Book Title: Agam 32 Chulika 02 Anuyogdwar Sutra Anuogdaraim Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
Catalog link: https://jainqq.org/explore/003584/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ joganaMdI sU0 10 283-288 aNuogadArAI sUtra 1 se 715 261-421 nANa-padaM 1, Avassaya-aNuoga-padaM 2, Avassaya-sarUva-padaM 6, Avassaya-nikleva-pada 7, suyanikkheva-padaM 26, khaMdha-nikkheva-padaM 52, Avassayassa atthAhigAra-ajbhayaNa-padaM 74, aNuogadAra-padaM 75, uvakkamANuogadAra-padaM 76, uvakkamANuogadAre ANupavvI-padaM 101, nAma-dRvaNANupuvvI-padaM 102, davvANupuvvI-padaM 105 agovaNihiya-davvANapubvI-padaM 114, saMgahassa aNovaNihaya-davvANupuvI-padaM 131, negama-vavahArANaM ovaNihiya-davvANupuvI-padaM 147, khettANupuvvI-padaM 154, negama-vavahArANaM aNovaNihiya-khettANupubbI-padaM 158, saMgahassa aNovaNihiya-khettANupubvI-padaM 175, oraNihiya-khettANupuvI-padaM 176, kAlANupuvI-padaM 196, negama-bavahArANaM amovaNihiya-kAlANapUvI-padaM 169, saMgahassa aNovaNihiya-kAlANa puvI-padaM 217, ovaNihiya-kAlANupuvvI-padaM 218, ukkittaNAgupuJcI-padaM 226, gaNaNANupubbI padaM 230, saMThANANupuvvI-padaM 234, sAmAyAriyANupuTavI-padaM 238, bhAvANupunvI-padaM 242, uvakkamANuogadAre nAma-padaM 246, eganAma-padaM 247, dunAma-padaM 248, tinAma-padaM 255, caunAma-pada 265, paMcanAma-padaM 270, chanAma-padaM 271, sattanAma (saramaMDala)-padaM 268, aTunAma (vayaNavibhatti)-padaM 308, navanAma (kavvarasa)-padaM 306, dasanAma-padaM 316, uvakkamaNANuogadAre pamANa-padaM 369, davappamANa-padaM 370, khettappamANa-padaM 386, kAlappamANa-padaM 413 | bhAvappamANa-padaM 505, uvakkamANuogadAre vattanvayA-padaM 605, uvakkamANu ogadAre atthAhigAra-padaM 610, uvakka-mANuogadAre samoyAra-padaM 611, nikkhevANuogadAre-padaM 618, nikkhevANuogadAre ohanipphaNNa-padaM 616, nikkhevANuogadAre nAmanipphaNNa-padaM 696, nikkhevANuogadAre suttAlAvaganipphaNNa-padaM 706, aNugamANuogadArapadaM 710, nayANuogadAra-padaM 715 / Page #2 -------------------------------------------------------------------------- ________________ aNuogadArAI Page #3 -------------------------------------------------------------------------- ________________ Page #4 -------------------------------------------------------------------------- ________________ aNuogadArAI nAva-pavaM 1. nANaM' paMcavihaM paNNattaM, taM jahA- AbhiNibohiyanANaM suyanAga' ohinANaM maNa pajjavanANaM kevalanANaM // mAvassaya- aNamoga-padaM 2. tattha cattAri nANAI ThappAiM ThavaNijjAiM-'no uhissaMti, no samuddissaMti" no aNuNNavijjati, suyanANassa uddeso samuddeso aNuNNA aNuogo ya pavattai // 3. jai suyanANassa uddeso samuddeso aNuNNA aNuogo ya pavattai, kiM aMgapaviTThassa uddeso samuddeso aNuNNA aNuogo ya pavattai ? aMgabAhirassa uddeso samuddeso aNuNNA aNuogo ya pavattai ? aMgapaviTThassa vi uddeso samuddeso aNuNNA aNuogo ya pavattai, aMgabAhirassa vi uddeso samuddeso aNuNNA aNuogo ya pakttai / imaM puNa paTThavaNaM paDucca aMgabAhirassa uddeso samuIso aNuNNA aNuogo ya pavattai / / 4. jai aMgabAhirassa uddeso samuddeso aNuNNA aNuogo ya pavattai, kiM kAliyassa uddeso samuddeso aNuNNA aNuogo ya pavattai ? ukkAliyassa uddeso samuddeso aNuNNA aNuogo ya pavattai ? kAliyassa vi uddeso samuddeso aNuNNA aNuogo ya pavattai, ukkAliyassa vi uddeso samuddeso aNuNNA aNuogo ya pvtti| imaM puNa paTThavaNaM paDucca ukkA liyassa uddeso samuddeso aNuNNA aNuogo ya pavattai / / 5. jai ukkAliyassa udde so samuddeso aNuNNA aNuogo ya pavattai, ki Avassayasa uddeso samuddeso aNuNNA aNuogo ya pavattai ? Avassayavatirittassa uddeso samuddeso 1. gANaM (g)| 4. aNaMgapaviTThassa (ga, 5) tRtIyacaturthasUtrayoH 2. suaNANaM (g)| sarvatra / 3. No uddisijjati No samuddisijjaMti (kha, ga, 5. Avassagarasa (g)| 261 Page #5 -------------------------------------------------------------------------- ________________ 262 aNubogadArAI aNuNNA aNuogo ya pavattai ? Avarasayassa vi uddeso samuddeso aNuNNA aNuogo ya pavattai, Avassayavatirittassa vi uddeso samuddeso aNuNNA aNuogo ya pvttii| imaM puNa paTTavaNaM paDucca Avassayassa annuogo|| Avassaya-saruva-parva 6. jai Avassayassa aNuogo, AvassayaNNa ki aMgaM? aMgAI ? suyakhaMdho ? suyakhaMdhA ? ajjhayaNaM ? ajjhayaNAI ? 'uddeso ? uddesA ? AvassayaNNaM no aMgaM no aMgAI, suyakhaMdho no suyakhaMghA, no ajjhayaNaM ajjhayaNAI, 'no udda so no udde sA" ! Avassaya-nivaseva-pavaM 7. tamhA AvassayaM nikkhivissAmi, surya nikkhivissAmi, khaMghaM nikkhivissAmi, ajjhayaNaM nikkhivissaami|| jattha yajaM jANajjA, nikhevaM nikkhive niravasesaM / jattha vi ya na jANejjA, caukkayaM nikkhive tattha / / 1 / / 8. se ki taM AvassayaM ? AvassayaM cauvvihaM paNNataM, taM jahA-nAmAvassayaM ThavaNAva ssayaM davvAvassayaM bhAvAvassayaM / / 6. se ki taM nAmAvassayaM ? nAmAvassayaM-jassa NaM jIvassa kA ajIvassa vA 'jIvANa vA ajIvANa vA" tadubhayassa vA tadubhayANa vA 'Avassae tti" nAmaM kajjai / 'se taM"nAmAvassayaM // 10. se kiM taM ThavaNAvassayaM ? ThavaNAvassayaM----jaNNaM' kaTTakamme vA 'cittakamme vA potthakamme vA" leppakamme vA" gaMthime vA veDhime vA pUrime vA saMghAime vA akve vA varADae vA ego vA aNegAvA sambhAvaThavaNAe vA asabbhAvaThavaNAe vA Avassae tti ThavaNA tthvijji| se taM ThavaNAvassayaM / / 11. nAma-TThavaNANaM ko paiviseso ? nAmaM AvakahiyaM, ThavaNA ittariyA" vA hojjA 1. suasaMdho (ga); suyakkhaMdho (pu)| 6. jIvANaM vA ajIvANaM vA (ka, kha, g)| 2. uddesago uddesagA (he)| 7. Avassa iti (k)| 3. No udde sago No udde sagA (hai)| 8. se taM (hA, he); se taM (hapA) / 4. su (ka, g)| 6. jaM gaM (g)| 5. jattha bahuM jANijjA, 10. potyakamme vA cittakamme vA (g)| avarimidaM tattha Nivikhave NiyamA / 11. asa vAcanAntare anyAnyapi dantakarmAdi (daMtajattha bahuvaM Na jANadi, kamme vA selakamme vA) padAni dRzyante (he)| caTThayaM Nikkhive tattha // 14 // 12. aNego (kha, g)| (SaTkhaMDAgamaH dhavalA pRSTha 30) 13. ittiriyA (k)| Page #6 -------------------------------------------------------------------------- ________________ aNuogadArAI AvakahiyA vaa|| 12. se kiM taM davAvassayaM ? davAvassayaM duvihaM paNNattaM, taM jahA-Agamao ya noAga mao ya // 13. se ki taM Agamao davAvassayaM? Agamao davvAvassayaM--jassa NaM Avassae tti padaM 'sikkhiyaM ThiyaM jiyaM miyaM parijiya nAmasamaM ghosasama ahINakkharaM aNaccakkharaM avvAiddhakkharaM' akkhaliyaM amiliyaM avaccAmeliya paDipuNNaM paDipuNNadhosaM kaMThoDhavippamukkaM guruvAyaNovagaya', se NaM tattha vAyaNAe pucchaNAe' pariyaTTaNAe dhammakahAe, no aNuppehAe / kamhA ? aNuvaogo davvamiti kaTu // 14. negamassa ego aNuvautto Agamao ega davvAvassayaM, doNNi' aNuvauttA Agamao doNi dabAvassayAI, tiNi aNavautA Agamao tiSNi davAvassayAI, evaM jAvaiyA 'aNuvauttA tAvaiyAiM tAI negamassa Agamao davAvassayAI" / evameva vavahArassa vi / saMgahassa" ego vA aNegA" vA aNuvautto vA aNuvauttA vA Agamao davAvassayaM vA davvAvassayANi vA, se ege dvaavsse| ujjusuyassa" ego aNuvautto Agamao ega davAvasmayaM, puhattaM" necchi| tiNhaM saddanayANaM jANae aNuvautte avatthU / kamhA" ? jai jANae aNuvautte na bhavai" se taM Agamao davAvassayaM / / 15. se ki taM noAgamao davAvassayaM / noAgamao davvAvassayaM tivihaM paNNattaM, taM jahA-- jANagasarIradavvAvassayaM" bhaviyasarIradavvAvassayaM jANagasarIra-bhaviyasaroravatirittaM davAvasmayaM / / 1. vA havejjA (ka, g)| . tattiyAI davAvassayAI (cuu)| 2. sikkhitaM hitaM jitaM mitaM parijitaM (g)| 12. saMgahassa NaM (kha, g)| 3. avvAiddhaM (cU, hepaa)| 13. aNego (kha, g)| 4. aviccA (ka, puu)| 14. ujjusuttassa (cU, hA) / 15. puhuttaM (kha, g)| 6. vAyaNAgataM (cU); vAyaNovagayaM (haa)| 16. ataH bhavaI' paryantaH pAThaH cUNoM nAsti vyA7. paDipucchaNAe (haa)| khyaatH| 8. negamassa NaM (kha, ga)! 17. ataH paraM ka, kha, ga' saMjJAkAdarNeSu atiriktaH 6, 10. do (g)| pATholabhyate-jai aNuvauttai jANae Na bhavai 11. aNuna uttA Agamao tAvaiyAI tAI davA. tamhA nasthi Agamao davAvassayaM / vassayAI (ka); aNuvauttA Agamao tAvaiyAI 18. jAgaya" (g)| davvAvasyayAI(kha, ga); aNuvauttA Agamato Page #7 -------------------------------------------------------------------------- ________________ 264 bogadvArAI 16. se kiM taM jANagasaroradavAvassayaM? jANagasarIradavvAvassayaM-Avassae tti payatyAhigArajANagassa jaM sarIrayaM vavagaya-ya-cAviya'-cattadehaM jIvavippaja' sejjAgaya vA saMthAragayaM vA 'nisIhiyAgayaM vA" siddhasilAtalagayaM vA pAsittANaM' koi vaejjA--aho NaM imeNaM sarIrasamussaeNaM jiNadiTheNaM bhAveNaM Avassae tti payaM ASaviyaM paNNaviyaM parUviyaM daMsiyaM nidaMsiyaM uvadaMsiyaM / jahA ko diLaMto? 'ayaM mahukUme AsI, ayaM dhayakuMbhe AsI" / se taM jANagasarIradanvAvassayaM / / 17. se ki taM bhaviyasaroradavvAvassayaM ? bhaviyasarIradavvAvassayaM--je jIve joNijammaNa nikkhaMte imeNaM ceva 'AdattaeNaM" sarIrasamussaeNaM jiNadiTTeNaM"bhAveNaM Avassae" tti payaM seyakAle" sikkhissai, na tAva sikkhai / jahA ko didruto? 'ayaM mahukuMbhe bhavissai, ayaM ghayakubhe bhvissii""| 'se taM'" bhaviyasarIradabvAvassayaM // 18. se kiM taM jANagasarIra-bhaviyasarora-vatirittaM davAvassayaM? jANagasarIra-bhaviya sarIra-vatiritaM davAvassayaM tivihaM paNNattaM, taM jahA-loiyaM kuppAvayaNiyaM loguttriyN"| 16. se ki taM loiyaM davvAvassayaM ? loiyaM davAvassayaM--je ime rAIsara-talavara-mADaMbiya koDubiya-inbha-seTThi-seNAvai-satthavAhappabhiio" kallaM pAuppabhAyAe" rayaNoe suvimalAe phulluppala-kamala-komalummiliyammi ahapaMDure"pabhAe rattAsogappagAsa kiMsuya-suyamuha-guMjaddharAgasarise kamalAgara naliNisaMDabohae 'uTThiyammi sUre" 1. caiya (jU) - 11. sarorasamussaeNaM AdattaeNaM (hA); sarIrasamu2. jIvavippamukkaM (hA, he)| rasaeNa AttaeNaM (hApA) sarIrasa mussaeNaM 3. sijjAgayaM (ka, kha, g)| Attena Adattena vA (he)| 4. iha 'misIhiyAgayaM ve' tyAdInyapi padAni 12.jiNovadiNaM (ka, pU, he)| vAcanAntare dRzyante (he)| 13. Avassaya (k)| 5. siddhi (ka, kha, g)| 14. sevAle (cuu)| 6. ata: 'vaejjA' paryantaH pAThaH cUrNA nAsti 15. ayaM ghayakuMbhe bhavissai ayaM mahakuMbhe bhavissai vyAkhyAtaH / vRttI atra eka TippaNamasti- (k)| 'pAsittANaM koI bhaNijja' ti granthaH kvacida 16. se taM (ka, he)| dRzyate, sa ca samudAyArthakadhanAvasare yojita 17. louttariyaM (kha, g)| eva, yatra tu na dRzyate, tatrAdhyAhAro draSTavyaH 18. pabhiio (ka); "ppabhitao (kha, g)| 16. pAuppabhAe (ga, cU, hA) / 7. bhaNejjA (kha, g)| 20. komalummIliyaMmi (g)| 8. jiNovaiTThaNaM (ka) / 21. ahapaMDurae (ga) 1 1. ayaM ghayakuMbhe AsI ayaM mahukuMbhe yAsI 22. kamalAkara (k)| 23. naliNI (k)| 10. AttaeNaM (kha, ma) / 24. udiyaMmi sUrite (cU); uTThie sUrie (he) / Page #8 -------------------------------------------------------------------------- ________________ bhogadarAI sahassarassimmi diNayare' teyasA jalate muhatroyaNa- daMtapakkhAlaNa- tella-phaNihasiddhatthaya-hariyAliya- addAga- dhUva-puSka-malla-gaMdha- taMbola -vasthAiyAI davvAvassayAI kAuM tao pacchA rAyakulaM vA devakulaM vA 'ArAmaM vA ujjANaM vA sabhaM vA parva vA" gacchati / se taM loiyaM davvAvassayaM // 20. se kiM taM kuppAvaryANiyaM davvAvastayaM ? kuppAvayaNiyaM davvAvassayaM - je ime caragacoriya'- cammakhaMDiya bhikkhAMDa - paMDuraMga'- goyama - govvaiya - gihidhamma - ghammatigaaviruddha viruddha buDDhasAvagappabhiio' pAkhaMDatyA kallaM pAuppamAyAe' rayaNIe " * suvimalAe phulluppala - kamala-komalummiliyammi ahapaMDure pabhAe rattAsogappagAsaki su-sumuha-gujaddha rAgasarise kamalAgara-naliNasaMDabohae uTTiyammi sUre sahassararimammi diyare teyasA jalate iMdassa vA khaMdassa vA ruddassa vA sivassa vA vesamaNassa vA devassa vA nAgassa vA jakkhassa vA bhUyassa vA muguMdassa" vA ajjAe vA " ko kiriyAe vA uvalevaNa - 'sammajjaga Avarisa " dhruva- puppha-gaMdha-mallAiyAI vvAvasyA kareMti / se taM kuppAvayaNiyaM davvAssayaM - // 21. se kiM taM loguttariyaM davvAvastayaM ? loguttariyaM davvAvassayaM-- je ime samaNa guNamukka jogI chakkAyaniraNukaMpA hayA iva uddAmA gayA iva niraMkusA ghaTTA maTThA tuppoTThA paMDurapAuraNA" 'jiNANaM aNANAe "" sacchaMda vihariUNaM ubhaokAla Avasmayassa uvaTTheti" / se taM logutariyaM davvAvassayaM / se taM jANagasarIra bhaviyasa rIravatirattaM davvAvassayaM / taM noAgamao davvAvassayaM / se taM davvAvastrayaM // 22. se kiM taM bhAvAvasmayaM ? bhAvAvassyaM duvihaM paNNattaM taM jahA--Agamao ya noAga - mao ya // 265 23. se kiM taM Agamao. bhAvAvassayaM ? Agamao bhAvAvassayaM - jANae uvautte / se taM Agamao bhAvAvastayaM // 24. se kiM taM noagamao bhAvAvastayaM ? no Agamao bhAvAvassayaM tivihaM paNNattaM, jahA - loiyaM kuppAvayaNiyaM loguttariyaM // 1. diNagare (ga) 1 2. thamAimAI (ka, kha ) 1 3. karettA ( ka ) / 4. pavaM vA ArAmaM vA ujjANaM vA (ka); sabhaM vA parva vA ArAmaM vA ujjANaM vA 5. cIrika (ga) 1 (cU) / 6. bhikkhaMDaga ( ka ) ; bhicchaMDaga ( g ) / 7. paMDaraMga (pu) 1 8. patio (vA) / 6. pAuppabhAe ( ga ) 1 10. saM0 pA0 rayaNIe jAva jalate / 11. mukuMda ( ka ) | 12. vA duggAe vA (ka, kha, ga ); cUrNo ispona nAso pAThaH sammatosti / 13. saMmajjaNAvarisaNa ( ka ) 1 14. paMDurapaDapAuraNA (ka, kha, ga ), svIkRtapAThaH maladhArihemacaMdra vRttisammatosti / 15. jiNANamaNANAe ( kha, ga ) 1 16. uvadvAkyaMti ( ga ) / Page #9 -------------------------------------------------------------------------- ________________ 266 ogunogadArAI 25. se kiM taM loiyaM bhAvAvassayaM ? loiyaM bhAvAvassayaM-puvvaNhe bhArahaM, avaraNhe 'rAmAyaNaM / se taM loiyaM bhAvAvassayaM // 26. se kiM taM kuppAvayaNiyaM bhAvAvassayaM? kuppAvayaNiyaM bhAvAvassayaM-je imaM caraga cIriya'-'cammakhaMDiya-bhikkhoMDa - paMDuraMga-goyama-govvaiya - gihidhamma - dhammacitagaaviruddha-viruddha-vuDDhasAvagappabhiio pAsaMDatthA ijjaMjali' homa-japa'-udurukka' namokkAramAiyAI bhAvAvassayAI kreNti| se taM kuppAvayaNiyaM bhAvAvassayaM / / 27. se ki taM loguttariyaM bhAvAvassayaM ? loguttariyaM bhAvAvassayaM-jaNNaM ima samaNe vA samaNI vA sAvae' vA sAviyA vA taccitte tammaNe tallese tadabhavasie tattivvajjhavasANe tadaTThovautte tadaptiyakaraNe tabbhAvaNAbhAvie aNNattha katthai maNaM akaremANe ubhao kAlaM AvassayaM kareti' ! se taM loguttariya bhAvAvassaya 1 se taM noAgamao bhAvAvassayaM / se taM bhAvAvassayaM / / 28. tassa NaM ime egaTThiyA nANAghosA nANAvaMjaNA nAmadhejjA bhavaMti ta jahA - gAhA AvassayaM avassakaraNijja," dhuvaniggaho visohI ya / ajjhayaNachakka vaggo, nAo ArAhaNA mggo||1|| samaNeNa sAvaeNa ya, avassakAyavvaM havai jamhA / aMto ahonisassa u,ra tamhA AvasmayaM nAma / / 2 / / se taM AvassayaM // suya-nikkheva-padaM 26. se kiM taM suyaM ? suyaM cauvvihaM paNNattaM taM jahA-nAmasuyaM ThavaNAsuyaM" davvasuya bhAvasuyaM // 30. se" kiM taM nAmasuyaM ? nAmasuyaM-jassa NaM jIvassa vA5* ajIvassa vA jIvANa vA ajIvANa vA tadubhayassa vA tadubhayANa vAdeg sue tti nAmaM kajjai / se taM nAmasuyaM / 1. saM0 pA0 -- cIriya jAva paasNddtthaa| 2. ilaiMjali (kha, cuupaa)| 3. jampa (k)| 4. uMdurakka (ka), uMDurukka (cu, hA) 5. ime (k)| 6. sAvao (g)| 7. tallesse (g)| 8. bhAvie egamaNe avimaNe jigavayaNadhammANa rAgarattamaNe (k)| 6. akubvamANe (g)| 10. kareMti (kha); kurvanti (he) / 11. karaNijja (ka. kha, g)| 12. ya (kha, g)| 13. ThavaNamuyaM (k)| 14. 30,31,32 sUtrANAM sthAne 'ka' pratau saMkSipta pATho vRttau ca tasya sUcanaM labhyate-nAmaTThavaNAo bhnniyaao| (ka) vAcanAntare tu 'nAmaThavaNAo bhaNiyAo' ityetadeva dRzyate (he)| 15. saM0 pA0--jIvassa vA jAva sue ti / Page #10 -------------------------------------------------------------------------- ________________ moNuogadArAI 297 31. se kiM taM ThavaNAsuyaM ? ThavaNAsuyaM-jaNNaM kaTTakamme vA' cittakamme vA potthakamme vA leppakamme vA gaMthime vA veDhime vA pUrime vA saMghAime vA akkhe vA varADae vA ego vA aNegA vA sabbhAvaThavaNAe vA asabbhAvaThavaNAe vA sue ttideg ThavaNA tthvijji| se taM ThavaNAsuyaM // 32. nAma-TuvaNANaM ko paiviseso ? nAmaM AvakahiyaM, ThavaNA ittariyA vA hojjA Ava kahiyA vA / / 33. se ki taM dadhvamuyaM ? darasuyaM duvihaM paNNattaM, taM jahA-Agamao ya noAgamao ya / / 34. se ki taM Agamao davvasuyaM ? Agamao davvasuyaM-jassa NaM sue tti padaM sikkhiyaM Thiya jiya miyaM parijiya' 'nAmasamaM ghosasama ahoNakkhara aNaccakkharaM avvAiddhakkhara akkhaliyaM amiliya avaccAmeliyaM paDipuNNa paDipuNNaghosaM kaMThoDhavippamukka guruvAyaNovagaya, se NaM tattha vAyagAe pucchaNAe pariyaTTaNAe dhammakahAe, 'no aNuppehAe / kamhA ? aguvaogo davamiti kaTu / / 35. negamassa ego aNuvautto Agamao egaM davvasuyaM', 'doNi aNuva uttA Agamao doNNi davvasuyAI, tiSNi aNavauttA Agamao tipiNa davvasUyAI, evaM jAvaiyA aNuvauttA tAvaiyAI tAI negamassa Agamao davvasuyAI / evameva vavahArassa vi / saMgahassa ego vA aNegA vA aNuvautto vA aNuva uttA vA Agamao davvasuyaM vA davvasuyANi vA, se ege dvvsue| ujjusuyassa ego aNuva utto Agamao ega davvasuyaM, puhattaM necchai / tiNhaM saddanayANaM jANae aNuvautte avatthU / kamhA ? jai jANae aNuva utte na bhavai / se taM Agamao davvasuyaM // 36. se ki taM noAgamao davasuthaM ? noAgamao davasuyaM tivihaM paNNattaM, taM jahA - jANagasarIradavvasuyaM bhaviyasarIradavvasuyaM jANagasarIra - bhaviyasarIra-vatirittaM davvasuyaM // 37. se kiM taM jANagasarIradavvasuyaM ? jANagasarIradavvasuyaM-sue'tti payasthAhigAra jANagassa jaM sarIrayaM vavagaya-cuya-cAviya-cattadehaM jovavippajada sejjAgayaM vA saMthAragayaM vA nisohiyAgayaM vA siddhasilAtala gayaM vA pAsittANaM koi vaejjAaho NaM imeNaM sarIrasamussaeNaM jiNadiTheNaM bhAveNaM sue ti payaM ApaviyaM paNNa -- -- -- - --- --- - - -- -- -- -..- .-....- - - - - - 1.saM0 pA0-kaTTakamme vA jAva ThavaNA / 5. saM0 pA0 -dazvasuyaM jAva kamhA / 2.34,35 sUtradvayaM lakSIkRtya vRttau ekA TippaNI 6. suya (ka, kha, g)| kRtAsti-etacca kAJcideva vAcanAmAzritya 7. sarIraM (k)| vyAkhyAyate, vAcanAntarANi tu hInAdhikAnyapi 8. caviya (k)| dRzyate (he)| 6. saM0 pA0-taM ceva pUvabhaNiyaM bhANiyabvaM 3. saM0 pA0-parijiyaM jAva no aNuppehAe 1 jAva se tN| 4. negamassa gaM (g)| Page #11 -------------------------------------------------------------------------- ________________ 268 sererit viyaM parUviyaM dasiyaM nidaMsiyaM uvadaMsiyaM / jahA ko diTThato ? ayaM mahukuMbhe Aso, ayaM ghayakuM AsI se taM jANagasarIradavvasuyaM // 38. se kiM taM bhaviyasarIradavvasuyaM ? bhaviyasaroradavvasuyaM je jIve joNIjammaNa nikkhate *imeNaM ceva AdattaeNaM sarIrasamussaeNaM jigadiTTheNaM bhAveNaM sue tti payaM seyakAle feferens, na tAva sikvai / jahA ko dito ? ayaM mahukuMbhe bhavissara, ayaM ghayakuMbhe bhavissai" / se taM bhaviyasarIradavvasuyaM // 36. se kiM taM jANagasarIra bhaviya sarIra-vatirittaM davvasuyaM ? jANagasarIra bhaviyasarIravatiritta davvasuyaM - pattaya-potthaya lihiyaM // 40. ahavA suyaM paMcavihaM paNNattaM taM jahA - aMDayaM boMDayaM' koDayaM vAlayaM vakkayaM // 41. se ki taM aMDayaM ? aMDayaM - haMsagabbhAi / se taM aMDayaM // 1 42. se kiM taM boMDayaM' ? boMDayaM -- phalihamAI' | se taM boMDayaM // 43. kiM taM kIDayaM ? kIDayaM paMcavihaM paNNattaM taM jahA - paTTe malae aMsue cINaMsue kimirAge / se taM kIDayaM // I 44. se kiM taM vAlayaM ? vAlayaM paMcavihaM paNNattaM taM jahA - uNNie uTTie miyalomie kuta' kiTTise' se taM vAlayaM // 45. se kiM taM vakkayaM ? vakkayaM saNamAi " / se taM vakkayaM / se taM jANagasarIrabhaviyasarIra - vatiritaM davvasuyaM / se taM nobhAgamao davvasuyaM / se taM davvasuyaM // 46. se kiM taM bhAvasuyaM ? bhAvasuyaM duvihaM paNNattaM taM jahA - Agamao va noAgamao ya // 47. se kiM taM Agamao bhAvasuyaM ? Agamao bhAvasuyaM -- jANae uvautte / se taM Agamao bhAvasuyaM // : 1. saM0 pA0 - jahA davvAvassae tahA bhANiyavvaM jAva se taM / 2. sutaM ( ka ) 1 3. voDayaM ( ka ) ; poMDayaM (hA ) 1 4. vAgayaM ( kha, ga ) 5. voDayaM ( ka ) 1 6. kappAsamAi (ka, kha, ga ); dRtyo; 'phaliha' pATho vyAkhyAtosti- phalihamAditi karpAsaphalAdi (hA ) ; phalihaM karpAsAzrayam ( hai ) / atreti saMbhAvyate uttarakAle mUlapAThavenAdRtaH / 7. miyalomae (ka, cU, hA) / 8. kotave ( kha, ga ); kautavam ( hai ) / vyAkhyAgataH karpAsa zabda: 6. kiTTase ( kha, ga ) / 10. vAgayaM ( kha, ga, hA) / 11. atasImAdi ( hepA); AdarzeSu naiSa pAThabhedaH kvacid labhyate / Page #12 -------------------------------------------------------------------------- ________________ * obogadArAI REE 48. se kiM taM nobhAgamao bhAvasuyaM ? noAgamao bhAvasuyaM duvihaM paNNattaM taM jahAloiyaM loguttariyaM // 46. se' kiM taM loiyaM' bhAvasuyaM ? loiyaM bhAvasuyaM-je imaM aNNANiehi' micchadiTThIhi ' sacchaMdabuddhi-mai vigappiyaM, taM jahA - 1. bhArahaM 2. rAmAyaNaM 3, 4. haMbhImA suru * 5. koDillayaM 6. ghoDamuhaM 7. sagabhaddiyAo 8. kappAsiya 6. nAgasuhumaM 10. kaNagasattarI 11. vesiyaM" 12. vaisesiyaM 13. buddhavayaNa" 14. kAvilaM " 15. logAyataM 16. saTThitaMtaM 17. mADharaM 18. purANaM 16. vAgaraNaM 20. nADagAdi / ahavA bAvattarikalAoM cattAri beyA saMgovaMgA / se taM loiyaM bhAvasuyaM // 1. loguttariyaM ca (ka, kha, ga ) / 2. draSTavyam - sU0 548, 546 / 3. loiyaM noAgamato ( ka, kha, ga ) 1 4. annANIhi ( ka ) / 5. micchAdiTTiehi (ga) 1 6. haMbhImAsurakkhaM ( ka ); bhImAsurutaM ( kha ) ; bhImAsurataM ( ga ) ; bhImAsuruvakaM, mAsuruvavaM ( kvacit ); prAyaH sarveSu mAdazeSu mudrita - pustakeSu ca 1. haMbhImAsuravakhaM 2. bhImAsurutaM 3. bhImAsurataM 4. bhImAsurukkaM ete catvAraH pAThAH ekagrantharUpeNa likhitA labhyante / vyavahArabhASye (bhAga 3 patra 132) 'bhImAsurakkhe' iti pATho vidyate / malayagiriNA asya vyAkhyA 'bhaMmyAM AsuvRkSe' itthaM kRtAsti / asyA AdhAreNa granthadvayasya anumAnaM jAyate-- eko granthaH bhInAmA dvitIyazca AsuvRkSanAmA / mUlAcAreNApi etat spaSTa bhavati / tatra 'haMbhI' zabdasya ullekho nAsti, kintu 'Asurakkha' zabda: svataMtrarUpeNa gRhItosti koDilamA surakkhA, bhAraharAmAyaNAdi je dhammA / hojja va tesu visutto, loiyamUDho havadi eso || (5/60, pR0 218 ) 1 gommaTasAreNApi uktAnumAnasya puSTi jayite / tatra nAbhIta- AsurakSanAmno dvayo granthayorullekho labhyate - - AbhImAsurakkhaM, bhAraharAmAyaNAdi uvaesA / tucchA asAhaNIyA, suya aNNANaM ti NaM beMti / (jIvakANDa 303) lalitavistare (pari0 12,33 padyAnantaraM patra 108) Ambhirya AsuryanAmnorupayo granthayoH samullekhaH samasti / uparitanapaGi ktaSu samuddha teSu pranyeSu sarvatra nAmasAmyaM nAsti, tathApi tairiti spaSTaM jAyate 'bhImAsurutaM' pAThe sUtrakAreNa granthadvayaM nikSiptamasti / naitayo granthayoH kazcid paricayaH idAnImupalabghosti, tathApi ityanumAnaM kartumavakAzosti--- 'AsurakkhaM - AsuruvakhaM' pAThayollekhaH zrutAnuzrutaparaMparayA kRtosti, na tu granthasya sAkSAt paricayaM prApya / ata eva teSu grantheSu nAmnaH saMvAdakatvaM nAsti / samAlocyagranthasya sAkSAt paricayAbhAve nizcayapUrvakaM na kiJcit kathayituM zakyam / yadi samAlocya - granthaH asureNa uktaH athavA asurasaMbaMdhI syAt tadA 'Asuruta' (Asurokta) iti pAThasya svIkAraH samIcIno bhavet / 7. koDalayaM ( ka ) 1 8. ghoDayamuhaM ( ka ) / C. sagaDabhaddiyAo (ka, kha ) ; satamaddiyAo ( ga ) | 10. kappAkappiyaM (ga) | 11. x ( kha, ga ) / 12. buddhasAsaNaM ( ka ) 1 13. kAvilaM vesiyaM ( kha, ga ) / 14. loiyaM nobAgamatI (ka, kha, ga ) / Page #13 -------------------------------------------------------------------------- ________________ 300 yogadA 50. se kiM taM loguttariyaM bhAvasuyaM ? loguttariyaM bhAvasuyaM - jaM imaM arahaMtehi bhagavaMtehi uppaNNanANadaMsaNadharehiM tIya-paDuppaNNamaNAgayajANaehiM savvaSNUhi savvadarisIhi telokkaca hiya' - mahiya - pUiehi' paNIyaM duvAlasaMgaM gaNipiDagaM, taM jahA - 1. AyAro 2. sUyagaDo 3. ThANaM 4. samavAo 5. vimAhapaNNattI' 6. nAyAdhammakahAo 7. uvAsagadAo 8. aMtagaDadasAo . aNuttarovavAiyadasAo 10. paNhAvAgaraNAI 11. vivAgasuyaM 12. diTTivAo' / se taM loguttariyaM bhAvasuyaM / se taM noAgamao bhAvasuyaM / se taM bhAvasuyaM // 59. tassa NaM ime egaTTiyA 'nANAghosA nANAvaMjaNA" nAmadhejjA bhavaMti, taM jahA-gAhA - setaM suyaM // - nikleva padaM 'suya sutta" gaMtha siddhaMta, sAsaNe" Aga" vayaNa utrae / Agame ya, egaTThA pajjavA sutte // paNNavaNa 52. se kiM taM khaMdhe ? khaMdhe cauvvihe paNNattaM taM jahA - nAmabaMdhe " ThavaNAkhaMdhe davvasaMdhe bhAvakhaMdhe || 53. "se kiM taM nAmakhaMdhe ? nAmakhaMdhe jassa NaM jovassa vA ajIvassa vA jIvANa vA ajIvANa tadubhayassa vA tadubhayANa vA khaMdhe tti nAmaM kajjai / se taM nAmakhaMdhe || 54. se kiM taM ThavaNAkhaMdhe ? ThavaNAkhaMdhe jaNNaM kaTukamme vA vittakamme vA potthakamme vA leppakamme vA gaMthime vA veDhime vA pUrime vA saMghAime vA akkhe vA varADae vA ego vA aNegA vA sambhAvaThavaNAe vA asambhAvaThavaNAe vA khaMdhe tti ThavaNA Thavijjai / se taM ThavaNAkhaMdhe // 55. nAma-vaNANaM ko paiviseso ? nAma AvakahiyaM, ThavaNA ittariyA vA hojjA AvakahiyA vAdeg // 1. loguttariyaM noAgamato ( ka, kha, ga ) 1 2. paccutpannamanAgata" ( ga ) | 3. tilukka (ga); prAcIna lipyAM vakAra-cakArayoH sAdRzyAt keSucidAdarzeSu 'vahiya' pAThopi dRzyate iti 4. ihi apaviramANadaMsaNadharehiM (ka, kha ga); mallArihamacandreNa asya pAThAntarasya vipaye ekA TippaNI kRtA idaM ca vizeSaNaM kasyAJcideva vAcanAyAM dRzyate, na sarvatra (he ) 1 5. vivAha (ka, kha, ga ) / 6. diTTivAo ya (ka, kha, ga ) / 7. logutariya no Agamato ( ka, kha, ga ) / 8. nANAvaMjaNA nAnAghosA (cU) / 6. suta taMta ( cU); suya sutta ( trUpA ) 1 10. sAmaNa ( kha, ga ); pavayaNe (hApA, hepA ) 1 11. Apatti ( kha, ga ) 1 12. Aga me vi ( ka ) | 13. nAmakkhadhe ( ka ) / 14. saM0 pA0-- nAmaduvaNAo pugvabhaNiyANukka meNa bhANiavvAo / Page #14 -------------------------------------------------------------------------- ________________ aNuogadArAI 56. se ki taM davvakhaMdhe ? davvakhaMdhe duvihe paNNatte, taM jahA Agamao ya noAgamao y|| 57. se ki taM Agamao davvakhaM ? Agamao davvakhaMdhe-jassa NaM khaMdhe ti padaM sikviyaM "ThiyaM jiya miyaM parijiyaM nAmasamaM ghosasamaM ahINakkharaM aNaccakkharaM avvAiddhakkharaM akkhaliyaM amiliyaM avaccAmeliyaM paDipuNNaM paDipuNNaghosaM kaMThoTuvippamukkaM guruvAyaNovagayaM, se NaM tattha vAyaNAe pucchaNAe pariyaTTaNAe dhammakahAe. no aNuppehAe / kamhA ? aNuvaogo davvamiti kaTu / / 58. negamassa ego aNuva utto Agamao ege damvakhadhe, doNNi aNavauttA Agamao doNNi davvakhaMdhAI, tiNNi aNuvauttA Agamao tiSiNa davvakhaMdhAiM, evaM jAvaiyA aNuvauttA tAvaiyAiM tAI negamassa Agamao davvakhaMdhAI / evameva vavahArassa vi / saMgahassa ego vA aNegA vA aNuva utto vA aNuva uttA vA Agamao davakhaMghe vA davvakhaMdhANi vA, se ege davvakhaMdhe / ujjusuyassa ego aNuvau to Agamao ege davvakhaMdhe, puhattaM necchai / tiNhaM sahanayANaM jANae aNuuvatte avatthU / kamhA? jai jANae aNuuvatte na bhavai / se taM Agamao davvakhaMdhe / / 56. se kiM taM noAgamao davvakhaMghe ? noAgamao davvakhadhe tivihe paNNatte, taM jahA jANagasarIradavvakhaMghe bhaviyasarIradavvakhaMdhe jANagasarIra-bhaviyasarIra-vatiritte dvvkhNgh| 60. se kiM taM jANagasarIradavvakhaMdhe ? jANagasarIradavvakhaMdhe--khaMdhetti payatyAhigArajA Nagassa jaM sarIrayaM vavagaya-cuya-cAviya-cattadehaM jIvavippajaDhaM sejjAgayaM vA saMthAragayaM vA nisIhiyAgayaM vA siddhasilAtalagayaM vA pAsittANaM koi vaejjA---aho NaM imeNaM sarIrasamussaeNaM jiNadiTThaNa bhAveNaM khaMdhe ti payaM AdhaviyaM paNNa viyaM parUviyaM daMsiyaM nidaMsiyaM uvadaMsiyaM ! jahA ko diLaMto ? ayaM mahukuMbhe Aso, ayaM ghayakuMbhe aasii| se taM jaanngsriirdvvkhNdhe|| 61 se ki taM bhaviyasarIra davvakhaMdhe ? bhaviyasarIradavvakhaMdhe-je jIve joNijammaNanikkhaMte imeNaM ceba AdattaeNaM sarIrasamussaeNaM jiNadidruNaM bhAveNaM khaMdhe tti payaM seyakAle sikkhissai, na tAva sikkhai / jahA ko diTThato ? ayaM mahukuMbhe bhavissai, ayaM ghaya kuMbhe bhavissai / se taM bhaviyasarIradavvakhaMdhe // 62. se ki taM jANagasarIra-bhaviyasarIra-vatiritte danvakhaMdhe ? jANagasarIra-bhaviya sarIra-vatiritte davvakhaMdhe tivihe paNNatte, taM jahA - sacitte acitte mosae / / 63. se kiM taM sacitte davvakhaMdhe ? sacitte davvakhaMdhe aNegavihe paNNatte, taM jahA hayakhadha gayakhaMdhe kinnarakhaMdhe kiMpurisakhadhe mahoragakhadhe' usbhkhNdhe| se taM sacitte dvvkhNdhe|| 1. saM0 pA.- sesaM jahA davAvassae tahA bhANi- 4. kvacidgandharvaskandhAdInyadhikAnyapyudAharaNAni yavvaM navaraM khaMghAbhilAo jAva se ki taM / dRzyante, sugamAni ca navaraM 'pasupasayavihaga2. gayagbaMdhe narakhaMghe (kha, ga) 1 vAnarabaMdhe tti kvacid dRzyate (he)| 3. mahoragakhaMdhe gaMdhabvakhaMdhe (ka, kha, ga) / Page #15 -------------------------------------------------------------------------- ________________ 302 aNumogadArAI 64. se kiM taM acitte davvakhaMdhe ? acitte davvakhaMdhe aNegavihe paNNatte, taM jahA-dupaesie khaMdhe tipaesie khaMdhe jAva dasapaesie khaMdhe saMkhejjapaesie' khaMdhe asaMkhejjapaesie khaMdhe aNaMtapaesie khaMghe / se taM acitte dvvkhNdhe| 65. se ki taM mIsae davvakhaMdhe ? mIsae davvakhaMdhe aNegavihe paNNatte, taM jahA-seNAe 'aggime khaMdhe seNAe 'majjhime khaMdhe" seNAe pacchime khaMdhe" / se taM mIsae dvvkhNdhe|| 66. ahavA jANagasarIra-bhaviyasarIra-vattiritte davvakhaMdhe tivihe paNNatte, taM jahA kasiNakhaMdhe akasiNakhaMdhe aNegadaviyakhaMdhe // 67. se ki taM kasiNakhaMdhe ? ka.siNakhaMgha--- 'se ceva hayakhaMdhe gayakhadhe kinnarakhaMdhe kiMpuri sakhaMdhe mahoragakhaMdhe usa bhakhaMdhe / se taM kasiNakhaMdhe / / 68. se ki taM akasiNakhaMdhe ? akasiNa khaMdhe-se ceva dupaesie khaMdhe tipaesie khaMdhe jAva dasapaesie khaMdhe saMkhejjapae sie khaMdhe asakhejjapaesie khaMdhe aNaMtapaesie khaMdhe / se taM akasiNakhaMdhe / / 66. se kiM taM agadaviyakhaMdhe ? aNegadaviyakhadhe-tasseva dese avacie tasseva dese uva cie / se taM agadaviyakhadhe / se taM jANagasarIra-bhaviyasarIra-vattiritte davvakhaMdhe / se taM davvakhaMdhe / / 70. se kisa bhAvakhaMdhe ? bhAvakhaMdhe duvihe paNNatte, taM jahA--Agamao ya noAgamao y|| 71. se ki ta Agamao bhAvakhaMdhe ? Agamao bhAvakhadhe.. jANae uvautte / se taM Agamao bhAvakhaMdhe / / 72. ye ki taM noAgamao bhAvabaMdhe ? noAgamao bhArakhaMdhe---- esi ceva sAmAiya sAipANa' chaNhaM ajjhayaNANaM samadaya-samiti-samAgameNa niSpharaNe AvassayasUyakhadhe bhAvakhadha tilabbhaise taM noAgamao bhAvakhadhA se taM bhAvabaMdha / / 73. tassa gaM ime egaTThiyA nANAghosA nANAjaNA nAmadhejjA bhavaMti, taM jahA--- - - ---- .. .. .. .-. 