउसो ! तस्स निदानस्स जाव नो संचाएति केवलिपन्नत्तं धम्म सद्दहित्तए वा रोइत्तए वा० । [१०९] एवं खलु समणाउसो ! मए धम्मे पन्नत्ते जाव माणुस्सगा खलु कामभोगा अधुवा तहेव संति उड्ढं देवा देवलोगंसि ते णं तत्थ नो अन्नं देवं नो अन्नं देविं अभिमुंजिय-अभिमुंजिय परियारेति नो अप्पणा चेव अप्पाणं वेठव्विय-वेउव्विय परियारेंति, जइ इमस्स सुचरियस्स तव-नियम-जाव एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदानं किच्चा अनालोइय अपडिक्कंते जाव विहरति, से णं तत्थ नो अन्नं देवं नो अन्नं च देविं अभिजूजिय-अभिमुंजिय परियारेति नो अप्पणिच्चियाओ देवीओ अभिजुजिय-अभिजुजिय परियारेति नो अप्पणामेव अप्पाणं विउव्विय-विउव्विय परियारेति । से णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं तहेव वत्तव्वं नवरं हंता सद्दहेज्जा पत्तिएज्जा रोएज्जा ? से णं भंते सील-व्वत-गुण-वेरमण-जाव पडिवज्जेज्जा ? नो तिणढे समढे, से णं दसा-१० दंसणसावए भवति- अभिगतजीवाजीवे जाव अद्विमिंजप्पेमाणुरागरत्ते अयमाउसो ! निग्गंथे पावयणे अढे अयं परमढे सेसे अणडे, से णं एतारूवेणं विहारेणं विहरमाणे बहूइं वासाइं समणोवासपरियागं पाउणइ पाउणित्ता कालमासे कालं किच्चा अन्नतरेसु देवलोगेसु देवत्ताए उववत्तारो भवति, एवं खलु समणाउसो तस्स निदानस्स इमेतारूवे पावए फलविवागे जं नो संचाएति सीलमण-पच्चक्खाण-पोसहोववासाइं पडिवज्जित्तए । [११०] एवं खलु समणाउसो ! मए धम्मे पन्नत्ते- से य परक्कममाणे दिव्वमाणुस्सेहिं कामभोगेहिं निव्वेदं गच्छेज्जा, माणुस्सगा खलु कामभोगा अधुवा जाव विप्पजहणिज्जा, दिव्वावि खलु कामभोगा अधुवा अनितिया असासता चला चयणधम्मा पुनरागमणिज्जा पच्छा पुव्वं च णं अवस्सविप्पजहणिज्जा, जइ इमस्स सुचरियस्स तव-नियम-जाव आगमेस्साणं से जे इमे भवंति उग्गपुत्ता महामाउया जाव पुमत्ताए पच्चायंति, तत्थ णं समणोवासए भविस्सामि- अभिगतजीवाजीवे जाव फासुएसणिज्जेणं असन-पान-खाइम-साइमेणं पडिलाभेमाणे विहरिस्सामि से त्तं साहू, एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदानं किच्चा तस्स ठाणस्स अनालोइय [दीपरत्नसागर संशोधितः] [24] [ ३७-दसासुयक्खंधं ] Page #26 -------------------------------------------------------------------------- ________________ जाव देललोएसु देवत्ताए उववत्तारो भवति, - से णं ताओ देवलोगाओ आउक्खएणं जाव किं भे आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स जाव सद्दहेज्जा पत्तिएज्जा रोएज्जा, से णं भंते ! सीलव्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं पडिवज्जेज्जा ? हंता पडिवज्जेज्जा, से णं भंते ! मुंडे भवित्ता अगारातो अनगारियं पव्वएज्जा ? नो इणढे समढे, से णं समणोवासए भवति- अभिगतजीवाजीवे जाव पडिलाभेमाणे विहरइ, से णं एतारूवेणं विहारेणं विहरमाणे बहूणि वासाणि समणोवासगपरियागं पाउणति पाउणित्ता आबाहंसि उप्पन्नंसि वा अनुप्पन्नंसि वा बहूई भत्ताइं पच्चक्खाई पच्चक्खाइत्ता बहूई भत्ताइं अनसनाए छेदेइ छेदेत्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवति, ___ एवं खलु समणाउसो ! तस्स निदानस्स इमेतारूवे पावए फलविवागे जं नो संचाएति सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अनगारियं पव्वइत्तए | [१११] एवं खलु समणाउसो ! मए धम्मे पन्नत्ते - से य परक्कममाणे दिव्वमाणुस्सएहिं