1. saMsijja (ka) I.. 2. abhigamakhadha (ka); aggakhaM ve (hA, he)| 3. majjhimakhaMdhe (k)| 4. pacchimakhaMve (ka) / 5. sacceva (kha, ga, haa)| 6. saM pA0-gayakhaMdhe jAva usabhakhaMdhe / 7. saM0 pAdupae siyAi khaMdhe jAva aNaMtapae sie| 8. tassa ceva (k)| hai. mAdINaM (g)| 10. niSpanne (ka); X (ga, haa)| Page #16 -------------------------------------------------------------------------- ________________ aNuogavArA gAhA 'gaNa kAe ya nikAe, khaMdhe vagge taheva rAsI ya / puMje piDe nigare, saMghAe Aula samUhe" // 1 // se taM khaMdhe / / Avasmayassa asthAhigAra-avajhapaNa-pavaM 74. Avassayassa NaM ime atyAhigArA bhavaMti, taM jahA---- gAhA--- 1. sAvajjajogaviraI, 2. ukkittaNa 3. guNavao ya pddivttii| 4. khaliyassa niMdaNA 5. vaNati giccha 6. gRNadhAraNA ceva // 1 // Avassayassa eso, piMDattho vaNNio samAseNaM / eto ekkekkaM puNa, ajjhayaNaM kittaissAmi // 2 // taM jahA--1. sAmAiyaM 2. cauvIsatthao 3. vaMdaNayaM 4. paDikkamaNaM 5. kAussaggo 6. paccakkhANaM / / amaogavAra-padaM 75. tattha 'paDhamaM ajjhayaNaM sAmAiyaM / tassa NaM ime cattAri aNuogadArA' bhavaMti, taM jahA-1. uvakkame 2. nikkheve 3. aNugame 4. nae / uvavakamAnayogadAra pavaM 76. se ki taM uvakkame ? 'uvakkame chavihe paNNatte" taM jahA-1 nAmovakkame 2. ThavaNovakkame 3. davvovakkame 4. khettovakkame 5. kAlovakkame 6. bhAvovakkame / / 77. se kiM taM nAmovakkame? nAmovakkame-- jassa NaM jIvassa vA ajIvassa vA jIvANa vA ajIvANa vA tadubhayassa vA tadubhayANa vA uvakkame tti nAmaM kajjai / se taM nAmovakkame / / 78. se kitaM ThavaNovakkame? ThavaNovakkame-jANaM kaTakamme vA cittakamme vA potthakamme vA leppakamme vA gaMthime vA veDhime vA pUrime vA saMghAime vA akkhe vA varADae vA ego vA aNegA vA sabbhAvaThavaNAe vA asabbhAvaThavaNAe vA uvakkame tti ThavaNA Thavijjai / se taM ThavaNovakkame / / 1. gaNa kAya nikAe vi ya, 2. paDhamamajjhayaNaM (ka) ! khaMdhe vagge taheva rAsIya / 3. aNuogadArANi (ka) paMje ya piMDa Nigare, 4. atra kvacidevaM dRzyate-'udakkame duvihe saMghAe Aula samUhe // (ka); paNNatte' ityAdi, ayaM ca pAThaH Adhuniko:gaNa kAya nikAya khaMdha, yuktazca (he)| vagga rAsI puMje ya piMDa niyare ya / 5. saM0 pA0-nAmaDhavaNAo gayAo / saMghAya mAkula samUha, bhAvakhaMghassa pajjAyA ||(he| Page #17 -------------------------------------------------------------------------- ________________ 3.4 aNubogadArAI 76. nAma-TTavaNANaM ko paiviseso ? nAmaM Avaka hiyaM, ThavaNA ittariyA vA hojjA AvakahiyA vA // 50. se ki taM davvovakkame ? davvovakkame duvihe paNNatte, taM jahA-Agamao ya noAga mao y|| 81. se ki taM Agamao davvovakkame ? Agamao davvovakkame - jassa NaM uvakkame tti padaM sikkhiyaM ThiyaM jiyaM miyaM parijiyaM nAmasamaM ghosasamaM ahoNakkharaM aNaccakkharaM avvAiddhakkharaM akkha liyaM amiliyaM avaccAmeliyaM paDipuNNaM paDipugNaghosaM kaMTho?viSpamukkaM guruvAyaNovagayaM, se NaM tattha vAyaNAe pucchaNAe pariyaTTaNAe dhammakahAe, no aNuppehAe / kamhA ? aNuvaogo davva miti kaTu / / 82. negamassa ego aNuvautto Agamao ege davvovakkame, doNi aNuva uttA Aga mao doNi danvovakkamAiM tiNi aNuva uttA Agamao tiNi davvovakkamAI evaM jAvaiyA aNuvauttA tAvaiyAiM tAI negamassa Agamao dabovakkamAI / evameva vavahArassa vi ! saMgahassa ego vA aNegA vA aNuvautto vA aNuvauttA vA Agamao davvovakkame vA davyovakkamANi vA, se ege davovakkame / ujjusuyamsa ego aNuvautto Agamao ege davvovakkame, pahatta necchi| tiNhaM sahanayANaM jANae aNavautte avsth| kamhA? jai jANae aNava utte na bhvi| se taM Agamao davvovakkame // 83 se ki taM noAgamao davvovakkame ? noAgamao damvovakkame tivihe paNNatte, taM jahA- jANagasarIradabovakkame bhaviyasarIradavvovakkame jANagasarIra-bhaviyasarIra vatiritte damvovakkame / / 84.se kitaM jANagasarIradabvovakkame? jANagasarIradacokkame-uvakkame tti payatyA higArajANagassa jaM sarIrayaM vavagaya-cuya-cAviya-cattadehaM jIvavippajadaM sejjAgayaM vA saMthAragayaM vA nisIhiyAgayaM vA siddhasilAtalagayaM vA pAsittANa koi vaejjAaho NaM imeNa sarIrasamussaeNaM jiNadiTheNaM bhAveNaM uvakkame ti payaM ApaviyaM paNNaviyaM parUviyaM dasiyaM nidaMsiyaM uvadaMsiyaM / jahA ko diLaMto? ayaM mahukuMbhe AsI, ayaM ghayakuMbhe aasii| se taM jANagasarIradavvovakkame / / 85. se ki taM bhaviyasarIradavvovakkame ? bhaviyasarIradavvovakkame-je jIve joNijammaNa nikkhate imeNaM ceva AdattaeNaM sarIrasa mussaeNaM jiNadiTTeNaM bhAveNaM uvakkame ti payaM seyakAle sikkhissai, na tAva sikkha / jahA ko diluto ? ayaM mahukuMbhe bhavi... ,ssai, ayaM ghayakuMbhe bhavissai / se taM bhaviyasaroradabbodakkame / / 86. se ki taM jANagasarIra-bhaviyasarIra-vatiritte damvovakkame ? jANagasarIra-bhaviyaH sarIra-vatiritte davvovakkame tivihe paNNatte, taM jahA-sacitte acitte mIsae / / 87. se ki ta sacitte damvovakkame ? sacitte damvovakkame tivihe paNNatte, taM jahA -. 1. saM0 pA0-noAgamao ya jAva jANagasarIra / Page #18 -------------------------------------------------------------------------- ________________ ajunogavArAI 3.1 'dupayANaM cauppayANaM apayANaM" / ekkikke puNa duvihe paNNatte, taM jahA-parikamme ya vatthuviNAse y|| 88. se ki taM dupayauvakkame ? dupayauvakkame-dupayANaM naDANaM nANaM jallANaM mallANaM muTThiyANaM velaMbagANaM" kahagANaM pavagANaM lAsagANaM AikkhagANaM laMkhANaM maMkhANaM tUNaillANaM tuMbavINiyANaM kAyANa mAgahANaM / se taM dupayauvakkame / 86. se kiM taM cauppayauvakkame ? cauppayauvakkame-cauppayANaM AsANaM hatthINaM iccAi / se taM cauppayauvakkame / / 10. se ki taM apayauvakkameM? apayauvakkame apayANaM aMbANaM aMbADagANaM" iccaai| se taM apayauvakkame" / se taM sacitte" davvovakamme / / 11. se kiM taM acitte" davovavaka me ? acitte davovavava me-'khaMDAINaM guDAINaM" macchaMDINaM5 / se taM acitte"davyovakkame // 62. se kiM taM mIsae davvovakkame ? mIsae davovakkame-se ceva thAsagaAyaMsagAimaMDie" AsAi" / se taM mIsae davovakkame / se taM jANagasarIra-bhaviyasarIra-vatiritte davvovakkame / se taM noAgamao danvovakkame / se taM dagvovakkame // 63. se kiM taM khettovakkame ? khettovakkame-jaNNaM halakuliyAIhiM khettAi uvakkamijaMti, 1. dupae cauppae apae (ka, kha, ga); dvipada- 10. malaghArihemacandravRttyanusAreNAtra anye pi zandA catuSpadApadabhedabhinnaH (hA) / svIkRtapAThaH pratIyatte, yathA-ihAzAmrAdayo dezapratItA maladhArihemacandravRttyanusArI vrtte| eva, navaraM 'cArANaM' ti yeSu cArakulikA 2. 88,86,9. eSAM trayANAM sUtrANAM sthAne hari- utpadyante te cAravRkSAH (he), kintu naitAdRzaH bhadrasUrikRtathyAkhyAnusAreNa AdarzabhyaH bhinnaH pAThaH kvApi AdarzaSu lbhyte| pAThaH phalito bhavati, tadyathA-dupayANaM ghayA- 11. apae uvakkame (ka, kha, g)| iNA vaNNAikaraNaM, tahA kaNNa-khaMdha-vaDaNaM ca / 12. sacitta (ka, kh)| cauppayANaM sikkhAguNavisesapharaNaM / evaM apa- 13 acitta (k,kh)| yANaM rukkhA vaddhaNaM ca, aMbAiphalANaM ca kodava- 14 khaMDaguDAdINaM (g)| palAlAisu payANaM / vatthuNAse (sacittANaM) 15. matsyaMDINaM (pu)| purisAdINaM khamgAdIhiM viNAsakaraNaM / 16. acitta (ka, kh)| 3. dupae uvakkame (ka, kha)1 17. thAsagamaMDie (kha, ga, haa)| 4. veDaMbagANaM (k)| 18. assAi (ka); maladhArihemacandrasya sammakhesya 5. kAvoyANaM (kh)| sUtrasya vistRtavAcanA AsIt / ata eva 6. dupae uvakkame (ka, kha, g)| tatra--- teSAmazvAdInAmekAntAnAm- iti 7. pauppae uvakkame (ka, kha)! vyAkhyA labhyate / vRttikAreNa saMkSiptavAcanAyAH 8. cauppae uvakkame (ka, kha, g)| sUcanApikatAsti-patra ca saMkSiptatarA api 6. apae uvakkame (ka, kha, g)| vAcanA vizeSA dRzyante (he)| Page #19 -------------------------------------------------------------------------- ________________ 306 aNubogadArAI iccAi' / se taM khettovakkame / / 64. se ki taM kAlovakkame ? kAlovakkame-jaNaM' nAliyAIhiM kAlassovakkamaNaM kIrai / se taM kAlovakkame / / / 65. se kiM taM bhAvovakkame ? bhAvovakkame duvihe paNNatte, taM jahA--Agamao ya noAga mao ya / / 66. se kiM taM Agamao bhAvovakkame ? AgamAo bhAvovakkame-jANae uvautte / se taM Agamayo bhAvovakkame / / 67. se ki taM noAgamao bhAvovakkame ? noAgamao bhAvovakkame duvihe paNNatte, taM jahA--pasatthe ya apasatthe ya / / 18. "se ki taM apasatthe bhAvovakkame ? apasatthe bhAvovakkame-DoDiNi'-gaNiyA amaccAINaM / se taM apasatthe bhAvovakkame / / 6. se kitaM pasatthe bhAvovakkame ? pasatthe bhAvovakkame-gurumAINaM se taM pasatthe bhAvovakkame / se taM noAgamao bhAvovakkame / se taM bhAvovakkame / se taM uvakkame // 100. ahavA uvakkame chavihe paNNatte, taM jahA-1. ANupuvI 2. nAmaM 3. pamANaM 4. vattavvayA 5. atyAhigAre 6. samoyAre // upaskamAogavAre mAnapuvI-padaM 101. se kiM taM ANupuvI ? ANupubvI dasavihA paNNattA, taM jahA-1. nAmANupuvvI 2. ThavaNANupuvvI 3. davvANuputvI 4. khettANapunvI 5. kAlANuputhvI 6. ukkittaNANupuvvI 7. gaNaNANupuvI 8. saMThANANuputvI 6. sAmAyAriyANuputvI'10. bhAvA nnupuvvii|| mAma-TuvamANupuSvI-padaM 102. se kiM taM nAmANupuvvI? "nAmANupuvI-jassa NaM jIvassa vA ajIvassa vA jIvANa vA ajIvANa vA tadubhayassa vA tadubhayANa vA ANuputvI tti nAmaM kajjai / se taM nAmANupuvI / / 1. 4 (kha, g)| 2. jaMNaM (kha, g)| 3. saM0 pA0--tastha apasatthe DoDiNigaNiyA amaccAINaM, pasatthe gurumAINaM / mUlapAThaH maladhArivRtyAdhAraNa svIkRtosti / DoMDiNi (ka); DoDaNI (ga); maruiNi (cU); DoDiNi (haa)| 5. tadevaM lokikopakramaprakAreNokta upakramaH; sAmprataM tu tameva zAstrIyopakramalakSaNena prakArAntareNAbhidhitsurAha (he) // 6 sAmAArANapuvI (g)| , 7. saM0 pA0-nAmavaNAyo taheva / Page #20 -------------------------------------------------------------------------- ________________ aNuogadArA 307 103. se kiM taM ThavaNANupudI ? ThavaNANuputhvI-jaNNaM kaTukamme vA cittakamme vA potthakamme vA leppakamme vA gaMthime vA veDhime vA purime vA saMghAime vA akkhe vA varADae vA ego vA aNegA vA sambhAvaThavaNAe vA asambhAvaThavaNAe vA ANupuvvI ttiThavaNA Thavijjai / se taM ThavaNANupubvI / 104. nAma vANa ko paiviseso ? nAmaM AvakahiyaM ThavaNA ittariyA vA hojjA AvakahiyA vAdeg / goat-pa 105. "se kiM taM davvANupubbI ? davvANupubvI duvihA paNNattA, taM jahA ---Agamao ya noAgamao ya || 106. se kiM taM Agamao davvANuputhvI ? Agamao davvANupuvvI jassa NaM ANupubvI tti padaM sikkhiyaM ThiyaM jiyaM miyaM parijiyaM nAmasamaM ghosasamaM ahINakkharaM aNaccakkharaM avvA iddhakkharaM akkhaliyaM amiliyaM avaccAmeliyaM paDipuNNaM puDipuNNaghosaM kaMTho vippakkaM guruvAyaNovagayaM, se NaM tattha vAyaNAe pucchaNAeM pariyaTTaNAe dhammakA e, no aNuppehAe / kamhA ? aNuvaogo davvamiti kaTTu | 107. negamassa ego aNuvautto Agamao egA davvANupubvI, doNNi aNuvauttA Agamamo doNIo dAvIo, tiSNi aNuvautA Agamao tiSNIo davvANupubvIo, evaM jAvaiyA aNuvattA tAvaiyAo tAo negamassa Agama o davvANuputhvIbho / evameva vavahArassa vi / saMgahassa ego vA aNegA vA aNuvautto vA aNuvattA vA Agamao davyANupubvI vA davvANupubvIo vA, sA egA davvANupubvI / ujjusuyassa ego aNuvatI Agamao egA davvANuputhvI, puhattaM necchai / tiNhaM saddanayANaM jANae aNuvautte avatthU / kamhA ? jai jANae aNuvautte na bhavai / setaM Agama davAvI // 108. se kiM taM noAgamao davvANupuvvI ? noAgamao davvANupunvI tivihA paNNattA, taM jahA - jANagasarIradavvANapubbI bhaviyasarIradavvANupuvvI jANagasarIra bhaviyasarIra vatirittA davvANupubvI // 106. se kiM taM jANagasarIradavvANupuvvI ? jANagasarIradavvANupubvI- ANupubvotti payatthAhigAra jANagassa jaM sarIrayaM vavagaya-cuya cAviya cattadehaM jIvavippajaDhaM sejjAgayaM vA saMthAragayaM vA nisIhiyAgayaM vA siddhasilAtalagayaM vA pAsittA gaM koi vaejjA - aho NaM imeNaM sarIrasamussaeNaM jiNadiTTheNaM bhAveNaM ANupubvI ti payaM AghaviyaM paNNaviyaM parUviyaM daMsiyaM nidasiya uvadaMsiyaM / jahA ko dito ? kuMbhe AsI, ayaM ghayakuMbhe AsI / se taM jANagasarIradavvANupuvvI // 110. se kiM taM bhaviyasarIradavvANupuNvI ? bhaviyasarIradavvANupubvI -- je jIve joNijammaNa 1. saM0 10 - davvANupuvI jAva se ki taM / Page #21 -------------------------------------------------------------------------- ________________ aNubhogadArAI nikkhaMte imeNaM ceva AdattaeNaM sarIramamussaeNaM jiNadiTTeNaM bhAveNaM ANapulvI tti parya seyakAle sikkhissai, na tAva sikkhai / jahA ko diLaMto ? ayaM mahukuMbhe bhavissai, ayaM SayakuMbhe bhavissai / se taM bhviysriirdvvaannupuvii| 111. se kiM taM jANagasarIra-bhaviyasarIra-vatirittA davANupuvvI ? jANagasarIra bhaviyasarIra-vatirittA davANupubvI duvihA paNNattA, taM jahA---ovaNihiyA' ya aNovaNihiyA ya // 112. tattha NaM jA sA ovaNihiyA sA ThappA // 113. tattha NaM jA sA aNovaNihiyA sA duvihA paNNattA, taM jahA-negama-vavahArANaM saMgahassa ya / / negama-vavahArANaM aNovaNihiya-vavvANapuThavI-padaM 114. se kiM taM negama-vavahArANaM aNovaNihiyA davvANupuvI ? negama-vavahArANaM aNova NihiyA davANupuvvI paMcavihA paNNattA, taM jahA--1. aTThapayaparUvaNayA 2. bhaMga samukkittaNayA 3. bhaMgovadasaNayA 4. samoyAre 5. aNugame / / 115. se kiM taM negama-vavahArANaM aTThapayaparUvaNayA ? negama-bavahArANaM aTThapayaparUvaNayA tipaesie ANapuvvI caupaesie ANupuvvI jAva dasapaesie ANupubvI saMkhejjapaesie ANuputhvI asaMkhejjapaesie ANupuvvI aNaMtapaesie ANupuvI / paramANupoggale aNANupunvI / dupaesie avattavae / tipaesiyA ANuputvIo jAva aNaMtapaesiyA aannupunviio| paramANupoggalA aNANupuvvIo / dupaesiyA avttvvyaaii| se taM negama-vavahArANaM aTThapayaparUvaNayA / / 116. eyAe NaM negama-vavahArANaM aTThapayaparUvaNayAe ki paoyaNaM ? eyAe NaM negama-vavahA rANaM aTThapayaparUvaNayAe bhaMgasamukkittaNayA kajjai // 117. se ki- taM negama-vavahArANaM bhaMgasamukkittaNayA ? negama-vavahArANaM bhaMgasamukki taNayA--1. atthi ANupuvvI 2. atthi aNANupuvvI 3. atthi avattavvae 4. atthi ANupuvvIo 5. atthi aNANupubIo 6. atthi avattavvayAi / ahavA 1. atthi ANavI ya aNANapavvI ya 7. ahavA 2. asthi ANapulvI ya aNANapuvvIo ya 8. ahavA 3. asthi ANupuvvIo ya aNANupuvvI ya 6. ahavA 4. asthi ANuputvIo ya aNANupuvvIo ya. 10 / ahavA 1. asthi ANupuvI ya avattavvae ya 11. ahavA 2. atthi ANupunvI ya avattavvayAica 12. ahavA 3. asthi ANupuvvIo ya avattavvae ya 13. ahavA 4. atthi ANupuvvIo ya avattavvayAiM ca 14 / ahavA 1. atthi aNANuputvI ya avattavvae ya 15. ahavA 2. atthi aNANupuSvI ya 1. uvaNihiyA (ka, kha, ga) sarvatra / 3. korai (k)| 2. dupaesiyAI (k)| Page #22 -------------------------------------------------------------------------- ________________ aNubhogadArAI 306 avattavvayAiM ca 16. ahavA 3. asthi aNANupuvvIo ya avattavvae ya 17. ahavA 4. asthi aNANupuvIo ya avattavvayAI ca 18 / ahavA 1. asthi ANupubvI ya aNANupuvvI ya avatavvae ya 16. ahavA 2. asthi ANuputhvIya aNANupuntrI ya avattavvayAI ca 20. ahavA 3. atthi ANupuvvIya aNANupuvvIo ya avattavvae ya 21. ahavA 4. asthi ANupuvvo ya arryodhana attavvayAI ca 22. ahavA 5. asthi ANupubvIo ya aNANupuvvI ya avattavvae ya 23. ahavA 6. asthi ANupunvIo ya aNANupubvI ya avatavvayAI ca 24. ahavA 7. atthi ANupubvoo ya aNANupuntrIo ya avattavvae ya 25. ahavA 8. asthi ANupuvvIo ya aNANupubvIo ya avattabvayA ca 26 | (ee aTTha bhaMgA) / evaM savve vi chabvIsa bhNgaa| se taM negama-vavahArANaM bhaMgasamukkittaNayA // 118. eyAe NaM negama-vavahArANaM bhaMgasamukkittaNayAe ki paoyaNaM ? eyAe NaM negamavavahArANaM bhaMgamukttiNayAe bhaMgovadaMsaNayA kIrai // 116. se kiM taM negama-vavahArANaM bhaMgovadaMsaNayA ? negama-vavahArANaM bhaMgovadaMsaNayA1. tipaesie ANapuvvI 2. paramANupoggale aNANuputhvI 3 dupaesie avattambae 4. tipaesiyA ANupubvIo 5. paramANupoggalA aNANupuruvIo 6. dupaesiyA avattavvayAiM / ahavA 1 tipaesie ya paramANupoggale ya ANupuruvIya aNANupubvo ya 7. 'ahavA 2. tipaesae ya paramANupoggalA ya ANuputhvI ya aNANupuvvIo ya 8. ahavA 3. tipaesiyA ya paramANupoggale ya ANupubbAo ya aNANupuvvI ya 6. ahavA 4. tipaesiyA ya paramANupomgalA ya ANupuvvIo aNANupuvvIo ya" 10 / ahavA 1. tipaesie ya dupae sie ya ANupubvI ya avattavvae ya 11. 'ahavA 2. tipaesie ya dupaesiyA ya ANupubvI ya avattavvayAI ca 12. ahavA 3. tipaesiyA ya dupaesie ya ANupuvvIo ya avattavvae ya 13. ahavA 4. tipaesiyA ya dupasiyA ya ANuputrIo ya avattabvayAI ca" 14 / ahavA 1. paramANupogale ya dupaesie ya aNANupubvI ya avattamvae ya 15. ' ahavA 2. paramANupoggale ya dupaesiyA ya aNANupubvI ya avattabvayAiM ca 16. ahavA 3. paramANupoglA yadupae sie ya aNANupubvIo ya avattavvae ya 17. ahavA 4. paramANupoglAya dupaesiyA ya aNANupubvIo ya avattavvayAI ca* 18. / bahavA 1. tipaesie ya paramANupoggale ye dupaesie ya ANupuvvo ya aNANupuvIya avattavvae ya 16. 'ahavA 2. tipaesie ya paramANupoggale ya duSaesiyA ya ANupubvI ya aNANupubvI ya avattabvayAI ca 20. ahavA 3. tipaesie ya paramANupoggalA ya dupaesie ya ANupubvI ya aNANupuvIo ya attavvae ya 21. ahavA 4. tipaesie ya paramANupoggalA yadupaesiyA ya 1. caubhaMgo ( ka ) / 3. caubhaMgo (ka) 1 2. umaMgo ( ka ) / Page #23 -------------------------------------------------------------------------- ________________ 310 aNuogadArAI . ANupunvI ya aNANupuvvIo ya avattavvayAI ca 22. ahavA 5. tipaesiyA ya paramANupoggale ya dupaesie ya mANupunvIo ya aNANupuvvI ya avattabvae ya 23. ahavA 6. tipaesiyA ya paramANupoggale ya dupaesiyA ya ANupuvvIo ya aNANupunvI ya avattavvayAI ca 24. ahavA 7. tipaesiyA ya paramANupoggalA ya dupaesie ya ANupuvvIo ya aNANupuvvIo ya avattavvae ya 25. ahavA 8. tipaesiyA ya paramANupoggalA ya dupaesiyA ya ANuputvIo ya aNANupuvvIo ya avattavvayAI ca"26 / se taM negama-vavahArANaM bhaMgovadaMsaNayA // 120. se ki taM samoyAre ? samoyAre negama-vavahArANaM ANupuvidavvAI' kahiM samoya raMti-kiM ANupunvidavvehi samoyaraMti ? aNANapugvidavvehi samoyaraMti ? avattavvayadanvehi samoyaraMti ? negama-vavahArANaM ANupugvidavvAI ANupunvidanvehi samoyaraMti, no aNANupuvidavvehiM samoyaraMti, no avattavvayadanvehi samoyaraMti / 'negama-vavahArANaM aNANupugvidavvAiM kahiM samoyaraMti-kiM ANupubdibvehi samoyaraMti ? aNANupugvidavvehi samoyaraMti ? avattavvayadavvehi samoyaraMti ? negamavavahArANaM aNANupuvidavvAino ANupuvidavvehi samoyaraMti, aNANupunvidavyehi samoyaraMti, no avattavvayadavvehi samoyaraMti / / negama-vavahArANaM avattavvayadavvAiM kahiM samoyaraMti-kiM ANupunvidabvehi samoyaraMti ? aNANupunvidahi samoyaraMti ? avattavvayadabehi samoyaraMti ? negamavavahArANaM avattavvayadavvAI no ANupunvidavvehi samoyaraMti, no aNANupunvi davvehiM samoyaraMti, avattavvayadavve hiM samoyaraMti" / se taM samoyAre / 121. se kiM taM aNugame ? aNugame navavihe paNNatte, taM jahAgAhA 1. saMtapayaparUvaNayA 2. davvapamANaM ca 3. kheta 4. phusaNA ya / 5. kAlo ya 6. aMtaraM 7. bhAga 8. bhAva 6. appAbahuM ceva // 1 // 122. negama-vavahArANaM ANupugvidanvAiM ki atthi ? natthi ? niyamA asthi / 'negama-vavahArANa aNANupuvidavvAiM ki asthi ? natthi ? niyamA asthi / negama-vavahArANaM avattavvayadavvAiM ki asthi ? nasthi ? niyamA asthi / 123. negama-vavahArANaM ANavvidavvAiM kiM saMkhejjAiM? asaMkhejjAiM? aNatAi? no saMkhejjAiM no asaMkhejjAI, annNtaaii| 'evaM dogiNa vi1 1. aTTa bhaMgA bhANiyavvA (ka) ! 2. ANupunvIdavvAI (kha, g)| 3. evaM aNANupugvidavvAI anvattabvANi vi saTTANe saTTANe samothAreyavANi (k)| 4. khitta (g)| 5. Natthi (g)| 6. evaM doNNi vi (ka) 7. evaM aNANupugvidamvAiM avattavvagadavvAiM ca aNaMtAI bhANiyanvAiM (kha, g)| Page #24 -------------------------------------------------------------------------- ________________ aNuogadArAI 124. negama-vavahArANaM ANupuvvidavvAiM logassa 'kati bhAge hojjA" - kiM saMkhejjaibhAge hojjA ? asaMkhejjaibhAge' hojjA ? saMkhejjesu bhAgesu hojjA ? asaMkhejjesu bhAgesu hojjA ? savvaloe hojjA ? egadavvaM* paDucca logassa' saMkhejjaibhAge vA hojjA, asaMkhejjaibhAge vA hojjA, saMkhejjesu bhAgesu vA hojjA. asaMkhejjesu bhAgesu vA hojjA, savvaloe vA hojjA / nANAdavvAI paDucca niyamA savvaloe hojjA / negama-vavahArANaM aNANupuvvidavvAI logassa 'kati bhAge hojjA" kiM saMsejjaibhAge hojjA' ? *asaMzvejjaimAge hojjA ? saMkhejjesu bhAgesu hojjA ? asaMkhejjesu bhAge hojjA ? savvaloe hojA ? egadavvaM paDucna logassa' no saMkhejjaibhAge hojjA, asaMkhejjaibhAge hojjA, no saMkhejjesu bhAgesu hojjA, no asaMkhejjesu bhAgesu hojjA, no savvaloeM hojjA / nANAdavvAI paDucca niyamA savvaloe hojjA / evaM avattavvagadavvANi vi" / / 125. negama-vavahArANaM ANupuvvidavvAiM logassa kati bhAgaM phusati" kiM saMkhejjaibhAgaM phusaMti ? asaMkhejjaibhAgaM phusaMti ? 'saMkhejje bhAge" phusaMti ? 'asaMkhejje bhAge 12 phusaMti ? savvalogaM phusaMti ? egadavvaM pahucca logassa saMkhejjaibhAgaM vA phusaMti, 'asaMkhejjaibhAgaM vA phusaMti, saMkhejje bhAge vA phusaMti, asaMkhejje bhAge vA phusaMti", savvalogaM vA saMti / nANAdavvAiM pahucca niyamA savvalogaM phusati / gama-vavahArANaM 'aNANupuvvidavvANaM pucchA"" / egadavvaM paDucca no saMkhejjaibhAgaM phusaMti, asaMkhejjaibhAgaM phusaMti no saMkhejje bhAge phusaMti, no asaMkhejje bhAge phusaMti, no savvalogaM saMti / nANAdavvAiM paDucca niyamA savvalogaM phusaMti / evaM avattavvagadavvANi vi bhANiyavvANi" || 126. negama-vavahArAMNaM ANupuvvidavvAI kAlao kevacciraM" hoMti ? egadavvaM" paDucca jahaNeNa egaM" samaya, ukkoseNaM asaMkhejjaM kAlaM / nANAdavvAI paDucca niyamA 1. x ( kha, ga ) ; arthatvAd bhavati avagAhante iti yAvat (vR ) 1 2. saMkhejjaime bhAge (ka) 1 3. asaMkhejjaime bhAge ( ka ) 1 4. evaM davvaM ( ka, kha, ga ) / 5. x (ka, kha, ga ) 311 6. cinhAGkitaH pAThaH AdarzeSu nopalabhyate, kintu 'ka' pratau AnupUrvI prazne 'kati bhAge hojjA' iti pATho labhyate, sa cAtrApi tathaiva yujyate, ityasmAbhiH svIkRta: / 7. saM0 pA0 - hojjA jAva savvaloe / 8. X ( ka, kha, ga ) / 6. evaM avattavyagadavvAI bhANiyavvAI ( kha, ga ) 1 10. x ( ka, kha, ga ) / 11. saMkhejjabhAge (ka) 1 12. asaMkhejjadhAge ( ka ) 1 13. jAva ( kha, ga ) / 14. davvAI logassa ki saMkhejjaibhAgaM phusaMti jAva sabalogaM phursati ( kha, ga ) / 15. evaM avattavvagadavvAI bhANiyavvAI ( kha, ga ) / 16. kevaciraM ( kha, ga ) sarvatra / 17. egaM davvaM (ka, kha, ga ) / 18. ekke ( ka ) / Page #25 -------------------------------------------------------------------------- ________________ 312 aNuogadArAI samvaddhA / 'evaM doNi vi' / 127. negama-vavahArANaM ANa punvidavvANaM 'aMtaraM kAlao kevaccira'2 hoi ? egadavvaM paDucca jahaNNeNaM egaM samayaM, ukkoseNaM aNaMtaM kAlaM / nANAdavvAi paDucca natthi aNtrN| negama-vavahArANaM aNANupugvidavvANaM 'aMtaraM kAlao kevacciraM" hoi ? egadamvaM paDucca jahaNNeNaM ega samayaM, uvakoseNaM asaMkhejja kAlaM ! nANAdavvAiM paDucca natyi aNtrN| negama-vavahArANaM avattavvagadamvANaM 'aMtaraM kAlao kevacciraM" hoi ? egadavvaM paDucca jahaNNeNaM egaM samayaM, ukkoseNaM aNaMtaM, kAlaM / nANAdavvAI pahucca natyi aMtaraM / / 128. negama-bavahArANaM ANavidamvAiM sesadavvANa kai bhAge hojjA-kiM saMkhejjai. bhAge hojjA ? asaMkhejjaibhAge hojjA ? saMkhejjesu bhAgesu hojjA? asaMkhejjesu bhAgesu hojjA ? no saMkhejjaibhAge hojjA, no asaMkhejjaibhAge hojjA, no saMkhejjesu bhAgesu hojjA, niyamA asaMkhejjesu bhAgesu hojjaa| negama-vavahArANaM 'aNANupugvidavvAiM sesadavANaM kai bhAge hojjA-ki saMkhejjaibhAge hojjA ? asaMkhejjaibhAge hojjA ? saMkhejjesu bhAgesu hojjA ? asaMkhejjesu bhAgesu hojjA ? no saMkhejjaibhAge hojjA, asaMkhejjaibhAge hojjA, no saMkhejjesu bhAgesu hojjA, no asaMkhejjesu bhAgesu hojjA / evaM avattavvagadavvANi vi|| 126. negama-vavahArANaM ANapugvidavvAiM kayarammi bhAve hojjA-kiM udaie bhAve hojjA ? uvasamie bhAve hojjA ? khaie' bhAve hojjA ? khaovasamie" bhAve hojjA ? pAriNAnie bhAve hojjA ? 'sannivAie bhAve hojjA?" niyamA sAi pAriNAmie bhAve hojjA / 'evaM doNNi vi"| 130. eesi NaM negama-vavahArANaM ANavidavvANaM aNANapuvvidavvANaM' avattavvaga davvANa ya davvaTThayAe paesaTTayAe davvaTTha-paesaTTayAe kayare kayarehito appA vA ? 1. aNANupugvidavvAiM avattavvagadamvAI ca evaM 7. vi bhANiyanvANi (kha, g)| ceva bhANiabvAI (kha, g)| 8. hujjA (k)| 2. kAlao kevacciraM aMtaraM (ka); kevatiyaM 6. khAie (k)| ___ kAlaM aMtaraM (cU); kecciraM (hA) / 10. khAovasamie (k)| 3. kAlao kevaiyaM aMtaraM (k)| 11. 4 (ka, cuu)| 4. kAlao kevacciraM aMtaraM (k)| 12. aNANupubvidambANi avattavvayadavvANi ya 5. sesagadavvANaM (cuu)| ___ evaM ceva bhANiya vvANi (kha, g)| 6. aNANupuzvidavvANaM pucchA, asaMkhejjaibhAge 13. NaM bhaMte, (ka, he)| hojjA, sesesu paDiseho (k)| 14. davANa ya (k)| Page #26 -------------------------------------------------------------------------- ________________ aNuogadArAI bahuyA vA ? tullA vA ? visesAhiyA vA ? savvatthovAI negama-vavahArANaM avattavvagadavvAI davaTThayAe, aNANupugvidanvAiM davvaTThayAe visesAhiyAI, ANupukhvidavvAiM davvaTThayAe asaMkhejjaguNAI ! paesaTThayAe--savvatthovAI negama-vavahArANaM aNANupugvidavvAiM apaesaTThayAe, avattavvagadavvAiM paesaTTayAe visesAhiyAI, ANupunvidavvAiM paesaTTayAe aNaMtaguNAI / davvaTTha-paesaTTayAe---savvatthovAiM negamavavahArANaM avattavvagadavvAiM davvaTTayAe, aNANupugvidavvAiM davaTThayAe apaesaTTayAe visesAhiyAiM, avattavvagadavvAI paesaTTayAe visesAhiyAI, ANupunvidavvAiM davvaTThayAe asaMkhejjaguNAI, tAI ceva paesaTTayAe annNtgunnaaii| se saM aNugame / se taM negama-vavahArANaM aNovaNihiyA davvANupugvI // saMgahassa manovANihiya-damvANupuThavI-padaM 131. se kiM taM saMgahassa aNovagihiyA davANukunbo ? saMgahassa aNovaNihiyA davANu punvI paMcavihA paNNattA, taM jahA-1. aTThapayaparUvaNayA 2. bhaMgasamukkittaNayA 3. bhaMgovadaMsaNayA 4. samoyAre 5. aNugame / / 132. se ki taM saMgahassa aTThapayaparUvaNayA ? saMgahassa baTupayaparUvaNayA--tipaesiyA' ANupuvvI 'caupaesiyA ANuputvo jAva dasapaesiyA ANapuvI saMkhejjapaesiyA ANupuvvI asaMkhejjapaesiyA ANuyunvI" aNaMtapaesiyA ANupuvI / paramANu poggalA aNANupubI / dupaesiyA' avatavvae / se taM saMgahassa aTThapayaparUvaNayA / / 133. eyAe NaM saMgahassa aTThapayaparUvaNayAe ki paoyaNaM ? eyAe NaM saMgahassa aTThapayaparU vaNayAe bhaMgasamukkittaNayA kIrai / / 134. se ki taM saMgahassa bhaMgasamukkittaNayA? saMgahassa bhaMgasamukkittaNayA--1. atyi ANupuvvI 2. atthi aNANupuvI 3. atthi avattavvae ahavA 4. atthi ANupumvI ya aNANapugvI ya ahavA 5. asthi ANupuvvI ya avattavvae ya ahavA 6. asthi aNANupuvvI ya avattavyae ya ahavA 7. asthi ANupuvvI ya aNANupunvI ya avattamvae ya / evaM ee satta bhaMgA / se taM saMgahassa bhaMgasamukkittaNayA / / 135. eyAe NaM saMgahassa bhaMgasamukkittaNayAe ki paoyaNaM ? eyAe NaM saMgahassa bhaMgasamU kkittaNayAe bhaMgovadaMsaNayA kIrai // 136 se kiM taM saMgahassa bhaMgovadasaNayA ? saMgahassa bhaMgovadaMsaNayA-1. tipaesiyA ANa punvI 2. paramANupoggalA aNANupuvvI 3. dupaesiyA avattavvae ahavA 4. tipae siyA ya paramANupoggalA ya ANupuvvI ya aNANupunvo ya ahavA 5. tipaesiyA ya 1. goyamA savvatthovAI (ka) / 5. dupaesie (kha, g)| 2. tipaesie (kha, g)| 6. kajjai (g)| 3. jAva (k)| 7. 4 (k)| 4. poggale (ka, kha, ga) / 8. saMgahassa bhaMgo0 (kha, g)| Page #27 -------------------------------------------------------------------------- ________________ 314 regenerat dupaesiyA ya ANupuvvI ya avattamvae ya ahavA 6. paramANupoggalA ya dupaesiyA ya aNApuvIya avattabvae ya ahavA 7. tipaesiyA ya paramANupoggalA ya dupae siyA ya ANupunvIya aNANupuvvI ya avattavvae ya / [ evaM ee satta bhaMgA' ?] / se taM saMga bhaMgovadaMsaNayA || 137. se kiM taM samoyAre' ? samoyAre--saMgahassa ANupuvvidavvAI kahi samoyaraMti ? kiM ANupuvvidavvehi samoyaraMti ? aNANupuvvidavvehi samoyaraMti ? avattavvagadavvehiM samoyaraMti ? 'saMgahassa ANupuvvidavvAI ANupuvvidavvehiM samoyaraMti, no aNANupuvvidavvehiM samoyaraMti, no avattavvagadavvehiM samoyaraMti / evaM doNNi vi saTTANe samoyaraMti" / se taM samoyAre // 138. se kiM taM aNugame ? aNugame aTThavihe paNNatta e, taM jahA gAhA-- 1. saMtapayaparUvaNayA, 2. davvaphmANaM ca 3. khetta 4. phusaNA ya / 5. kAlo ya 6. aMtaraM 7 bhAga 8. bhAva appAbahuM natthi // 1 // 136. saMgahassa ANupuvvidavvAI ki atthi ? natthi ? niyamA asthi / ' evaM doNi vi * // 140. saMgahassa ANupuvvidavvAI kiM saMkhejjADaM ? asaMkhejjAI ? anaMtAI ? no saMkhejjAI no asaMkhejjAI no aMNatAI, niyamA ego rAsI / 'evaM doNNi vi" // 141. saMgahassa ANa puvvidavvAiM logassa kati bhAge hojjA - kiM saMkhejjaibhAge hojjA ? asaMkhejjaibhAge hojjA ? saMkhejjesu bhAgesu hojjA ? asaMkhejjesu bhAgesu hojjA ? savvaloe hojjA ? no' saMkhejjaibhAge hojjA, no asaMkhejjaibhAge hojjA, no saMkhejjesu bhAgesu . hojjA, no asaMkhejjesu bhAgesu hojjA, niyamA savvaloe hojjA / "evaM doNi vi // * 142. saMgahassa ASNupuvvidavvAI logassa 'kati bhAgaM phusaMti" - kiM saMkhejjaibhAgaM phusaMti ? asaMkhejjaibhAgaM phusaMti ? saMkhejje bhAge phusaMti ? asaMkhejje bhAge phusaMti ? sabvalogaM phusaMti ? no saMkhejjaibhAgaM phusaMti, no asaMkhejjaibhAgaM phusaMti, no saMkhejje bhAge phusaMti, no asaMkhejje bhAge phusaMti, niyamA sambalogaM phusaMti / ' evaM doNi vi0 // 1. asau pATha: 134 sUtre vidyate / 2. saMgahassa samovAre ( ka, kha, ga ) 3. tiNi viTThANe samoyaraMti ( ga ); cinhAtipAThasthAne 'ga' pratau etAvAneva pAThosti / asI haribhadrasUriNA pAThAntaratvena ullikhitosti - pAThAntaraM vA saTTANe samoyaraMti (hA ) | 45. evaM tiNi vi (kha, 1 6. saMgahassa ANupugvidavvAiM no ( ka, kha, ga ) 1. 7. evaM tiNi vi ( kha, ga ) / 8. x ( ka, kha, ga ) / 6. saM0 pA0-- phusati jAva niyamA / 10. evaM tiNi vi ( kha, ga ) / Page #28 -------------------------------------------------------------------------- ________________ aNubogadArAI 315 143. saMgahassa ANupunvidavvAiM kAlao kevacciraM hoMti ? svvddhaa| 'evaM doNNi vi"| 144. saMgahassa 'ANupugvidavvANaM aMtaraM kAlao kevacciraM hoi ? natthi aNtrN| evaM doNNi vi|| 145. saMgahassa ANupuvvidavvAI sesadavvANaM kai bhAge hojjA-kiM saMkhejjaibhAge hojjA ? asaMkhejjaibhAge hojjA ? saMkhejjesu bhAgesu hojjA ? asaMkhejjesu bhAgesu hojjA ? no saMkhejjaibhAge hojjA, no asaMkhejjaibhAge hojjA, no saMkhejjesu bhAgesu hojjA, no asaMkhejjesu bhAgesu hojjA, niyamA tibhAge hojjaa| 'evaM doNNi vi|| 146. saMgahassa ANupuvidavvAiM kayarammi bhAve hojjA' ? niyamA sAipAriNAmie bhAve hojjA / 'evaM doSNi vi| appAbahu natthi / se taM aNugame / se taM saMgahassa aNovaNi hiyA davvANupuvvI / se taM aNovaNihiyA davvANupuvvI / / modaNihiya-vvAmupubbo-padaM 147. se kiM taM ovaNihiyA davvANupuvI ? ovaNihiyA davvANupuvI tivihA paNNattA, taM jahA-punvANu puvI pacchANuputvI aNANupuvI // 148. se kiM taM puvANupuvvI ? puvvANupuvI-dhammatthikAe adhammatthikAe AgAsatthi kAe jIvatthikAe poggalatthikAe' addhAsamae / se taM puvANuyuvI // 146. se ki taM pacchANupuvI ? pacchANupuvvI--addhAsamae 'poggalatthikAe jIvatthi kAe AgAsatthikAe adhammasthikAe dhammatthikAe / se taM pacchANupuvI / / 15.. se kiM taM aNANupuvvI ? aNANupuvI-eyAe ceva egAiyAe eguttariyAe" chagacchagayAe seDhoe aNNamaNNabbhAso durUvUNo / se taM aNANu puvii|| 151. ahavA ovaNi hiyA davvANupunvI tivihA paNNattA, taM jahA--puvvANupuSvI pacchANu puvvI aNANuputvI // 152. se kiM taM puvvANupuvvI ? puvANupubvI-paramANupoggale dupae sie tipaesie jAva 'dasapaesie saMkhejjapaesie asaMkhejjapaesie" annNtpesie| se taM puvANu puvI // 1. evaM tiNi vi (kha, g)| 6. puggala (g)| 2. davvAiM kAlao kevacciraM aMtaraM (k)| 7. saM0 pA0--addhAsamae jAva dhammatthikAe / 3. evaM tiSNi vi (ga) / 8. etesi (cuu)| 4. 126 sUtrAGka eSa pAThaH pUrNosti, atra 6. egAdiyAe (g)| saMkSiptaH pATho vartate / 10. egottarAe (cuu)| 5. evaM tiNNi vi (g)| 11. 4 (k)| Page #29 -------------------------------------------------------------------------- ________________ aNujogadArAI 153. se kiM taM pacchANupuvI ? pacchANupuvI-aNaMtapaesie' asaMkhejjapaesie saMkhejja paesie dasapaesie jAva tipaesie dupaesiedeg prmaannupoggle| se taM pacchANu puvI // 154. se kiM taM aNANuputvI ? aNANuputvI-eyAe' ceva egAiyAe eguttariyAe aNaMta gacchagayAe seDhIe aNNamaNNabbhAso durUvUNo / se taM aNANupuvvI / se taM ovaNihiyA dnvaannpuvii| 'se taM jANagasarIra-bhaviyasarIra-vatirittA dvvaannupuvii| se taM noAgamao davvANuputvI" / se taM davvANupuzvI // vettAgapugyo-parva 155. se kiM taM khettANupuvvI ? khettANupuvI duvihA paNNattA, taM jahA-ovaNihiyA ya aNovaNi hiyA ya // 156. tattha NaM jA sA ovaNihiyA sA ThappA // 157. tattha NaM jA sA aNovaNihiyA sA duvihA paNNattA, taM jahA-negama-vavahArANaM saMgahassa y|| negama-vavahArANa aNovaNihiya-khettANapugvI-pavaM 158. se ki taM negama-vavahArANaM aNova Ni hiyA khettANa puvI ? negama-vavahArANaM aNova NihiyA khettANupuvvI paMcavihA paNNattA, taM jahA-1 aTThapayaparUvaNayA 2 bhaMgasamu kkittaNayA 3 bhaMgovadaMsaNayA 4 samoyAre 5 aNugame / / 156. se kiM taM 'negama-vavahArANaM" aTupayaparUvaNayA? negama-vavahArANaM aTThapayaparU vaNayA-tipaesogADhe ANupuvvI 'caupaesogADhe ANupuvI jAva dasapaesogADhe ANapunvI saMkhejjapaesogADhe ANupunvI" asaMkhejjapaesogADhe aannupuvii| egapaesogADhe annaannupuvii| dupaesogADhe avattatvae / tipaesogADhA ANupuvvIo 'caupaesogADhA ANapuvvIo jAva dasapaesogADhA ANupunvIo saMkhejjapaesogADhA ANupuvIo" asaMkhejjapaesogADhA aannupuviio| egapaesogADhA annaannupuvviio| dupaesogADhA avattavvagAiM / se taM negama-vavahArANaM aTThapayaparUvaNayA / 160. eyAe NaM negama-vavahArANaM adRpayaparUvaNayAe ki paoyaNaM ? eyAe NaM negama vavahArANaM aTThapayaparUvaNayAe bhaMgasamukkittaNayA kajjai // 161. se ki taM negama-vavahArANaM bhaMgasamukkittaNayA ? negama-vavahArANaM bhaMgasamukki1. saM0 pA0--aNaMtapaesie jAva paramANu- 4. 4 (k)| poggale / 5. jAva (k)| 2. etesi (cuu)| 6. jAva (k)| 3. 4 (k)| 7. kIrai (k)| Page #30 -------------------------------------------------------------------------- ________________ aNuyogadArAI 317 taNayA-1. asthi ANupuvI' 2. asthi aNANapuvI' 3. asthi avattanvae' / evaM davvANupusvigameNaM khettANupuvIe vi te ceva chanvIsaM bhaMgA bhANiyavvA jAva' se taM negama-vavahArANaM bhaMgasamukkittaNayA / 162. eyAe NaM negama-vavahArANaM bhaMgasamukkittaNayAe kiM paoyaNaM ? eyAe NaM negama vavahArANaM bhaMgasamukkittaNayAe bhaMgovadaMsaNayA kIrai / / 163. se kiM taM negama-vavahArANaM bhaMgovadaMsaNayA ? negama-vavahArANaM bhaMgovadaMsaNayA 1. tipaesogADhe ANupuvvI 2. egapaesogADhe aNANupuvvI 3. dupaesogADhe avattanvae 4. tipaesogADhA ANuputvIo 5, egapaesogADhA aNANu punvIo 6. dupaesogADhA avattavvayAiM / ahavA 1 tipaesogADhe ya egapaesogADhe ya ANuputvI ya aNANupuvvI ya / evaM tahA ceva davANu pusvigameNaM chanvIsaM bhaMgA bhANiyavvA jaav| se taM negama-vavahArANaM bhaMgovadaMsaNayA // 164. se kiM taM samoyAre ? samoyAre-negama-vavahArANaM ANupunvidavvAI kahiM samo yaraMti-kiM ANavidavvehi samoyaraMti ? aNANapusvidamvehiM samoyaraMti ? avattavvayadavvehi samoyaraMti ? 'negama-vavahArANaM ANupugvidavvAiM ANupugvidagvehiM samoyaraMti, no aNANapubvidavvehi samoyaraMti, no avattanvayadabvehiM samoyaraMti / evaM doNNi vi saTThANe samoyaraMti tti bhANiyavvaM / se taM samoyAre // 165. se ki taM aNugame ? aNugame navavihe paNNatte, taM jahAgAhA 1. saMtapayaparUvaNayA', '2. davapamANaM ca 3. khetta 4. phusaNA ya / 5. kAlo ya 6. aMtaraM 7. bhAga 8. bhAvadeg 6. appAbahuM ceva // 1 // 166. negama-vavahArANaM ANupugvidavvAI ki atthi ? natthi ? niyamA asthi / evaM dopiNa vi|| 167. negama-vavahArANaM ANavidavvAiM ki saMkhejjAiM? asaMkhejjAiM? aNaMtAI ? no saMkhejjAI, 'asaMkhejjAiM, no aNaMtAI" / evaM doNi vi / / 168. negama-vavahArANaM ANupuvidavvAI logassa 'kati bhAge hojjA'--ki saMkhejjai1. punvI ya (k)| 6. aNu0 sU0 116 / 2. punvI ya (k)| 7. tiNi vi saTANe samoyaraMti ti bhANiyanvaM 3. 'dae ya (k)| 4. ataH 164 sUtraparyantaM 'ka' prato sasaMkSipta- 8. saM0 pA0-saMtapayaparUvaNayA jAva appAbahuM / vAcanA dRzyate-evaM jaheva heDhA taheva neyanvaM, 6. khettANupucIdavAI (k)| navaraM ogADhA bhANiyanvA, bhaMgovadasaNayA 10. no aNaMtAI niyamA aAMkhejjAI (k)| taheba samoyAre y| 11. khettANupubbIdavvAiM (ka) / 5. aNu0 sU0 117 / 12. 4 (kha, g)| Page #31 -------------------------------------------------------------------------- ________________ 318 aNuogadArAI bhAge hojjA ? asaMkhejjaibhAge hojjA ? saMkhejjesu bhAgesu hojjA? asaMkhejjesa bhAgesu hojjA ? savvaloe hojjA ? egadavvaM' paDucca logassa saMkhejjaizAge vA hojjA, asaMkhejja ibhAge vA hojjA, saMkhejjesu bhAgesu vA hojjA, asaMkhejjesu bhAgesu vA hojjA, desUNe 'loe vA" hojjaa| nANAdavvAiM paDucca niyamA savvaloe hojjaa| negama-vavahArANaM 'aNANupumvidanvANaM pucchA / egadavvaM pahucca no saMkhejjaibhAge hojjA, asaMkhejjaibhAge hojjA, no saMkhejjesu bhAgesu hojjA, no asaMkhejjesu bhAgesu hojjA, no savvaloe hojjA / nANAdavvAiM paDucca niyamA savvaloe hojjA / evaM avattavvagadavANi vi bhANiyavvANi // 66. negama-vavahArANaM ANupunvidavvAiM logassa kati bhAga phusaMti--ki saMkhejjaibhAgaM phusaMti ? asaMkhejja ibhAgaM phusaMti ? saMkhejje bhAge phusaMti ? asaMkhejja bhAge phusaMti ? savva logaM phusaMti ? egadavvaM paDucca saMkhejjaibhAgaM vA phusaMti, asaMkhejjaibhAgaM vA phusaMti, saMkhejje bhAge vA phusaMti, asaMkhejje bhAge vA phusaMti, desUNaM logaM vA phusaMti / nANAdavvAiM paDucca niyamA savvalogaM phusaMti / aNANupuvvidavvAI avattavvagadavvAiM ca jahA khettaM navaraM phusaNA bhANiyavvA / / / ... negama-vavahArANaM ANapuvidavvAI kAlao kevacciraM hoMti ? egadabdha paDucca jahaNNeNaM egaM samayaM, ukkoseNaM asaMkhejjaM kAlaM / nANAdavvAiM paDucca niyamA savvaddhA / 'evaM doNi vi|| : 1. negama-vavahArANaM 'ANavidavvANaM aMtaraM kAlao kevaccira' hoi ? egadavyaM paDucca jahaNaNaM ega samayaM, ukkoseNaM asaMkhejjaM kAlaM / nANAdavvAiM paDucca natthi aMtara / 'evaM doNNi vi1|| / 2. negama-vavahArANaM ANavidavyAI sesadavvANaM kai bhAge hojjA ? 'tiNNi vi jahA dvvaannupuviie|| / 3. negama-vavahArANaM ANavvidavvAI kayarammi bhAve hojjA ? niyamA" sAipAri? ega davvaM (ka, kha, ga) / 6. davAI kAlao kevacciraM aMtaraM (k)| 2 vA loe (ka) 10. tiNhaM pi ega davvaM (kha, g)| 3. aNANupuvvIdambAI avattadhvagadavvANi ya jaheva 11. 4 (kha, g)| heTrA taheva neyavANi (ka, hepA) / 12. ki saMkhejjaibhAge, evaM pucchA nivvayaNaM ca 4. aNu0 sU0 168 / jaheba heTThA taheva neyavvaM / aNANupugvidanbAI 5. asya sUtrasya sthAne 'ka' pratau saMkSiptagATho avatabbayadavvANi vi jaheva hedA (ka) / vidyate-phusaNA vi taheva / aNu0 sU0 128 / 6. tiNhaM pi egaM davvaM (kh)| 13. 126 sUtrAMke eSa pAThaH pUrNosti, atra saMkSipta: 74 (ka); tiNhaM gi niyamA (kh)| pATho vartate / 14. niSiNa viniyamA (kha, g)| Page #32 -------------------------------------------------------------------------- ________________ aNuogadArAI 316 NAmie bhAve hojjA / 'evaM doNNi vi"|| 174. eesi gaM' negama-vavahArANaM ANupugvidavvANaM aNANu pugvidavvANaM' avattavvagadavyANa ya davvaTThayAe paesaTThayAe davaTTha-paesaTTayAe~ kayare kayarehito appA vA ? bahuyA vA? tullA vA ? visesAhiyA vA ? 'savvatthovAI negama-vavahArANaM avattavvagadavAI davaTThayAe, aNANupubvidavvAI davvaTThayAe visesAhiyAI, ANupuvidavAI danvaTThayAe asNkhejjgnnaaii| paesaTTayAe savvatthovAI negama-vavahArANaM aNANapuvidavvAiM apaesaTTayAe, avattavvagadavvAI paesaTTayAe visesAhiyAI, ANupunvidavAI paesaTThayAe asaMkhejjaguNAI / davvaTTha-paesaTTayAe savvatthovAiM negamavavahArANaM avattavvagadavvAI davaTThayAe, aNANupusvidavvAI davvaTThayAe apaesaTThayAe visesAhiyAI, avattavvagadavvAiM paesaTTayAe visesAhiyAI, ANapunvidavvAI davvaTThayAe asaMkhejjaguNAI, tAI ceva paesaTThayAe asaMkhejjaguNAI" / se taM aNugame / se taM negama-vavahArANaM aNovaNihiyA khettANupuvI / / saMgahatsa agovanihiya-pettApumcI-paraM 175. se kiM taM saMgahassa aNovaNihiyA khettANupuSvI ? jaheva" davANupubbI taheva khettANa1. 4 (kha, g)| bhaMgasamukkittaNayA kajjati / se ki taM 2. NaM bhaMte (k)| saMgahassa bhaMgasa mukkittaNayA ? 2 asthi ANu3. 'davvANa ya (ka) puvvI asthi aNANupubvI asthi avttvve| 4. 'TThayAe ya (k)| ahahvA asthi ANupuvI ya aNANupuvI ya / 5. goyamA savvatthovAiM (ka) / evaM jahA davvANupuvIe saMgahassa tahA bhANi6. jahA davANupubbIe tahA bhANiyavvaM navaraM yavvaM jAya se taM saMgahassa bhaMgasamukkittaNayA / aNaMtagaM Natthi (g)| eAe NaM saMgahassa bhaMgasamukkittaNayAe ki 7. aNu0 sU0 131-146 / vRttau vistRtA vAcanA paoaNaM? eAe NaM saMgahassa bhaMgasamukkittalabhyate-saMgahassa aNovaNihiyA khettANupubvI NayAe saMgahassa bhaMgovadaMsaNayA kajjati / paMcavihA paNNattA, taM jahA-1. aTThapayaparU- se kiM taM saMgahassa bhaMgovadasaNayA ? 2 vaNayA 2, bhaMgasamukkittaNayA 3. maMgovadaMsaNayA tipaesogADhe ANupuvI egapaesogADhe aNANu4. samotAre 5. aNugame / se ki taM saMgahassa putI dupaesogADhe avattavvae ! ahavA tipaeaTupayaparUvaNayA? 2 tipaesogADhe ANUpuvvI sogADhe ya egapaesogADhe ya ANupuvvI ya cauppaesogADhe ANupuvvI jAva dasapaesogADhe aNANupuThavI ya / evaM jahA davvANupugvIe ANupulvI saMkhijjapaesogADhe ANupubbI saMgahassa tahA khettANupubbIe vi bhANianvaM asaMkhijjapaesogADhe aannupuvvii| egapaesogADhe jAva se taM saMgahassa bhNgovdNsnnyaa| aNANupuvI / dupaesogADhe avattavvae / se taM se ki taM samoAre? 2-saMgahassa ANusaMgahassa atttthpypruuvnnyaa| eyAe NaM saMgahassa pugvidavvAiM kahiM samotaraMti--ki ANuaTupayaparUvaNayAe ki paoaNaM? eyAe pugvidamvehi samAtaraMti ? aNANupugviNa saMgahassa aTTapayaparUvaNayAe saMgahassa davvehiM ? avattavvagadambehiM ? tiNNivi Page #33 -------------------------------------------------------------------------- ________________ 320 aNumogadArAI puvvI vi NeyavvA / se taM saMgahassa aNova NihiyA khettANupunvI / se taM aNovaNihiyA khettANupubbI // ovaNihipa-khetAna pugyo-parva 176. se kiM taM ovaNihiyA khetANuputvI ? ovaNihiyA khettANupuvvI tivihA paNNatA, taM jahA-puvvANuputvI pacchANupuSyo aNANupuvI' // 177. se ki taM puvvANupuvI ? puSvANuputvI-aholoe tiriyaloe uddddhloe| se taM puvANupucI / / 178. se kiM taM pacchANupuSvI ? 6cchANa puthvI-uDDhaloe tiriyaloe aholoe| se taM pacchANupuvI // 176. se kiM taM aNANupuvvI ? aNANu puvI-eyAe ceva egAiyAe eguttariyAe tigaccha gayAe seDhIe aNNamaNNabbhAso durUvUNo / se taM aNANupuvI // 180. aholoyakhettANupuvvI tivihA paNNattA, taM jahA---puvvANupuvvI pacchANupuvvI aNANupuvI // 181. se kiM taM puvvANupuvI ? puvvANupuvI- rayaNappabhA sakkarappabhA vAluyappabhA 'paMka se ki taM aNANupuvI? aNANupubbI-eyAe ceva egAiyAe eguttariyAe asaMkhejjagaccha - gayAe aNNamaNNAbhAso duruuvuunno| se taM annaannupuvii| saTANe samotaraMti / se taM samoAre / se ki ta aNugame ? 2.--avihe paNNate, taM jahA-sAMtapayaparUvaNayA jAva appAbahuM natthi / saMgahassa ANupuvyidavvAiM ki atthi? nasthi ? niamA asthi / evaM tiNi vi| sesadAragAiM jahA davvANupUvIe saMgahassa tahA khettANupuvIe vi bhANianvAiM jAva se taM aNugame (kha, ga); navaraM kSetraprAdhAnyAdatra 'tipaesogADhA ANupuvI jAva akhejjapaesogADhA : ANupuvI egapaesogADhA aNANupuvI dupaesogADhA avattavvae' ityAdi vaktavyam (he)| 1. ataH paraM keSucidAdazeSu bhinnA vAcanA dRzyate-se ki taM puvANupubbI ? puvANupuSvI-egapaesogADhe jAva akhejjapaesogADhe / se taM puvANupuvvI / se kiM taM pacchANUpucI? pacchANupuvvIasaMkhejjapaesogADhe jAva ega pesogaaddhe| se taM pcchaannupuvii| ahavA ovaNihiyA khettANupubdhI tivihA paNNatA, taM jahA--puvANupucI pacchANupucI annaannupuvii| se ki taM puvANupuvI? 2 aholoe ityAdipAThaH svIkRtapAThavat (177 se 161 sUtraparyantaM) vAcyaH / asyAM vAcanAyAM svIkRtapAThasya 192-165 etAni sUtrANi na paThanIyAni / maladhArihemacandrasUriNApyasya pAThAntarasya sUcanA kRtAsti----atra ca kvacidvAcanAntare ekapradezAvagADhAdInAmasaGkhyAta pradezAvagADhA-- tAnA prathama pUrvAnupUrvyAdibhAva ukto dRzyate, sopi kSetrAnupULadhikArAdaviruddha eva, sugamatvAccoktAnusAreNa bhAvanIya iti / 2. aholoe (ka, g)| Page #34 -------------------------------------------------------------------------- ________________ aNuogadArA pamA dhUmappabhA tamA' tamatamA" / se taM puvvANupunvI // 182. se kiM taM pacchANupuvvI ? pacchANupuvvI - tamatamA' 'tamA dhUmapyamA paMkaSpabhA vAluyappabhA sakkarappabhAdeg rayaNappabhA / se taM pacchANupubvI // 183. se kiM taM aNANupuvvI ? aNANupuvvI- eyAe ceva egAiyAe eguttariyAe sattAcchAyAe seDhIe aNNamaNNabhAso durUvUNo / se taM aNAjupubvI // 184. tiriyaloyakhettANupubvI' tivihA paNNattA, taM jahA -- puvvANupubvI pacchA punvI arraat || 185. se kiM taM puvvANuputhvI ? pubvANupuvvI gAhA jaMbuddIve lavaNe, dhAyai - kAloya - pukkhare' varuNe / khIra - ghaya khoya- 'naMdI aruNavare kuMDale ruyage" // 1 // 'jaMbuddIvAo khalu nirantarA sesayA asaMkhaimA | bhuyagavara kusavarA viya, koMcavarADAbharaNamAIyA" // 2 // AbharaNa-vattha- gaMdhe, uppala-tilae" ya puDhavi-nihi rayaNe / vAsahara - daha-naIo vijayA vakkhAra - kappidA // 3 // kuru-maMdara - AvAsA, kUDA nakkhatta caMda-sUrA ya / deve nAge jakkhe, bhUe ya sayaMbhuramaNe" ya // 4 // setaM putravANupuvI // 1. tamappA (cU he ) 1 2. jAva tamatamappabhA (ka); 'mahAtamappabhA (cU, he) / 3. saM0 pA0 tamatamA jAva rayaNappabhA 321 4. tiriyaloge ( ka ) / 5. lavaNo ( ka ) / 6. pukkharo ( ka ) / 7. rupae ( ka ) / 8. ime dIvaNAmA - NaMdIssaravaradIvo aruNavaro dIvo aruNAvAso dIvo kuMDalo dIvo saMkhavaro dIvo ruyagavaro (cU) ime dIvaNAmA, taM jahA - naMdIsaro dIvo aruNavaro dIvo varuNAvaso dIvo kuMDalo dIvo (hA); tatra dvIpanAmAnyamUni tadyathA nandI - samRddhistayA Izvaro dvIpo nandIzvaraH, evamaruNavara: aruNA vAsaH kuNDalavaraH zaGkhavara: rucakavara ityevaM SaD DhopanAmAni cUrNI likhitAni dRzyante, sUtre tu 'nandI aruNavare kuNDale ruyage' ityetasmin gAthAdale catvAryeva tAnyupalabhyante, ata: cUrNilikhitAnusAreNa rucakastrayodazaH, sUtralikhitAnusAratastu sa evaikAdazo bhavati, tattvaM tu kevalino vidantIti gAthArtha : ( hai ) / 6. x ( ka, kha, ga ); iyaM ca gAthA kasyAJcidvAcanAyAM na dRzyate eva, kevalaM kvApi vAcanAvizeSe dRzyate, TIkAcUyastu tadvyAkhyAnamupalabhyata ityasmAbhirapi vyAkhyAteti ( hai ) / jIvAjIvAbhigame ( 3 / 775 ) prathamA tRtIyA caturthI ca ardhA gAthA upalabhyate / 10. paume ( ka ) | 11. sayaMbhUramaNe ( kha, ga ) / Page #35 -------------------------------------------------------------------------- ________________ 322 aNumogadArAI 186. se kiM taM pacchANupuvI ? pacchANupuvvI sayaMbhuramaNe jAva' jNbuddiive| se taM pcchaannupuvii| 187. se ki taM aNANupuvvI ? aNANupuvvI-eyAe ceva egAiyAe eguttariyAe asaMkhejjagacchagayAe seDhIe aNNamaNNabbhAso durUvUNo / se taM annaannupuvii| 188. uDDhaloyakhettANupuSvI ti vihA paNNattA, taM jahApuvvANupuvI pacchANupuvI aNANupuvI // 189. se kiM taM pubvANupuvI ? punvANupuvI-1. sohamme 2. IsANe 3. saNaMkumAre 4. mAhide 5. baMbhaloe. 6. laMtae 7. mahAsukke 6. sahassAre 6. ANae 10. pANae 11. AraNe 12. accue 13. gevejja vimANA' 14. aNuttaravimANA' 15. IsippanbhArA' / se taM puvvANupuvvI // 160. se ki taM pacchANupuvvI ? pacchANupuvI-IsipabbhArA jAva' sohamme / se taM pacchA nnupubvii|| 161. se kiM taM aNANupunvI ? aNANupuvI-eyAe ceva egAiyAe eguttariyAe pannarasa gacchagayAe seDhIe aNNamaNNabbhAso durUvUNo / se taM aNANupubvI // 162. ahavA ovaNi hiyA khettANupuvvI tivihA paNNattA, taM jahA-puvvANu puvvI pacchA__NupuvvI aNANupuvI // 163. se kiM taM puvvANupuvI ? puvvANupuvvI-egapaesogADhe duepasogADhe jAva asaMkhejja paesogADhe / se taM puvvANupuvI // 194. se kiM taM pacchANupuvI ? pacchANupuvvI-asaMkhejjapaesogADhe jAva egpesogaaddhe| se taM pcchaannupunvii|| 165. se ki taM aNANupunvI ? aNANupunvI eyAe ceva egAiyAe eguttariyAe asaMkhe jjagacchagayAe seDhIe aNNamaNNabbhAso duruuvuunno| se taM annaannupuvii| se taM ova__NihiyA khettANupuvvI / se taM khettANupubbI kAlAmupugvI-padaM 166. se kiM taM kAlANupuvI ? kAlANupuvvI duvihA paNNattA, taM jahA-ovaNi hiyA ya aNovaNi hiyA ya / / 167. tattha NaM jA sA ovaNi hiyA sA ThappA // 168. tattha NaM jA sA aNovaNihiyA sA duvihA paNNattA, taM jahA-negama-vavahArANaM saMgahassa y|| bhegama-vavahArANaM agodaNihiya-kAlANapugvI-parva 166. se kiM taM negama-vavahArANaM aNovaNi hiyA kAlANupuvI ? negama-vavahArANaM 1. aNu0 sU0 185 / 4. IsI0 (ka) / 2,3. 'vimANe (kha, g)| 5. aNu0 sU0 186 / Page #36 -------------------------------------------------------------------------- ________________ aNuogadArAI aNovaNihiyA kAlANapuvvI paMcavihA paNNattA, taM jahA-1. aTupayaparUvaNayA 2. bhaMgasamukkittaNayA 3. bhaMgovadaMsaNayA 4. samoyAre 5. aNugame / / 200. se ki taM negama-vavahArANaM aTThapayaparUvaNayA ? negama-vavahArANaM aTThapayaparUvaNayA--- tisamayaTTiIe ANupunvI jAva 'dasasamayaTTiIe ANupuvvI saMkhejjasamayaTThiIe ANupubvI" asaMkhejjasamayaTTiIe aannupuvii| egasamayaTTiIe annaannupussvii| dusamayaTThiIe avttvve| tisamayaTTiIyAo ANupuvvIo jAva 'dasasamayaTTiIyAo ANupuvvIo saMkhejjasamaya TiIyAo ANupuvIo" asaMkhejjasamayaTTiIyAo aannupuvviio| egasamayadviIyAo annaannupuvviio| dusamaTTiIyAo' avattavvagAI / se taM negama-vavahArANaM aTThapayaparUvaNayA // 201. eyAe NaM negama-vavahArANaM aTThapayaparUvaNayAe ki paoyaNaM ? eyAe NaM negama-vavahA rANaM aTThapayaparUvayaNAe bhaMgasamukkittaNayA kajjai' 11 202. se kiM taM nagamavavahArANaM bhaMgasa mukkittaNayA? negama-vavahArANaM bhaMgasamukkittaNayA --1. atthi ANa punvI 2. atthi aNANa punvI 3. atthi avattavvae / evaM davvANupusvigameNaM kAlANapuvIe vi te ceva chavvIsaM bhaMgA bhANiyavvA' jAva / se taM negama-vavahArANaM bhaMgasamukkittaNayA / 203. eyAe NaM negama-vavahArANaM bhaMgasamukkittaNayAe ki paoyaNaM ? eyAe NaM negama vavahArANaM bhaMgasamukkittaNayAe bhaMgovadaMsaNayA kjji| 204. se ki taM negama-vavahArANaM bhaMgovadasaNayA ? negama-vavahArANaM bhaMgovadasaNayA--1 tisamayadiIe ANapuvvI 2. egasamayadiIe aNANapuvI 3. dusamayadiIe avattavvae 4. tisamayaTTiIyAo ANupuvIo 5. egasamayaTTiIyAo aNANapuvIo 6. dusamayaduiIyAo" avttvvgaaii| ahavA 1. tisamayaTThiIe ya egasamayaTTiIe ya ANupunvI ya aNANupuvI y| evaM tahA ceda davvANupuzvigameNaM chaThavIsaM bhaMgA bhANiyanvA" jAva" / se taM negama vavahArANaM bhaMgovadaMsaNayA / / 205. se kiM taM samoyAre ? samoyAre-negama-vavahArANaM ANupuvvidavvAiM kahiM samoya raMti-'kiM ANapuzvidavvehi smoyrNti--pucchaa| negama-vavahArANaM ANupusvidavvAiM ANupuvvidanvehi samoyaraMti, no aNANupuvvidadhvehi samoyaraMti, no avatta 1,2. 4 (k)| 3. TThiIyAI (ka, kha, g)| 4. negamavavahArANaM bhaMgasamu0 (kha, g)| 5. kIrai (ka)! 6. yavvA (k)| 7. aNu0 sU0 117 1 8. negamavavahArANaM bhaMgovadaMsaNayA (kha, g)| 6,10,11. TiIyA (ka, kha, m)| 12. ettha vi so ceva gamo (ka): 13. aNu0 sU0 116 / Page #37 -------------------------------------------------------------------------- ________________ 324 aNuyogadArAI vvagadavvehi samoyaraMti / evaM doNNi vi saTThANe samoyaraMti" / se taM samoyAre // 206. se kiM taM aNugame ? aNugame navavihe paNNatta, taM jahA--- gAhA--- 1. saMtapayaparUvaNayA, 2. 'davvapamANaM ca 3. khetta 4. phusaNA ya / 5. kAlo ya 6. aMtaraM 7. bhAga 8. bhAvadeg 6. appAbahuM ceva // 1 // 207. negama-vavahArANaM ANupugvidavvAiM ki asthi ? natthi ? niyamA 'asthi / evaM doNi vi // 208. negama-vavahArANaM ANupugvidanvAiM kiM saMkhejjAiM? asaMkhejjAiM ? aNaMtAI ? noM saMkhejjAiM, asaMkhejjAI, no aNaMtAI / 'evaM doNNi vi" // 206. negama-vavahArANaM ANupugvidavvAiM logassa 'kati bhAge hojjA" -ki saMkhejjai bhAge 'hojjA ? asaMkhejjaibhAge hojjA ? saMkhejjesu bhAgesu hojjA ? asaMkhejjesu bhAgesu hojjA ? savvaloe hojjA ?" egadavvaM paDucca logassa* saMkhejjaibhAge vA hojjA, asaMkhajjaibhAge vA hojjA, saMkhejjesu bhAgesu vA hojjA, asaMkhejjesa bhAgesu vA hojjA, desUNe" loe vA hojjA / nANAdavvAiM paDucca niyamA savvaloe hojjA / 'evaM doNi vi"|| 210. "evaM" phusaNA vi2|| 211. negama-vavahArANaM ANupuvvidavvAiM kAlao kevacciraM hoMti ? egadavvaM paDucca jahaNNeNaM tiNNi samayA, ukkoseNaM asaMkhejjaM kAlaM / nANAdavvAiM paDucca svvddhaa| 1. kiM ANupugvidanvehi samoyaraMti aNANupuvi- pucchAsu hojjA / evaM avattavbagadabANi bhANidamvehi samoyaraMti avattavvagadamvehi samoyaraMti yavvANi jahA khettANupuvIe (kha, ga); aNANuevaM tiSiNa vi saTTANe samoyaraMti ti bhANi. puvIdavvANi egadavvaM paDucca no saMkhejjaibhAge yavvaM (kha, g)| hojjA, asaMkhejjaibhAge hojjA, no saMkhejjesu 2. saM0 pA0--saMtapayaparUvaNayA jAva appAbahuM / bhAgesu hojjA no asaMkhejjesu bhAgesu hojjA 3. tiNi vi asthi (kha, ga) no savvaloe hojjA, nANAdavvAiM paDucca 4. tiNNi vi no (kha, g)| sabbaloe hojjA, AesaMtareNa vA savvapucchAsu 5. 4 (kha, g)| hojjA / evaM avattavvagadavANi bhaanniyvaanni| 6. x (ka, kha, g)| AesaMtareNa vA mahakhaMdhavajjamaNNadavvesu 7. hojjA pUcchA (ka); hojjA asaMkhejjaibhAge AillacaupucchAsu hojjA (cU, hA); etacca hojjA saMkhejjesu jAva savvaloe hojjA sUtreSu prAyo na dRzyate, TIkAcUryostvevaM (kha, m)| vyAkhyAtamupalabhyate (he)| 5. 4 (ka, kha, g)| 11. aNu0 sU0 206 / 6. hojjA jAva paesUNe (ka); deg paesUNe (cU, 12. phusaNA kAlANUpundhIe tahA ceva bhANiyabdA hApA, hepA)1 (kha, g)| 10. evaM aNANupuvvIdavvaM AesaMtareNa vA savva Page #38 -------------------------------------------------------------------------- ________________ 325 aNujogadArAI negama-vavahArANaM aNANupugvidavvAiM kAlao kecciraM hoMti ? egadavva' paDucca ajahaNNamaNukkoseNaM ekkaM samayaM / nANAdabvAiM pahucca svvddhaa| 'negama-vavahArANaM avattavvagadavAI kAlao kevacciraM hoMti" ? egadavvaM paDucca ajahaNNamaNukkoseNaM do samayaM / nANAdavvAiM paDucca svvddhaa|| 212. negama-vavahArANaM ANupunvidavvANaM aMtaraM kAlao kevacciraM hoi ? egadavvaM paDucca jahaNNeNaM egaM samayaM , ukkoseNaM do samayA / nANAdavAI paDucca natthi aMtaraM / negama-vavahArANaM aNANupunvidanvANaM aMtaraM kAlao kevaccira hoi ? egadavvaM paDucca jahaNaNaM do samayA, ukkoseNaM asaMkhejjaM kAlaM / nANAdavvAI paDucca natthi aMtaraM / negama-vavahArANaM avattavvagadavvANaM 'aMtaraM kAlao kevacciraM hoI" ? egadavvaM paDucca jahaNaNaM ega samayaM, ukkoseNaM asaMkhejja kAlaM / nANAdavvAI paDucca natthi aMtaraM / 213. 'negama-vavahArANaM ANupugvidavvAiM sesadavvANaM kai bhAge hojjaa-pucchaa| jaheva khettANupuvIe // 214. bhAvo vi taheva // 215. appAbahu pi tahevaNeyavvaM / se taM aNugame 1 se taM negama-vavahArANaM aNovaNi hiyA kaalaannupuvvii|| saMgahassa aNovaNihiya-kAlApugyo-pavaM 216. se ki taM saMgahassa aNovaNihiyA kAlANupuvI ? saMgahassa agovaNi hiyA kAlANa puvvI paMcavihA paNNattA, taM jahA-~1. aTThapayaparUvaNayA 2. 'bhaMgasamukkittaNayA 3. bhaMgovadaMsaNayA 4. samoyAre 5. aNugame / / 217. se kiM taM saMgahassa aTupayaparUvaNayA ? saMgahassa aTupayaparUvaNayA eyAiM paMca vi dArAI jahA khettANupuvIe saMgahassa tahA kAlANuputvIe vi bhANiyavANi, navaraM-ThitIabhilAvI jAva' / se taM aNu game / se taM saMgahassa agovaNihiyA kAlANupuvvI / se taM aNovaNihiyA kAlANupuvI // oSaNihiya-kAlAgupulyo-parva 218. se" kiM taM ovaNi hiyA kAlANu puvvI ? ovaNihiyA kAlANupuvvI tivihA paNNatA, taM jahA-punvANupunvI pacchANupunvI aNANupuvvI // 1. ega davvaM (ka, kha, ga) sarvatra / 2. avattavvagadamvANaM pucchA (ka) / 3. pucchA (ka, kha, g)| 4. aNu0 sU0 172 / 5. aNu0 sU0 173 / 6. aNu0 sU0 174 / 7. bhAga bhAva bahuM ceva jahA khettANupuvIe tahA bhANiyabvAiM jAva (kha, g)| 8. aNu0 sU0 175 / 6. evamAI jaheva khettANupuvIe jAva (k)| 10. cUNoM vRttyozca 218-220 sUtrANi pazcAd vyAkhyAtAni santi / uttaravatisUtracatuSTayaM ca pUrvaM vyAkhyAtamasti / kintu dravyAnupUrtyAH (sU0 147-154) khetrAnupUrvAzca (sU0 176-165) kramAnusAreNa asmAbhiH Adarzagata eva pAThaH sviikRt:| Page #39 -------------------------------------------------------------------------- ________________ 326 aNuogadArAI 216. se ki taM puvvANupuvI ? puvANapuvI-samae AliyA ANApANa' thove lave muhutte' ahoratte pakkhe mAse uU ayaNe saMvacchare juge vAsasae vAsasahasse vAsasayasahasse puvvaMge puvve, tuDiyaMge tuDie, aDaDaMgeM aDaDe, avavaMge avave, 'huhuyaMge huhue", uppalaMge uppale, paumaMge paume, naliNaMge naliNe, 'atthaniuraMge atthaniure", auyaMge aue', nauyaMge naue', pauyaMge paue, culiyaMge cUliyA', sIsapaheliyaMge sIsapaheliyA, paliovame sAgarovame osa ppiNI ussa ppiNI poggalapariyaTTe tItaddhA" aNAgataddhA savvaddhA / se taM puvANupuvvI // 220, se ki taM pacchANupuvvI ? pacchANupuvI-savvaddhA jAva" samae / se taM pacchANu punvI // 221. se ki taM aNANupuvI ? aNANupuvI-eyAe ceva egAiyAe eguttariyAe agaMtaga cchagayAe seDhIe aNNamaNNabbhAso durUvaNo / se taM aNANu punvI // 222. ahavA ovaNihiyA kAlANupunvI tivihA paNNatA, taM jahA-puvvANupuvI pacchA NuputvI annaannupuvii| 223. se kiM taM puvvANupunvI ? punvANupuvvI-egasamayaTThiIe 'dusamayaTThiIeM tisamayaTThiIe jAva dasasamayaTTiIe saMkhejjasamayaTThiIe'12 asaMkhejjasamaya diiie| se taM puvvANa puvii| 224. se ki taM pacchANupuvI ? pacchANupuvI asaMkhejjasamayaTThiIe jAva egsmyttttiiie| se taM pacchANupuvI // 225. se kiM taM aNANupuvI ? aNANuputvI-eyAe ceva egAiyAe eguttariyAe asaM khejjagacchagayAe seDhIe aNNamaNNabbhAso duruuvnno| se taM aNANa puuvii| se taM ovaNihiyA kAlANupunvI se taM kaalaannupuvvii|| ukittaNANapumbI-pavaM 226. se kiM taM ukkittaNANupuThavI ? ukkittaNANupuThavI tivihA paNNattA, taM jahA puvvANupuSvI pacchANupuvvI aNANupubyo / 227. se ki taM puvvANupuzvI ? puvvANuputvI-usabhe ajie 'saMbhave abhiNaMdaNe sumatI 1. ANU0 (cU0 haa)| 5. huhUe (ka); hUhUMaMge hUhUe (g)| 2. mahatte divase (ka); ekasmin Adarza 6. atthaniUre (ka); atthaniUraMge atthaniUre 'divase' pATho vidyate / 'ga' pratau pUrva likhito (he)| nAsti, pazcAta kecid madhye likhitaH / 7. ajue (k)| cUNoM vRttyozca nAsau vyAkhyAtosti, kramAnu- 8. najue (k)| sAreNa nAsau yujyate / 6. cUlie (k)| 3. uDU (kha, ga), ud (pu)| 10. iiyddhaa| 4. 'ka' prato atra pAThasaMkSeposti, yathA--evaM 11. aNu0 sU0 219 / aDaDe avave" 12. jAva (k)| Page #40 -------------------------------------------------------------------------- ________________ aNuogadArAI 327 paumappabhe supAse caMdappahe suvihI sItale sejjaMse vAsupujje vimale aNate' dhamme saMtI kuMthU are mallI muNisuvvae NamI ariTThaNemI pAse" vaddhamANe / se taM puvvANu puvI / / 228. se kiM taM pacchANupuvI ? pacchANupuvI-vaddhamANe jAva' usbhe| se taM pacchANu pulvI // 226. se kiM taM aNANupuvI ? aNANuputvIeyAe ceva egAiyAe eguttariyAe cauvIsa gacchagayAe seDhIe aNNamaNNabbhAso durUvUNo / se taM annaannupulvii| se taM ukkitta NANupunvI // gabanAnapuvI-padaM 230. se ki taM gaNaNANupuvvI ? gaNaNANupunvI tivihA paNNattA, taM jahA-punvANupunvI pacchANupuvvI aNANupuvvI / 231. se ki taM puvANupuvI ? puvvANupuvvI-ego" dasa sayaM sahassaM dasasahassAI sayasaha ssaM dasasayasahassAI koDI 'dasakoDIo koDisayaM dasakoDisayAI / se taM puvA nnupuvii| 232. se kiM taM pacchANupubbI ? pacchANupuvI-dasakoDisayAI jAva' ego / se taM pacchANupuvvI // 233. se ki taM aNANupuvvI ? aNANupubvI-eyAe ceva egAiyAe eguttariyAe __dasakoDisayagacchagayAe" seDhIe aNNamaNNabbhAso durUvUNo / se taM annaannupubbii| se taM gnnnnaannupubbii| saMThAnANapugvI-parva 234. se ki taM saMThANANupuTavI ? saMThANANu puvvI tivihA paNNattA, taM jahA-punvANupuvvI pacchANupuvvI annaannupuvii.|| 235. se ki taM puvvANupuTavI ? punvANupuvvI-samacauraMse naggohaparimaMDale" sAI2 'khujje vAmaNe" huMDe / se taM puvvANupuvvI // 1. aNataMtI (g)| 2. jAva (k)| 3. vaddhamANe pAse (k)| 4. aNu0 sU0 227 5. ekko (g)| 6. lakkhaM (ka) / 7. 4 (k)| 8. koDI (k)| 6. aNu0 sU0 231 / 10. koDigacchagayAe (k)| 11. naggohamaMDale (ka, he); niggohamaMDale (kha, g)| 12. sAdi (g)| 13. vAmaNe khujje (ka) / Page #41 -------------------------------------------------------------------------- ________________ 328 aNumogadArAI 236. se kiM taM pacchANuputro ? pacchANuputrI-TuDe jAva' samacaurase / se taM pacchANu punvI // 237. se kiM taM aNANupuvI ? aNANupuvI-eyAe ceva egAiyAe eguttariyAe chagaccha gayAe seDhIe aNNamaNNabbhAso duruuvuunno| se taM annaannupuvvii| se taM saMThANANu puvii|| sAmAyAriyAmapuSyo-pavaM 238. se kiM taM sAmAyAriyANapuvvI' ? sAmAyAriyANapugvI tivihA paNNattA taM jahA puvvANupuvvI pacchANupuvvI aNANupuvvI // 236. se kiM taM putvANupuvvI ? puvvANupuvvIgAhA icchA micchA tahakAro, AvassiyA ya nisI hiyA / ApucchaNA ya paDipucchA, chaMdaNA ya nimaMtaNA // 1 // uvasaMpayA ya kAle, sAmAyArI bhave dasavihA u / -se taM punvANupunvI // 240. se kiM taM pacchANupuvvI ? pacchANupuvI-uvasaMpayA jAva' icchaa'| se taM pacchA puvI / / 241. se kiM taM aNANapunvI ? aNANupuvI-eyAe ceva egAiyAe eguttariyAe dasagaccha gayAe seDhIe aNNamaNNabbhAso durUvUNo ! se taM annaannupuvii| se taM sAmAyAri yaannupubbii|| mAvANapunvI-padaM 242. se ki taM bhAvANuputvI ? bhAvANuputvI tivihA paNNattA, taM jahA--puvvANupuvvI pacchANupuvvI aNANapuvI // 243. se kiM taM punvANupuvI ? punvANupunvI-udaie uvasamie khaie khaovasamie pAri NAmie sannivAie / se taM punvANupuvI / / 244. se kiM taM pacchANupuvI ? pacchANupunvI-sannivAie jAva' udaie / se taM pacchANu pubbI / 245. se kiM taM aNANu pubbI ? aNANupubbI--eyAe ceva egAiyAe eguttariyAe chagaccha gayAe seDhIe aNNamaNNabbhAso durUvUNo / se taM aNANupuvvI ! se taM bhAvANupuvvI ! se taM ANupuvI // (ANupuSvItti padaM samattaM / ) 1. aNu0 sU0 235 / 4. icchAgAro (kha, g)| 2. sAmAyArI ANupubbI (kha, g)| 5. aNu0 sU0 243 / 3. aNu0 sU0 336 / Page #42 -------------------------------------------------------------------------- ________________ anumogadArAI 326 uvAkamAnamogadAre nAma-pavaM 246. se ki taM nAme ? nAme dasa vihe paNNatte, taM jahAeganAme dunAme tinAme caunAme paMcanAme chanAme sattanAme aTThanAme navanAme dasanAme // enanAma-para 247. se ki taM eganAme ? eganAmegAhA--- nAmANi jANi kANi vi', danvANa guNANa pajjavANaM ca / tesi Agama-nihase, nAmaMti parUviyA saNNA // 12 // -se taM eganAme / / dunAma-pavaM 248. se ki taM dunAme ? dunAme duvihe paNNatte, taM jahA-egakkharie ya aNegakkharie ya / / 246. se ki taM egakkharie ? egakharie aNegavihe paNNatte, taM jahAhroH zrI: dhI: __ strii| se taM egkkhrie|| 250. se kiM taM aNegakkharie ? aNegakkharie aNegavihe paNNatte, taM jahA--kaNNA vINA latA mAlA / se taM aNegakkharie / 251. ahavA dunAme duvihe paNNatte, taM jahA-jIvanAme ya ajIvanAme ya / / 252. se kiM taM jIvanAme ? jIvanAme aNegavihe paNNatte, taM jahA-devadatto' jaNNadatto viNhudatto somadatto / se taM jIvanAme / / 253. se kiM taM ajIvanAme ? ajIvanAme aNegavihe paNNatte, taM jahA-ghaDo paDo kaDo rho| se taM ajIvanAme / / 254. ahavA dunAme duvihe paNNatte, taM jahA-visesie ya avisesie ya / 1. 