कामभोगेहिं निव्वेदं गच्छेज्जा, माणुस्सगा खलु कामभोगा अधुवा जाव विप्पजहणिज्जा, दिव्वावि खलु कामभोगा अधुवा जाव पुनरागमणिज्जा, जइ इमस्स सुचरियस्स तव-नियम-जाव अहमवि आगमेस्साणं जाइं इमाइं कुलाइं भवंति तं जहा अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा किविणकुलाणि वा भिक्खागकुलाणि वा माहणकुलाणि वा एतेसिं णं अन्नतरंसि कुलंसि पुमत्ताए पच्चाइस्सामि, एस मे आता परियाए सुनीहडे भविस्सति, से त्तं साहू, एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदानं किच्चा तस्स ठाणस्स अनालोइयअपडिक्कंते सव्वं तं चेव से णं मुंडे भवित्ता अगारातो अनगारियं पव्वएज्जा ? हंता पव्वएज्जा, से णं भंते! तेणेव भवग्गहणेणं सिज्झेज्जा बुज्झेज्जा मुच्चेज्जा परिनिव्वाएज्जा सव्वदुक्खाणमंतं करेज्जा ? नो इणढे समढे, से णं अनगारे भवइ से जे इमे अनगारा भगवंतो इरियासमिता जाव बंभचारी, सुहुतहुतासणो विव तेयसा जलंता, से णं एतारूवेणं विहारेणं विहरमाणे बहुइं वासाइं सामण्णपरियागं पाउणंति पाउणित्ता आबाहंसि उप्पन्नंसि वा जाव भत्ताई पच्चक्खाइंति ? हंता पच्चक्खाइंति, बहुइं भत्ताई दसा-१० अनसनाए छेदेत्ति ?, हंता छेदेंति, छेदित्ता आलोइय अपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववत्तारो भवति, समणाउसो ! तस्स निदानस्स इमेतारूवे पावए फलविवागे जं नो संचाएति तेणेव भवग्गहणेणं सिज्झित्तए जाव सव्वदुक्खाणमंतं करेज्जा । [११२] एवं खलु समणाउसो ! मए धम्मे पन्नत्ते- इणमेव निग्गंथे पावयणे जाव से परक्कमेज्जा सव्वकामविरत्ते सव्वरागविरत्ते सव्वसंगातीते सव्वसिणेहातिक्कंते सव्वचारित्तपरिवुडे, तस्स णं भगवंतस्स अनुत्तरेणं नाणेणं अनुत्तरेणं दंसणेणं जाव परिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अनंते अनुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पज्जेज्जा, तते णं से भगवं अरहा भवति जिणे केवली सव्वन्नू सव्वदरिसी सदेवमणुयासुराए जाव बहूइं वासाइं केवलिपरियागं पाउणति पाउणित्ता अप्पणो आउसेसं आभोएति आभोएत्ता भत्तं पच्चक्खाति पच्चक्खाइत्ता बहूइं भत्ताइं अनसनाए छेदेति छेदेत्ता ततो पच्छा चरिमेहिं ऊसासनीसासेहिं सिज्झति जाव सव्वदुक्खाणं अंतं करेति. [दीपरत्नसागर संशोधितः] [25] [ ३७-दसासुयक्खधं ] Page #27 -------------------------------------------------------------------------- ________________ एवं खलु समणाउसो ! तस्स अनिदानस्स इमेयारूवे कल्लाणे फलविवागे जं तेणेव भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति / [113] तते णं ते बहवे निग्गंथा य निग्गंथीओ य समणस्स भगवओ महावीरस्स अंतिए एयमढे सोच्चा निसम्म समणं भगवं महावीरं वंदंति नमसंति वंदित्ता नमंसित्ता तस्स ठाणस्स आलोएंति पडिक्कमंति जाव अहारिहं पायच्छित्तं तवोकम्म पडिवज्जति / / ___ [114] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं सदेवमणुय असुराए परिसाए मज्झगते एवं आइक्खड़ एवं भासइ एवं पन्नवेइ एवं परूवेइ आयातिट्ठाणे नामं अज्झयणे सअटुं सहेउयं सकारणं ससुत्तं च सअत्थं च तदुभयं च भुज्जो-भुज्जो उवदंसेति त्ति बेमि | __0 दसमा दसा समत्ता * मुनि दीपरत्नसागरेण संशोधितः संपादितश्च दसासुयक्खंध- छेयसुत्तं सम्मत्तं | 37 दसासुयक्खधं - चउत्थं छेयसुत्तं सम्मत्तं दीपरत्नसागर संशोधितः] [26] [ ३७-दसासुयक्खंधं ]