'avisesie dabve, visesie jIvadanve ya ajIvadavve ya / 2. avise sie jIvadavve, visesie neraie tirikkhajoNie maNusse deve / 3. avise sie neraie, vise sie rayaNappabhAe sakkarappabhAe vAluyappabhAe paMkappabhAe dhUmappabhAe tamAe tamatamAe" / avise sie rayaNappabhApuDhavineraie, visesie pajjattae ya apajjattae ya / evaM jAva avisesie tamatamApuDhavineraie, vise sie pajjattae ya apajjattae y|| 1. ya (ga); ci (he)| neraio tirikkhajoNio maNasso devo| 2. vA (k)| avisesio neraio, visesiyo rayaNappabhA3. devadatta (ka) sarvatra ekAraH / puDhavineraio jAva tamatamApUDhavineraibo 4. avisesiyaM davvaM, visesiyaM jIvadavvaM ca ajIva davyaM c| avisesiyaM jIvadavaM, visesiyaM Page #43 -------------------------------------------------------------------------- ________________ aNuogadArAI 4. 'avise sie tirikkhajoNie, visesie egidie beiMdie teiMdie cauridie pNcidie| 5. avisesie egi die, visesie puDhavikAie AukAie teukAie vAukAie vnnssikaaie| 6. avisesie puDhavikAie, vise sie suhumapuDhavikAie ya bAdarapuDhavikAie ya / avisesie suhumapuDhavikAie, visesie pajjattayasuhumapuDhavikAie ya apajjattayasuhumapuDhavikAie ya / avise sie vAdarapuDhavikAie, visesie pajjattayabAdarapuDhavikAie ya apajjattayabAdarapuDha vikAie ya / evaM AukAie teukAie vAukAie vaNassaikAie y| avisesiya-visesiya-pajjattaya-apajjattaya bhedehiM bhaanniyvvaa"| 7. 'avise sie beiMdie, visesie pajjattayabeiMdie ya apajjatayabeiMdie ya / evaM teiMdiyacauridiyAvi bhANiyabvA" / 8. 'avise sie paMciditirikkhajogie, vise sie jalayarapaMcidiyatirikkhajoNie thalayarapaMcidiyatirikkhajoNie khahayarapaMcidiyatirikkhajoNie ya" / 6. 'avise sie jalayarapaMcidiyatirikkhajoNie, vise sie samma cchimajalayarapaMci diyatirikkhajoNie ya gabbhavakkaM tiyajalayarapaMcidiyatirikkhajoNie ya / avise sie sammucchimajalayarapaMcidiyatirikkhajoNie, visesie pajjattayasammucchimajalayarapaMciMdiyatirikvajoNie ya apajjattayasammacchimajalayarapaMcidiyatirikkhajoNie ya / avise sie gabbhavakkaMtiyajalayaracidiyatirikkhajoNie, visesie pajjattayagabhavatiyajalayarapaMcidiyatirikkhajoNie ya apajjattaya gabbhavatiyajalayarapaMcidiyatirikkhajoNie ya / 10. 'avise sie thalayarapaMcidiyatirikkhajoNie, vise sie cauppayathalayarapaMcidiya tirikkhaz2oNie ya parisappathalayarapaMcidiyatirikkhajoNie ya / 11. avisesie cauppayathalayarapaMcidiyatirikkhajoNie, vise sie sammacchima cauppayathalayarapaMcidiyatirikkhajoNie ya gabbhavatiyacaupayathalayarapaMci diyatirikkhajogie. ya / avise sie sammucchimacauppayathalayarapaMcidiyatiri1. avisesio tirikkhajoNio, visesio egidiyao jAva pNcidio| avisesio 3. avisesio paMcidiyatirikkhajoNio, viseegidio, visesio puDhavikAio jAva sio jalayaro thalayaro khayaro (k)| vnnpphikaaio| avisesio puDhavikAio, 4. avisesio jalayaro, visesio saMmUcchimo visesio suhamavAyarapajjattAibhAgao neymvo| manbhavakkaMtio ya / avisesio saMbhUcchimo, evaM AuteuvAuvaNapphai (ka)! visesio pajjattao ya apajjattao y| evaM 2. avisesio beiMdio, visesio pajjattamao gabbhavakkaMtio ya (k)| ya apajjattao ya / evaM teMdiyacauridiyao Page #44 -------------------------------------------------------------------------- ________________ aNuzogadArAI kkhajoNie, vise sie pajjattayasamma cchimacauppayathalayarapaMciMdiyatirikkhajoNie ya apajjattayasammucchimacauppayathalayarapaMcidiyatirikkhajoNie ya / avisesie gabbhavakkaM tiyaca uppayathalayarapaMciMdiyatirikkhajoNie, vise sie pajjattayagabbhavakkaMtiyacauppayathalayarapaMcidiyatirikkhajoNie ya apajjattaya gabbhavakkaMtiyacauppayathalayarapaMcidiyatirikkhajoNie y"| 12. 'avise sie parisappathalayarapaMcidiyatirikkhajoNie, vise sie uraparisappa thalayarapaMciditirikkhajoNie ya bhayaparisappathalayarapaMcidiyatirikkhajoNie y| ete vi sammacchimA pajjattagA apajjattagA ya, gabbhavatiyA vi pajja ttagA apajjattagA ya bhANiyavvA / 13. 'avise sie khahayarapaMcidiyatirikkhajoNie, vise sie sammacchimakhahayarapaMci diyatirikkhajoNie ya gabbhavakkaMtiyakhahayarapaMcidiyatirikkhajoNie ya / avisesie sammucchimakhahayarapaMciMdiyatirikkhajoNie, vise sie pajjattayasammacchimakhayarapaMciMdiyatirikkhajogie ya AjjattayasammucchimakhahayarapaMcidiyatirikkhajoNie ya / avisesie gabbhavatiyakhahayarapaMcidiyatirikkhajoNie, vise sie pajjattayagabbhavakkaMtiyakhahayarapaMcidiyatirikkhajoNie ya apajjattaya gabbhavakkaMtiyakhahayarapaMcidiyatirikkhajoNie ya" / 14. 'avise sie maNusse, vise sie sammacchimamaNa sse ya gabbhavatiyamaNasse ya / avise sie sammacchimamaNusse, vise sie pajjattayasammucchimamaNusse ya apajjatayasammacchimamaNusse ya / avise sie gabbhavakkaMtiyamaNusse, vise sie pajja ttayagabbhavakkaMtiyamaNasse ya apajjattayagabbhavakkaMtiyamaNusse ya" / 15. 'avise sie deve, visesie bhavaNavAsI vANamaMtare joisie vemANie ya" / 16. 'avisesie bhavaNavAsI, visesie asurakumAre nAgakumAre suvaNNakumAre vijju1. avisesio yalayarapaMceMdiyatirikkhajoNIo, kabhedasya ullekho nAsti / visesio cauppao parisappo ya / samucchi- 5. avimesio maNusso, visesio samucchimamagabbhavatiyapajjattagaapajjattagao bheo maNusso ya ganbhavatiyamaNusso ya / avisebhANiyavvo (k)| sio saMmUcchimo, visesio pajjattao 2. sappo vi uraparisappabhuyaparisappasamucchima- apajjattao ya / avisesio gambhavakkaMtiyagambhavakkatiyapajjattApajjattabhAmao bhANi- maNusso, visesio kammabhUmigo akammabhUmio yavvo (k)| ya aMtaradIvago ya / saMkhejjavAsAU ya 3. avisesio khayarapaMcidiyarikkhajoNio ya, asaMkhijnavAsAU ya / pajjattApajjata bheo visesio samucchima gambhavakkaMtiyakhayara pajjattApajjattabheo bhAgiyano (k)| 6. avisesio devo, visesio bhavaNavAsi4. prajJApanAyAM (1184) 'sabvAhi pajjattIhiM vANamaMtarajoisiyavemANio (ka) / apajjattagA' iti ullikhitamasti, tatra paryApta Page #45 -------------------------------------------------------------------------- ________________ aNuogadArAI kumAre aggikumAre dIvakumAre udahikumAre disAkumAre vAukumAre thaNiyakumAre / sanvesi pi avise siya-vise siya-pajjattaya-apajjattayabheyA bhANi yanvA " 17. 'avisesie vANamaMtare, visesie pisAe bhUe jakkhe rakkhase kinnare kiMpurise mahorage gaMdhavve / etesi pi avisesiya-vise siya-pajjattaya-apajjattayabheyA bhANi yavvA / 19. avise sie joisie, visesie caMde sUre gahe nakkhatte tArArUve / etesi pi avisesiya-visesiya-pajjattaya-apajjattayabheyA bhANiyavvA / 16. 'avisesie vemANie, visesie kappovage ya kapyAtItage ya" / 20. avisesie kappovage, visesie sohammae IsANae saNaMkumArae mAhiMdae baMbha loyae laMtayae mahAsukkae sahassArae ANayae pANayae AraNae accye| etesi pi avise siya-visesiya-pajjattaya-apajjattayabhedA bhANiyavvA / 21. avisesie kappAtItae, visesie gevejjae ya aNuttarovavAie ya" / 22. 'avisesie gevejjae, visesie heTThima-gevejjae majjhima-gevejjae urima gevejjae / avisesie heTThima-gevejjae, visesie heTThima-heTThima-gavejjae, heTThimamajhima-gevejjae, heTThima-uvarima-gevejjae / avise sie majjhima-gavejjae, visesie majjhima-heTThima gevejjae, majjhima-majjhima-gevejjae, mjjhim-uvrim-gevejje| avisesie uvarima-gevejjae, visesie uvarima-heTTima-gavejjae, uvarima-majjhima-gevejjae, uvrim-uvrim-gvejje| etesi pi samvesi avisesiya-vise siya-pajjattaya-apajjattayabheyA bhANiyavvA / 23. 'avise sie aNa ttarovavAie, visesie vijayae vejayaMtae jayaMtae aparAjiyae savvaTThasiddhae ya / etesi pi savvesi avisesiya-visesiya-pajjattaya-apajjattaya 1. avisesio bhavaNavAsI, visesio asura- kumAro evaM nAgasuvannAvijju aggidIvaudahi disaavaaythnnio| samvesi pi avisesiyavisesiyapajjattayaapajjattayabheyA bhANiyavvA ya kappAtIto ya (k)| 4. avisesio kappovao, visesio sohammo ya jAva accuo ya / eesi pi avisesiyavise siyapajjattayaapajjattayabheyA bhANiyabvA 2. avise sio vANamaMtaro, visesio pisAo 5. avise sio kappAIo, visesio gebijjao jAva gNdhvve| avisesio joisio, vise- ya aNuttarovavAIo (ka) sio caMdasUragahanakhattA taaraao| eesi 6. avisesio gevijjao, visesio hiTrimahipi avise siyavisesiyapajjattaapajjattaya bheyA Timagevijjao vi hiTimamajjhimagevijjao bhANiyabvA (k)| hiTrimauvarimagevijjao evaM bheo neo 3. avisesio vemANio, visesio kappovao Page #46 -------------------------------------------------------------------------- ________________ gaNumogadArAI 333 bhedA bhaanniyvvaa"| 24. 'avisesie ajIvadavve, visesie dhammatthikAe adhammatthikAe AgAsatthi kAe poggala sthikAe addhAsamae ya / 25. avise sie poggala tthikAe, visesie paramANu poggale 'dupaesie tipae sie __ jAva aNaMtapae sie ya" / se taM dunAme // tinAma-parva 255. se kiM taM tinAme ? tinAme tivihe paNNatte, 'taM jahA---davvanAme gaNanAme pajjava nAme // 256. se ki taM davvanAme ? davvanAme chavihe paNNatte, taM jahA-dhammatthikAe 'adhamma tthikAe AgAsatthikAe jIvatthikAe poggala tthikAe" addhAsamae / se taM danvanAme / / 257. se ki taM gaNanAme ? gaNanAme paMcavihe paNNatte, taM jahA-vaNNanAme gaMdhanAme rasa nAme phAsanAme saMThANanAme // 258. se ki taM vaNNanAme ? vaNNanAme paMcavihe paNNate, taM jahA-kAlavaNNanAme nIla vaNNanAme lohiyavaNNanAme hAliddavaNNanAme sukkilavaNNanAme / se taM vaNNanAme // 256. se kiM taM gaMdhanAme ? gaMdhanAme duvihe paNNatte, taM jahA-subhigaMdhanAmeM ya dunbhi gaMdhanAme ya / se taM gaMdhanAme // 260. se ki taM rasanAme ? rasanAme paMcavihe paNNatta, taM jahA-tittarasanAme 'kaDuyarasanAme kasAyarasanAme aMbilarasanAme mahurarasanAme' / se taM rasanAme / / 261. se ki taM phAsanAme ? phAsanAme aTuvihe paNNatte, taM jahA-kakkhaDaphAsanAme 'mauyaphAsanAme garuyaphAsanAme lahuyaphAsanAme sItaphAsanAme usiNaphAsanAme niddhaphAsanAme lukkhaphAsanAme / se taM phAsanAme / / 262. se kiM taM saMThANanAme ? saMThANanAme paMcavihe paNNatte, taM jahA-parimaMDalasaMThANa nAme 'vaTTasaMThANanAme taMsasaMThANanAme cauraMsasaMThANanAme AyatasaMThANanAme ! se taM saMThANanAme / se taM gaNanAme / / 1. avisesio aNuttarovavAIo, visesio 4. jAva (k)| vijayavejayaMtajayaMtaaparAjiyasavvasiddhao / 5. surabhigaMdhanAme (kha, ga) sarvatra / eesi pi avise siyavisesiya pajjattayaapa- 6. durabhigaMdhanAme (kha, ga) sarvatra / jjattayabhedA bhANiyanvA (ka) 7. evaM kaDuyakasAyaMbilamahurarasanAme (ka) / 2. avisesiyaM ajIvadavvaM, visesiyaM dhammatthi- ... evaM mauyagaruyalahuyasIya usiNaniddhalukkhaphAsakAe jAva addhAsamae (k)| __ nAme (k)| 3. dupaesie jAva aNaMtapaesie (k)| 6. evaM vaTTataMsacauraMsaAyayasaMThANanAme (k)| Page #47 -------------------------------------------------------------------------- ________________ aNuogadArAI 263. se ki taM pajjavanAme ? pajjavanAme aNegavihe paNNatte, taM jahA--egaguNakAlae 'duguNakAlae tiguNakAlae jAva dasaguNakAlae saMkhejjaguNakAlae asaMkhejjaguNakAlae" aNaMtaguNakAlae / 'evaM nIla-lohiya-hAlidda-sukkilA vi bhANiyavvA / egaguNasubbhigaMdhe duguNasubbhigaMdhe tiguNasubbhigaMdhe jAva aNaMtaguNasubbhigaMdhe / evaM dunbhigaMdhI vi bhANiyavvo / egaguNatitte jAva aNaMtaguNa titte / evaM kaDuya-kasAyaaMbila-mahurA vi bhANiyavvA / egaguNakakkhaDe jAva aNaMtaguNakakkhaDe / evaM mauya garuya-lahuya-sIta-usiNa-niddha-lukkhA vi' bhANiyavvA" / se taM pajjavanAme // 264. gAhA taM puNa nAma ti vihaM, itthI purisaM napuMsagaM ceva / eesiM tiNhaMpi ya", aMtammi parUvaNaM vocchaM // 1 // tattha purisassa antA, A I U o havaMti cattAri / te ceva itthiyAe', havaMti okAraparihINA // 2 // aMtiya iM tiya uM tiya, aMtA u napuMsagassa boddhavvA / eesi tiNhaMpi ya, vocchAmi nidasaNe' etto // 3 // AkAraMto rAyA, IkAraMto' girI ya siharI ya / UkAraMto9 viNhU, dumo 'oaMto u purisANaM / / 4 / / AkAratA" mAlA, IkAraMtA" sirI ya lacchI ya / UkAraMtA'5 jaMbU, vahU ya aMtA u itthINaM // 5 // aMkAraMtaM dhannaM, iMkAraMtaM napuMsagaM acchiM " / uMkAraMtaM pIlu, mahuM ca aMtA napuMsANaM // 6 // --se taM tinAme // bAunAma-parva 265. se kiM taM caunAme ? caunAme ca ubvihe paNNatte, taM jahA--AgameNaM loveNaM payaIe vigAreNaM // 266. se ki ta AgameNaM ? AgameNaM--padmAni payAMsi kuMDAni / se taM AgameNaM // 1. pajjAyanAme (ka, hepaa)| 6. AgAraMto (kha, g)| 2. jAva (k)| 10. IgAraMto (kha, g)| 3. x (g)| 11. UgAraMto (kha, g)| 4. evaM paMcavaMnA do gaMdhA paMca rasA aTTa phAsA 12. ya aMtA maNussANaM (kha, ga) / jAva aNaMtaguNalukkhe (k)| 13. AgAraMtA (kha, ga) / 5. hu (k)| 14. IgAraMtA (kha, g)| 6. ee huMti (g)| 15. UgAraMtA (kha, g)| 7. itthiyAo (kha, g)| 16. asthi (kha, g)| 8. nidarisaNaM (k)| Page #48 -------------------------------------------------------------------------- ________________ aNumogadArAI 267. se kiM taM loveNaM ? loveNaM te atra tetra, paTo atrapaTotra, 'ghaTo atra ghaTotra", 'ratho atra-rathotra se taM loveNaM // 268. se kiM taM payaIe ? payaIe-agnI etau, paTU imo, zAle ete, mAle ime| se taM pyiie|| 266. se ki taM vigAreNaM ? vigAreNaM-daNDasya agraM-daNDAgram, sA AgatA=sAgatA, dadhi idaM = dadhIdam, nadI Ihate = nadIhate, madhu udakaMmadhUdakam, 'vadhU Uhate= vdhuhte"| se taM vigAreNaM / se taM caunAme // paMcanAma-para 270. se ki taM paMcanAme ? paMcanAme paMcavihe paNNatte, taM jahA--1. nAmikaM 2. nepAtika 3. AkhyAtika 4. aupasagika 5. mizram / azva iti nAmikam / khalviti nepAtikam / dhAvatItyAkhyAtikam / parItyaupasargikam / saMyata iti mizram / se taM paMcanAme / / canAma-pa 271. se kiM taM chanAme ? chanAme chavihe paNNatte, taM jahA--1. udaie 2. uvasamie 3 khaie 4. khaovasa mie 5. pAriNAmie 6. sannivAie / 272. se kiM taM udaie ? udaie duvihe paNNatte, taM jahA-udae ya udayanipphaNNe" ya / 273. se kiM taM udae ? udae,--aTThaNhaM kammapayaDINaM udae NaM / se taM udae / 274. se kiM taM udayanipphaNNe ? udayanipphaNNe duvihe paNNatte , taM jahA--jIvodayanipphaNNe ya ajIvodayaniSphapaNe y|| 275. se kiM taM jIvodaya nipphaNNe ? jIvodayanimphaNNe aNegavihe paNNatte, taM jahA neraie tirikkhajoNie maNusse deve, puDhavikAie 'AukAie teukAie vAukAie vaNassaikAiedeg tasakAie, kohakasAI 'mANakasAI mAyAkasAI lobhakasAI, 'itthivee"purisavee napuMsagavee, kaNhalese" 'nIlalese kAulese teulese pamhalesedeg sukkalese", micchadiTThI avirae asaNNI annANI AhArae chaumatthe sajogI" saMsAratthe asiddhe akevalI" / se taM jIvodayanipphaNNe / / 1. 4 (g)| 6. kohakasAe 4 (ka); saM0 pA0-kohakasAI 2. x (ke, kh)| jAva lobhksaaii| 3. bahu Uhate bahUhate (ka) 10. itthIvedae (kha, g)| 4. channAme (kha, g)| 11. saM0 pA0-kaNhalese jAva sukkalese / 5. udayaniSpanne (ka) / 12. kaNhalesA 6 itthivee 3 (k)| 6. udaie (kha, g)| 13. 4 (k)| 7. nippanne (k)| 14. 4 (kha); kvacit 'asaNNI' kvacit 5. puDhavikAie jAva vaNapphaikAie (ka); sa0 'asiddhe' kvacicca 'akevalI' iti pATho nopapA0-puDhavikAie jAva tasakAie / labhate / Page #49 -------------------------------------------------------------------------- ________________ aNubogadArAI 276. se kiM taM ajIvodayanippaNNe ? ajIvodayaniSphaNNe aNegavihe paNNatte, taM jahA orAliyaM vA sarIraM orAliyasarIrapaogapariNAmiyaM vA davvaM, 'veubviyaM vA sarIraM veubviyasarIrapaogapariNAmiyaM vA davvaM, evaM AhArayaM sarIraM teyagaM sarIraM kammayaM sarIraM ca bhANiyavvaM", paogapariNAmie' vaNNe gaMdhe rase phAse / se taM ajIvodayanipphaNNe / se taM udayanipphaNNe / se taM udie| 277. se ki taM uvasa mie ? uvasamie duvihe paNNatte, taM jahA-uvasame ya uvasama nipphaNNe y|| 278. se kiM taM uvasame ? uvasame-mohaNijjassa kammassa uvasame NaM / se taM uvasame // 279. se ki taM uvasamanipphaNNe ? uvasamaniSphaNNe aNegavihe paNNatte, taM jahA-uvasaMta kohe 'uvasaMtamANe uvasaMtamAe" uvasaMtalohe uvasaMtapejje uvasaMtadose uvasaMtadaMsaNamohaNijje uvasaMtacarittamohaNije uvasamiyA sammattaladdhI uvasamiyA carittaladdhI uvasaMtakasAyachaumatthavIya raage| se taM uvasamanipphaNNe / se taM uvasamie" // 280. se kiM taM khaie ? khaie duvihe paNNatte, taM jahAM--khae" ya khaya nipphaNNe ya / / 281. se kiM taM khae ? khae-aTThaNhaM kammapayaDINaM khae NaM / se taM khae" ! 282. se kiM taM khayaniphaNNe ? khayanipphaNNe aNega vihe paNNatte, taM jahA--uppaNNanANa dasaNadhare arahA jiNe kevalI, khINaAbhiNi bohiyanANAvaraNe 'khINasuyanANAvaraNe khINaohinANAvaraNe khINamaNapajjavanANAvaraNe khINakevalanANAvaraNe" aNAvaraNe nirAvaraNe khINAvaraNe nANAvaraNijjakammavippamukke, kebaladaMsI sabbadaMsI khINanidde khINaniddAnidde khINapayale khINapayalApayale khINathINagiddhI" khINacakkhudasaNAvaraNe 'khINaacakkhudaMsaNAvaraNe khINaohidasaNAvaraNe khINakevaladaMsaNAvaraNe aNAvaraNe nirAvaraNe khINAvaraNe darisaNAvaraNijjakammavippamukke, khINasAyaveyaNijje" khINaasAyaveyaNijje" aveyaNe nivveyaNe khINaveyaNe subhAsubhaveyaNijja 1. cauddasavihe (kha, g)| 10. uvasamie nAme (ka) / 2. orAlayaM (k)| 11. khaie (ka) / 3. "ppaogapAriNAmie (ka) / 12. khaie (ka)! 4. evaM veuvviyaM AhArayaM teyagaM kammayaM (k)| 13. khaie (k)| 5. pariNae (k)| 14. evaM suyaohimaNapajjavakevalanANAvaraNe 6. udae (k)| 7. ihopazAntakrodhAdayo vyapadezA: kvApi vAcanA- 15. giddhe (g)| vizeSe kiyanto pi dRzyante (he)| 16. evaM acakkhuohikevaladaMsaNAvaraNe (k)| 8. jAva (kha, g)| 17. khINasAyA (k)| 9. mohaNijje uvasaMtamohaNijje (pu)| 18. khINAsAyA (k)| Page #50 -------------------------------------------------------------------------- ________________ aNuogadArAI 337 kammavippamukke, 'khINakohe' khINamANe khINamAedeg khINalohe khINapejje khoNadose khINadaMsaNamohaNijje khINacarittamohaNijje amohe nimmohe' khINamohe mohaNijjakammavippamakke, khINaneraiyAue 'khINatirikkhajoNiyAue khINamaNassAue khINadevAue" 'aNAue nirAue khINAue Aukammavippamukke", gai-jAisarIraMgovaMga - 'baMdhaNa - saMghAya-saMghayaNa - saMThamaNa' - aNegaboMdivaMdasaMghAyavippamukke khINasubhanAme khINaasubhanAme aNAme niNNAme khoNanAme subhAsubhanAmakammavippamukke', khINauccAgoe khINanIyAgoe agoe nigoe" khINagoe subhAsubhagottakammavippamukke", khINadANaMtarAe 2 'khINalAbhaMtarAe khINabhogaMtarAe khINauvabhogaMtarAe skhINavIriyaMtarAe" aNaMtarAe niraMtarAe khINaMtarAe aMtarAyakammavippamukke, siddhe buddhe mutte parinivvuDe" aMtagaDe savvaduvakhappahINe / se taM khynipphnnnne| se taM khie| 283. se ki taM khaovasamie ? khaovasamie duvihe paNNatte, taM jahA-khovasame ya khaovasamanipphaNe ya // 284. se ki taM khaovasame ? khaovasame-cauNhaM ghAikammANaM khaovasame NaM-nANA varaNijjassa daMsaNAvaraNijjassa mohaNijjassa aMtarAyassa'6 'khaovasame NaM se taM khaovasame // 285. se ki taM khaovasamanipphaNNe ? khaovasamanipphaNNe aNega vihe paNNase, taM jahA 'khaovasa miyA AbhiNiboyinANaladdhI, khaovasa miyA suyanANaladdhI, khaovasamiyA ohinANaladdhI, khaoksamiyA maNapajjavanANaladdhI; khaovasa miyA maiannANaladdhI, khaovasamiyA sayaannANaladdhI, khaovasa miyA vibhaMganANaladdhI; khaovasa miyA cakkhudaMsaNaladdhI, khaovasamiyA acakkhudaMsaNaladdhI, khaovasamiyA ohidasaNaladdhI; khaovasamiyA sammadaMsaNaladdhI, khaovasamiyA micchAdasaNaladdhI, khaovasamiyA sammamicchAdaMsaNaladdhI; khaovasamiyA sAmAiyacarittaladdhI, khaovasamiyA chedovaTThAvaNacarittaladdhI, khaovasamiyA parihAravisuddhiyacarittaladdhI, 1. saM0 pA0-khINakohe jAva khINalohe / 8. aNegabodibiMda (kha, g)| 2. vINadasaNamohaNijje khINacaritamohaNijje . nAmavippamukke (ka, he) / khINakohe jAva khINalohe khINapejje khINadose 10. nignahoe (kha, g)| (kha, g)| 11. uccanIyagotta' (kha, g)| 3. nimohe (k)| 12. khINadANaMtarAie (k)| 4. evaM tiriyamaNuyadevAue (k)| 13. evaM lAbhabhogauvabhogavIriyaMtarAe (k)| 5. ajAue jAva vippamukke (ka) / 14. pariNindue (kha, g)| 6.x (g)| 15. NaM taM jahA (kha, ga, he) / 7. x (hA); etacca bandhanAdipadatrayaM kvacidvA- 16. aMtarAiyassa (k)| canAntare na dRzyate (he| Page #51 -------------------------------------------------------------------------- ________________ 338 aNuomadArAI khaovasa miyA suhumasaMparAyacarittaladdhI, khaovasamiyA carittAcarittaladdhI; khaovasamiyA dANaladdhI, khaovasamiyA lAbhaladdhI, khaovasamiyA bhogaladdhI, khaovasamiyA uvabhogaladdhI, khaovasa miyA vIriyaladdhI; khaovasamiyA bAlavIriyaladdhI, khaovasa miyA paMDiyavIriyaladdhI, khaovasa miyA bAlapaMDiyavIriyaladdhI; khaovasamiyA soiMdiyaladdhI, khaovasamiyA cavikhaMdiyaladdhI, khajovasamiyA dhANidiyaladdhI, khaovasa miyA jibhidiyaladdhI, khaovasamiyA phAsiM diyaladdhI; khaovaMsamie AyAradhare, khaovasamie sayagaDadhare, khaovasamie ThANAdhare, khaovasamie samavAyadhare, khaovasamie viyAhapaNNattidhare, khaovasamie nAyAdhammakahAdhare, khaovasamie uvAsamadasAdhare, khaovasamie aMtagaDadasAdhare, khaovasamie aNuttarovavAiyadasAdhare, khaovasamie pAhAvAgaraNadhare, khaovasamie vivAgasuyadhare, khaovasa mie diTTivAyadhare, khaovasamie navapuvI, khaovasa mie dasapuyI, khaovasamie cauddasapuvvI, khaovasa mie gaNI, khaovasamie vaaye"| se taM khaovasamanipphaNNe / se taM khaovasa mie / 286. se kiM taM pAriNAmie' ? pAriNAmie duvihe paNNatte, taM jahA-sAi-pAriNAmie ya aNAI-pAriNAmie y|| 1. khaoyasamiyA AbhiNibohiyanANaladdhI evaM khaovasamiA sAmAIyacarittaladdhI evaM suyamohimaNapajjavanANa, maianANasuaannANa- chedovaTThAvaNaladdhI parihAravisuddhialaddhI suhuvibhaMganANa, cakkhuacakkhuohidaMsaNa, samma- masaMparAyacarittaladdhI evaM carittAcarittaladdhI, dasaNamicchAdasaNasammAmicchadasaNa, samAiya- khaovasamiA dANaladdhI evaM lAbha bhogauvaparittaccheovaTThAbaNaparihArasuhamasaMparAyakhao- bhogaladdhI khaovasa miA vIrialaddhI, evaM vasamiyacarittAcarittaladdhI, khaovasamiyA paMDiavIrialaddhI bAlavIrialaddhI bAlapaMDiyadANabhoganIriyaladdhI, khaovasamiyA bAla- vIrialaddhI, khaovasamiyA soiMdialaddhI vIriyaladdhI khaovasamiyA paMDiyavIriyaladdhI jAva khaovasamiA phAsidialaddhI khovakhaovasamiyA bAlapaMDiyavIriyaladdhI, khao- samie AyAradhare evaM suagaDaghare ThANaghare basamiyA ya soiMdiyaladdhI jAva phAsidiya- samavAya dhare vivAhapatti NAyAdhammakahA laddhI, khaovasamiyA AyAradharaladdhI jAba uvAsagadasA aMtagaDadasA aNuttarovavAiadasA diTTivAyadhare khaovasamiyA navapuvvadhare jAva paNhAvAgaraNadhare khaovasamie vivAgasuadhare boisapugvadhare, khaovasamie gaNI vAyae khaovasamie diTThivAyadhare, khaovasamie (ka); khaovasamiA AbhiNivohiaNANa- NavapunvI jAva khaovasamie cauddassapuvIdhare laddhI jAva khaovasamiA maNapajjavaNANaladdhI, (kha, g)| saovasamiA matiaNANaladdhI khaovasamiA 2. khaovasamie nAme (k)| suaaNANaladdhI khaovasa miA vibhaMgaNANa- 3. pAriNAmie bhAve (k)| laddhI, khaovasamiA cakhudaMsaNaladdhI acakhu- 4. sAiya (ka); sAdi (g)| dasaNaladdhI ohidasaNaladdhI, evaM saMmaIsaNaladdhI 5. agAdi (ka, g)| micchAdasaNaladdhI sammamicchAdasaNaladdhI, Page #52 -------------------------------------------------------------------------- ________________ aNuogadArAI 287. se kiM taM sAi pAriNAmie ? sAi-gAriNAmie aNegavihe paNNatte, taM jahA gAhA- juNNasurA juNNagulo, juNNaghayaM juNNataMdulA ceva / abbhA ya abbharukkhA, saMjhA gaMdhavvanagarA ya // 1 // ukkAvAyAdisAdAhA' gajjiyaM' vijjU nigghAyA' jUvayA jakkhAlittA dhUmiyA mahiyA rayugghAoM caMdovarAgA sUrovarAgA caMdaparivesA sUraparivesA 'paDicaMdA paDasUrA" iMdadhaNU udagamacchA kavihasiyA amohA vAsA 'vAsadharA gAmA nagarA gharA pavvatA pAyAlA bhavaNA" nirayA rayaNappabhA 'sakkarappabhA vAluyappabhA paMkappA dhUma pabhAtamA " tamatamA 'sohamme' 'IsANe saNakumAre mAhide baMbhaloe tae mahAsukke sahassAre ANae pANae AraNe' accue gevejje aNuttare IsippaubhArA " paramANupoggale dupaesie" jAva anaMta esie" / se taM sAi"pAriNAmie // 288. se kiM taM aNAi" - pAriNAmie ? aNAi pAriNAmie - dhammatthikAe 'adhammatthikAe AgAsatthikAe jIvatthikAe poggalatthikAe" addhAsamae loe aloe 'bhavasiddhiyA abhavasiddhiyA" / se taM aNAi - pAriNAmie / se taM pAriNAmie / 286. se kiM taM sannivAie" ? sannivAie - eesiM"ceva udaiya uvasa miya-khaiya-khaovasamaya - pAriNAmiyANaM bhAvANaM dugasaMjoeNaM tigasaMjoeNaM caukkasaMjoeNaM paMcagasaMjoeNaM 'je' nippajjai" savve se sannivAie nAme / tattha NaM das dugasaMjogA, dasa tigasaMjogA, paMca caukkasaMjogA, ege" paMcakasaMjoge || 20. tattha NaM jete dasa dugasaMjogA te NaM ime -- 1. asthi nAme udaie uvasamanipphaNNe" 2. asthi nAme udaie khayaniSphaNNe 3. asthi nAme udaie khaovasamaniSphaNNe 1. dAghA ( ga ) / 2. gajjiyA ( ka ) | 3. X ( kha ) 1 4. jUvA ( ka ) 1 5. ugdhAyA ( ka ) / 6. paDicaMdayA paDisUriyA ( ga ) / 7. vAsadharo gAmo nagaro gharo pavvato pAyAlo bhavaNo ( ka ) 1 8. jAva ( ka ) 6. saM0 pA0 - sohamme jAva accue / 10. sohammo jAva IsIpavbhAro ( ka ) / 11. x ( ka ) / 12. vRttikRtAtra vAcanAntarANAM sUcanA kRtAsti - vAcanAntarANyapi sarvANyuktAnusArato bhAvanI 1 336 yAni ( hai ) / 13. sAiya ( ka ); sAdIna ( ga ) | 14. aNAiya ( ka ) : 15. jAva ( ka ) / 16. bhavasiddhayA abhavasiddhayA ( ka ) / 17. pAriNAmie nAme ( ka ) | 18. sannivAie nAme ( ka ) / 16. jaNNaM eesi ( ka ) 1 20. jeNaM ( ka ) ; x ( kha, ga ) 1 21. nipphajjai ( kha, ga ) / 22. ye SaDviMzatirbhaGgA bhavanti te sarvepi sAzipAtiko bhAva ityucyate ( hai ) | 23. ekke ya ( ka ) 24. nippanne ( ka ) sarvatra ! Page #53 -------------------------------------------------------------------------- ________________ 340 aNuogadArAI 4. atthi nAme udaie pAriNAmiyaniSphaNNe 5. atthi nAme uvasamie khayaniSphaNNe 6. asthi nAme uvasamie khaovasamanipphaNNe 7. atthi nAme uvasamie pAriNAmiyanipphaNNe 8. atthi nAme khaie khaovasamanipphaNe 6. atthi nAme khaie pAri NAmiya niphaNNe 16. asthi nAme khaovasa mie pAriNAmiyaniSphaNNe // 261. 1. kayare se nAme udaie uvasamanipphaNNe ? udaie'tti maNusse' uvasaMtA kasAyA, esa NaM se nAme udaie uvasamanipphaNNe / 2. kayare se nAme udaie khayanipphaNNe ? udaie tti maNusse khaiyaM sammattaM, esa NaM se nAme udaie khayanipphaNNe / 3. kayare se nAme udaie khaovasamanipphaNNe ? udaie tti maNusse khaovasa miyAI iMdiyAI, esa NaM se nAme udaie khaovasamanipphaNNe / 4. kayare se nAme udaie pAriNAminiSphaNNe ? udaie ti maNusse pAriNAmie jIve, esa NaM se nAme udaie pAriNAmiyaniSphaNNe / 5. kayare se nAme uvasamie khayaniSphaNNe? uvasaMtA kasAyA khaiyaM sammattaM, esa NaM se nAme uvasamie khynipphnnnne| 6. kayare se nAme uvasamie khaovasamanipphaNNe ? uvasaMtA kasAyA khaovasamiyAiM iMdiyAI, esa NaM se nAme uvasamie khaovasamanipphaNNe / 7. kayare se nAme uvasamie pAriNAmiyanipphaNNe ? uvasaMtA kasAyA pAriNAmie jIve, esa NaM se nAme uvasa mie pAriNAmiyaniSphaNNe / 5. kayare se nAme khaie khaovasamanipphaNNe ? khaiyaM sammattaM khaovasamiyAI iMdiyAI, esa NaM se nAme khaie khovsmnipphnnnne| 9. kayare se nAme khaie pAriNAmiyaniSphaNNe ? khaiyaM sammattaM pAriNAmie jIve, esa NaM se nAme khaie paarinnaamiynipphnnnne| 10. kayare se nAme khaovasamie pAriNAmiyaniSphaNNe ? khaovasamiyAiM iMdiyAI pAriNAmie jIve, esa NaM se nAme khaovasamie pAriNAmiyaniSphaNNe // 262. tattha NaM jete dasa tigasaMjogA te NaM ime----1. atthi nAme udaie uvasamie khaya nimphaNNe 2. asthi nAme udaie uvasamie khaovasamanipphaNNe 3. asthi nAme udaie uvasamie pAriNAmiyaniSphaNNe 4. atthi nAme udaie khaie khaovasamanipphaNNe 5. asthi nAme udaie khaie pAriNAmiyaniSphaNNe 6. asthi nAme udaie khaovasamie pAriNAminipphaNNe 7. atthi nAme uvasamie khaie khaovasamanipphaNNe 8. atthi nAme uvasa mie khaie pAriNAmiya nipphaNNe 6. atthinAme uvasamie khaovasamie pAriNAminiSphapaNe 10. atthi nAme khaie khaovasamie pAriNAmiyanipphaNNe // 3. nippanne ya (ka) sarvatra / 1. odaie (k)| 2. maNUse (k)| Page #54 -------------------------------------------------------------------------- ________________ aNuogadarAI 341 23. 1. kayare se nAme udaie uvasamie khayaniSkaNNe ? udaie tti maNasse uvasaMtA kasAyA khaiyaM sammattaM, esa NaM se nAme udaie uvasamie khayanipphaNNe / 2. 'kayare se nAme udaie uvasamie khaovasamanippaNNe ? udaie tti maNasse uvasaMtA kasAyA khaovasamiyAI iMdiyAI, esa NaM se nAme udaie uvasamie khaovasama niSphaNNe" / 3. 'kayare se nAme udaie uvasamie pAriNAmiyaniSphaNNe ? udaie tti manusse uvasaMtA kasAyA pAriNAmie jIve, esa NaM se nAme udaie uvasamie pAriNAmiyaniSphaNNe" | 4. 'kayare se nAme udaie khaie khaovasamaniSkaNNe ? udaie tti maNusse khaiyaM sammattaM khaovasamiyAI iMdiyAI, esa NaM se nAme udaie khaie khaovasama - niSphaNNe / 5. 'kayare se nAme udaie khaie pAriNAmiyaniSphaNNe ? udaie tti maNusse khaiyaM sammattaM pAriNAmie jIve, esa NaM se nAme udaie khar3ae pAriNAmiyaniSkaNje " / 6. 'kayare se nAme udaie khaovasamie pAriNAmiyanipphaNNe ? udaie tti maNusse khaovasamiyAiM iMdiyAI pAriNAmie jIve, esa NaM se nAme udaie khaovasamie pAriNAmiyaniSphaNNe" / 7. 'kayare se nAme uvasamie khaie khaovasa miyaniSphaNNe ? uvasaMtA kasAyA khaiyaM sammataM khaovasa miyAI iMdiyAI, esa NaM se nAme uvasamie khaie khaovasamaniSkaNNe" / 8. 'kayare se nAme uvasamie khaie khaiyaM sammattaM pAriNAmie jIve, esa niSkaNNe" / 6. 'kayare se nAme uvasamie khaovasamie pAriNAmiyaniSphaNNe ? uvasaMtA kasAyA khaovasamiyAI iMdiyAI pAriNAmie jIve, esa NaM se nAme uvasamie khaovasamie pAriNAmiyaniSphaNNe / pAriNAmiyaniSphaNNe ? uvasaMtA kasAyA NaM se nAme uvasamie khaie pAriNAmiya 10. ' kayare se nAme khaie khaovasamie pAriNAmiyaniSkaNNe ? khaiyaM sammattaM khaovasa miyAI iMdiyAI pAriNAmie jove, esa NaM se nAme khaie khaovasamie pAriNAmiyaniSkaNNe" // 1 1. evaM udaya uvasamiya khaovasamiya ( ka ) | 2. evaM udaya uvasamiya pAriNAmiya ( ka ) 3. evaM udaiya khaiya khaovasamaya ( ka ) / 4. evaM udaya khaiya pAriNAmiya ( ka ) 5. evaM udaya khaovasamiya pAriNAmiya ( ka ) 1 6. evaM uvasamiya khaiya khaovasumiya (ka) 1 7. uvasamiya khaiya pAriNAmiya ( ka ) 1 8. uvasamiya khaovasamiya pAriNAmiya ( ka ) / 6. khaiya khaovasamiya pAriNAmiya ( ka ) | Page #55 -------------------------------------------------------------------------- ________________ 342 aNuogadArAI 264. tattha paM jete paMca caukkasaMjogA te NaM ime--1. asthi nAme udaie uvasamie khaie khaovasamanipphaNNe 2. atthi nAme udaie uvasamie khaie pAriNAmiyanipphaNNe 3. atthi nAme udaie uvasamie khaovasamie pAriNAmiyaniSphaNNe 4. asthi nAme udaie khaie khaovasamie pAriNAmiyanipphaNNe 5. atthi nAme uvasamie khaie khaovasamie pAriNAmiyaniSphaNNe / / 265. 1. kayare se nAme udaie uvasamie khaie khaovasamaniSphaNNe ? udaie tti maNusse uvasaMtA kasAyA khaiyaM sammattaM khaovasamiyAiM iMdiyAI, esa NaM se nAme udaie uvasamie khaie khovsmnipphnnnne| 2. 'kayare se nAme udaie uvasamie khaie pAriNAmiyaniSphaNNe ? udaie tti maNusse uvasaMtA kasAyA saiyaM sammattaM pAriNAmie jIve, esa NaM se nAme udaie uvasamie khaie paarinnaamiynissphnnnne"| 3. 'kayare se nAme udaie uvasa mie khaovasamie pAriNAmiyaniSphaNNe ? udaie tti maNusse uvasaMtA kasAyA khaovasamiyAiM iMdiyAI pAriNAmie jIve, esa NaM se nAme udaie uvasamie khaovasamie pAriNAmiyaniSphaNNe / 4. 'kayare se nAme udaie khaie khaovasamie pAriNAmiyanipphaNNe ? udaie tti maNasse khaiyaM sammattaM khaovasamiyAiM iMdiyAiM pAriNAmie jIve, esa NaM se nAme udaie khaie khaovasamie paarinnaamiynissphnne"| 5. 'kayare se nAme uvasa mie khaie khaovasamie pAriNAmiyanipphaNNe ? uvasaMtA kasAyA khaiyaM sammattaM khaovasamiyAiM iMdiyAI pAriNAmie jIve, esa NaM se nAme uvasamie khaie khaovasamie pAriNAmiyanipphaNNe" / / 266. tattha NaM jese ekke paMcagasaMjoe se NaM ime--atthi nAme udaie uvasamie khaie khaovasa mie pAriNAmiyaniSphaNNe // 267. kayare se nAme udaie 'uvasamie khaie khaovasamie' pAriNAmiyaniSphaNNe ? udaie tti maNusse uvasaMtA kasAyA khaiyaM sammattaM khaovasamiyAiM iMdiyAI pAriNAmie jIve, esa NaM se nAme 'udaie uvasamie khaie khaovasamie' pAriNAmiyaniSphaNNe / se taM snnivaaie| se taM chanAme / / 1. evaM udaiya upasamie kha iya pAriNAmiya 2. evaM udaiya uvasamiya khaovasa miya pAriNA- miya (k)| 3. evaM udaiya khaiya khaovasamiya pAriNAmiya 4. evaM uvasamiya khaiya khaovasamiya pAriNA miya (k)| 5. ege (k)| 6. jAva (k)| 7. jAva (k)| 8. channAme (kha, g)| Page #56 -------------------------------------------------------------------------- ________________ aNubhagadAI satanAma (saramaMDala) - parva 268. se kiM taM sattanAme ? sattanAme-satta sarA paNNattA, taM jahA gAhA sajje risabhe gaMdhAre, majjhime paMcame sare / dhevae' ceva nesAe, sarA satta viyAhiyA // 1 // 266. eesi NaM sattaNhaM sarANaM satta saradvANA paNNattA, taM jahA--- ureNa risabha saraM / majjhajIhAe majjhimaM // 1 // 'daMtoTTheNa ya dhevataM " / saradvANA viyAhiyA || 2 || taM jahA sajjaM ca aggajIhAe, kaMThuggaeNa gaMdhAraM, nAsAe paMcamaM brUyA, bhamuhakkheveNa' nesAyaM 300. sattasarA jIvanissiyA paNNattA, sajjaM ravai mayUro, kukkuDo risabhaM saraM / haMso ravai' gaMdhAraM majjhimaM tu gavelagA ||1|| aha kusumasaMbhave kAle, koilA paMcamaM saraM / chaTThe ca sArasA kuMcA, nesAyaM sattamaM garyo ||2|| 301. satta sarA ajIvanissiyA paNNattA, taM jahA sajjaM ravai suyaMgo, gomuhI risabhaM saraM / saMkho ravai" gaMdhAraM majjhimaM puNa jhallarI // 1 // caucalaNapaiTTANA, gohiyA paMcamaM saraM / ADaMbaro dhevaiyaM", mahAbherI ya sattamaM // 2 // 302. eesi NaM sattaNhaM sarANaM satta saralakkhaNA paNNattA, taM jahAsajjeNa lahai vitti", kathaM ca na viNassai / gAvo 'puttAya mittA ya", nAroNaM hoI" ballaho // 1 // risabheNa u esajjaM, seNAvaccaM dhaNANi ya / vatthagaMdha malaMkAraM, itthIo sayaNANi ya // 2 // 1. revae ( kha, ga, hA, hepA) 2. risahaM ( ka, kha, ga ) / 3. daMtoTThehi a revataM ( kha, ga ) / 4. bhamuheNa ceva ( kha ) ; 7 / 40] / 5. vayai ( ka ) / 6. gadati ( ThANaM 7 41) / 7. ca ( kha, ga ) 1 8. gajo ( ThANaM 7 41) 6. risahaM ( ka, kha, ga ) / 10. Nadati ( ThANaM 7 42 ) / muddhANeNa ya [ ThANaM 11. revaiyaM ( ka, kha, ga ) 1 12. vittI ( ka ) / 13. mittAya puttAya ( ThANaM 7 43 ) | 14. ceva (ThANaM 7142) / 343 Page #57 -------------------------------------------------------------------------- ________________ 344 gaMdhAre gItajuttiSNA', vijjavittI' kalAhiyA / havaMti karaNo paNNA, je aNNe satyapAragA // 3 // 'majjhimasaramaMtA u", havaMti suhajIviNo / khAyaI piyaI deI, majjhimasaramassio ||4|| 'paMcamasaramaMtA u, havaMti puhavIpatI / sUrA saMgahattAro agagaNanAyagA // 5 // 'dhevayasaramaMtA u", havaMti duhajIviNo" / 'sAuniyA vAuriyA, soyariyA va muTThiyA // 6 // 'nesAyasaramaMtA" u, 'havaMti hiMsagA narA" jaMghAcarA havAhA", hiMDagA bhaarvaahgaa||7|| 303. eesi NaM sattahaM sarANaM tao gAmA paNNattaH taM jahA - pujjagAme majjhimagAme gaMdhAragAme || 304. sajjagAmassa NaM satta mucchaNAo paNNattAo, jahA - maMgI" koravvIyA" 'harI ya", rayaNI ya sArakaMtAya / chuTTI ya sArasI nAma, suddhasajjA ya sattamA // 1 // 305. majjhimagAmassa NaM satta mucchaNAo paNNattAo, taM jahA -- 1. gIijuttiSNA ( ka ) / 2. vajjavittI (kha, he, ThANaM 7142); maladhArihemacandrIyavRttI, sthAnAGgavRttI ca-- 'varyavRttayaH -- pradhAnajIvikA:' iti vyAkhyAtamasti kintu asmin zloke kalApradhAnAnAM zAstrapradhAnAnAM ca nirdezo vartate tasmin pramaGga e'tra 'vijjavittI' ( vaidyavRttayaH ) iti pATha: samIcInaH pratibhAti / Adarzadvaye asau labdha eva / vRttikArayoH sammukhe 'vajjavittI' iti pAThaH AsIt, tena tAbhyAM 'varyavRttayaH' iti vyAkhyA kRtA / 3. majjhimasara saMpaNNA ( ThANaM 7143 ) | 4. majjhama' (ga) / 5. paMcamasarapaNA ( ThANaM 7 43) / 6. puhaIvaI ( ka ) / 7. saMgAmakattAro (kvacit ); asau pAThabheda: prakaraNadRSTyA samyag pratibhAti / naranAyagA (ka) aNuogadArAI 6. revayasaramaMtA u ( ka, kha, ga ) ; saMpaNNA ( ThANaM 7143) 10. kalahappiyA ( ThANaM 7 43) / 11. kucelA ya kuvittIya, corA caMDAla muTThiyA (ka, kha, ga ); sAuniyA vagguriyA, soyariyA macchabaMdhA ya ( ThANaM 7143) / 12. sAdassaramaMtA ( kha, ga ) | 13. hoMti kalahakAragA ( kha, ga ) 1 14. lehahArA ( kha, ga ) / 15. havaMti ( kha ) / dhevatasara 16. bhArayAhiyA ( ka ) / 17. caMDAlA muTTiyA meyA, je aNNe pAvakammiNo / goghAtagA ya je corA, sAyaM saramassitA // 16. koravI ( kha, ga ) / 20. hariyA ( ka ) / ( ThANaM 7143) / 18. saMgItaratnAkare (1|4|11 ) 'mArgI' iti nAma labhyate / Page #58 -------------------------------------------------------------------------- ________________ aNuogadArAI 345 uttaramaMdA rayaNI, uttarA uttraaytaa'| AsakatA' ya soviir|, 'abhiru havati'' sattamA // 1 // 306. gaMdhAragAmassa NaM satta mucchaNAo paNNattAo, taM jahA naMdI" ya khuDDiyA' pUrimA ya cautthI ya suddhagaMdhArA / 'uttaragaMdhArA vi ya, paMcamiyA havai mucchA u" // 1 // suTaThattaramAyAmA, sA chaTThI "niyamaso u* nAyavvA / aha uttarAyatA", 'koDimA ya sA sattamI macchA'12 / / 2 / / 307. satta sarA kao havaMti ? gIyassa kA havai joNI ? kaisamayA" UsAsA ? kai vA gIyassa AgArA ? / / 1 / / satta sarA nAbhIo, havaMti goyaM ca ruNNajoNIya" / pAyasamA5 UsAsA, timi ya gIyassa AgArA / / 2 / / 'Aimiu ArabhaMtA", samunvahaMtA ya majhayAraMmi / avasANe 'ya jhaveMtA", tiNi vi gIyassa AgArA // 3 // chaddose aTugaNe, tiNi ya vittAI dopiNa" bhnnitiio| jo nAhI so gAhii, susi kkhio raMgamajjhami // 4 // bhIyaM duyama picchaM", 'uttAlaM ca kamaso muNeyavvaM / kAkassaramaNuNAsaM, chaddosA hoti gIyassa" // 5 // puNNaM rattaM ca alaM kiyaM ca vattaM ca taheva mavighuLaM / mahuraM samaM mulaliyaM, aTTha guNA hoti gIyassa" // 6 // 1. uttarAsamA (ka); uttarAyasA (kha, g)| 14. ruiya (ka, g)| 2. samokaMtA (ka); assokaMtA (ThANa 7.46) / 15. padasamayA (ThANaM 7148) yAvadbhiH samaya 3. abhIrA hoi (ka); abhIrovA hoti (kha); vattasya pAda: samApyate tAvatsamayA ucchavAsA ___ abhIrUvA hoti (g)| gIte bhavaMti (he)| 4. naTThI (k)| 16. Aimau yAraMbhaMtA (g)| 5. khuddayA (ka); khuddimA (ThANaM 7447] / 17. u jhavettA (ka, ga); a jjhavittA (kha) / 6. uttaragaMdhArA puNa (ka) / 18. doi (ka); do ya (ThANaM 7148) 7. sA paMcamiyA (ka, kha, g)| 16. duyamappicchaM (ka); dutaM rahassA (cUpA, hApA, 8. x (ka, kha, g)| hepA, ThANaM 7 / 48) / 6. chaTThA (g)| 20. gAyato mA ya gAhi uttAlaM (ThANaM 7448) / 10. savvao ya (ka) / 21. geyassa (k)| 11. uttarAyanA (k)| 22. sukumAraM (cUpA, hApA) / 12. koDimAyayA sattamA havai mucchA (k)| 23. geyassa (ka) / 13. kayasamayA (ka, g)| Page #59 -------------------------------------------------------------------------- ________________ 346 aNuogadArAI ura-kaMTha-sira-visuddha', ca' gijjate' mauya-ribhiya-padabaddhaM / samatAlapadukkheva', sattassarasIbharaM gIyaM // 7 // akkharasamaM padasama, tAlasamaM layasamaM gahasamaM ca / nissasiussa siyasamaM, saMcArasamaM sarA satta // 8 // nihosaM sAravataM ca heujuttamalaMkiyaM / uvaNIyaM sovayAraM ca, miyaM mahurameva ya // 6 // samaM addhasamaM ceva, savvattha visamaM ca jaM / tiNNi vittappayArAI, cautthaM novalabbhaI // 10|| sakkayA pAyayA ceva, bhaNitIo hoti 'doNNi vi' / saramaMDalaMmi gijjaMte, pasatthA isibhAsiyA // 11 // kesI gAyai maharaM ? kesI gAya kharaM ca rakkhaM ca ? kesI gAyai cauraM ? 'kesI ya vilaMbiyaM ? dutaM kesI ? vissaraM puNa kerisI ? // 12 // sAmA" gAyai mahuraM, kAlI' gAyai kharaM ca rukkhaM ca / gorI" gAyai caura, kANA ya vilaMbiyaM, dutaM aMdhA / / vissaraM puNa piMgalA // 13 // satta sarA tao gAmA, mucchaNA egavIsaI / tANA egUNapaNNAsaM, samattaM saramaMDalaM // 14 // - se taM sattanAme // 1. pasatthaM (g)| 6. pAgayA (g)| 2. 4 (k)| 10. duNNi u (g)| 3. gijjate (ka, kha, g)| 11. saramaMDalaM vi (k)| 4. paDakkhevaM (ka, ga, he); chahosavippamukkaM 12. kesi vilaMbaM (ThANaM 7148) / (kha); asau pAThaH hAribhadrIyavRttimanusRtya 13. gorI (ka, kha, ga); Adarzapu prAyaH 'gorI svIkRtosti / gAyai mahuraM' iti pATho vidyate / mudritAyAM 5. geyaM (ka, kha, g)| maladhArivRttau 'morI gAyai maharaM' iti pATho 6. 'kha' pratau iyaM gAthA atra nAsti, kintu 'sAmA mudritosti, kintu hastalikhitavRttI 'sAmA gAyai mahuraM' asyAH anantaraM sthAnAlavat gAyai mahuraM' iti pATho labhyate, sthAnAGga pi kiJcidvarNabhedena nimnaprakArA vartate-- (7 / 48) eSa eva pATho vidyate, tenaiva 'sAmA' taMtisamaM vaNNasamaM, padasamaMtAlasamaM ca gahasamaM / iti pAThaH svIkRtaH / nIsasiUsasiasamaM, saMcArasamaM sarA satta / 14. sAmA (kh)| 7. sAramaMtaM (kh)| 15. sAmA (ka, ga); kAlI (kh)| 8.10,11. etad gAthAdvayaM 'kha' pratau nAsti / 16. sammattaM (ka) / Page #60 -------------------------------------------------------------------------- ________________ aNuogadArAI adanAma (vayavibhatti)-padaM 308. se ki taM aTThanAme ? aTThanAme-aTThavihA vayaNavibhattI paNNattA, taM jahAgAhA-- niddese paDhamA hoi, bitiyA' uvaesaNe / taiyA karaNammi kayA, cautthI saMpayAvaNe // 1 // paMcamI yo avAyANe, chaTThI sassAmivAyaNe / sattamI sannihANatya, aTThamA''maMtaNI bhave // 2 // tattha paDhamA vibhattI, nidde se so imo ahaM va tti / biiyA puNa uvaese--bhaNa kuNasu imaM va taM va ti // 3 // taiyA karaNammi kayA-bhaNiyaM va kayaM va teNa va mae vaa| haMdi namo sAhAe, havai cautthI payANammi // 4 // 'avaNaya geNha ya etto", ito vA paMcamI avAyANe / chaTThI tassa imassa va, gayassa vA sAmisaMbaMdhe // 5 // havai puNa sattamI taM, imammi AdhArakAlabhAve ya / AmaMtaNI bhave aTThamI u jaha he juvANa ! tti // 6 // --se taM aTunAme // navanAma (kanvarasa)-padaM 306. se kiM taM navanAme ? navanAme-nava kavvarasA paNNattA, taM jahA--- gAhA vIro siMgAro abbhuo ya roddo ya hoi bodhaThavo / velaNao bIbhaccho", hAso kaluNo pasaMto ya // 1 // 310. vIrarasalakkhaNaM--- tattha pariccAyammi ya, tavacaraNe" sattajaNaviNAse ya / aNaNusaya-dhiti-parakkamaliMgo" vIro raso hoi // 1 // 1. bIyA (k)| 2. saMpavAdaNe (m)| 3. 4 (ke, g)| 4. iha prAkRtatvAd dIrghatvam / 5. sannibhANatthe (k)| 6. kuNa va (ThANaM 8124) / 7. NItaM (ThANaM 8124) / 8. avaNe giNhasu tatto (ThANaM 8124) / 6. apAyANe (k)| 10. boddhanvo (kha, g)| 11. bIbhattho (g)| 12. pariccAgammi (k)| 13. dANatavacaraNa (kha, g)| 14. parakkamaciNho (hai)| Page #61 -------------------------------------------------------------------------- ________________ 348 aNuogadArAi vIro raso jahA so nAma mahAvIro, jo rajja payahiUNa pvvio| kAma-kkoha'-mahAsatta-pakkhanigghAyaNaM kuNai // 2 // 311. siMgArarasalavakhaNaM siMgAro nAma raso, ratisaMjogAbhilAsasaMjaNaNo / maMDaNa-vilAsa-vibboya-hAsa-lIlA-ramaNaliMgo // 1 // siMgAro raso jahA 'maharaM vilAsa-laliyaM, hiyayummAdaNakara juvANANaM / sAmA saduddAma, dAetI mehalAdAmaM // 2 // 312. abbhatarasalakkhaNaM-- vimyakaro apuvvo, 'nubhayapuvo ya jo raso hoi / / harisavisAyuppattilakSaNo' abbhuo nAma // 1 // abbhuo raso jahA abbhayataramiha etto, annaM ki asthi jIvalogammi / jaM jiNavayaNeNatthA', tikAlajuttA 'vi najjati" // 2 // 313. rodarasalakkhaNaM bhayajaNaNarUva-saiMdhakAra'-citA-kahAsamappanno saMmoha-saMbhama-visAya-maraNaliMgo raso rohoM // 1 // robo raso jahA bhiuDI-viDaMbiyamuhA' ! saMdaTTho? ! iya" ruhiramokiNNA" ! / hasi pasuM asuraNibhA"! bhImarasiya ! airodda ! roddosi // 2 // 314. velaNayarasalakkhaNaM-- viNaovayAra-gajjha-garudAra-merAvaikakamapannoM velaNao nAma raso, lajjAsaMkAkaraNaliMgoM / / 1 / / 1. koha (kha, g)| 8. saIdhayAra (ka); sabaMdhagAra (g)| 2. mahuravilAsasalaliyaM (kha, g)| 1. ruddo (ka) / 3. hiyaummA (kha); hiummA (g)| 10. muho (ka) 4. va bhUyapubyo (haa)| 11. ai (kh)| 5. so hAsavisAuppatti (ka) / 12. mokiSNA (ka); mAkiNNA (he) / 6. jiNavayaNe atthA (kha, g)| 14. 'Nibho (kha, g)| 7. muNijjati (kha, g)| Page #62 -------------------------------------------------------------------------- ________________ aNuogadArAI 346 velaNao raso jahA - ki loiyakaraNIo', lajjaNIyataraM' lajjiyA 'mo tti / vArejjammi gurujaNo, parivaMdai jaM bahUpotti // 2 // 315. bIbhaccharasalakkhaNaM asui-kuNava-duIsaNa-saMjogabbhAsagaMdhaniSphaNNo / nivveyavihiMsAlakkhaNo raso hoi bIbhatso // 1 // bIbhatso raso jahA asuimalabhariyanijjhara, sabhAvaduggaMdhisavvakAlaM pi / dhaNNA u sarIrakali, bahumalakalusaM vimucaMti // 2 // 316. hAsarasalakkhaNaM rUva-vaya-vesa-bhAsAvivarIyavilaMbaNAsamuppanno / hAso maNappahAso, pagAliMgo raso hoi // 1 // hAso raso jahA pAsutta-masImaMDiya-paDibuddhaM deyara ployNtii| hI ! jaha thaNa-bhara-kaMpaNa-paNamiyamajhA hasai sAmA // 2 // 317. karuNarasalakkhaNaM-- piyavippaoga-'baMdha-vaha-vAhi-viNivAya-saMbhamuppanno / soiya-vilaviya-pavvAya"-ruNNaliMgo raso karuNo // 1 // karuNo raso jahA-- pajjhAya-kilAmiyayaM, bAhAgayapappuyacchiyaM bahuso / ___ tassa vioge" puttiya" ! dubbalayaM te muhaM jAyaM // 2 // 1. loiyakaraNIyAo (ka); loiyakiriyAo 6. bahumalakilesaM (kha, ga); vRttikRtApyatra (kha, ga, haa)| vAcanAntarasUcanA kRtAsti evaM vAcanAnta2. lajjaNataragaM ti (ka, hA); lajjaNayataraM ti (cU) rANyapi bhAvanIyAni (he)| 3. vRttyoH 'bhavAmi' iti byAkhyAtamasti / asyA- 10. masImaMDiyA (k)| nusAreNa 'homi' iti pAThaH saMbhAvyate / 11. devaraM (kha, g)| 4. vArijami (k)| 12. bAMdhavavyAdhi (haa)| 5. bahuppottaM (kha, ga, hai)| 13. paNhAya (kha, ga); atra 'mla' dhAtoH 'pavvAya' 6. kuNima (kha, ga, cU) Adezo jAtosti-mlervApavvAyau (hema0 7. nivveya+avihiMsAlakkhaNo-nivveyavihiMsA- 814148) / __ lkkhnno| 14. vioe (k)| 5. hu (kha, g)| 15. puttaya (ka); puttayA (kha, m)| Page #63 -------------------------------------------------------------------------- ________________ 350 aNuogadArAI 318. pasaMtarasalakkhaNaM-- nihosamaNa-samAhANasaMbhavo jo pasaMtabhAveNaM / avikAralakkhaNo so, raso pasaMto tti nAyavvo // 1 // pasaMto raso jahA sabbhAva-nivigAraM, uvasaMta-pasaMta-soma diTTIyaM / hI! jaha muNiNo sohai, muhakamalaM pIvarasirIyaM // 2 // ee' nava kavvarasA, bttiisdosvihismpnnaa| gAhAhiM muNeyavvA, havaMti suddhA va mIsA vA // 3 // ----se taM navanAme // basanAma-patraM 316. se ki taM dasanAme ? dasanAme dasavihe paNNatte, taM jahA-1. goNNe 2. nogoNNe' 3. AyANapaeNaM 4. paDivakkhapaeNaM 5. pAhaNNayAe 6. aNAisiddhateNaM 7. nAmeNaM 8. avayaveNaM 6. saMjogeNaM 10. pamANeNaM // 320. se ki taM goNNe ? goNNe-khamatIti khamaNo, tavatIti tavaNo, jalatIti' jalaNo, pavatIti padaNo / se taM goNNe / / 321. se kiM taM nogoNNe ? nogoNNe-~~akuMto sakuMto, amuggo samuggo, amuddo samuddo, alAlaM palAlaM, akuliyA sakuliyA, no palaM asatIti' palAso, amAivAhae mAivAhae, abIyavAvae bIyavAvae,' no iMdaM govayatIti iMdagovae / se taM nogoNNe // 322. se kiM taM AyANapaeNaM ? AyANapaeNaM-'AvaMtI cAuraMgijjaM asaMkhayaM jaNNa ijjaM purisa ijjaM elaijjaM vIriyaM dhammo maggo samosaraNaM AhattahIyaM gaMthe jama iiyN"| se taM AyANapaeNaM // 323. se kiM taM paDivakkhapaeNaM ? paDivakkhapaeNaM--navesu gAmAgara-nagara kheDa-kabbaDa-maDaMba doNamaha-paTTaNAsama-saMvAha-sannivesesu nivissamANesu asivA sivA, aggI sIyalo, visaM mahuraM kallAlagharesu aMbilaM sAuyaM, je lattae" se alattae, je lAue se alAue, je subhae se kusubhae, AlavaMte vivalIyabhAsae / se taM paDivakkhapaeNaM / / 1. eSA gAthA 'kha' pratau nAsti / 8. asaI (ka)1 2. battIsadosA (ka, g)| 6. vAyae (ka) / 3. goNe (kha, ga, haa)| 10. vAyae (k)| 4. noguNNe (ka); nogoNe (kha, g)| 11. dhammo maMgalaM cUliyA cAuraMgijja asaMkhayaM 5. tavaitti (ka)1 AvaMtI (ti) ahAtatthijja (aM) baddaI (i) 6. jalaitti (k)| jja (kha, ga, cU, haa)| 7. pavaitti (ka) / 12. rattae (kha, g)| Page #64 -------------------------------------------------------------------------- ________________ ryanaras 351 324. se kiM taM pAhaNyAe ? pAhaNNayAe-asogavaNe sattavaNNavaNe' caMgagavaNe vUyavaNe nAgavaNe punnAgavaNe ucchuvaNe dakkhavaNe sAlavaNe / se taM pAhaNNayAe / 325. se kiM taM aNAisiddhateNaM ? aNAisiddhateNaM - dhammatthikAe 'adhammasthikAe AgAsatthikAe jIvatthikAe poggalatthikAe" addhAsamae / se taM aNAisiddhateNaM // 326. se kiM taM nANaM ? nAmeNaM- piupiyAmahassa nAmeNaM unnAmiyae' se taM nAmeNaM // 327. se kiM taM avayaveNaM ? avayaveNaM gAhA-- siMgI sahI visANI, dADhI pakkhI khurI nahI vAlI / dupaya cauppatha bahupaya', naMgUlI kesarI kakuhI // 1 // pariyarabaMdheNa bhaDa, jANejjA mahiliyaM nivasaNeNaM / sittheNa doNapAyeM, kaviM ca egAe' gAhAe || 2 || - se taM avayaveNaM // 328. se kiM taM saMjogeNaM ? saMjoge cauvvihe paNNatte, taM jahA -- davvasaMjoge 'khettasaMjoge kAlasaMjoge"" bhAvasaMjoge || 326. se kiM taM davvasaMjoge ? davvasaMjoge tivihe paNNatte, taM jahAsacitte acitte mIsae" // 330. se kiM taM sacitte ? sacitte - gohiM gomie, 'mahisIhi mAhisie, UraNIhiM Ura5 se taM sacitte // 4 fre", uTTIhi uTTie 331. se kiM taM acitte ? acitte-chatteNa chattI, daMDeNa daMDI, paDeNa paDI, ghaDeNa ghaDI, kaDe kaDI / se taM acitte // 332. se kiM taM mIsae" ? mIsae- 'haleNaM hAlie, sagaDeNaM sAgaDie, raheNaM rahie, nAvAe nAvie / se taM mIsae se taM davvasaMjoge // 333 . se kiM taM khettasaMjoge ? khettasaMjoge - ' bhArahe eravae hemabae heraSNavae harivAsae 1. satti ( ga ) / 2. jAva ( ka ) | 3. unnAmijjai ( ga ) / 4. draSTavyam - sU0 525 1 5. sikhI ( ka ) / 6. bahuppaya ( ka ) ; bahupayA ( kha, ga ) 7. kauhI ( ka, kha ); kauhIo ( ga ) 1 8. doNavAyaM ( kha, ga ) 1 e. ikkAe ( ga ) / 10. jAva (ka) 11. mIse ( ka ) | 12. mAhisIe ( ga ) / 12 13. UraNIe ( kha ) 14. uTTIe ( kha, ga ) / 15. uTTIhi uTTie sUi pasUie UraNIhi UraNIe ( ka ) | 16. missae ( ka ) 17. nAvAe nAvie sagaDeNaM sAgaDie raheNaM rahie hale hAlie ( ka ) / Page #65 -------------------------------------------------------------------------- ________________ 352 aNubhomadArAI rammagavAsae devakurue uttarakurue puvva videhae avara videhae", ahavA mAgahae mAlavae soradue marahaTThae koMkaNae' kosle| se taM khettasaMjoge / / 334. se ki taM kAlasaMjoge ? kAlasaMjoge--'susama-susamae susamae susama-dUsamae dUsama susamae dUsamae dUsama-dUsamae"", ahavA pAusae vAsArattae saradae hemaMtae vasaMtae gimhae / se taM kAlasaMjoge / / 335. se kiM taM bhAvasaMjoge ? bhAvasaMjoge duvihe paNNatte, taM jahA-pasatthe ya apa satthe y|| 336. se kiM taM pasatthe ? pasatthe-nANeNaM nANI, daMsaNeNaM daMsaNI, caritteNaM carittI / se taM pasatthe / 337. se ki taM apasatthe ? apasatthe--koheNaM kohI, mANeNaM mANI, mAyAe mAyI, lobheNaM lobhI / se taM apasarathe / se taM bhAvasaMjoge / se taM saMjogeNaM / / 338. se kitaM mANaNaM ? mANe cauvihe raNNatte, taM jahA-nAmappamANe ThavaNappamANe davappamANe bhAvappamANe / / 336. se ki taM nAmappamANe ? nAmappamANe---jassa NaM jIvassa vA ajIvassa vA jIvANa vA ajIvANa vA tadubhayassa vA tadubhayANa vA pamANe ti nAmaM kajjai / se taM nAmappamANe // 340. se kiM taM ThavaNappamANe ? ThavaNappamANe sattavihe paNNatte, taM jahAgAhA navakhatta-devaya-kule, pAsaMDa-gaNe ya jIviyAheuM / AbhippAiyanAme, ThavaNAnAmaM tu sattavihaM // 1 // 341. se ki taM nakkhattanAme ? nakkhattanAme : kattiyAhiM jAe-kattie kattiyAdiNe kattiyAdhamme kattiyAsamme kattiyAdeve kattiyAdAse kattiyAseNe kttiyaarkkhie| 'rohiNIhiM jAe--rohiNie rohiNi diNNe rohiNidhamme rohiNisamme rohiNideve rohiNidAse rohiNiseNe rohiNirakkhiAe / evaM savvanakkhattesu nAmA bhANiyavvA / ettha saMgahaNigAhAo1. kattiya 2. rohiNi 3. migasira, 4. addA ya" 5. puNavvasU ya 6. pusse ya / tatto ya 7. assilesA, 8. maghAo2 6., 10. do phagguNIo ya // 1 // 1. bhArahe jAva eravae (k)| NakkhattAdikaM (cuu)| 2. kuMkaNae (kha, g)| 8. 'ka' pratau 'kattiyA' sthAne sarvatra 'kitti" pATho 3. susamasusamAe jAva dusamadusamAe (k)| vidyate / 4. sarae (k)| 6. evaM jAva bharaNI (ka) / 5. bhAvasaMjogeNaM (k)| 10. kittie (k)| 6. saMjoge (k)| 11. 4 (kha, g)| 7. ThavaNapramANaM kaTTakammAdikaM, ahavA sattaviha- 12. maghAto (ka); mahAo (kha, g)| Page #66 -------------------------------------------------------------------------- ________________ aNuogadArAI 353 11. hattho 12. cittA 13. sAtI', 14. visAhA taha ya hoi 15. aNurAhA / 16. jedrA 17. malo' 18. pUvvAsADhA taha 16, uttarA ceva // 2 // 20. abhiI 21. savaNa 22. dhaNiTThA, 23. satabhisayA' 24.,25. do ya hoMti bhaddavayA / 26. revati 27. assiNi' 28. bharaNi, esA nakkhattaparivADI // 3 // -se taM nakkhattanAme / / 342. se ki taM 'devayAnAme ? devayAnAme : aggidevayAhiM jAe---'aggie aggidiNNe aggidhamme aggisamme aggideve aggidAse aggiseNe aggirakkhie / evaM savvanakkhattadevayAnAmA bhANiyavvA / etthaM pi saMgaNigAhAo1 aggi 2 payAvai 3 some, 4 rudde 5 aditI 6 bahassaI 7 sappe / 8 piti 6 bhaga 10 ajjama 11 saviyA, 12 taTThA 13 vAU ya 14 iMdaggI // 1 // 15 mitto 16 iMdo 17 niratI', 18 AU 16 visso ya 20 baMbha" 21 "viNha y"| 22 vasu 23 varuNa 24 aya 25 vivaddhI2, 26 pusse 27 Ase 28 jame ceva // 2 // -se taM devayanAme || 343. se kiM taM kulanAme ? kulanAme- 'ugge bhoge rAiNNe khattie ikkhAge nAte koravve" / se taM kulanAme // 344. se kiM taM pAsaMDanAme ? pAsaMDanAme-samaNe paMDaraMge" bhikkhU kAvAlie tAvase parivvAyage" / se taM pAsaMDanAme // 345. se kiM taM gaNanAme ? gaNanAme-malle malla diNNe malladhamme mallasamme malladeve malladAse mallaseNe mallarakkhie / se taM gaNanAme / / 346. se ki taM jIviyAnAme" ? jIviyAnAme-avakarae ukkuruDae 'ujjhiyae kajja vae suppe"| se taM jIviyAnAme // 1. sAdI (kha, g)| 12. vivAhA (ka); asya sthAne anyatra 'ahi2. bhUlA (kha, g)| rbudhnaH paThyate (he) / 3. satabhisadA (kh)| 13. uggA bhogA rAiNNA ikkhAgA nAtA korabA 4. assaNi (ka) 14. paMDuraMge (kh)| 5. devatanAme (g)| 15. 4 (kha) 6. evaM ettha vi aTThanAme jAva jame (k)| 16. pArivvAyae (ka); x (kha); parivAyae 7. bihassaI k)| 8. piu (k)| 17. jIviyanAme (kha, ga); jIviyAheDaM (he)| 6. niritI (g)| 18. ukkaDae (ka); ukkuruDie (kha, g)| 10. bamhA (ThANaM 21324) / 16. suppae ujhiyae kajjavae (k)| 11. viNhuA (kha); viNhaA (ga) 20. jIviyanAme (kha, ga); jIviyAheuM (he)| Page #67 -------------------------------------------------------------------------- ________________ 354 aNuyogadArAI 347. se ki taM AbhippAiyanAme ? AbhippAiyanAme-aMbae nibae babulae' palAsae siNae' pIlue karIrae / se taM AbhippAiyanAme / se taM ThavaNappamANe // 348. se ki taM davvappamANe ? davvappamANe chavihe paNNatte, taM jahA-dhammatthikAe' *adhammasthikAe AgAsatthikAe jIvatthikAe poggalatthikAe addhAsamae / se taM dvvppmaanne|| 346. se kiM taM bhAvappamANe" ? bhAvappamANe cauvihe paNNatte, taM jahA--sAmAsie taddhitae dhAue niruttie / 350. se kiM taM sAmAsie ? sAmAsie -satta samAsA bhavaMti, taM jahA-- gAhA 1. daMde ya 2. bahuvvIhI, 3. kammadhArae 4. "diU tahA' / 5. 'tappurisa 6. vvaIbhAve", 7. egasese ya sattame // 1 // 351. se ki taM daMde ? daMde---dantAzca oSThau ca dantoSTham , stanau ca udaraM ca stanodarama, vastraM ca pAtraM ca vastrapAtram, 'azvAzca mahiSAzca'" azvamahiSam, ahizca nakulazca ahinakulam / se taM daMde // 352. se kiM taM bahuvvIhI ? bahuvvIhI-phullA jammiA girimmi kuDaya-kayaMbA" so imo girI phulliya-kuDaya-kayaMbo" 1 se taM bahuvvIhI" || 353. se kiM taM kammadhArae ? kammadhArae-dhavalo vasaho dhavalavasaho, 'kiNho migo kiNhamigo, seto paDo setapaDo, ratto paDo rattapaDo" / se taM kammadhArae / 354. se ki taM digU ? digU-'tiNNi kaDuyANi tikaDuyaM", tiNNi mahurANi timahuraM, tiNi guNA tigaNaM, tiNNi purANi" tipuraM, liNi sarANi" tisaraM, tiNNi pukkha rANi tipukkharaM, tiNi biMduyANi tibiMduyaM, tipiNa pahA tipaha, paMca nadIo" 1. bakulae (kha, g)| 14. kalaMbA (kha, g)| 2. silae (kha, g)| 15. kalaMbo (kha, g)| 3. pIluae (kha, g)| 16. bahucIhisamAse (k)| 4 saMpA0-dhammasthikAe jAva addhAsamae / 17. kiNho miyo kiNhamiyo seo baDo seavaDo 5. bhAvanAme (k)| ratto baDo rattavaDo (k)| 6. taddhiyae (k)| 18. digunAme (ka) / 7. dimU ya (kha, g)| 16. tiSNi kaTugA tikaTugaM (kha); tiNNi kaDu8. tappurise avvaIbhAve (kha, g)| gAni tikaDuga (g)| 6. ekkasese (kha, g)| 20. purA (kh)| 10. daMde samAse (pu) agrepi / 21. sarA (kha)1 11. azvazca mahiSazca (g)| 22. biMduyA (kh)| 12. bahuvdhIhisamAse (ka) ! 23. naIo (k)| 13. imaMmi (kha, g)| Page #68 -------------------------------------------------------------------------- ________________ aNuomadArAI 355 paMcanadaM, satta gayA sattagayaM, nava turagA navaturagaM, dasa gAmA dasagAma, dasa purANi' dasapuraM / se taM digU // 355. se ki taM tappurise' ? tappurise--'titthe kAgo titthakAgo", vaNe hatthI vaNahatthI, vaNe varAho vaNavarAho, vaNe mahiso vaNamahiso 'vaNe mayUro vaNamayUro" / se taM tppurise|| 356. se ki taM avvaIbhAve" ? avvaIbhAve-'aNugAmaM aNunadIyaM aNupharihaM annucriyN"| se taM avvaIbhAveM // 357. se kiM taM egasese ? egasese--jahA ego puriso tahA bahave purisA, jahA bahave purisA tahA ego puriso| 'jahA ego karisAvaNo tahA bahave karisAvaNA, jahA bahave karisAvaNA tahA ego krisaavnno| jahA ego sAlI tahA bahave sAlI, jahA bahave sAlI tahA ego sAlI 1 se taM egasese / se taM saamaasie|| 358. se kiM taM taddhitae" ? taddhitae aTTavihe paNNatte, taM jahA--- gAhA 1. kamme" 2. sippa 3. siloe, 4. saMjoga 5. samIvao ya 6. sNjuuhe| 7. 'issariyA 8. vacceNa" ya, taddhitanAmaM tu aTTavihaM // 1 // 356. se kiM taM kammanAme ? kammanAme-'dosie sottie kappAsie bhaMDaveyAlie kolA lie"| se taM kammanAme // 1. purA (g)| kappAsie kolAlie bhaMDaveyAlie (ka); 2. digusamAse (k)| taNahArae kaTThahArae pattahArae dosie (kha, 3. tappurise samAse (k)| ga), atra kvApi 'taNahArae' ityAdipATho 4. titthe kAo titthakAo (k)| dRzyate, tatra kazcidAha-nanvatra taddhitapratyayo 5. vaNe moro vaNa moro (kha, g)| na kazcidupalabhyate tathA vakSyamANeSvapi 'tunAe 6. tappurise samAse (k)| taMtuvAe' ityAdiSu nAyaM dRzyate tatkimityevaM7. avvaIbhAve samAse (k)| bhUtanAmnAmihopanyAsaH ? atrocyate, asmAdeva 8. aNuNaiyA aNugAmo aNufariyA aNucariyA sUtropanyAsAt tRNAni harati-vahatItyAdika: kazcidAdyavyAkaraNadRSTastaddhitotpattihetubhUto'thoM 6. avvaIbhAve samAse (k)| draSTavyaH, tato yadyapi sAkSAttaddhitapratyayo 10. draSTavyam-sU0 528 / nAsti tathApi tadutpattinibandhanabhUtamarthamAzri11. evaM karisAvaNo sAlI (k)| syeha tanirdezo na virudhyate, yadi taddhitotpatti12. samAsie (k)| heturarthosti tahi taddhitopi kasmAnotpadyata iti 13. taddhiyae (k)| cet ? loke itthameva rUDhatvAditi bramaH, 14. kamma (k)| athavA asmAdevAdyamunipraNItasUtrajJApakAdevaM 15. saMbUhe (hA) sarvatra / 16. issaria avacceNa (g)| jAnIyA:-taddhitapratyayA evAmI kecit prati17. taNahArae kaTTahArae pattahArae dosie sottie prattanyA iti (he). Page #69 -------------------------------------------------------------------------- ________________ 356 aNuogadArAI 360. se ki taM sippanAme ? sippanAme---vatthie taMtie' tunnAe taMtuvAe 'paTTakAre deaDe varuDe' muMjakAre kaTThakAre chattakAre vajjhakAre potthakAre cittakAre daMtakAre leppakAre koTTimakAre" 1 se taM sippanAme // 361. se ki taM siloganAme ? siloganAme-samaNe mAhaNe savvAtihI / se taM siloga nAme / 362. se ki taM saMjoganAme ? saMjoganAme-raNNo sasurae, raNNo jAmAue, raNNo sAle, raNo bhAue", raNNo bhagiNIvaI / se taM saMjoganAme // 363. se ki taM samIvanAme ? samIvanAme-girissa samIve nagaraM girinagaraM, vidisAe samIve nagaraM vedisaM', vennAe samIve nagaraM vennAyaDa", nagarAe samIve nagaraM taga raayddN| se taM samIvanAme / / 364. se kiM taM saMjUhanAme ? saMjUhanAme-taraMgavatikAre" malayava tikAre attANusa TikAre biMdukAre / se taM saMjUhanAme // 365. se ki taM issariyanAme ? issariyanAme--rAIsare" talavare mADaMbie koDabie ibbhe seTThI satthavAhe se NAvaI / se taM issariyanAme // . 366. se ki taM avaccanAme ? avaccanAme--arahatamAyA cakkavaTTimAyA baladevamAyA vAsudevamAyA rAyamAyA gaNarAyamAyA" / se taM avaccanAme / se taM taddhitae / 367. se ki taM dhAue ? dhAue-bhU sattAyAM parasmaibhASA, edha" vRddhau, sparddha saMharSe, gAdha pratiSThA-lipsayoH granthe ca, bAdha loDane / se taM dhAue / 1. 4 (k)| na ityato na vidyaH (haa)| 2. deahe (kha, ga) / prajJApanAyAM prathamapade 'deyaDA' 7. dUte (kha, g)| iti pATho labhyate / vRttikAreNApi 'deyaDA- 8. vidisA (kha); vidisa (g)| datikArAH' iti vyAkhyAtamasti / ' 'deaha' 1. vedisaM nagaraM (kha, g)| iti padasyArthaH kvApi nopalabhyate / pratIyate 10. vinAyarDa (k)| lipidoSeNa DakArahakArayoviparyayo jAtaH / 11. kAraNa (ka) sarvatra / 3. varuDe (kha, g)| 12. sattANusaTTikAre (kha, ga) / 4. paTTavAe upaTTe varuDe muMjakArae kaTTakArae chatta- 13. Isarie nAme (k)| kArae potthakArae daMtakArae sollakArae 14. Isare (ka, kha, g)| koTrimakArae (ka); yAceha pUrvaM ca kvaci- 15. arihatamAyA (kha, ga); titthagaramAyA (hA, dvAcanAvizeSe'pratItaM nAma dRzyate taddezAntara- he)| rUDhito'vaseyam (he)| 16. muNimAyA vAyagamAyA (kha, ma); gaNimAyA 5. savaNe (hA); asmAdeva sUtranibaMdhAta vAyagamAyA (pu)| zlAghArthastaddhitArtha iti (haa)| 17. edhu (kha, g)| 6. rAjJaH zvasura ityAdAvapyasmAdeva sUtranibaMdhAt 18. saMharpaNa (k)| tadbhitArthateti, citraM ca zabdaprAbhRtamapratyakSaM ca Page #70 -------------------------------------------------------------------------- ________________ aNuogadArAI 368. se ki taM niruttie ? niruttie-mahyAM zete mahiSaH, bhramati ca rauti ca bhramaraH, maharmaharlasati masalaM, kapiriva' lambate 'ttheti ca" karoti kapitthaM, cicca karoti khallaM ca bhavati cikkhallaM, UrdhvakarNa: ulUkaH, khasya mAlA mekhlaa| se taM niruttie| se taM bhAvappamANe / 'se taM pamANeNaM / se taM dsnaame| se taM nAme / (nAme ti padaM samattaM / ) uvakamANumogavAre pamANa-padaM 366. se kiM taM pamANe ? pamANe cauvihe paNNatte, taM jahA--1. davappamANe 2. khettappa mANe 3. kAlappamANe 4. bhAvappamANe // vavaSyamANa-padaM 370. se kiM taM davappamANe? davvappamANe duvihe paNNatte, taM jahA---paesanipphaNNe ya vibhAganiSphaNNe ya // 371. se ki taM paesanipphaNe ? paesa nipphaNaM--paramANupoggale dupaesie jAva dasapae sie saMkhejjapaesie asaMkhejjapaesie aNaMtapaesie / se taM paesanipphaNNe // 372. se ki taM vibhAganipphaNNe ? vibhAganipphaNNe paMcavihe paNNatte, taM jahA-1. mANe 2. ummANe 3. omANe 4. gaNime 5. paDimANe / / 373. se kiM taM mANe? mANe duvihe paNNatte, taM jahA-dhannamANappamANe ya rasamANappamANe y|| 374. se ki taM dhannamANapyamANe ? dhannamANappamANe--do 'asatIo pasatI'* do pasatIo setiyA, cattAri setiyAo kulao, cattAri kulayA pattho, cattAri patthayA ADhagaM, cattAri ADhagAiM dogaDe, sa4i ADhagAI" jahaNNae kuMbha, asIiM ADhagAI majjhimAe kubhe, ADhagasataM ukkosae kuMbhe, aTThaADhagasatie vAhe / / 375. eeNaM dhannamANappamANeNaM kiM paoyaNaM? eeNaM dhannamANappamANeNaM mattolI-marava iDDara-aliMda-ocArasaMsiyANaM" dhannANaM dhannamANappamANanivittilakkhaNaM" bhavai / se taM dhannamANappamANe / / 376. se kiM taM rasamANapyamANe? rasamANappamANe-dhannamANapamANAo caubhAga vivaDhie abhitarasihAjutte rasa mANapyamANe vihijjai, taM jahA-ca usaTThiyA 4, 1. neruttie (ka, kha, g)| 8. niSpanne (ka) sarvatra / 2. lasatIti (ka) / 6. vibhaMganiSphaNNe (cU) sarvatra / 3. kaperiva (kha, g)| 10. asaIo pasaI (k)| 4. 4 (kha); tthacca (g)| 11. ADhayAiM (g)| 5. karoti patati ca (k)| 12. avavArisaMsiyANaM (ka); apavArisaM0, apa6. ciditi (kha, g)| cArisaM0 (kvacit) / 7. se taM ppamANe (ka) 1 13. nivvatti (ka) prAyaH sarvatra / Page #71 -------------------------------------------------------------------------- ________________ 358 aNuogadArAI battIsiyA 8, solasiyA 16, aTTabhAiyA 32, caubhAiyA 64, addhamANI 128, mANI 256 | 'do causaTThiyAo" battI siyA, do battIsiyAo solasiyA, do solasiyAo aTTabhAiyA, do aTThabhAiyAo caubhAiyA, do caubhAiyAo addhamANI, do addhamANIo mANI // 377. eeNaM rasamANappamANeNaM kiM paoyaNaM ? eeNaM rasamANappamANeNaM 'vAraga ghaDagakaraga"-kala siya-gaggari' - daiya-' karoDiya' - kuMDiyasaM siyANaM" rasANaM rasamANappamANanivvittilakkhaNaM bhavai / se taM rasamANappamANe / se taM mANe // 378. se kiM taM ummANe ? ummANe - jaNNaM ummiNijjai, taM jahA - addhakariso kariso, addhapalaM palaM, addhatulA tulA, addhabhAro bhAro / do addhakarisA kariso, do karisA addhapalaM, do addhapalAI palaM, paMcuttarapalasaiyA' tulA, dasa tulAo addhabhAro, bIsaM tulAo bhAro // 376. eeNaM ummANappamANeNaM kiM paoyaNaM ? eeNaM ummANappamANeNaM 'patta - agaru " - tagaracoyaya-kuMkuma-khaMDa - gula-macchaMDiyAdINaM davvANaM ummANappamANanivvitti lakkhaNaM bhavai / se taM ummANe // 380. se kiM taM omANe ? omANe jaNNaM omiNijjai, taM jahA---' hatyeNa vA " daMDeNa vA dhaNuNA" vA jugeNa vA nAliyAe vA akkheNa vA musaleNa vA / gAhA-- 'daMDaM dhaNuM jugaM nAliyaM ca akkhaM musalaM" ca cauhatthaM / dasanAliyaM ca rajju, viyANa omANasaNNA " // 1 // vatthummi hatthamejjaM khitte" daMDaM dhaNuM ca paMthamma / khAyaM ca nAliyAe, viyANa omANasaNNAe " // 2 // 381. eevaM omANapyamANaM kiM paoyaNaM ? eeNaM omANappamANeNaM khAya- ciya-raciyakaraka ciya" - kaDa-paDa - bhitti parikkhevasaM siyANaM davvANaM omANapyamANanivvittilakkhaNaM bhavai / se taM omANe // 1. idaM ca bahuSu vAcanAvizeSeSu na dRzyata eva (he) / 2. do caurATThiyAo caupalapamANAo ( kha, ga ) / 3. vArakaghaDakakaraka ( kha, ga ) / 4. 4 ( ka, kha, hai ) ; kvacit 'kalasie' ti dRzyate ( hai ) / 5. kakkari ( ga ) / 6. karoDi (cU) 1 7. kuMDiyakaroDisaMsiyANaM ( ka ) / 8. paMcapalasaiyA ( kha, ga ) / 6. pattAgulu ( kha, ga ) 1 10. x (ca) 1 11. dhaNukkeNa ( kha, ga ) 1 12. daMDadhaNU juganAliyA ca akkhamusalaM ( kha, ga ) / 13. tomANasaNNAe ( kha, ga ) 1 14. chitte ( ka ) / 15. to mANasaSNAe ( kha, ga ) / 16. karagacitta ( ga ) / 17. paya ( ka ) 1 Page #72 -------------------------------------------------------------------------- ________________ aNuogadArAI 362.se ki taM gaNime? gaNime--jaNaM gaNijjai, taM jahA--ego dasa sayaM sahassaM dasasahassAI sayasahassaM dasasayasahassAI koDI / / 353. eeNaM gaNimamANaNaM ki paoyaNa ? eeNaM gaNibhappamANeNaM 'bhitaga'-bhiti-bhatta veyaNa'2-Aya-vvayasaM siyANaM' davANaM gaNimapyamANanivittilakkhaNaM bhavai / se taM gaNime / / 384. se kiM taM paDimANe ? paDimANe--jaNNaM paDimiNijjai, taM jahA--guMjA kAgaNI' nipphAvo kammamAsao maMDalao suvnnnno| paMca guMjAo kammamAsao, cattAri kAgaNIo kammamAsao, tiNi nipphAvA kammamAsao, evaM caukkao' kmmmaaso| bArasa kammamAsayA maMDalao, evaM 'aDayAlIsAe kAgaNIo' maMDalao / solasa kammamAsayA suvaNNo, evaM 'causaTThIe kAgaNoo suvaNo / 385. eeNaM paDimANappamANeNaM ki paoyaNaM? eeNa paDimANappamANeNaM sUvaNNa-rajata - maNi-mottiya-saMkha-sila-pavAlAdoNaM" davvANaM paDimANappamANani vittilakkhaNaM bhavai / se taM paDimANe / se taM vibhaagnissphnnnne| se taM davvappamANe / / khettappamANa-pavaM 386. se kiM taM khettappamANe ? khettappamANe duvihe paNNatte, taM jahA-paesanipphaNNe ya vibhAganipphapaNe" ya / / 387. se kiM taM paesanipphaNNe ? paesanipphaNNe-egapaesogADhe 'dupaesogADhe tipae sogADhe jAva dasapaesogADhe saMkhejjapaesogADhe asaMkhejjapaesogADhe / se taM paesanipphaNNe / / 388. se kiM taM vibhAganipphaNNe ? vibhAganipphaNNa---- gAhA--- aMgula vihatthi rayaNI, kucchI dhaNu gAuyaM ca bodhvvN"| joyaNa seDhI payaraM, logamaloge vi ya taheva // 1 // 387. se ki taM aMgule ? aMgule tivihe paNNatte, taM jahA-AyaMgule ussehaMgule pamANaMgale // 360. se kiM taM AyaMgule ? AyaMgule--je NaM jayA maNussA bhavaMti tesi NaM tayA appaNo 1. mataga (g)| (kha, g)| 2. vividhabhitiveyaNattha (cuu)| 6. causaTThIe (ka); causaTThi kAgaNIo (kha, 3. vvaya nigvisaMsiyANaM (k)| 4. kAgiNI (k)| 10. rayayataMba (k)| 5. kAgaNyapekSayA cattAri (g)| 11. ppavAlAiyANaM (k)| 6. caukko (kha, g)| 12. vibhaMganiSphaNNe (cU) / 7. kammamAsao kAgaNyapekSayetyarthaH (g)| 13. x (ka) / 8. aDayAlIsAe (ka); aDayAlisaM kAgaNIo 14. boddhavvaM (kha, g)| Page #73 -------------------------------------------------------------------------- ________________ 360 aNuogadArAI aMguleNaM duvAlasa aMgulAI muhaM, navamuhAI 'purise pamANajutte bhavai'', doNIe purise mANajutte bhavai, addhabhAraM tullamANe purise ummANajutte bhavai ! gAhA--- mANammANappamANajuttA', lakkhaNavaMjaNaguNehi uvveyaa| uttamakulappasUyA, uttamapurisA muNeyavvA // 1 // hoMti puNa ahiyapurisA, aTThasayaM aMgulANa uvviddhaa| chaNNaui ahamapurisA, cauruttarA' majjhimillA u // 2 // hINA vA ahiyA vA, je khalu sr-stt-saarprihiinnaa| te uttamapurisANaM, avasA pesattaNamurveti / / 3 / / 311. eeNaM aMgalappamANeNaM cha aMgulAI pAo, do pAyA vihatthI, do vihatthIo rayaNI, do rayaNIo kucchI, 'do kucchIo daMDaM dhaNU juge nAliyA akkhe masale", do dhaNu sahassAI gAuyaM, cattAri gAuyAiM joyaNaM / 362. eeNaM AyaMgulappamANeNaM ki paoyaNaM ? eeNaM AyaMgalappamANeNaM-je NaM jayA maNassA bhavaMti tesi NaM tayA 'appaNo aMgaleNaM" agaDa-talAga-daha-nadI-vAvI pukkhariNI-dIhiyA"-guMjA liyAo sarA sarapaMtiyAo sarasarapaMtiyAo bilapaMti1. pamANajutte purise (k)| ca etAvantaH zabdA: vyAkhyAtA upalabhyante2. pamANe jutte (g)| bAbI-pukkhariNI - dIhiyA - gujAliyA sarA 3. cauttarA (ka); cauruttara (kh)| sarapaMtI ArAma-ujjANa-kANaNa-vaNa-vaNasaMDa4. avassa (k)| vaNarAI pharihA-khAiyA-cariyA-gopura-saMghADaga5. muditi (ka) / tika-caukka-caccara-catummuha-mahApaha-pahA-sabhA6. do kucchIo dhaNU (ka) / pavA-aliMda-saraNa-leNa-bhaMDa-matta-uvakaraNa-sakaDa7. AyaMguleNa (kha, ma). raha-jANa -juggaya-thillI-gillI-siviyA-sada8.4 (ka); AyaMguleNaM (kha, ga) / mANI-lohI-lohakaDAhA (ca); vAvI-pukkhariNIhai. ata: 'mattovagaraNamAINi' paryantaM pAThabhedA dIhiyA-guMjAliyA sarA sarapaMtI sarasarapaMtI upalabhyante ArAma-ujjANa-kANaNa-vaNa-vaNasaMDa - vaNarAI ArAmujjANa - kANaNa-vaNa-vaNasaMDa-vaNarAIo pharihA-khAiyA-cariyA-gopura-saMghADaga - tiyaagaDa-taDAga-daha-naI-vAvi-pokhariNI-dIhiya. caukka caccara-caummuha-mahApaha-pahA sabhAgujAliyA sarA sarapaMtIo sarasarapaMtiyAo pavA- aliMda-saraNa - leNa-bhaMDa-matta - ubagaraNa vilapaMtIo devakula-sabhA-pavA - thUbha - ceiya- sagaDa-raha-jANa-jugga-gillI-thillI - siviyAkhAiya-parihAo pAgAragaTrAlaya-cariya - dAra- saMdamANI-lohI-lohakaDAhA (hA); maladhArigopUra-saMghADaga-tiga-caukka-caccara - caummuha- vRtto kecid zabdAH vyAkhyAtAH na santi, tasya mahApaha-sagaDa-raha-jANa-jugga-gilli - thilli- kAraNaM vRttikRtA svayamupadazitam-zeSaM tu sIyasaMdamANio ghara-saraNa-leNa - AvaNAsaNa- yadiha kvacitkiJcinna vyAkhyAtaM tatsugamatvAsayaNa-khaMbha-bhaMDa-mattovagaraNA lohI-lohakaDAha- diti mantavyam (he)| kaDacchagamAINi (ka); cUNau hAribhadrIyavRttau 10. dIhiya (kha, g)| Page #74 -------------------------------------------------------------------------- ________________ aNuogadArAI yAo ArAmujjANa-kANaNa-vaNa-vaNasaMDa-vaNarAIo devakula-sabhA-pavA-thUbha-khAiyaparihAo', pAgAra-aTTAlaya-cariya-dAra-gopura-pAsAya-dhara-saraNa-leNa-AvaNasiMghADaga-tiga-caukka-caccara-caummaha--mahApaha-raha- sagaDa-raha-jANa-jugga-gillithilli-sIya-saMdamANiyAo' lohI-lohakaDAha-kaDucchuya"-'AsaNa-sayaNa-khaMbha-bhaMDa mattovagaraNamAINi, ajjakAliyAI ca joyaNAI mavijjati / / 363. se samAsao ti vihe paNNatte, taM jahA--sUIaMgule' payaraMgule ghnnNgle| aMgalAyayA ___ egapaesiyA seDhI sUIaMgule / sUI sUIe guNiyA pyrNgule| payaraM sUIe guNitaM ghaNaMgale // 364. eesi NaM bhaMte ! sUIaMgula-payaraMgula-ghaNaMgulANa kayare kayarehito appe vA bahue vA ___ tulle vA visesAhie vA ? savvatthove sUIaMgule, payaraMgule asaMkhejjaguNe, ghaNaMgule asaMkhejjaguNe / se taM AyaMgule / / 365. se kiM taM ussehaMgale ? ussehaMgale aNegavihe paNNatte, taM jahA-- gAhA paramANU tasareNa , rahareNU aggayaM ca vAlassa / likkhA jUyA ya javo, advaguNavivaDhiyA kamaso // 1 // 366. se kiM taM paramANU ? paramANU duvihe paNNatte taM jahA-suhume ya vAvahArie" ya / / 367. 'tattha suhumo tthppo|| 368. 'se ki taM vAvahArie ? vAvahArie'-aNaMtANaM suhuma paramANupoggalANaM samudaya samiti-samAgameNaM se ege'" vAvahArie paramANupoggale nipphajjai / 1. se NaM bhate ! asidhAraM vA khuradhAraM vA ogAhejjA ? haMtA ogaahejjaa| se gaM tattha chijjejja vA bhijjejja vA ? no iNamaThe5 samaThe, no khalu tattha satthaM kmi| 2. se NaM bhaMte ! agaNikAyassa majjhamajheNaM vIivaejjA ? haMtA viiivejjaa| 1. cUNauM, hAribhadrIya vRttau ca pUrva 'pharihA' 7. kaDillaya (kha, g)| tadanantaraM 'khAiyA' vyAkhyAtAsti / anyAnyapi 8. x (kha, g)| padAni bhinnakrameNa nyastAni dRzyante / 6. suiyaMgule (k)| 2. pharihAmao (kha, g)| 10. ghaNaMgulANa ya (k)| 3. gopura toraNa (pu)| 11. vavahArie (kha, ga) sarvatra / 4. pahA (kha, ga); devakulasabhAdIni padAni 12. tattha NaM jese suhame se Thappe (kha, ga, haa)| __kvacidvAcanAvizeSe avAntare dRzyante (he)| 13. tattha NaM jese vavahArie se NaM (kha, ga) 1 5. siviya (kha, g)| 14. 4 (ka, kha, ga) 6. saMdamANiyAo ghara-sayaNa-leNa - AvaNAsaNa- 15. iNaThe (pu)! sea-khaMbha-bhaMDa-mattovagaraNA (kha) / 16. saMkamai (haa)| Page #75 -------------------------------------------------------------------------- ________________ 362 aNuogadArA se NaM tattha uhejjA' ? no iNamaTThe samaTThe, 'no khalu tattha satthaM kamai / 3. se NaM bhaMte ! pokkhalasaMvaTTagassa' mahAmehassa majjhamajbheNaM vIivaejjA ? haMtA vIivaejjA | se NaM tattha udaulle siyA ? no iNamaTThe samaTThe, no khalu tattha satthaM kamai / 4. se NaM bhaMte ! gaMgAe mahAnaIe paDisoyaM havvamAgacchejjA ? haMtA havvamAgacchejjA | se NaM tattha viNighAyamAvajjejjA ? no iNamaTThe samaTThe, no khalu tattha satthaM kamai / 5. se NaM bhaMte ! udagAvattaM vA udagabiMdu vA ogAhejjA ? haMtA ogAhejjA | se NaM tattha kucchejja vA pariyAvajjejja vA ? no iNamaTThe samaTThe, no khalu tattha satyaM kamai / gAhA-- satyeNa sutikkheNa vi, chettuM bhettuM ca jaM kira na sakA / taM paramANu siddhA, vayaMti 'AI pamANANaM" // 1 // 366. anaMtANaM vAvahAriyaparamANu poggalANaM samudaya samiti-samAgameNaM sA egA usaNhasahiyA ivA, sahasavhiyA i vA, uDDhareNU i vA, tasareNU i vA rahareNU i vA, (vAlagge ivA, likkhA ivA, jyA ivA, javamajjhe i vA aMgule i vA ? ) ' + sahasahiyAo sA egA saNhasahiyA, aTTha sahasahiyAo sA egA uDDhareNU, aTTha uDDhareNUo sA egA tasareNU, aTTha tasareNUo sA egA rahareNU, aTTa rahareNUo devakuru-'uttarakurugANaM maNussANaM" se ege vAlagge aTTha devakuru-uttarakurugANaM masANaM vAlaggA harivAsa - rammagavAsANaM maNussANaM se ege vAlagge, aTTha harivAsa - ramgavAsANaM maNussANaM vAlaggA hemavaya- heraNNavayANaM maNussANaM se ege vAlagge, aTTha hemavaya- heraNNavayANaM maNussANaM vAlaggA puvvavideha avara videhANaM manussA se ege vAlagge, aTTha puvvavideha - avaravidehANaM maNussANaM vAlaggA bhararavayANaM maNussANaM se ege vAlI, aTTha bharaheravayANaM maNussANaM vAlaggA sA egA likkhA, aTTha likkhAo sA egA jayA, aTTha juyAo se ege javamajbhe, aTTha javamajmA se ege ussehaM gule | 400. eevaM aMgulappamANeNa cha aMgulAI pAdo, bArasa aMgulAI vihatthI, cauvIsaM aMgulAI rayaNI, aDayAlIsa aMgulAI kucchI, channauI aMgulAI se ege daMDe i vA dhaNU ivA juge i vA nAliyA i vA akkhe i vA musale ivA, eeNaM dhaNuppamANeNaM do 1. dajbhijjA ( ka ) ; nassejjA ( kha, ga ) / 2. no jAva kamai (ka) sarvatra 3. pukkhara0 ( kha, ga ) / 4. AipyamANA ( ka ) ; AdipyamANANa kha, ga) / 5. koSThakavarttI pATha: bhagavatI (61134 ) sUtrasyAdhAreNa svIkRtaH / prakaraNamAdRzyAdaso atrApi yujyatesma, kintu lipikAle saMkSepIkaraNaparamparayA kAnicit padAni na likhitAnIti pratIyate / 6. kurUNaM maNuyANaM ( kha, ga ) / Page #76 -------------------------------------------------------------------------- ________________ aNuogadArAI dhaNusahassAI gAuyaM, cattAri gAuyAiM joyaNaM / / 401. eeNaM ussehaMguleNaM kiM paoyaNaM ? eeNaM ussehaMguleNaM neraiya-tirikkhajoNiya maNussa-devANaM sarIrogAhaNAo mavijjati // 402. neraiyANaM bhaMte ! kemahAliyA sarIrogAhaNA paNNatA ? goyamA ! duvihA paNNattA, taM jahA--bhavadhAraNijjA ya uttaraveuvviyA ya / tattha NaM jAsA bhavadhAraNijjA sA jahaNNeNaM aMgalassa asaMkhejjaibhAga, ukkoseNaM paMca dhaNasayAiM / tattha NaM jAsA uttaraveubviyA sA jahaNNeNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM dhaNusahassaM // 403. rayaNa:bhApuDhavIe neraiyANaM bhaMte ! kemahAliyA sarIrogAhaNA paNNattA ? goyamA ! duvihA paNNattA, taM jahA--bhavadhAraNijjA ya uttaraveubviyA ya / tattha NaM jAsA bhavadhAraNijjA sA jahaNNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM satta dhaNUI tiNNi rayaNIo chacca aNgulaaii| tattha NaM jAsA uttaraveuvviyA sA jahaNNeNaM aMgulassa saMkhejjaibhAgaM, ukkoseNaM 'paNNarasa dhaNUI 'doNi rayaNIo bArasa aMgalAI" // 404. 'evaM savvANaM duvihA--bhavadhAraNijjA jahaNNeNaM aMgulassa asaMkhejjaibhAga, ukko seNaM duguNA duguNA / uttaraveuvviyA jahaNNaNaM aMgulassa saMkhejjaibhAga, ukkoseNaM duguNA duguNA ! 405. evaM asurakumArAINaM jAva aNuttara vimANavAsINaM sagasagasarIrogANA bhANiyanvA" // 1. gAhaNA (kha, ga) / / 2. aDhAijjAo rayaNIo ya (kha, g)| 3. atra saMkSiptavAcanAyAH pAThaH svIkRtosti / vistRtavAcanAyA: viSaya: mUlataH prajJApanAyA: [21] pratipAdyosti, atra sa prAsaGgika eva / tenAtra saMkSiptavAcanA paryAptA paribhAvyate / 'sa, ga' pratyoH, maladhArihemacaMdravRttau ca vistRtavAcanA labhyate, sA cettham-sakkarappabhApuDhavIe neraiyANaM bhaMte ! kemahAliyA sarIrogAhaNA paNNatA ? goyamA ! duvihA paNNattA, taM jahA-bhavadhAraNijjA ya uttaraveubviyA ya / tattha NaM jAsA bhavadhAraNijjA sA jahaNNeNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM paNNarasa dhaNUI aDDAijjAo rynniio| tattha NaM jAsA uttaraveuvviyA sA jahaNaNaM aMgulassa saMkhejaibhAga, ukkoseNaM ekatIsaM dhaNUiM rayaNI ya / vAlayappabhApuDhavIe neraiyANa bhaMte ! kemahAliyA sarIrogAhaNA paNNatA? goyamA ! duvihA paNNattA, taM jahA--bhavadhAraNijjA ya uttarave ubviyA y| tattha NaM jAsA bhavadhAraNijjA sA jahaNaNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM ekatIsaM dhaNa iM rayaNI ya / tattha paMjAsA uttaraveubviyA sA jahaNeNaM aMgulassa saMkhejjaibhAga, ukkoseNaM bAvaTTi dhaNUI do rayaNIo ya / evaM savvAsi puDhavINaM pucchA bhANiyavA---paMkappabhAe bhavadhAraNijjA jahaNNeNaM aMgulassa asaMkhejjai. bhAga, ukkoseNaM bATri dhaNiM do rayaNIo ya / uttaraveunviyA jahaNNeNaM aMgulassa saMkhejjaibhAgaM, ukkoseNaM paNavIsaM dhaNusayaM / dhumappabhAe bhavadhAraNijjA jahANeNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM paNavIsaM dhaNusayaM / uttaraveuvviyA jahaNNeNaM aMgulassa saMkhejjaibhAga, ukkoseNaM aDDAi Page #77 -------------------------------------------------------------------------- ________________ aNuogadArAI jjAI dhaNusayAI / tamAe bhavadhArapijjA jahaNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM aDDAijjAiMdhaNusayAI / uttaraveubviyA jahaNNeNaM aMgulassa saMkhejjaibhAga ukkoseNaM paMca dhnnusyaaii| tamatamApuDhavIe neraiyANaM bhaMte ! kemahAliyA sarIrogAhaNA paNNatA ? goyamA ! duvihA paNNattA, taM jahA-bhavadhAraNijjA ya uttaraveubviyA ya / tattha NaM jAsA bhavadhAraNijjA sA jahaNNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM paMca dhnnusyaaii| tattha NaM jAsA uttaraveubviyA sA jahaNNeNaM aMgulassa saMkhejjaibhAgaM, ukkoseNaM dhnnushssN| asurakumArANaM bhaMte ! kemahAliyA sarIrogAhaNA paNNatA? goyamA ! duvihA paNNattA, taM jahAbhavadhAraNijjA ya uttaraveubbiyA ya / tattha NaM jAsA bhavadhAraNijjA sA jahaNNeNaM agulassa asaMkhejjaibhAga ukkoseNaM satta rynnoo| tattha Na jAsA uttaraveuvviyA sA jahaNNaNaM aMgulassa saMkhejjaibhAga, ukkoseNaM joyaNasayasahassaM / evaM asurakumAragameNaM jAva thaNiyakumArANaM tAva bhAbhiyanvaM / puDhavikAiyANa bhaMte ! kemahAliyA sarIrogAhaNA paNNatA? goyamA ! jahaNNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM vi aMgulassa asaMkhejjaibhAgaM / evaM suhamANa ohiyANa apajjattagANaM pajjattagANaM ca bhANiyavyaM / bAdarANaM ohyiANaM apajjattagANaM pajjattagANaM ca bhANiyabvaM / evaM jAva bAdaravAukAiyANaM pajjattagANaM bhANiyavvaM / vaNassaikAiyANa bhaMte ! kemahAliyA sarIrogAhaNA paNNatA? goyamA ! jahaNNeNaM aMgulassa asaMkhejjaibhAgaM. ukkoseNaM sAtiregaM joynnshssN| suhamavaNassaikAiyANaM ohiyANaM apajjattagANaM pajjattagANaM tiNhaM pi jahANeNaM aMgulassa asaMkhejjaibhAga, ukkoseNa vi aMgUlassa asaMkhejjaibhAga / bAdaravaNassaikAiyANaM jahaNaNaM aMgulassa asaMkhejja ibhAga, ukkoseNaM sAtiregaM joyaNasahassaM / apajjattagANaM jahaSNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNa vi aMgulassa asaMkhejjaibhAga / pajjattagANaM jahaNNaNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM sAtirega joyaNasahassaM / evaM beiMdiyANaM pucchA / goyamA ! jahaNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM bArasa joyaNAI / apajjattagANaM jahaNaNaM aMgulassa asaMkhejjaibhAga, ukkoseNa vi aMgulassa asaMkhejjaibhAgaM / pajjattagANaM jahaNaNaM aMgulassa saMkhejjaibhAga, ukkoseNaM bArasa joynnaaii| teiMdiyANaM pucchA / goyamA ! jahaNaNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM tiNi mAuyAI / apajjattagANaM jahaNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNa bi aMgulassa asaMkhejjaibhAgaM / pajjattagANaM jahaNeNaM aMgulassa saMkhejjaibhAga, ukkosemaM tiNNi gaauyaaii|| caridiyANaM pucchA / goyamA ! jahaNaNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM cattAri gaauyaaii| apajjattagANaM jahaNaNeNaM vi ukkoseNa vi aMgulassa asaMkhejjaibhAgaM / pajjattagANaM jahaNaNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM cattAri gAuyAI / paMcediyatirikkhajoNiyANaM bhaMte ! kemahAliyA sarIrogAhaNA paNNattA ? goyamA ! jahaNNeNaM aMgUlassa asaMkhejja ibhAga, ukkoseNaM joyaNasahassaM / jalayarapaMcidiyatirikkhajoNiyANaM pucchaa| goyamA ! evaM ceva / samucchimajalayarapaMcidiyatirikkhajoNiyANa pucchA / goyamA! evaM ceva / apajjatagasaMmUcchimajalayarapaMcidiyatirikkhajoNiyANaM puucchaa| Page #78 -------------------------------------------------------------------------- ________________ aNuogadArAI goyamA ! jahaSNeNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNa vi aMgulassa asaMkhejjaibhAgaM, pajjattagasaMmucchimajalayara paMcidiyatirikkhajoNiyANaM pucchA / goyamA ! jahaNNeNaM aMgulassa saMkhejjaibhAgaM, ukkoseNaM joyaNasahassaM / gabbhavakkaMtiyajalayarapaMcidiyatirikkhajoNiyANaM pucchA / goyamA ! jahaNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM joyaNasahassaM / apajjatta gaganbhava kkaMtiyajalayara paMcidiyatirikkhajoNiyANaM pucchA ! goyamA ! jahaNaNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNa vi aMgulassa asaMkhejjaibhAgaM / pajjatta gagacbhavakkaMtiyajalayarapaMcidiyatirikkhajoNiyANaM pucchA goyamA ! jahaNeNaM aMgulassa saMkhejjaibhAgaM, ukkoseNaM joyaNasahassaM / cauppayathalayara paMcidiya pucchA / goyamA ! jahaNaNeNaM aMgulassa asaMkhejjaibhAnaM, ukkoseNaM cha gAuyAI / saMmucchimacauppayathalayaradeg pucchA goyamA ! jahaNeNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM gAuyaputtaM / apajjattagasaMmucchimacauppayathalayara pucchA / goyamA ! jahaNeNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM vi aMgulassa asaMkhejjaibhAgaM / pajjattagasaMmucchimacauppayathalayara 0 pucchaa| goyamA ! jahaNNeNaM aMgulassa saMkhejjaibhAgaM, ukkoseNaM gAuyapuhuttaM / gambhavakkaMtiya cauppathathalayara pucchA | goyamA ! jahaNNeNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM chaggAuyAI / apajjasaga gabbhavakkaMtiyacauppayathalayara pucchA / goyamA ! jahaNNeNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNa vi aMgulassa asaMlejjaibhAgaM / pajjattagagabhavakkaMtiyaca uppayathalayara " pucchA / goyamA ! jahaNaNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM chaggAuyAI / uraparisappathalavarUpacidiya pucchA / goyamA ! jahaNeNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM joyaNasahassaM / saMmucchimaurapari sappatha laya ra pucchA / goyamA ! jahaNeNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM joyaNapuhutaM / apajjattagasaMmucchimauraparisappathalayara pucchaa| goyamA ! jahaNeNaM aMgulassa masaMkhejjaibhA gaM, unakoseNa vi aMgulassa asaMkhejjaibhAgaM / pajjattagasaMmucchimauraparisappathalayara' pucchA / gIyamA ! jahaSNeNaM aMgulassa saMkhejjaibhAgaM, unakoseNaM joyaNaputtaM / ganbhavakkatiyauraparisappabalavara pucchA / goyamA ! jahaNeNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM joyaNasahassaM / apajjattagaMgamavakkatiya uraparisappathalayaradeg pucchA / goyamA ! jahaNaNeNaM aMgulassa asaMkhejjaibhAgaM, unakoseNa vi aMgulassa asaMkhejjaibhAgaM / pajjattagagabbhavakkaMtiya ura parisappathalayara * pucchA / goyamA ! jahaNaNeNaM aMgulassa saMkhejjaibhAgaM, ukkoseNaM joyaNasahassaM / bhuyaparisappathalayarapaMci diyadeg pucchA / goyamA ! jahaNeNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM gAuyahutaM / saMmucchima bhuyaparisappatha laya ra pucchA / goyamA ! jahaNeNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM dhaNutaM / apajjattagasaMmucchima bhuyaparisappathalayara pucchA | goSamA ! jahaSNeNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNa vi aMgulassa asaMkhejjaibhAgaM / pajjattagasaMmucchima bhuyaparisappathalayara' pucchA / goyamA ! jahaNeNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM dhaNupuhuttaM / ganbhavakkaMtiyabhupari sapathalayara pucchA / goyamA! jahaNNeNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM gAuyavuhutta / apajjattagagabbhavakkaMtiya bhuya parisappathalaya ra pucchA / goyamA ! jahaNNeNaM aMgulassa asaMkhejjaibhAgaM, umkoseNa vi aMgulassa asaMkhejjaibhAgaM / pajjattagagabbhavakkaMtiya bhuyaparisappadhalayaradeg pucchA goyamA ! jahaNeNaM aMgulassa saMkhejjaibhAgaM, ukkoseNaM gAuyapuhuttaM / khayarapaMcidiya pucchA goyamA ! jahaNeNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM dhaNupuhutaM / mucchimahayarANaM jahA bhuyagaparisappasaMmucchimANaM tisu vi gamesu tahA bhANiyavvaM / gabbhavavaka 365 Page #79 -------------------------------------------------------------------------- ________________ aNuogadArAI 406. se samAsao tivihe paNNate, taM jahA-sUIaMgule payaraMgule ghaNaMgule / 'aMgulAyayA tiyakhahayaradeg pucchA / goyamA! jahaNNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM dhaNupuhuttaM / apajjatagagabbhavakkaMtiyakhayaradeg pucchA / goyamA! jahaNNeNaM aMgulassa asaMkhejjaimAgaM, ukkoseNa vi aMgulassa asaMkhejjaibhAgaM / pajjattagagambhavakkaMtiyakhayaradeg pucchA / goyamA! jahaNaNaM aMgulassa saMkhejjaibhAga, ukkoseNaM dhaNupuhattaM / ettha saMgahaNigAhAo bhavaMti, taM jahA joyaNasahassa gAuyapuhuttaM, tatto ya joyaNapuhattaM / doNhaM tu dhaNu-puhuttaM, samucchime hoi uccattaM // 1 // joyaNasahassa chaggAuyAI, tatto ya joyaNasahassaM / / gAuyapuhutta bhuyage, pakkhIsu bhave dhaNupuhuttaM // 2 // [idaM ca gAthAdvayaM kvacideva vAcanAvizeSe dRzyate, sopayogatvAttu likhitam (he)] | maNussANaM bhaMte! kemahAliyA sarIromAhaNA paNNatA? goyamA! jahaNNaNaM aMgulassa asaMkhejjaimArga, ukkoseNaM tiNi gAuyAI / samucchimamaNussANaM pucchA / goyamA! jahaNNaNaM aMgulassa asaMkhejjai gaM, ukkoseNa vi aMgulassa asaMkhejjaibhAgaM / gambhavakkaMtiyamaNassANaM pUcchA / goyamA! jaharaNeNaM aMgalassa asaMkhejjaibhAgaM, ukkoseNaM tiSNi gaauyaaii| apajjattagagabbhavakkaMtiyamaNussANe pucchA / goyamA! jahaNNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNa vi aMgulassa asaMkhejjaibhAgaM / pamjattagagambhavakkaMtiyamaNussANaM pucchA ! goyamA! jahaNNaNaM aMgulassa saMkhejjaibhAga, ukkoseNaM tiNNi gAuyAI1 dANamaMtarANaM bhavaghAraNijjA ya uttaraveubviyA ya jahA asurakumArANaM tahA bhANiyabvA / jahA vANamaMtarANaM tahA joisiyANaM / sohamme kappe devANaM bhaMte! kemahAliyA sarIrogAhaNA paNNattA ? goyamA! duvihA paNNatA, taM jahA--bhavadhAraNijjA ya uttaraveunviyA ya / tattha NaM jAsA bhavadhAraNijjA sA jahaSNeNaM aMgalassa asaMkhejja ibhAga, ukkoseNaM satta rynniio| tattha NaM jAsA uttaraveubdhiyA sA jahaNNeNaM aMgulassa saMkhejjaibhAga, ukkoseNaM joyaNasayasahassaM / evaM IsANe kappe vi bhANiyavvaM / jahA sohamme kappe devANaM punchA tahA sesakappadevANaM pi pucchA bhANiyabvA jAva accuto kamposaNaMkUmAre bhavadhAraNijjA jahaNNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM cha rayaNIo 1 uttaraveubdhiyA jahA sohamme / jahA saNaMkumAre tahA mAhide vi / baMbhaloga-laMtagesu bhavadhAraNijjA jahaSNeNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM paMca rynniio| uttaraveubviyA jahA sohamme / mahAsukka-sahassAresu bhavadhAraNijjA jahaNaNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM cattAri rynniio| uttaraveubviyA jahA sohamme / ANata-pANata-AraNa-accUtesU causu vi bhavadhAraNijjA jahaNNe aMgUlassa asaMkhejjaibhAga, ukkoseNaM tiNi rynniio| uttaraveuviyA jahA sohamme / mevejjagadevANaM bhaMte! kemahAliyA sarIrogAhaNA paNNattA ? goyamA! ege bhavadhAraNijje sarIrage paNNatte, se jahaNNeNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM do rynniio| aNuttarovavAIyadevANaM bhaMte! kemahAliyA sarIrogAhaNA paNNattA ? goyamA! ege bhavadhAraNijje sarIrage paNNate, se jahaNNeNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM egA rynnii| Page #80 -------------------------------------------------------------------------- ________________ annujiir`aai 367 egapaesiyA seDhI sUIaMgule / sUI sUIe guNiyA pyrNgule| payaraM sUIe guNitaM ghaNaMgule // 407. eesi NaM sUIaMgula-payaraMgula-ghaNaMgulANaM kayare kayarehito appe vA bahue vA tulle vA visesAhie vA ? savvatthove sUIaMgule, payaraMgule asaMkhejjaguNe, ghaNaMgule asaMkhejjaguNe" / se taM ussehaMgule // 408. se ki taM pamANaMgule ? pamANaMgule-egamegassa NaM raNNo cAuratacakkavaTTissa aTTha sovaNNie kAgaNirayaNe chattale duvAlasaMsie aTThakaNNie ahigaraNisaMThANasaMThie paNNatte / tassa NaM egamegA koDI ussehaMgulavikkhaMbhA, taM samaNassa bhagavao mahAvIrassa addhaMgulaM, taM sahassaguNiya' pamANaMgulaM bhvi|| 406. eeNaM aMgulapamANeNaM cha aMgulAI pAdo, 'do pAyA vihatthI'', do vihatthIo rayaNI, do rayaNIo kucchI do kucchIo dhaNU, do dhaNusahassAI gAuyaM, cattAri gAuyAiM joyaNaM / / 410. eeNaM pamANaMgaleNaM kiM paoyaNaM ? eeNaM pamANaMguleNaM puDhavINaM kaMDANaM pAtAlANaM bhavaNANaM bhavaNapatthaDANaM nirayANaM nirayAvaliyANaM nirayapatthaDANaM kappANaM vimANANaM vimANAvaliyANaM' vimANapatthaDANaM TaMkANaM kUDANaM selANaM siharINaM 1. appAbahuyaM jahA AyaMgulassa (k)| 2. jaMbUdvIpaprajJaptau (3 / 12) 'cauraMgulappamANamittaM' iti pATho vidyate, tavRttikAraH prastuta. sUtrasya matabhedaM lakSyIkRtya yada samIkSitaM tadityamasti yattu egamegassa NaM raNo cAuraMtacakkavaTTissa aTThasovaNNie kAgiNIrayaNe chattale duvAlasaMsie aTThakaNNie ahiMgaraNI saMThANasaMThie paNNatte tassa NaM egamegA koDI ussehaMgulavikkhaMbhA iti zrI anuyogadvArasUtra tadavRttau ca etAni ca madhuratuNaphalAdIni bharatacakravattikAlasaMbhavAnyeva gRhyante anyathA kAlabhedena vaiSamyasambhave kAkiNIratnaM sarvacakriNAM tulyaM na syAda tulyaM ceSyate iti vyAkhyAtaM tacca vicAryyamANaM samyagabhiprAyaviSayo na bhavati yataH sUtre utsedhAMgulapramANaM kAgiNIratnaM bhaNitaM tavRttau ca pramANAGa gu- lapramANaM ubhayamapi pravacanasArodArAdinA visaMvAdiyuktyakSamaM ca yattu caturaMgulo maNI puNeti gAthA vyAkhyAnayatA zrImalayagiri- NApi ihAGa gulaM pramANAGa gulamavagaMtavyaM sarvacakravattinAmapi kAkiNyAdiralAnAM tulyapramANatvAt itibRhatsaMgrahaNIvRttau etadapi prAgavad vicAraNAspadameveti bahuzrutaH samyakparyAlocya yathAvacchaddheyamiti / / caturaGa gulApramANamAtra nAdhikaM na ca nyUnamiti yattu 'ussehaMgulAvivikkhaMbhA' ityanuyogadvAravacanena ekAGa gulapramANatvamuktaM tad vAcanAbhedahetukaM sambhAvyate (hIravijayavRtti patra 233 hstlikhit)| zAnticandrIyavRttAvapi eSa matabhedazca calosti (patra 226, 227) / puNyasAgaravRttAvapi eSA carcA vidyate (hastalikhitavRtti patra 101) / 3. sahassaguNaM (kha, ga, cU, hai)| 4. lambhai (k)| 5. duvAlasa aMgulAI vihatthI (kha, g)| 6. valINaM (kha, g)| 7. valINaM (kha, g)| Page #81 -------------------------------------------------------------------------- ________________ 368 aNubhogadArAI bhArANaM vijayANaM vakkhArANaM vAsANaM 'vAsaharANaM pavvayANaM" velANaM veiyANaM dArANaM toraNANaM dIvANaM samuddANaM AyAma 'vikkhaMbha uccatta uvveha - parikkhevA ma vijjati // 411. se samAsao tivihe paNNatte, taM jahA seDhIaMgule payaraMgule ghaNaMgule / asaMkhejjAo ataNako DAkoDIo seDhI, seDhI seDhIe guNiyA payaraM payaraM seDhIe guNiyaM logo, saMkhejjae logo guNito saMkhejjA logA, asaMkhejjaeNaM logo guNito asaMkhejjA logA || 412. 'eesa NaM seDhI aMgula - paya raMgula-ghaNaMgulANaM kayare kayarehito appe vA bahue vA tulle vA visesAhie vA ? savvatthove seDhIaMgule, payaraMgule asaMkhejjaguNe, ghaNaMgale asaMkhejjaguNe" / setaM pamANaMgule / se taM vibhAganiSkaNNe / se taM khettappamANe || kAlapyamANa-parva 413. se kiM taM kAlapyamANe ? kAlappamANe duvihe paNNatte, taM jahA - paesanipphaNNe ya vibhAganiSkaNe' ya // 414. se kiM taM paesa niSphaNNe ? paesa niSphaNNe - egasamaya TThaIe 'dusamaya TTiIe tisamayaTThiIe" jAva dasasamaya TThiIe saMkhejjasamaya TThaIe asaMkhejjasamayaTTiIe / se taM paesaniSkaNNe // 415. se kiM taM vibhAganiSkaNNe ? vibhAganiSkaNNe gAhA- samayAvaliya-muhuttA, divasa mahoratta' pakkha- mAsA ya / saMvacchara-juga-paliyA, sAgara-osappi - pariyaTTA || 1 || 416. se kiM taM samae ? samayassa NaM parUvaNaM karissAmi - se jahAnAmae tuNNAgadArae siyA taruNe balavaM jugavaM judANe adhyAtaMke thiraggahatthe 'daDhanANi pAya-pAsa piTThetarorupariNate" talajamalajuyala-parighanibhabAhU" cammedRga" duhaNa- muTThiya-samAhatanicita-gattakAe" urassabala samaNNAgae 'laMghaNa-pavaNa-jaiNa-vAyAmasamatthe " chee dakkhe pattaTThe kusale mehAvI niuNe niuNasippovagae egaM mahati paDasADiyaM vA 1. vAsaharapavvayANaM ( ka ) / 8. osappiNi (ga) 1 2. vivakhaMbhuccattuvveha ( ka ) ; vikkhaM bhoccattoveha ( kha, ga ) / 2. daDhapANipAe pAsa pitarorupariNate (kha, ga) / 3. logA, anaMteNaM logo guNito anaMtA logA ( kha, ga ); anantaizca lokaralokaH ( hai ) / 4. appAbahuyaM taM ceva (ka) 1 5. vibhaMga niSkaNNe (cU) sarvatra 6. x ( ka ) / 7. divasa ahoratta ( kha, ga ) 1 10. parighanibhabAhU ghaNaniciyavaTTapANikhaMdhe ( ka ) ; parihanibhabAhU ( kha, ga ) 1 11. cammedRga ( ka ) | 12. gattakAe laMghaNa-pavaNa-javaNa vAyAma - (ka) 1 13. 4 ( ka ) / samatthe Page #82 -------------------------------------------------------------------------- ________________ aNuogadArAI 366 sADi vA gahAya sayarAhaM' hatthamettaM' osArejjA / tattha coyae paSNavayaM evaM vayAsI-- jeNaM kAleNaM teNaM tuNNAgadAraeNaM tIse paDasADiyAe vA paTTasADiyAe vA sayarAhaM hatthametta osArie se samae bhavai ? no iNamaTThe samaTThe / kamhA ? jamhA' saMkhejjANaM taMtUNaM samudaya samiti-samAgameNaM egA' paDasADiyA nipphajjai', uvarillammi', taMtummi acchiNe heTThille' taMtU na chijjai, aNNammi kAle' uvarille taMtU chijjai, aNNammi kAle heTThille taMtU chijjai, tamhA se sabhae na bhavai / evaM vayaMtaM paNNavayaM coyae evaM vyAsI jeNaM kAleNaM teNaM tuSNAgadAraeNaM tIse paDasADiyAe vA paTTasADiyAe vA uvarille taMtU chiSNe se samae' ? 'na bhavai" / kamhA ? jamhA saMkhejjANaM pamhANaM samudaya samiti-samAgameNaM ege taMtU niSphajjai, uvarille panhe acchiNe heTThille pamhe na chijjai, aNNammi kAle uvarille mhe chajjai, aNNammikAle heTThille panhe chijjai, tamhA se samae na bhavai / evaM vayaM taM paNNavayaM coyae evaM vayAsI- jeNaM kAleNaM teNaM tuNNAgadAraeNaM tassa taMtussa uvarille panhe chiNNe se samae ? 'na bhavai "" / kamhA ? jamhA aNaMtANaM saMghAyANaM samudaya samiti-samAgameNaM ege pamhe nipphajjai, uvarille saMghAe avisaMghAie heTThille saMghAe na visaMghAijjai", aNNammi kAle uvarille saMghAe visaMghAijjai, aNNammi kAle haiTThille saMghAe visaMghAijjai, tumhA se samae na bhavai / 'etto vi ya NaM suhumatarAe samae paNNatte samaNAuso ! 417. asaMkhejjANaM samayANaM samudaya samiti-samAgameNaM sA egA AvaliyA tti baccai saMkhejjAo AvaliyAo UsAso, saMkhejjAo AvaliyAo nIsAso / silogA- haTThassa aNavagallasa, niruva vikaTussa jaMtuNo / ege UsAsa- nIsAse, esa pANu tti vuccai // 1 // satta pANi se thove, satta yovANi selave / lavANaM sattahattarie, " esa muhutte vigrAhie" // 2 // 15 1. sagarAhaM ( ka ) | 2. hatthamattaM ( ka ) 1 3. jahA ( ka ) / 4. 4 ( ka ) 1 5. nippajjai (pu) 1 6. uvarille ( ka ) / 7. hiTThille ( ka, kha, ga ) / 8. samae ( ka ) / sarvatra / 6. samae bhavai ( kha, ga ) ; sa samayaH kiM bhavatIti zeSa: ( hai ) 1 10. to iNamaTThe samaTThe ( ka ) 11. no iNamaTThe samaTThe ( ka ) | 12. visaMghADijjai ( ka ) | 13. tatto ( ka ) / 14. pavuccai ( kha, ga ) / 15. sattahattarIe ( kha, ga ) | 26. ti Ahite ( kha, ga ) / Page #83 -------------------------------------------------------------------------- ________________ 370 aNuogadArAI gAhA tiNi saMhassA satta ya, sayAI tehattarica UsAsA / esa mahutto bhaNiyo, savvehi aNaMtanANIhiM // 3 // eeNaM ma huttapamANeNaM tIsaM muhuttA ahorattaM, paNNarasa ahorattA pakkho, do pakkhA mAso, do mAsA uU, tiNi uU ayaNaM, do ayaNAI saMbacchare, paMca saMvaccharAI jage, vIsaM jagAI vAsasayaM, dasa vAsasayAI vAsasahassaM mayaM vAsasahassANaM vAsasayasahassaM , caurAsII vAsasayasahassAiM se ege punvaMge, caurAsII puvvaMgasayasahassAI se ege puvve, caurAsIiM punvasayasahassAiM se ege tuDiyaMge, caurAsIiM tuDiyaMgasayasahassAI se ege tuDie, caurAsIiM tuDisayasahassAI se ege aDaDaMge, caurAsII aDaDaMgasayasahassAiM se ege aDaDe, evaM avavaMge avave, huhuyaMge huhue, uppalaMge uppale, paumaMge paume, naliNaMge naliNe, 'atthaniuraMge aniure", 'auyaMge aue, nauyaMge naue, pauyaMge paue", cUliyaMge cUliyA, sIsa heliyaMge sIsapaheliyA" / etAvatAva gaNie, 'etAvae ceva" gaNiyassa visae', 'ato paraM ovamie / 418. se kiM taM ovamie ? ovamie duvihe paNNatte, taM jahA-liovame ya sAgaro1. tevattari (k)| ekko cha Nava ti suNNaM cha catu cha suNNa suNNa 2. saMvacchare (k)| Nava suSNa suNNa ekko cha satta aTTha Nava catu 3. atyani UraMge atthaniure (ka); atthanIpUraMge aTTa ekko paNa paNa ti paNa catu suNNa cha __ atyanIpUre (kha, g)| cha satta suNNa ekko ti ekko aTTa ekkaM 4. ajue 2 pajue 2 najue 2 (ka); auaMge ca ThavejjA 23. paute vIsuttaraM suNNasataM tato cha aue pauaMge paue nauaMge na ue (kha, g)| ti Nava Nava paNa Nava ekko aTaTha cha ekko cUNi-vRtyozca AdhAreNa eSa pAThabhedaH cintyo- ti ti satta do ti satta cha do catu paNa cha sti / cUNikRtA svIkRtapAThAnusAri vyA- paNa satta catu do Nava paNa Nava aTTha ti paNa khyAnaM kRtamasti-pataMge suNNasataM paMcahiyaM paNa ti aTTha Nava suNNaM aTTha satta aThTha ti tato catu aTTha satta suNNaM satta suNNaM satta suNNaM ekko suNNaM ti do paNa ekkaM ca ThavejjA suNNaM do aTTha paNa Nava paNa do ti cau ti 24. (cUNi pRSTha 31, 40) / draSTavyaM hAriNava satta ti Nava satta ti Nava do ti do Nava bhadrIyavRtti (pRSTha 55, 56) maladhArIhemacaMdra Nava ti ti suNNa do paNa cau Nava cha Nava paNa dRtti patra 162 / cha paNa do ya ThabejjA 21 Naute suNNasataM 5. caurAsIiM sIsapaheliaMge sayasahassAiM sA dasAhiyaM tato cha paNa aTTha paNa catu Nava ti egA sIsapaheliyA (kha, g)| Nava aTTha catu suNNaM aTTha ti ti aThTha catu 6. etAvayA ceva (ka); etavatA ceva (kha, g)| cha aTTha satta cha a8 satta cha cha paNa paNa ti / 7. etAvadeva (ka); etAvatA ceva (kha, g)| paNa paNa aTTha suNNaM satta Nava ti ti catu ekko 8. draSTavyam-jambUdvIpaprajJapteH 2 / 4 sUtrasya cha catu aTTha paNa ekko doSiNa ya ThavejjA 22 pAdaTippaNam / pautaMge paNNarasuttaraM suNNasataM tato catu suNNa . teNa paraM (ka), etto varaM (kha, g)| Nava ekko paNa cau ekko gava suNNaM ekko 10. ovamie pavattai (kha, g)| Page #84 -------------------------------------------------------------------------- ________________ aNugogadArAI 371 vame y|| 416. se kiM taM paliovame ? paliovame ti vihe paNNatte, taM jahA-uddhArapalioname addhApaliovame khettapaliovame y|| 420. se kiM taM uddhArapaliovame ? uddhArapaliovame duvihe paNNatte, taM jahA-suhume ya vAvahArie ya / / 421. tattha NaM jese suhume se Thappe // 422. tattha NaM jese vAvahArie', se jahAnAmae palle siyA---joyaNaM AyAma-vikkhaMbheNaM, joyaNaM 'uDDhaM uccatteNaM, taM tiguNaM savisesaM parikkhevaNaM'; se NaM palle ... gAhA 'egAhiya-beyAhiya-teyA hiya" ukkoseNaM sattarattaparUDhANaM / sammaThe sagnicite, bharie vAlaggakoDINaM // 2 // se NaM vAlagge' no aggI DahejjA, no vAU harejjA, no kucchejjA', no palividdhaMsejjA', no pUittAe habvamAgacchejjA / tao NaM samae-samae egamegaM vAlaggaM avahAya jAvaieNaM kAleNaM se palle khINe nIrae nilleve niTThie bhvi| se taM vAvahArie uddhaarpliovme| gAhA eesi" pallANaM, koDAkoDI havejz2a dasaguNiyA / taM vAvahAriyassa uddhArasAgarovamassa egassa bhave parImANaM // 1 // 423. eehiM vAvahAriyauddhArapa liovama-sAgarovamehi kiM paoyaNaM? eehiM vAvahAriya uddhArapaliovama-sAgarovamehiM natthi kiMcippaoyaNaM, kevalaM paNNavaNaTuM2 paNNa vijjati" / se taM vAvahArie uddhArapaliovame // 1. tadidaM vakSyamANalakSaNam (hA); tadidamiti labhyate, ataH padavinyAsadRSTayApi ca prastutazeSaH (he)| pATho gAthAnibaddha eva sambhAvyate / 2. ubveheNaM (g)| 6. saptarAtrikANAm (haa)| 3. pariraeNaM (ka, haa)| 7. vAlaggA (kha, g)| 4. 4 (k)| 8. kuhejjA (kha, ga); kutyejjA (cuu)| 5. egAhiya behiya jAva (ka); egAhiya beA- 1. viddhaMsejjA (haa)| hiateAhiya jAva (kha, ga); 'egAhiyabeyA- 10. pUettAe (ka); pUtidehattAe (cuu)| hiyateAhiya' ti SaSThIbahuvacanalopAdekAhika- 1. eesi NaM (ka) sarvatra / dayAhika-trayAhikANAm (he) / eSA gAthA 12. paNNavaNA (ka, kha, ga, hai); asI pAThaH jambUdvIpaprajJaptau (216) vidyate / prastutasUtrA- hAribhadrIyavRttimanusatya svIkRtaH / atra pajJAdarzaSu 'jAva' iti padaM dRzyate, kintu vRttidvaye- panA prajJApyate, asya pAThasyApekSayA prajJApanArtha pi cUrNAvapi ca 'jAva' iti padaM nAsti prajJApyate iti pAThaH samIcIna: pratibhAti / vyAkhyAtam / 'ka' pratau 'behiya' iti pAThopi 13. kajjai (ka) / Page #85 -------------------------------------------------------------------------- ________________ 372 aNubhagadArAI 424. se kiM taM suhume uddhArapaliovame ? suhume uddhArapaliovame se jahAnAmae palle siyA -- joyaNa AyAma vivakhaMbheNaM, joyaNaM 'uDDhaM uccatteNaM", taM tiguNaM savisesaM parivakhaveNaM; se NaM palle gAhA emA hiya - beyAhiya- teyAhiya', ukkomeNaM sattarattaparUDhANaM / sammaTThe sannicite, bharie vAlaggakoDINaM // 1 // tattha NaM egamege vAlagge asaMkhejjAI khaMDAI kajjai' / te NaM vAlaggA diTThIogAhaNAo' asaMkhejjaibhAgamettA 'suhamassa paNagajIvassa" sarIrogAhaNAo asaMkhejjaguNA' / teNaM vAloM no aggI DahejjA, no vAU harejjA, no kucchejjA", no palividdhaMsejjA, no pUittAe havvamAgacchejjA / tao gaM samaesamae egamegaM vAlaggaM avahAya jAvaieNaM kAleNaM se palle khINe nIrae nilleve"" niTTie bhavai / taM suhume uddhArapaliovame / gAhA--- eesi pallANaM, koDAkoDI havejja dasaguNiyA / taM suhumassa uddhArasAgarovamassa" egassa bhave parImANaM // 1 // 425. eehiM suhamauddhArapaliovama-sAgarovamehiM ki paoyaNaM ? eehi suhumauddhArapaliobama - sAmasebamehi dIva-samuddANaM uddhAro gheppai // 426. kevaiyA NaM bhaMte! dIva-samuddA uddhAreNa paNNattA ? goyamA ! jAvaiyA NaM aDDhAijjANaM uddhArasAgarovamANaM uddhArasamayA* evaiyA NaM dIva-samuddA uddhAreNaM paNattA / se taM suhume uddhArapaliovame / se taM uddhArapaliovame / / 427. se kiM taM mApa lio me ? addhApaliovame duvihe paNNatte, taM jahA - muhame ya vAvahArie ya // 428. tatthaM NaM jese suhune se Thappe // 426. tattha NaM jese bAvahArie: se jahAnAmae palle siyA - joyaNaM" AyAma - vikkhaMbheNaM, joyaNaM 'uDDhaM uccatteNaM", taM tiguNaM savisesaM parikkhaveNaM, se NaM palle" 1. ubveheNaM ( kha, ga ) / 2. X ( ka ) 1 3. mAhima jAva ( kha, ga ) | 4. jAva ( ka ) | 5. kIrai ( ka ) / 6. diTThINaM ogA ( kha, ga ) / 7. suhumapaNagajIvassa (nU) | 8. asaMkhejjaguNA bAyarapuDhavinakAiyapajjattasarIrayamANA (cU) / vRttikRdbhyAmasya pAThasya vRddhavAdatvena ullekhaH kRtosti / 6. vAlaggA (ka, kha, ga ) 1 10. kuhejjA ( kha, ga ) / 11. jAva (ka) | 12. sAgarovamassa u ( ka ) 1 13. uddhArasuhumasamayA ( ka ) / 14. ata: 'palividdhaMsejjA' paryantaM 'ka' pratau 'jAva' iti padaM vidyate / 15. ubveheNaM ( kha, ga ) / 16. 4 ( ka ) / Page #86 -------------------------------------------------------------------------- ________________ anumogadArAI gAhA egAhiya-beyAhiya-teyAhiya', 'ukkoseNaM sattarattaparUDhANaM / * sammaThe sannicite, bharie vAlaggakoDINaM // 1 // se NaM vAlagge no aggI DahejjA", no vAU harejjA, no kucchejjA', no palividdhaMsejjA, no pUittAe habvamAgacchejjA / tao NaM vAsasae-vAsasae gate egamegaM vAlaggaM avahAya jAvaieNaM kAleNaM se palle khINe 'nIrae nilleve niTTie" bhvi| se taM vAvahArie addhApaliovame / gAhA-- eesi pallANaM, koDAkoDI havejja dasaguNiyA / taM 'vAvahAriyassa addhAsAgarovamassa" egassa bhave parImANaM // 1 // 430. eehiM vAvahAriyaaddhApaliovama-sAgarovamehiM kiM paoyaNaM ? eehiM vAvahAriya addhApaliovama-sAgarovamehiM 'nasthi kiMcippaoyaNaM, kevalaM paNNavaNaThaM paNNa vijjati" / se taM vAvahArie addhApaliovame / / 431. se ki taM suhame addhApaliovame ? suhame addhApaliovame : se jahAnAmae palle siyA-joyaNaM" AyAma-vikkhaMbheNaM, joyaNaM 'uDDhaM uccatteNaM , taM tiguNaM savisesaM parikkheveNaM; se NaM palle"gAhA egAhiya-beyAhiya-teyAhiya", 'ukkoseNaM sattarattaparUDhANaM / sammaThe sannicite, bharie vAlaggakoDINaM // 1 // tattha NaM egamege vAlagge asaMkhejjAI khaMDAI kajjai, te NaM vAlagge diTThIogAhaNAo" asaMkhejjaibhAgamettA suhamasma' paNagajIvassa sarIrogAhaNAo asaMkhejjaguNA / te NaM vAlagge no aggI DahejjA", 'no vAU harejjA, no kucchejjA no palividdhaMsejjA, no pUittAe hanvamAgacchejjA / tao NaM vAsasae-vAsasae gate" 1. saM0 pA0-teAhia jAva garie / 2. vAlaggA (kha, g)| 3. saM0 pA0-DahejjA jAva no| 4. Ava (k)| 5. x (kha, g)| padaM vidyate / 12. unhe NaM (kha, g)| 13. X (k)| 14. saM0 pA0-teAhia jIva bharie / 15. diTThINaM ogAhaNAo (kha, g)| 16. ataH . 'havvamAgacchejjA' paryantaM 'ka' pratI _ 'jAva' iti padaM vidyate / 17. vAlaggA (kha, g)| 18. saM0 pA0-DahejjA jAva no| 16.4 (k)| 7. vavahAraddhadahissa u (ka) / 8. vAvahAriehiM addhA (kha, g)| 9. paNNavaNNA (kha, g)| 10. jAva paNNavaNA kajjai (ka) / 11. ata: 'tattha NaM' paryantaM 'ka' pratau 'jAva' iti Page #87 -------------------------------------------------------------------------- ________________ 374 aNuogadArAI egamegaM vAlaggaM avahAya jAvaieNaM kAleNaM se galle 'khINe nIrae nilleve" nidie bhavai / se taM suhame addhApaliovame / gAhA eesiM pallANaM, koDAkoDI bhavejja dasagaNiyA / taM 'suhumassa addhAsAgarovamassa" egassa bhave parImANaM // 1 // 432. eehiM suhumaaddhApaliovama'-sAgarovamehiM ki paoyaNaM ? eehiM suhumaaddhApali ovama-sAgarovamehi neraiya-tirikkhajoNiya-maNussa-devANaM AuyAI mavijjati // 433. neraiyANaM bhaMte ! kevaiyaM kAlaM ThiI paNNattA ? goyamA ! jahaNNeNaM dasavAsa sahassAI, ukkoseNaM tettIsaM saagrovmaaii| 'jahA paNNavaNAe ThiIpae sabvasattANaM' / se taM suhame addhApaliovame / se taM addhApaliovame // 1. 4 [ka] 1 2. suhuma dahissa u (k)| 3. suhumehi addhA (kha, g)| 4. maNUsa (kha, g)| 5. AuyaM (kha, g)| 6. atra saMkSiptavAcanAyAH pAThaH svIkRtosti / vistRtavAcanAyAH viSayaH mUlataH prajJApanAyAH [pada 4] pratipAdyosti, atra sa prAsaGgika eva / tenAtra saMkSiptavAcanA paryAptA paribhAvyate / 'kha, ga pratyoH maladhArihemacandra vRttI ca vistRtavAcanA labhyate, sA cettham-rayaNappabhApuDhaviNeraiANaM bhaMte! kevatiaM kAlaM ThitI paNNattA ? goyamA! jahanneNaM dasavAsasahassAI, ukkoseNaM ekkaM sAgarovamaM / apajjattagarayaNappabhApuDhavineraiANaM bhaMte! kevai kAlaM ThitI paNNatA ? goyamA! jahanneNa vi aMtomUhattaM, ukkoseNa vi aMtomuhattaM / pajjattagarayaNappabhApUDhavineraiANaM bhaMte! kevai kAlaM ThitI paSNatA ? goyamA! jahanneNaM dasavAsasahassAI aMtomuhuttUNAI, ukkoseNaM ekkaM sAgarovamaM aMtomuhuttUNaM / sakkarappabhApUDhavineraiANaM bhaMte! kevaiaM kAlaM ThitI paNNattA ? goyamA! jahanneNaM ekkaM sAgarovama, ukkoseNaM tiNi sAgarovamAI / evaM sesapuDhavIsu pucchA bhANiyavvA / vAluyappabhApuDhavineraiANaM jahanneNaM tiNi sAgarovamAI, ukkoseNaM satta saagrovmaaii| paMkappabhApuDhavineraiyANaM jahanneNaM satta sAgarovamAI, ukkoseNaM dasa saagrovmaaii| ghUmappabhApuDhavineraiyANaM jahanneNaM dasa sAgarovamAI, ukoseNaM sattarasa sAgarovamAI / tamApuDhavineraiyANaM jahanneNaM sattarasa sAgarodamAI, ukkoseNaM bAvIsaM saagrovmaaii| tamatamApuDhavineraiyANaM jahanneNaM bAvIsaM sAgarovamAiM, uskoseNaM tettIsaM saagrovmaaii| asurakumArANaM bhaMte! kevatiyaM kAlaM ThitI paNNattA ? goyamA! jahanneNaM dasa bAsasahassAI, ukkoseNaM sAtiregaM sAgarovamaM / asurakumArINaM bhaMte! kevatiaM kAlaM ThitI paNNattA ? goyamA ! jahanneNaM dasa vAsasahassAI, ukkoseNaM addhapaMcamAiM pliovmaaii| Page #88 -------------------------------------------------------------------------- ________________ aNuogadArAI nAgakUmArANaM bhaMte! kevatiaM kAlaM ThiI paNNattA ? goyamA ! jahanneNaM dasa bAsasahassAiM, ukkoseNaM desUNAI duNNi paliovamAiM / nAgakumArINaM bhaMte! kevatiaM kAlaM ThitI paNNatA ? goyamA! jahanneNaM dasa vAsasahassAI, ukkoseNaM desUrNa paliovamaM / evaM jahA NAgakumArANaM devANaM devINa ya tahA jAva thaNiya kumArANaM devANaM devINa ya bhANiavvaM / puDhavikAiANaM bhaMte! kevai kAlaM ThitI paNNattA? goyamA! jahanneNaM aMtomuhattaM ukkoseNaM bAvIsaM vAsasahassAI / suhamapuDhavikAiANaM ohiANaM apajjattagANaM pajjattagANa ya tiNha vi pucchaa| goyamA! jahanneNa vi aMtomuhatta, ukkoseNa vi aMtomuttaM / bAdarapuDhavikAiyANaM pucchA / goyamA! jahanneNaM aMtomuhattaM, ukkoseNaM bAvIsaM vaasshssaaiN| apajjattagabAdarapuDhavikAiyANaM pucchaa| goyamA! jahanneNa vi aMtomuhattaM, ukkoseNa vi aMtomuhattaM / pajjattagabAdarapuDhavikAiyANaM pucchA / goyamA! jahanneNaM aMtomuhattaM, ukkoseNaM bAvIsaM vAsasahassAI aNtomuttuunnaaii| evaM sesakAiANaM vi pucchA vayaNaM bhANiyabvaM / AukAiANaM jahanneNaM aMtomuhuttaM, ukkoseNaM satta vaasshssaaii| suhamaAukAiANaM ohiANaM apajjattagANaM pajjattamANaM tiNha vi jahanneNa vi aMtomuhuttaM, ukkoseNa vi aMtomuhutaM / bAdaraAukAiyANaM jahA ohiANaM / apajjattagabAdaraAukAiANaM jahanneNa vi aMtomahattaM, ukkoseNa vi aMtomuhattaM / pajjattagabAdaraAukAiANaM jahanneNaM aMtomuhattaM, ukkoseNaM satta vAsasahassAiM aNtomuhuttuunnaaii| teukAiANaM jahanneNaM aMtomuhattaM, ukkoseNaM tiNi rAiMdiAI / suhamateukAiANaM ohimANaM apajjattagANaM pajjattagANaM tiNha vi jahannaNa vi aMtomuhattaM, ukkoseNa vi aNtomuhttN| bAdarateukAiANaM jahanneNaM aMtomuhatta, ukkoseNaM tiNNi raaiNdiaaii| apajjattagabAdarateukAiANaM jahanneNa vi aMtomuhattaM, ukkoseNa vi aMtomuhattaM / pajjattagabAdarateukAiANaM jahanneNaM aMtomuhattaM, ukkoseNaM tiNNi rAiMdiyAiM aNtomuhttnnaaii| vAukAiANa jahanneNaM aMtomuhattaM, ukkoseNaM tiNi vAsasahassA 1 suhamavAukAiANaM ohiANaM apajjattagANaM pajjattagANa yati ha vi jahanneNa vi aMtomuhattaM, ukkoseNa vi aMtomahattaM / bAdaravAukAiyANa jahanneNaM aMtomUhattaM, ukkoseNaM tiNNi vaasshssaaii| apajjattagabAdaravAukAiyANaM jahanneNa vi aMtomuhuttaM, ukkoseNa vi aMtomuhuttaM / pajjatagabAdaravAukAiyANaM jahanneNaM aMtomuhuttaM, ukkoseNaM tiNi vAsasahassAiM aMtomuttUNAI / vaNassaikAiANaM jahanneNaM aMtomuhattaM, ukkoseNaM dasa vaasshssaaii| suhamavaNassaikAiANaM ohiANaM apajjattagANaM pajjattamANa yati ha vi jahanneNa vi aMtomuhattaM, ukkoseNa vi aMtomuhattaM / bAdaravaNassaikAiyANaM jahanneNaM aMtomuhuttaM, ukkoseNaM dasavAsasahassAI / apajjatagabAdaravaNassai. kAiyANaM jahanneNa vi aMtomuhattaM, ukkoseNa vi aMtomuhattaM / pajjattagabAdaravaNassa ikAiyANaM jahanneNaM aMtomUhattaM, ukkoseNaM dasa vAsasahassAiM aNtomuhttnnaaii| beiMdiANaM bhaMte ! kevaiaM kAlaM ThiI paNNattA ? goyamA ! jahanneNaM aMtomuhattaM, ukkoseNaM bArasa saMvaccharANi / apajjattagabeiMdiANaM pucchaa| goyamA ! jahanneNa vi aMtomuhattaM, ukkoseNa vi aMtomuhattaM / pajjattagabeiMdiANaM pucchA / goyamA ! jahanneNaM aMtomuhuttaM, ukkoseNaM bArasa saMvaccharAiM aMtomahattaNAI / teiMdiANaM bhaMte ! kevai kAlaM ThiI paNNattA ? goyamA jahanneNaM aMtomuhattaM, ukkoseNaM ekuNapaNAsaM raaiNdiaaii| apajjattagateiMdiANaM pucchA ! goyamA ! jahanneNa vi aMto Page #89 -------------------------------------------------------------------------- ________________ aNuogadArAI muhattaM, ukkoseNa vi aMtomuhattaM / pajjattagate iMdiANa pucchA / goyamA ! jahanneNaM aMtomuttaM, ukkoseNaM ekUNapaNNAsaM rAiMdiAI aNtomuuhttnnaaii| caridiANaM bhaMte ! kevaiaMkola ThitI paNNatA ? goyamA ! jahanneNaM aMtAmuhattaM, ukkoseNaM chammAsA / apajjattagacaridiANaM pUcchA / goyamA ! jahanneNa vi aMtomUhattaM, ukkoseNa vi aMtomuhatta / pajjattagacaridiyANaM pucchaa| goyamA ! jahanneNaM aMtomuhattaM, ukkoseNaM chammAsA aNtomuhuttnnaa| paMcidiatirikkhajoNiANaM bhaMte ! kevai kAlaM ThitI paNNatA ? goyamA ! jahanleNaM aMtomuhattaM, ukkoseNaM tiNNi paliovamAiM / jalayarapaMcidiatirikkhajoNiANaM bhaMte ! kevaiaM kAlaM ThiI paNNatA? goyamA ! jahanneNaM aMtomuhattaM, ukkoseNaM puvkoddii| samucchimajalayarapaMcidiatirikkhajoNiANaM pucchA / goyamA ! jahanneNaM aMtomuhuttaM, ukkoseNaM puckoddii| apajjattayasaMmUcchimajalayarapaMcidia0 pRcchaa| goyamA ! jahannegaM vi aMtomuhattaM, ukkoseNaM vi aMtomUhattaM / pajjattayasaMmucchimajalayarapaMcidia0 pucchaa| goyamA ! jahanneNaM aMtomuhataM, ukkoseNaM putvakoDI aMtomuttUNA / ganbhavatiajalayarapaMcidi0 pucchA / goyamA ! jahanneNaM aMtomuhattaM, ukkoseNaM punckoddii| apajjattayaganbhavatiyajalayarapaMcidia0 pucchaa| goyamA ! jahanneNaM vi aMtomuhattaM, ukkoseNa vi aMtomuhattaM / pajjattayagabbhavatiya jalayarapaMcidia0 pucchaa| goyamA ! jahanneNaM aMtomuhuttaM, ukkoseNaM puvakoDI aMtomuhutUNA / cauppayathalayarapaMcidia jAva goyamA ! jahanneNaM aMtomuhuttaM, ukkoseNa tiNNi paliovabhAI ! samucchimacauppayathalayarapaMcidia jAva goyamA ! jahanneNaM atomuhuttaM, ukkoseNaM caurAsIti vaasshssaaii| apajjattayasaMmucchimacauppayathalayarapaMcidikha jAva goyamA! jahanneNaM vi aMtomuhattaM, ukkoseNa vi aMtomuhattaM / pajjattayasaMm. cchimacauppayathalayarapaMcidiya jAva goyamA ! jahanneNaM aMtomuhattaM, ukkoseNaM caurAsIivAsasahassAI aMtomahattaNAI / gabbhavakkatiacauppayathalayarapaMcidia jAva goyamA ! jahanneNaM aMtomUhattaM, ukkoseNaM tiNNi pliovmaaii| apajjatagagabbhavakkatiaca uppayathalayarapaMcidia jAva goyamA ! jahanneNaM vi aMtomuhuttaM, ukkoseNa vi aMtomuhattaM / pajjattagagabbhavakkatiacauppayathalayarapacidikSa jAva goyamA ! jahanneNaM aMtomahattaM, ukkoseNaM tiSNi paliovamAiM aNtomuhttnnaaii| uraparisappathalayarapaMcidia jAva goyamA ! jahanneNaM aMtomuhattaM, ukkoseNaM puvkodd'ii| saMmucchimauraparisappathalayarapaMcidikSa jAva goyamA ! jahanneNaM aMtomuhuttaM, ukkoseNaM tevaNa vaasshssaaii| apajjattayasaMmUcchimauraparisappathalayarapaMcidia jAva goyamA ! jahanneNa vi atomuhattaM, ukkoseNa vi aMgomuttaM / pajjattayasaMmucchimauraparisappathalayarapaMcidia jAva goyamA ! jahanneNaM aMtomahattaM, ukkoseNaM tevaNNaM vAsasahassAI aNtomuhttnnaaii| gambhavakkatiauraparisappathalayarapaMcidia jAva goyamA ! jahanneNaM aMtomuhuttaM, ukkoseNaM puvkoddii| apajjattagagabbhavatiyauraparisappathalayarapaMcidiya jAva goyamA ! jahanneNaM vi aMtomahattaM, ukkoseNa vi aMtomahattaM / pajjattayagambhavakkaMtiyauraparisappathalayarapaMcidia jAva goyamA ! jahanneNaM aMtomuhatta, ukkoseNaM pulcakoDI aMtomuhutUNA / bhaaparisappathalayarapaMcidia jAva goyamA ! jahanneNaM aMtomuhattaM, ukkoseNaM puvvakoDI / saMmRcchimabhaaparisappatha layarapaMcidia jAva goyamA ! jahanneNaM aMtomuhattaM, ukkoseNaM bAyAlIsaM vAsasahassAI, apajjasayasamucchimabhaaparisaNathalayarapaMcidia jAva goyamA ! jahanneNa vi aMtomahattaM. Page #90 -------------------------------------------------------------------------- ________________ aNuogadArAI 377 ukkoseNa bi aMtomuhutaM / pajjattagasaMmucchimabhuaparisappatha layarapaMcidia jAva goymaa| jahanneNa aMtomuhataM, ukkoseNaM bAyAlIsaM vAsasahassAI aNtomuttuunnaaii| gabbhavakkaMtiyabhuaparisapathalayarapaMciMdia jAva goyamA ! jahanneNaM aMtomuttaM, ukkoseNaM puvva koddii| apajjattayagabbhavakkaMtiabhu. aparisappathalayarapaMcidiya jAva goyamA ! jahanneNa vi aMtomuhattaM, ukkoseNa vi aMtomahattaM / pajjattayaganbhavatiabhuaparisappathalayarapaMcidia jAva goyamA ! jahanneNaM aMtomahattaM, ukkoseNaM puvvakoDI aNtomuhttuunnaa| khayarapaMcidiya jAva goyamA ! jahanneNaM aMtomuhata, ukkoseNaM paliovamassa asaM khijjtibhaago| saMmucchimakhayarapaMcidia jAva goyamA ! jahanneNa atomuhattaM, ukkoseNa bAvattari vaasshmsaaii| apajjattayasaMmucchimakhahayarapaMcidia jAva goyamA ! jahanneNa vi aMtomahattaM, ukkoseNa vi aMtomuhattaM / pajjattagasaMmucchimakhahayarapaMcidia jAva goyamA ! jahanneNaM aMtomuhattaM, ukkoseNaM bAvatari vAsasahassAI aMtImuhattUNAI / gambhavakkatiakhahayarapaMcidiya jAva goyamA ! jahanneNaM aMtomuhataM, ukkoseNaM paliovamassa asaM khijjaibhAgo / apajjattagagabbhavatiakhahayarapaMcidia jAva goyamA ! jahanneNa vi aMtomuhattaM, ukkoNa vi aMtomuhattaM / pajjatagagabbhavakkaMtiakhahayarapaMcidiatirikkhajoNiyANaM bhate ! kevaiaM kAlaM ThitI pagaNatA ? goyamA ! jahanneNaM aMgomUhattaM, ukkoseNaM paliovamasma asaM khijja ibhAgo aMtomuhattaNo / ettha eesi saMgahaNigAhAo bhavati, taM jahA-- samucchime putvakoDI, caurAsII bhave sahassAI / tevaNNA bAyAlA, dAvattarimeva pakkhINa // 1 // gabbhammi puvva koDI, tiNi a paliovamAiM / paramAu uraga-bhuapubvakoDI paniovamAsaMkhabhAmo a||2|| maNussANaM bhate ! kevai kAlaM ThitI paNNattA ? goyamA ! jahanneNaM aMtomuhatta, uvakoseNaM tiNi paliovamAI / samucchimamANussANaM jAva goyamA ! jahanneNa vi aMtomuhattaM, ukkoseNa vi aMtomuhattaM / gambhavakkatiamaNussANaM jAva goyamA ! jahannaNaM aMtomuhataM, ukkoseNaM tiNi paliovamAI / apajjattayagambhavakkaMtiamaNusmANaM jAva goyamA ! jahanneNaM ki aMtomuhattaM, ukkoseNa vi aMtomuhattaM / pajjattayagambhavakkaMtiamaNasANaM bhaMte ! kevani kAlaM ThitI paNNatA? goyamA ! jahanneNaM aMtomuhattaM, ukkoseNaM tigNi paliovamAiM aNtomuhttnnaaii| vANamaMtarANaM bhaMte ! devANaM kevatiaM kAlaM ThitI paNNattA ? goyamA ! jahanneNaM dasa vAsasahassAI, ukkoseNaM paliovamaM / vANamaMtarINa bhaMte ! kevati kAlaM ThitI paNNattA? goyamA ! jahanneNaM dasa vAsasahassAI, ukkoseNaM addhapaliovamaM / jotisiyANaM bhaMte ! devANaM kevatiaM0 goyamA ! jahanneNaM sAtiregaM aTThabhAgapaliovama, ukkoseNaM paliovamaM vAsasatasahassamabhahi / jotiriNINa bhaMte ! devINaM0 goyamA ! jahanneNaM abhAgapaliovama, ukkoseNaM addhapaliovamaM paNNAsAe vAsasahassehi abbhahiaM! caMdavimANANaM bhaMte ! devANaM0 goyamA ! jahanneNaM caubhAgapaliovamaM, ukkoseNaM paliovamaM vaasstshssmbhhi| caMdavimANANaM bhaMte ! devINaM0 goyamA ! jahanneNaM caubhAgapaliovama, ukkoseNaM addhapaliovamaM paNNAsAe vAsarAhassehi abbhhi| Page #91 -------------------------------------------------------------------------- ________________ aNuogadArAI sUravimANANaM bhaMte ! devANaM0 goyamA! jahanneNaM caubhAgapaliovama, ukkoseNaM paliovamaM vAsasahassamabhahilaM / sUravimANANaM bhaMte ! devINaM' goyamA ! jahanneNaM caubhAgapaliova, ukkoseNaM addhapaliovamaM paMcahi vAsasatehimanmahi / gaha bimANANaM bhaMte ! devANaM. goyamA ! jahanneNaM caubhAgaliovama, ukkoseNaM paliovamaM / mahavimANAtha bhaMte ! devINa goyamA ! jahanneNaM ubhAgapaliovama, ukkoseNaM addhapaliovama / nakkhattavimANANaM bhaMte ! devANaM0 goyamA ! jahanneNaM caunbhAgapaliovama, ukkoseNaM apaliovamaM / nakkhattavimANANaM bhaMte ! devIgaM0 goyamA ! jahanneNaM caubhAgapaliovamaM, ukkoseNaM sAtiregaM caubbhAgapaliovamaM / tArAvimANANaM bhaMte ! devANaM0 goyamA ! jahanneNaM sAtiregaM abhAgapaliovama, ukkoseNaM caubhAgapaliovamaM / tArAvimANANaM bhaMte ! devINaM kevai kAlaM ThiI paNNattA? goyamA ! jahaneNaM adabhAgapaliovama, ukkoseNaM sAiregaM aTUbhAgapaliovamaM / vemANiyANaM bhaMte devANaM kevatiaM kAlaM0 goyamA ! jaharaneNaM paliovamaM, ukkoseNaM lettIsaM sAgarovamAI: vemANiyANaM bhaMte ! devINaM kevatiaM kAlaM ThitI paNNattA? goyamA ! jahanneNaM paliovama, ukkoseNaM paNapaNNaM pliovmaaiN| sohamme NaM bhaMte ! kapye devANaM0 goyamA! jahanneNaM paliovama, ukkoseNaM do sAgarovamAI / sohamme NaM bhaMte ! kappe pariggahiyadevINaM (ga. devINa) goyamA ! jahanneNaM paliovamaM, ukkoseNaM satta paliovamAI / 'sohamme NaM apariggahiyadevINaM goyamA ! jahanneNaM paliovamaM, ukkoseNaM paNNAsaM pliovmaaii"| 1. 'ga' pratI nAsti / IsANe NaM bhaMte ! kappe devANaM0 goyamA ! jahanneNaM sAiregaM paliovama, ukkoseNaM sAiregAI do saagrovmaaiN| IsANe NaM bhaMte ! kappe parimgahiyadevINaM (ga. devINaM) goyamA! jahanneNaM sAiregaM paliovama, ukkoseNaM nava paliovamAI / 'IsANe NaM bhaMte ! kappe apariggahiyadevINa0 goyamA ! jahanneNaM sAiregaM paliovama, ukkoseNaM paNapaNNa paliovamAiM"1-'ga' pratau nAsti ! saNaMkumAre paM bhaMte ! kappe devANaM0 goyamA ! jahanneNaM do sAgarovamAI, ukkoseNaM satta saagrobmaaii| mAhiMde NaM bhaMte ! kappe devANaM0 goyamA! jahanneNaM sAiregAiM do sAgarovamAI, ukkoseNaM sAiregAI satta sAgarovamAI ! baMbhaloe NaM bhaMte ! kappe devANaM0 goyamA ! jahanneNaM satta sAgarodamAI ukkoseNaM dasa saagrobmaaii| evaM kappe kappe kevatiaM kAlaM ThitI paNNattA ? goamA ! evaM bhANiavvaM / laMtae jahanneNaM dasa sAgarobamAiM, ukkoseNaM cauddasa saagrovmaaii| mahAsukke jahanneNaM cauddasa sAgarovamAiM, ukkoseNaM sattarasa saagrovmaaii| sahassAre jahanneNaM sattarasa sAgarovamAI, ukkoseNaM aTrArasa saamrovmaaii| ANae jahanneNaM aTThArasa sAgarobamAiM, ukkoseNaM egUNavIsaM saagrovmaaii| pANae jahanneNaM eguNavIsa, sAgarovamAI ukkoseNaM vIsaM saagrovmaaii| AraNe jahanneNaM bIsaM sAgarovamAiM, ukkoseNaM ekkavIsaM sAgarovamAI / accue jahanneNaM ekkavIsaM sAgarovamAI, ukkoseNaM bAvIsaM sAgarovamAI / heTrimahedvimagevejjavimANesu NaM bhaMte ! devANaM kevatiaMkAlaM ThitI paNNattA ? goyamA ! jahanneNaM Page #92 -------------------------------------------------------------------------- ________________ abogadArAI 379 434. se kiM taM khettapa lio me ? khettapaliovame duvihe paNNatte, taM jahA -- suhume ya vAvahArie ya // 435. tattha NaM jese sahame se Thappe // : 436. tattha NaM jese vAvahArie se jahAnAmae palle siyA - joyaNaM' AyAma vikkhaMbheNa, joyaNaM 'uDDhaM uccatteNaM, taM tiguNaM savisesaM parikkheveNaM; se NaM palle' gAhA egA hiya - beyA hi teyAhiya,' 'ukkoseNaM sattarattaparUDhANaM / sammaTThe sannicite, bharie vAlaggakoDI // 1 // NaM vAlagge to aggI DahejjA', 'no vAU harejjA, to kucchejjA, no palividdhaMsejjA", no pUittAe havvamAgacchejjA / jeNaM tassa AgAsapaesA tehi vAlaggehiM apphunnA, tao NaM samae - samae egamegaM AgAsapaesaM avahAya jAvaieNa kAlena se palle 'khINe' 'nIrae nilleve niTThie" bhavai / se taM vAvahArie khettapaliovame / bAvIsa sAgarovamAI, ukkoseNaM tevIsaM sAgarovamAI / heTThimamajjhimagevejjavimANesu NaM bhaMte ! devANa0 goyamA ! jahanneNaM tevIsaM sAgarovamAI, ukkoseNaM cauvIsaM sAgarovamAI / heTTimauvarimavejjavimANesu NaM bhaMte! devANaM0 goyamA ! jahanneNaM cauvvIsaM sAgarovamAI, ukkoseNaM paNatrIsaM sAgarovamAI / majbhi maheTTimagevejja vimANesu NaM bhaMte ! devANaM0 goyamA ! jahanneNaM paNavIsaM sAgarovamAI, ukkoseNaM chabbIsaM saagrovmaaii| majjhimamajjhimageve jjavimANesu NaM bhaMte ! devANaM0 goyamA ! jahanneNaM chanvIsa sAgarovamAI, ukkoseNaM sattAvIsa sAgarIvamAI | majjhimauvarimagevejjavimAsu NaM bhaMte ! devANaM0 goyamA ! jahanneNaM sattAvIsa sAgarovamAI, ukkoseNaM aTThAvIsaM sAgarovamAiM / uvarimaheTThibhagevejjavimANesu NaM bhaMte ! devANaM0 goyamA ! jahanneNaM aTThAvIsaM sAgaromAI, ukkoseNaM eguNatIsa sAgarovamAI / uvarimamajjhimagevejjavi mANesu NaM bhaMte ! devANaM0 goyamA ! jahanneNaM eguNatIsaM sAgarovamAI, ukkoseNaM tIsaM sAgarovamAI / uvarimajavarimagevejjavimANesu NaM bhaMte ! devANaM0 goyamA ! jahanneNaM tIsaM sAgarovamAI, ukkoseNaM ekkatIsaM sAgarovamA | vijayavejayaM tajayaMtaaparAjitavimANesu NaM bhaMte ! devANaM kevatiaM kAlaM ThitI paNNattA ? gotramA ! jahanneNaM ekkatIsaM sAgarodamAI, ukkoseNaM tettIsa sAgarovamAI | savvasiddha NaM bhaMte! mahAvimANe devANaM kevatiaM kAlaM ThitI paNNattA ? goyamA ! ajahannamaNukkosaM tetIsaM sAgarovamAI / 1. ata: 'pUittAe' paryantaM 'ka' pratI 'jAva' iti padaM vidyate / 2. unhe ( kha, ga ) | 3. x ( ka ) 1 4. saM0 pA -- teAhia jAva bharie / 5. saM0 pA0--DahejjA jAva no / 6. saM0 pA0 - khINe jAva niTThie / 7. jAva pariniTThie ( ka ) 1 8. ata: 'pRNNa vijjai' paryantaM 'ka' pratau saMkSiptapAThosti-khetta jAva paNNavijjai / Page #93 -------------------------------------------------------------------------- ________________ 380 gAhA. eesi pallAgaM, koDAkoDI bhavejja dasa gaNiyA / taM vAvahAriyassa khettasAgarovamassa egassa bhave parImANaM // 1 // 437. eehiM vAvahAriyakhettapalioma'-sAgarovamehiM kiM paoyaNaM ? eehiM vAvahAriyakhettapalioma - sAgarovamehiM natthi kiMcitpaoyaNaM, kevalaM paNNavaNaTThI paNNavijjai / se taM vAvahArie khettapaliovame // : 438. se kiM taM suhume khettapa lio me ? suhume khettapalio me se jahAnAmae palle siyA - joyaNa' AyAma - vikkhaMbheNaM", "joyaNaM uDDhaM uccatteNaM, taM tiguNaM savisesaM parikkheveNaM; se NaM palle' gAhA-- aNujomadArAI egA hiya-beyAhiya teyAhiya', 'ukkoseNaM sattarattaparUDhANaM / -sammaTThe sannicite, bharie vAlaggakoDINaM // 1 // taNaM egamege vAlagge asaMkhejjAI khaMDAI kajjai, te NaM vAlaggA diTThIogAhaNAo 'asaMkhejjaibhAgamettA suhumassa paNagajIvassa sarIrogAhaNAo" asaMkhejjaguNA / teNaM vAgge no aggI DahejjA", "no vAU harejjA, no kucchejjA, no pali viddhaMsejjA", no pUittAe havvamAgacchejjA / NaM tassa pallassa AgAsapaesA tehi vAlaggehi apphunnA vA aNapphunnA vA, tao NaM samae- samae egamegaM AgAsapaesaM avahAya jAvaieNaM kAleNaM se palle khINe" "nIrae nilleve niTTie bhavai / setaM suhame khettapaliovame / 436. 'tattha NaM coyae paSNavagaM evaM vayAsI-- asthi NaM tassa pallassa AgAsapaesA, je NaM vAlaggehiM aNapphunnA ? haMtA asthi / jahA ko diTThato ? se jahAnAmae koTTae " siyA kohaMDANaM bharie, tattha NaM mAuliMgA pakkhittA te vi mAyA, tattha NaM billA pakkhittA te vi mAyA, tattha NaM AmalagA pakkhittA te vi mAyA, tattha gaM bayarA pakkhittA te vi NaM caNagA" pakkhittA te vi mAyA, tattha NaM muggA pakkhittA te vi mAyA, tattha gaM sarisavA pakkhittA te vi mAyA, tattha NaM gaMgAvAluyA pakkhittA sA vi mAyA, eva mAyA, tattha 1. vavahAriehi khetta ( kha, ga ) / 2. paNNavaNA ( kha, ga ) 3. ataH 'vAlagge' paryantaM 'ka' pratau 'jAva' iti padaM vidyate / 4. saM0 pA0--vikkhaMbheNaM jAva parikkheveNaM / 5. X ( ka ) 1 6. saM0 pA0--Ahila jAba bharie / 7. mata: 'asaMkhejjaguNA' paryantaH pAThaH 'ka' pratau nAsti / 8. X ( ka ) 1 6. vAlaggA (ka, kha, ga ) / 10. saM0 pA0 - DahejjA jAva no / 11. saM0 pA0 - khINe jAva niTTie / 12. evaM vayaM taM puNNavagaM coyae ( ka ) 1 13. maMcae ( kha, ga ) 1 14. cANagA ( kha, ga ) / Page #94 -------------------------------------------------------------------------- ________________ 381 aNuogadArAI meva eNaM diThThateNaM asthi NaM nasma pallassa AgAmapaesA, je NaM tehiM vAlaggehiM annpphunnaa| gAhA--- epani pallANa, koDAkoDI bhavejja dasagaNiyA / taM 'muhumassa khettasAgarovamasma egassa" bhave parImANaM // 1 // 440. eehi suhamakhettapaliovama-sAgarovamehiM ki paoyaNaM ? eehi muhumakhettapali ovama-sAgarovamehi diTThivAe davvA mavijjati // 441. kaivihA NaM bhaMte ! davvA paNNattA ? goyamA ! duvihA' , NNattA, taM jahA--jIvadavvA ya ajIvadavvA ya // 442. ajIvadavvA' NaM bhaMte ! kaivihA paNNattA ? goyamA ! duvihA paNNattA, taM jahA--- 'arUviajIvadavvA ya rUviajIvadavvA ya / / 443. arUviajIvadavyA bhaMte ! kaivihA paNNattA ? goyamA ! dasavihA paNNattA, taM jahA-dhammatthikAe dhammatthikAyassa desA' dhammatthikAyassa paesA', 'adhammatthikAe adhammatthikAyassa desA adhammatthikAyassa paesA, AgAsasthikAe AgAsa thikAyassa desA AgAsatthikAyassa paesA", addhAsamae // 444. rUviajIvadavvA NaM bhaMte ! kaivihA paNNatA ? goyamA ! caunvihA paNNattA, taM jahA-khaMdhA khaMdhadesA khaMdhappaesA prmaannpogglaa| te NaM bhaMte ! ki saMkhejjA asaMkhejjA aNaMtA ? goyamA / no saMkhejjA, no asaMkhejjA, annNtaa| se keNaTheNaM bhaMte ! evaM vuccai-'te NaM no saMkhaijjA, no asaMkhejjA, aNatA ? goyamA ! aNaMtA paramANupoggalA aNaMtA dupaesiyA khaMdhA 'jAva aNaMtA" aNaMtapaesiyA khaMdhA, se" teNaTheNaM goyamA ! evaM vaccai-te NaM" no saMkhejjA, 'no asNkhejjaa,"annNtaa| 445. jIvadavvA NaM bhaMte ! ki saMkhejjA asaMkhejjA aNaMtA? goyamA ! no saMkhejjA, no 1. suhumakhettasAgarassa (ka) / 7. paese (k)| 2. suhumehiM khettauM (kha, m)| 8. evaM adhammatthikAe AgAsa sthikAe (k)| 3. duvihA davyA (k)| 6. jAva (ka); no saMkhejjA (kha, ga) / 4. cUNau prathamaM jIvasUtra tadanantaraM ca ajIvasUtraM 10. jAva dasapaesiyA khaMdhA saMkhejjapae asaMkhejjavyAkhyAtamasti / 'ka' pratAvapi itthameva pATho pae (k)| labhyate / vRttyoH svIkRtapAThavad vyAkhyA 11. x (k)| lamyate / 12. eNa?NaM (kha, ga) / 5. rUvIajIvadavA ya asvIajIvadavyA ya 13. 4 (kha, g)| (kha, g)| 14. jAva (k)| 6. dese (k)| Page #95 -------------------------------------------------------------------------- ________________ 382 aNuyogadArAI asaMkhejjA, aNaMtA / se keNa?Na bhaMte ! evaM vaccai-jIvadavvA' 'NaM no saMkhejjA, no asaMkhejjA, aNaMtA ? goyamA ! asaMkhejjA neraiyA, asaMkhejjA asurakumArA jAva' asaMkhejjA thaNiyakumArA, asaMkhejjA puDhavikAiyA, 'asaMkhejjA AukAiyA, asaMkhejjA teukAiyA, asaMkhejjA bAukAiyA", aNaMtA vaNassa ikAiyA, asaMkhejjA beiMdiyA, 'asaMkhejjA teiMdiyA", asaMkhejjA cauridiyA, asaMkhejjA paMcidiyatirikkhajoNiyA, asaMkhejjA maNussA', asaMkhejjA vANamaMtarA, asaMkhejjA joisiyA, asaMkhejjA vemANiyA, aNaMtA siddhA, se teNaTheNaM' goyamA ! evaM vuccai--- 'jIvadavvANa' no saMkhejjA, no asaMkhejjA, aNaMtA / / 446. kai NaM bhaMte ! sarIrA' paNNatA ? goyamA ! paMca sarIrA paNNattA, taM jahA--orA lie veunvie AhArae teyae kammae / 447. neraiyANaM bhaMte ! kaI sarIrA paNNattA ? goyamA ! tao sarIrA paNNattA, taM jahA veuvie teyae kmme|| 448. asurakumArANaM bhaMte ! kaI sarIrA paNNatA ? goyamA ! tao sarIrA paNNattA; taM jahA-veunvie teyae kammae / 446. evaM tiNNi-tiNNi ee ceva sarIrA jAva' thaNiyakumArANaM bhANiyavvA // 450. puDhavikAiyANaM bhaMte ! kai sarIrA paNNattA ? goyamA ! tao sarIrA paNNattA, taM jahA-orAlie teyae kammae / 451. evaM Au-teu-vaNassaikAiyANa vi ee ceva tiNNi sarIrA bhAgiyavvA / / 452. vAukAiyANaM" bhaMte ! kai sarIrA paNNattA ? goyamA ! cattAri sarIrA paNNattA, taM jahA-orAlie veuvvie teyae kammae // 453. beiMdiya-teiMdiya-cauridiyANaM jahA puDhavikAiyANaM // 454. paMciMdiyatirikkhajoNiyANaM jahA vAukAiyANaM // 455. maNassANaM bhaMte ! kai sarIrA paNNattA ? goyamA! paMca sarIrA paNNattA, taM jahA orAlie beuvvie AhArae teyae kammae / 1. 4 (kha, g)| saM0 pA0-jIvadavvA jAva 6. eNadveNaM (kha, ga) / ___ aNaMtA / 7. x (kha, m)| 2. aNu0 sU0 254 / 8. sarIragA (k)| 3. evaM Au teu vAu (ka); jAva asaMkhejjA . aNu0 sU0 254 / vAukAiA (kha, g)| 10. saM0 pA0--vAukAiyANaM jAva goyamA / 4. jAva (kha, g)| 11. saM0 pA0-maNussANaM jAva goyamA / 5. mANussA (ka); maNUsA (kha, m)| Page #96 -------------------------------------------------------------------------- ________________ aNuogadArAI 456. vANamaMtarANaM joisiyANaM vemANiyANaM jahA nairaiyANaM // 457. kevaiyA' NaM bhaMte ! orAliyasarIrA paNNattA ? goyamA ! duvihA paNNattA taM jahA - ' baddhellayA ya mukkellayA ya" / tattha NaM jete baddhellayA te NaM asaMkhejjA, asaMkhejjAhi 'ussappiNI osappiNIhi avahIraMti kAlao, khettao asaMkhejjA logA / tattha NaM jete mukkellayA te NaM' aNaMtA, anaMtAhi ussappiNI-opiNIha avahIraMti kAlao, khettao anaMtA logA, davvao' abhavasiddhiehi anaMtaguNA siddhANaM anaMtabhAgo // 458. kevaiyA NaM bhaMte ! veuvviyasarIrA paNNattA ? goyamA ! duvihA NNattA, taM jahAballayA ya mukkellayA ya / tattha NaM jete baddhellayA te NaM asaMkhejjA, asaMkhejjAhi ussapaNI osapiNIhi avahIraMti kAlao, khettao asaMkhejjAo seDhIo payarassa asaMkhejjaibhAgo / tattha NaM jete mukkellayA te NaM anaMtA, aNatAhi ussappaNI- ossappiNIhi avahIraMti kAlao, sesaM jahA orAliyamsa' mukkellayA tahA 'ee vi" bhANiyavvA // 456. kevaiyA NaM bhaMte ! AhAragasarIrA paNNattA ? goyamA ! duvihA paNNattA, taM jahAbaddhellayA ya makkellayA ya / tattha NaM jete baddhellayA te NaM siya" atthi siya" natthi, jai atthi jahaNeNaM ego vA do vA tiNNi vA, ukkoseNaM sahasrapuhattaM" / mukkellayA jahA orAliyasarI rassa" tahA bhANiyavvA // 460. kevaiyA NaM bhaMte ! teyagasarIrA paNNattA ? goyamA ! duvihA paNNattA, taM jahA - ballayA ya makkellayA ya / tattha NaM jete baddhellayA te NaM anaMtA, aNatAhi ussappaNI osaNIhi avahIraMti kAlao, khettao anaMtA logA, davvao" siddhehi anaMtaguNA savvajIvANaM anaMtabhAgUNA / tattha NaM jete mukkellayA te NaM anaMtA, atAha ussappiNI-osappiNIhi avahIraMti kAlao, khettao anaMtA logA, davvao" savvajIvehiM anaMtaguNA jIvavaggassa anaMtabhAgo || 461. kevaiyA NaM bhaMte ! kammagasarIrA paNNattA ? goyamA ! duvihA paNNattA, taM jahAvallyA ya mukkellayA ya / jahA teyagasarIrA tahA kammagasarIrA vi bhANiyavvA // 462. neraiyANaM bhaMte ! kevaiyA orAliyasarIrA paNNattA ? goyamA ! duvihA paNNattA, taM 1. neraiyANaM veuniyateyamakammagA tiSNi-tiSNi 8. orAliya ( kha, ga ) | sarIrA bhANiyavvA ( ka ) 1 6. eehi ( ka ) 1 2. ivihA ( ka ) 1 10. siyA ( ka ) / 11. siyA ( ka ) / 3. baddhetlagA ya mukkellagA ya ( kha, ga ) / 4. osappiNI ussappiNIhi (kha) sarvatra / 5. x (ka) / 6. x ( ka, kha, ga ) 1 7. sepi ( ka ) / 383 12. sahasaputtaM ( ka, kha, ga ) 1 13. orAliyasarIrA (kha, 1 14. x ( ka, kha, ga ) 1 15. 4 ( kha, ga ) / Page #97 -------------------------------------------------------------------------- ________________ 384 aNuogadArAI jahA--braddhellayA ya mukkellayA ya / tattha NaM jete baddhellayA te NaM natthi / tattha NaM jete mukkellayA te jahA ohiyA orAliyasarIrA' tahA bhANiyavvA / / 463. meraiyANaM bhaMte ! kevaiyA veubviyasarIrA paNNattA ? goyamA ! duvihA paNNattA, taM jahA-baddhellayA ya mukkellayA ya / tattha NaM jete balliyA te NaM asaMkhejjA, asaMkhejjAhiM ussa ppiNI-osa ppiNIhi avahI raMti kAlao, khettao asaMkhejjAo seDhIo payarassa asaMkhejjaibhAgo / tAsi NaM seDhINaM vikkhaMbhasUI aMgulapaDhamavaggamUlaM biiyavaggamUlapaDuppaNNaM 'ava NaM" aMgala biiyavaggamUlaghaNapamANamettAo seddhiio| tattha NaM jete mukkellayA te NaM jahA ohiyA orAliyasarIrA tahA" bhANiyavvA / 464. neraiyANaM bhaMte ! kevaiyA AhAragasarIrA paNattA? goyamA ! duvihA paNNattA, taM jahA-baddhellayA ya makkellayA ya / tattha NaM jete baddhellayA te NaM ntthi| tattha NaM jete mukkellayA te jahA ohiyA orAliyasarIrA' tahA" bhANiyavvA / / 465. teyaga-kammagasarIrA jahA eesiM ceva veravviyasarIrA tahA" bhANiyavvA / 466. asurakumArANaM bhaMte ! kevaiyA orAliyasarIra paNNattA ? goyamA ! jahA neraiyANaM orAliyasarIrA tahA bhANiyavvA / / 467. asurakumArANaM bhaMte ! kevaiyA veuvviyasarorA paNNattA ? goyamA ! duvihA paNNattA, taM jahA-baddhellayA ya makkellayA ya / tattha NaM jete baddhellayA te NaM asaMkhejjA, 'asaMkhejjAhi ussapiNI-osappiNIhi avahIraMti kAlao, khettao asaMkhejjAo seDhIo payarassa" asNkhejjibhaago| tAsi NaM seDhoNaM vikkhaMbhasUI aMgala DhamavaggamUlassa asNkhejjibhaago| mukkellayA jahA 'ohiyA orAliyasarIrA" tahAna bhANiyavvA / / 468. 'asurakumArANaM bhaMte ! kevaiyA AhAragasarIrA paNNattA ? goyamA ! duvihA paNNattA, taM jahA-baddhellayA ya mukkellayA ya / jahA eesiM ceva orAliyasarIrA tahAbhANiyanvA // 466. teyaga-kammagasarIrA jahA eesiM ceva veuvviyasarIrA tahA5 bhANiyavvA // 1. orAliya (k)| 2. aNu0 sU0 457 / 3. paDuppAiyaM (cuu)| 4. ahavA (cU); ahava Na (hepaa)| 5. aNu0 sU0 457 / 6. orAliyA (ka, kha, g)| 7. aNu0 sU0 457 / 8. aNu0 sU0 463 / 6. aNu0 sU0 462 / 10. jahA neraiyANaM jAva payarassa (k)| 11. eesa ceva orAliyasarIrA (k)| 12. aNu0 sU0 457 / 13. aNu0 sU0 466 / 14. AhAragA jahA orAliyasarIrA tahA bhANi yavvA (k)| 15. aNu0 sU0 467 / Page #98 -------------------------------------------------------------------------- ________________ aNuogadArAI 385 470. jahA asurakumArANaM tahA' jAva' thaNiyakumArANaM tAva bhANiyavvaM // 471. puDha vikAiyANaM bhaMte ! kevaiyA orAliyasarIrA paNNatA ? goyamA ! duvihA paNNattA, taM jahA-baddhellayA ya mukkellayA ya / evaM jahA ohiyA orAliyasarIrA tahA' bhaanniyvvaa|| 472. puDha vikAiyANaM bhaMte ! kevaiyA veuvviyasarIrA paNNattA ? goyamA! duvihA paNNattA, ta jahA- baddhellayA ya mukkellayA ya / tattha NaM jete baddhellayA te NaM natthi / 'mukke llayA jahA ohiyA orAliyasarIrA tahA bhANiyavvA / / 473. AhAragasarIrA vi evaM ceva bhANiyavvA / / 474. teyaga-kammagasarIrA jahA eesi ceva orAliyasarIrA tahA" bhANiyavvA / 475. jahA puDhavikAiyANaM evaM' AukAiyANaM teukAiyANa ya savvasarIrA bhANi yavvA " // 476. vAukAiyANaM bhaMte ! kevaiyA orAliyasarIrA paNNattA? goyamA ! duvihA paNNatA, taM jahA--baddhellayA ya mukkellayA ya / jahA puDhavikAiyANaM orAliya sarIrA tahA" bhANiyanvA // 477. vAukAiyANaM bhaMte ! kevaiyA veuvviyasarIrA paNNattA ? goyamA ! duvihA paNNattA, taM jahA-baddhellayA ya mukkellayA ya / tattha NaM jete vaddhellayA te NaM asaMkhejjA, sabhae-samae avahIramANA-avahIramANA paliovamassa' asaMkhejjaibhAgametteNaM kAleNaM" avahIraMti, no ceva NaM avahiyA siyA / 'mukkellayA jahA ohiyA orA liysriirymukkellyaa| 478. AhAragasarIrA" jahA puDhavikAiyANaM veubviyasarIrA" tahA" bhANiyavvA // 476. teyaga-kammagasarIrA jahA puDhavikAiyANaM tahA" bhANiyavvA // 480. vaNassaikAiyANaM orAliya-veuvviya-AhAragasarIrA jahA puDhavikAiyANaM tahA" bhANiyavvA // 1. aNu0 sU0 466-466 / 6. khettapali0 (kha, ga, he)| 2. aNu0 sU0 254 1 10. x (kha, ga, he)| 3. aNu0 sU0 457 / 11. mukkellayA veubdhiyasarIrA (kha, g)| 4. aNu0 sU0 457 / pU0-aNu0 sU0 457 // 5. aNu0 sU0 471 / 12. sarIrA ya (kha, ga) / 6. aNu0 sU0 471-474 / 13. x (kha, g)| 7. mukkellayA jahA ohiyANa evaM AukAiyANaM 14. aNu0 sU0 472 / teukAiyANaM savvasarIrA bhANiyadhvA (k)| 15. aNu0 sU0 474 / 8. aNu0 sU0 471 / 16. aNu0 sU0 471-473 / Page #99 -------------------------------------------------------------------------- ________________ aNuogadArAI 481. vaNassaikAiyANaM bhaMte ! kevaiyA teyaga-kammagasarIrA paNNattA ? goyamA' ! jahA ohiyA teyaga-kammagasarIrA tahA vaNassaikAiyANa vi teyaga-kammagasarIrA bhANiyavvA // 482. beiMdiyANaM bhaMte ! kevaiyA orAliyasarIrA paNNattA ? goyamA ! duvihA paNNattA, taM jahA-baddhellayA ya mukkellayA ya / tattha NaM jete baddhellayA te NaM asaMkhejjA asaMkhejjAhiM ussa ppiNI-osappiNIhi avahIraMti kAlao, khettao asaMkhejjAo seDhIo payarassa asNkhejjibhaago| tAsi NaM seDhINaM vikkhaMbhasUI asaMkhejjAo joyaNakoDAkoDIo, asaMkhejjAiM seDhivaggamalAI / beiMdiyANaM orAliyasarIrehi' baddhellaehiM payaro' avahIrai asaMkhejjAhiM ussappiNI-osappiNIhiM kAlao. khettao aMgalapayarassa AvaliyAe ya asaMkhejjaibhAgapalibhAgeNaM / makkellayA jahA ohiyA orAliyasarIrA tahA* bhANiyavvA / 483. veubviya-AhAragasarIrA vaddhellayA natthi / mukkellayA jahA ohiyA orAliya sarIrA tahA bhANiyavvA / / 484. teyaga-kammagasarIrA jahA eesiM ceva orAliyasarIrA tahA bhANiyavvA / / 485. 'jahA beiMdiyANaM tahA" teiMdiya-caridiyANa vi bhANiyavvaM // 486. paMcidiyatirikkhajoNiyANa vi orAliyasarIrA 'evaM cevara bhANiyavvA / 487. paMcidiyatirikkhajoNiyANaM bhaMte ! kevaiyA veubviyasarIrA paNNatA? goyamA ! duvihA paNNattA, ta jahA-baddhaMllayA ya makkellayA ya / tattha NaM jete baddhellayA te NaM asaMkhejjA, asaMkhejjAhiM ussappiNI-osa ppiNIhi avahoraMti kAlao, khettao 'asaMkhejjAo seDhIo payarassa asaMkhejjaibhAgo, tAsi NaM seDhINaM" vikkhaMbhasUI aMgulapaDhamavaggamUlassa asaMkhejjaibhAgo / mukkellayA jahA ohiyA oraaliyaa|| 488. AhAragasarIrA jahA beiMdiyANaM / / 486. teyaga-kammagasarIrA jahA oraaliyaa| 1. goyamA ! duvihA paNNattA, taM jahA-baddhe- ___ llayA ya mukkellayA ya (kha, g)| 2. kammasarIrA (ka) / 3. aNu0 sU0 460, 461 / 4. avahIrai (k)| 5. orAliya (kha, haa)| 6. payaraM (kha, haa)| 7. aNu0 sU0 457 / 8. sarIrA NaM (k)| 6. aNu0 sU0 457 / 10. aNu0 sU0 482 / 11. aNu0 sU0 482-484 / 12. tahA (ka) / aNu0 sU0 482 / 13. evaM teiMdiyacaridiyapaMcidiyatirikkhajoNi yANa vi bhANiyavvANi (cU, haa)| 14. jAva (ka) / 15. aNu0 sU0 457 / 16. aNu0 sU0 483 / 17. aNu0 sU0 487 / Page #100 -------------------------------------------------------------------------- ________________ gadarAI 387 460. maNussANaM bhaMte ! kevaiyA orAliyasarIrA paNNattA ? goyamA ! duvihA paNNattA, taM jahA - baddhellayA ya mukkellayA ya / tattha NaM jete baddhellayA te NaM siya saMkhejjA siya asaMkhejjA / jahaNNapae saMkhejjA - saMkhejjAo koDIo' 'egUNatIsaM ThANAI", 'tijamalapayassa uvariM caujamalapayassa heTThA", "ahava NaM" chaTTo vaggo paMcamavagga ppaNNI, ahavaNaM chaNNauicheyaNagadAyirAsI / ukkosapae asaMkhejjA - asaMkhejAhiM ussappiNI- osappiNIhi avahIraMti kAlao, khettao ukkosapae ' rUpakhitehi maNussehi seDhI avahIrai, 'asaMkhejjAhiM ussappiNI-osappiNIhi kAlao", khettao aMgula paDhamavagamUlaM taiyavaggamUla paDuppaNNaM / mukkellayA jahA ohiyA orAliyA' / / 461. maNussANaM bhaMte ! kevaiyA veubviyasarIrA paNNattA ? goyamA ! duvihA paNNattA, taM jahA - badvellayA ya mukkellayA ya / tattha NaM jete baddhellayA te NaM saMkhejjA, samae - samae 'avahI ramANA - avahI ramANA " saMkhejjeNa kAleNaM avahIraMti, no ceva gaM ava hiyA siyA | mukkellayA jahA ohiyA orAliyA" // 492, 'maNussANaM bhaMte ! kevaiyA AhAragasarIrA paNNattA ? goyamA ! duvihA paNNattA, taM jahA ---baddhellayA ya mukkellayA ya / tattha NaM jete baddhellayA te NaM siya asthi siya natthi, jai atthi jahaNeNaM ego vA do vA tiSNi vA, ukkoseNaM sahassapuhatta" / mukkellayA jahA ohiyA orAliyA 12110 11 463. teyaga-kammagasarIrA jahA eesi ceva orAliyA" tahA" bhANiyavvA // 464. vANamaMtarANaM orAliyasarIrA jahA neraiyANaM" // 465. vANamaMtarANaM bhaMte ! kevaiyA veuvviyasarIrA paNNattA ? goyamA ! duvihA paNNattA, 1. koDAkoDIo ( kha, ga, hai) / 8. aNu0 sU0 457 / 2. x ( hai ) / 6. avahIramANe 2 (ka ) / 3. tesi sAmayigAe saNNAe niddese kIrai ( cU, 10. orAliyANaM ( ka, kha, ga ) / aNu0 sU0 hA ) | 457 / 4. 'ahava Na' mityasya zabdasya pAThAntarasya vyAkhyA pUrvavat ( hai ) / 11. hutaM (ka, kha, ga ) / 12. 4 ( kha, ga ) 1 x ( kha ) ; ukkosehi 13. AhAragA NaM jahopiyAI (ca), AhArayA gaM 5. ukkoseNaM ( ka ) ; (ga) | 6. tose seDhIe kAlakhettehi avahAro magijjai kAlao asaMkhejjAhiM usappiNIhi avahIrai (ka); atra 'maggijjai' paryantaH pAThaH cUNyazo vidyate / asyottarakAle mUlapATha rUpeNa prakSepo jAtaH / 7. pADuppADiyaM (cU) / jahA ohiyAI (hA ); AhArakANi tu baddhAni muktAni ca yathaudhikAni (he ) / aNu0 sU0 456 / 14. ohiyA orAliyA ( ka ) / 15. aNu0 sU0 460 16. aNu0 sU0 462 / Page #101 -------------------------------------------------------------------------- ________________ 388 aNuodAI taM jahA ----baddhellayA ya mukkellayA ya / tattha NaM jete baddhellayA te NaM asaMkhejjAasaMkhejjAhiM ussappiNI-osappiNIhi avahIraMti kAlao, khettao asaMkhejjAo seDhIo parassa asaMkhejjaibhAgo / tAsi NaM seDhINaM vikkhaMbhasUI saMkhejjajoyaNasayavaggapalibhAgo' payarassa / mukkellayA jahA ohiyA orAliyA / / 496. AhAragasarIrA duvihA vi jahA asurakumArANaM / / 467. vANamaMtarANaM bhaMte ! kevaiyA teyaga- kammagasarIrA paNNattA ? goyamA ! jahA eesi caiva veuvviyasarIrA tahA teyaga-kambhagasarIrA vi bhANiyavvA // 468. 'joiriyANaM orAliyasarIrA jahA neraiyANaM " // 466. joisiyANaM bhaMte ! kevaiyA veuvviyasarIrA paNNattA ? goyamA ! duvihA paNNattA, taM jahA - baddhellayA ya mukkellayA ya / tattha NaM jete baddhellayA' 'te NaM asaMkhejjA-asaMkhejjAhiM ussappiNI-osappiNIhi avahIraMti kAlao, khettao asaMkhejjAo seDhIo payarassa asaMkhejjaibhAgo, tAsi NaM seDhINaM vikkhaMbhasUI bechappaNNaMgulasayavaggapalibhAgo parassa | mukkellayA jahA ohiyA orAliyA" || 500. AhAragasarIrA jahA neraiyANaM tahA' bhANiyavvA // 501. teyaga-kammagasarIrA jahA eesi ceva veubviyA tahA' bhANiyavvA // 502. vaimANiyANaM bhaMte ! kevaiyA orAliyasarIrA paNNattA ? goyamA ! jahA neraiyANa tahA // 503. vaimANiyANaM bhaMte ! kevaiyA veubviyasarIrA paNNattA ? goyamA ! duvihA paNNattA, taM jahA -- ballayA ya mukkellayA ya / tattha NaM jete baddhellayA te NaM asaMkhejjAasaMkhejjAhiM ussappiNI osappiNIhi avahIraMti kAlao, khettao asaMkhejjAo seDhIo parassa asaMkhejjaibhAgo, tAsi NaM seDhINaM vikkhaMbhasUI aMgulavIyavaggamUlaM taiyaggamUla paDupaNaM, ahava NaM aMgulataiyavaggamUlaghaNappamANamettAo seDhIo / mukkellayA jahA ohiyA orAliyA" / / 504. AhAragasarIrA jahA neraiyANaM 2 // 505. teyaga-kammagasarIrA jahA eesi ceva veubviyasarIrA tahA* bhANiyavvA / se taM 1. asaMkhejja (ka) 2. aNu0 sU0 457 / 3. aNu0 sU0 468 / 4. aNu0 sU0 465 / 5. joisiyANaM bhaMte ! kevaiyA orAliyasarIrA paNNattA ? goyamA ! duvihA paNNattA, taM jahA -- jahA neraiyANaM tahA bhANiyavvA (ka ) / aNu0 sU0 462 / - 6. saM0 pA0 - baddhellayA jAva tAsi / 7. aNu0 sU0 457 / 8. aNu0 sU0 464 6. aNu0 sU0 466 / 10. azu0 sU0 462 / 11. aNu0 sU0 457 / 12. aNu0 sU0 464 / 13. aNu0 sU0 503 / Page #102 -------------------------------------------------------------------------- ________________ aNuogadArAI suhame khettapaliovame / se saM khettpliovme| se taM paliovame / se taM vibhAga nipphaNNe / se taM kAlappamANe / / bhAvappamANa-padaM 506. se ki taM bhAvappamANe ? bhAvacpamANe tivihe paNNatte, taM jahAgaNappamANe nayappa mANe saMkhappamANe / 507. se ki taM guNappamANe ? guNappamANe duvihe paNNatte, taM jahA--jIvaguNappamANe ya ajIvaguNappamANe y|| 508. se ki taM ajIvaguNappamANe ? ajIvaguNappamANe paMcavihe paNNatte, taM jahA vaNNaguNappamANe gaMdhaguNappamANe rasaguNappamANe phAsaguNappamANe saMThANaguNa mANe / / 506. se kiM taM vaNNagaNapamANe ? vaNNaguNappamANe paMcavihe paNNatte, taM jahA-kAlavaNNa gaNapramANe 'nolavaNNaguNa pramANe lohiyavaNNaguNappamANe hAliddavaNNaguNappamANe' sukkila vaNNaguNappamANe / se taM vaNNaguNappamANe / / 510. se kiM taM gaMdhaguNappamANe ? gaMdhaguNapyamANe duvihe paNNatte, taM jahA-subbhigaMdhagu ppamANe' dubbhigaMdhaguNappamANe / se taM gaMdhaguNappamANe / / 511. se ki taM rasagaNappamANe ? rasaguNappamANe paMcabihe paNNatte, taM jahA-tittarasA ppamANe 'kaDuyarasaguNappamANe kasAyarasaguNappamANe aMbila rasaguNappamANe" mahusa guNappamANe / se taM rasaguNappamANe / / 512. se ki taM phAsaguNappamANe ? phAsaguNappamANe aTThavihe paNatte, taM jahA--3khaDa. phAsaguNappamANe 'mauyaphAsaguNappamANe garuyaphAsaguNappamANe lahuyaphAsaguNA mANe sIyaphAsaguNappamANe usiNaphAsaguNappamANe siNiddhaphAsaguNappamANe tukhaphAsa guNappamANe / se taM phAsaguNappamANe // 513. se ki taM saMThANagaNappamANe ? saMThANaguNapramANe paMcavihe paNNatte, taM jaha.--pari maMDalasaMThANaguNappamANe 'vaTTasaMThANaguNappamANe taMsasaMThANagaNappamANe caurassaMThANaguNappamANe Ayayasa ThANaguNappamANe / se taM saMThANagaNappamANe / se taM avaguNa ppamANe / / 514. se ki taM jovagNapramANe ? jovagu gaThamANe tivihe paNNatte, taM jahA--naNaguNa ppamANe daMsaNaguNappamANe carittaguNappamANe // 515. se ki taM nANaguNappamANe ? nANaguNappamANe cauvvihe paNatte, taM jahA-paccakkhe 1. saMkhApamANe (k)| 5. jAva (kha, g)| 2. jAva (kha, g)| 6. jAva (kha, g)| 3. surabhi0 (kha, g)| 7. jAva (kha, g)| 4. durabhi0 kha, m)| Page #103 -------------------------------------------------------------------------- ________________ aNuogadArAI aNumANe ovamme Agame / / 516. se ki taM paccakkhe ? paccakkhe duvihe paNNatte, taM tahA-iMdiyapaccakkhe 'noiMdiya paccavakhe ya / / 517. se kiM taM iMdiyapaccakkhe ? iMdiyapaccakkhe paMcavihe paNNatte, taM jahA-soiMdiya paccakkhe cakkhiM diyapaccakkheM ghANidiyapaccakkhe jibhidiyapaccakkhe phAsidiya 1ccakkhe / se taM iMdiyapaccakkhe / / 18. se kiM taM noiMdiyapaccakkhe ? noiMdiyapaccakkhe tivihe paNNatte, taM jahA-ohinANa paccakkhe maNapajjavanANa paccakkhe kevalanANapaccakkhe / se taM noiNdiypcckkhe| se taM paccakkhe // 16. se ki taM aNumANe ? aNumANe tivihe paNNatte, taM jahA-putvavaM sesavaM diTTha saahmmvN|| b. se ki taM puvvavaM? puvavaMgAhA mAtA puttaM jahA naLaM, juvANaM puNarAgataM / kAI paccabhijANejjA, pUvaligaNa kennii|||| taM jahA--khateNa vA vaNeNa vA laMchaNeNa vA maseNa vA tilaeNa vA / se taM putvavaM / / 52 se ki taM sesavaM? sesavaM paMcavihaM paNNattaM, taM jahA--kajjeNaM kAraNeNaM gaNeNaM avayaveNaM AsaeNaM // 5221 ki taM kajjeNaM ? kajjeNaM-'saMkhaM saddeNaM, bheri tAlieNaM, vasabhaM DhikieNaM, moraM kAieNaM, hA hesieNaM, hatthi gulagulAieNaM, rahaM ghaNaghaNAieNaM se taM jjaNaM 11 523. kitaM kAraNoNa ? kAraNeNaM-taMtavo paDassa kAraNaM na paDo taMtukAraNaM, vIraNA' Dissa kAraNaM na kaDo vIraNakAraNaM, maNDio ghaDassa kAraNaM na ghaDo mappiDa kAraNaM 1 se taM kAraNeNaM / / 524.! kiM taM gaNeNaM ? gaNeNaM--suvaNNaM nikaseNaM, puppha gaMdhe, lavaNaM raseNaM, mairaM bhAsAeNaM, vatthaM phAseNaM / se taM guNeNaM / / 1. cakyuridiya0 (g)| 3. maladhArivRttI matpiNDodAharaNaM' pUrva vyAkhyAtaM, 2. hayaM hesieNaM, moraM kikkAieNaM, gayaM gulagulA- 'vIraNodAharaNaM' ca pazcAt / iNa, raha ghaNaghaNAieNaM, (kha, ga); vRttyoH 4 giDo (kha, ga); mippiDo (pu)| 'hayaM hesieNaM' anena krameNa udAharaNAni 5. piMDa0 (kha, ga); mippiDa0 (pu)| vyAkhyAtAni santi / malaghArihemacandreNa 6. nihaseNaM (ka) pATAntarasyollekhopi kRtosti-vaccitta 7. AsAdaeNaM (kha, g)| prathamata: zaGkha zabdenetyAdi dRzyate / Page #104 -------------------------------------------------------------------------- ________________ aNuogadArAI 361 525. se' kiM taM avayaveNaM ? avayaveNaM-mahisaM siMgeNaM, kukkuDaM sihAe, hatthi visANaNaM, varAha dADhAe, moraM picheNaM,' AsaM khureNaM, bagdhaM naheNaM, camari vAlaguMcheNaM', dupayaM maNussayAdi', cauppayaM gavamAdi', bahupayaM gomhiyAdi', 'vAnaraM naMguleNaM", 'sohaM kesareNaM, vasahaM kakuheNaM', mahilaM valayabAhAe / gAhA pariyarabaMdheNa bhaDaM, jANejjA mahiliyaM nivasaNaNaM / sittheNa doNapAgaM, kaviM ca egAe gAhAe // 1 // -se taM avayaveNaM / / 526. se kiM taM AsaeNaM? AsaeNaM aggi dhUmeNaM. salilaM balAgAhiM, buddhi abbhavikAreNaM, kulaputtaM sIlasamAyAreNaM / / iGgitAkAritai jJeyaH, kriyAbhirbhASitena ca / netra-vaktravikAraizca, gRhyate"'ntargataM manaH // 1 // se taM AsaeNaM se taMsesavaM // 527. se ki taM diTusAhammavaM ? diTusAhammava duvihaM paNNattaM, taM jahA--sAmannadi ca visesa diTTha ca // 528. se kiM taM sAmannadiTTha? sAmannadiTTha-jahA" ego puriso tahA bahave purisA, jahA bahave purisA tahA ego puriso / 'jahA ego karisAvaNo tahA bave karisAvaNA, jahA bahave karisAvaNA tahA ego karisAvaNo" / se taM saamnnditttth|| 526. se kiM taM visesadiva? visesadiTTha-se jahAnAmae kei purise bahaNaM purisANaM majhe puvvadiTTa purisaM paccabhijANejjA--ayaM se purise, 'bahUNaM vA karisAvaNANaM majjhe puvadiTTha karisAvaNaM paccabhijANejjA---ayaM se karisAvaNe"'se taM vise 1. draSTavyam-sU0 327 / 11. valayabAhAhiM (k)| 2. sIhaM (haa)| 12. niyattheNaM (k)| 3. piccheNaM (kha, g)| 13. jJAyate (k)| 4. samaraM (k)| 14. draSTavyam sU0 357 ! 5. vAlagaMcheNaM vAnaraM naMgaleNaM sIhaM kesareNaM (ka); 15. evaM karisAvaNo (k)| vAlaggeNaM (kha, ga); vAlagaMDeNaM (pu) / 13. purise kici purisaM (kha); purise kaMci 6. maNUsamAI (k)| purisaM (g)| 7. mavAdi (k)| 17. 4 (kha, g)| 8. gommiAdi (kha, g)| 18. 4 (kha, ga) 1 6. 4 (ka, kha, g)| 16. evaM karisAvaNe (k)| 10. X (ka) ! Page #105 -------------------------------------------------------------------------- ________________ 362 sadi / setaM disAhammadaM" // 530. tassa samAsao tivihaM grahaNaM bhavai, taM jahA-tIyakAla gahaNaM' paDuppaNNakAlagrahaNaM aNAgayakAlagaNaM // 531. se kiM taM tIyakAlagahaNaM ? tIyakAlagahaNaM - uttiNANi vaNANi niSphaNNasassaM vA iNi, puNNANi ya 'kuMDa sara nadi daha' talAgANi pAsittA teNaM sAhijjara, jahA suTTI AsI / se taM tIyakAlagrahaNaM // 533. 532. se kiM taM paDuppaNNakAlagaNaM ? paDuppaNNakAlagahaNaM - mAhuM goyarAgayaM vicchaDDiya parabhattavANa' pAsittA teNaM sAhijjai, jahA mubhikkhe vaTTas | se taM paDuppaNNakAlagrahaNaM // se kiM taM aNAgayakAla gahaNaM ? aNAgayakAlagaNaM gAhA-- aNuogadArAI 1. vRttikRtA se taM aNAgayakAlagahaNaM' (sU0 537) iti pAThAntaraM nigamanapATho labdhastena iti TippaNI kRtA yathA se taM visesadiTTha se taM disAhammatra' mityetannigamanadvayaM dRSTasAdharmyalakSaNAnumAna gatabhedadvayasya samarthanAntaraM yujyate, yadi tu sarvavAcanAsvatraiva sthAne dRzyate, tadA dRSTasAdharmyavatopi sabhedasyAnumAna vizeSatvAt kAlatrayaviSayatA yojanIvAstAmapyabhidhAya tato nigamanadvayamidamakArIti pratipattavyam (he) 2. atIta 0 ( kha, ga ) sarvatra / 3. uttiNAI ( ka ) ; uttaNANi ( kha, ga ) / 3 ambhassa nimmalattaM kasiNAM ya girI savijjuyA mehA | dhaNiyaM vAunbhAmI, saMjhA 'niddhA ya rattA ya0 // 1 // vAruNaM vA mAhiMda" vA aNNayaraM vA pasatthaM uppAyaM pAsitA teNaM sAhijjai, jahA - suvuTTI bhavissai / se taM aNAgayakAlagahaNaM // 534. eesa caiva vivajjAse" nivihaM gahaNaM bhavai, taM jahA --tIya kAlagaNaM paDuppaNNakAlagrahaNaM aNAgayakAla gahaNaM // 535. se kiM taM tIyakAlagrahaNaM ? tIyakAlagaNaM -nittiNAI vaNAI aniSphaNNasassaM vA iNa, sukkANi ya kuMDa-sara-nadi daha " talAgAI pAsitA teNaM sAhijjai, jahA - kuTTI AsI / se taM tIyakAlahaNaM // 536. se kiM taM paDuppaNNakAlagahaNaM ? paDuppaNNa kAlagahaNaM - sAhuM goyaraggagayaM bhikkhaM 4. vaNAI ( ka ) } 5. niSpannasamassaM ( ka ) / 6. dIhiyA ( kha, ga ) 7. kuMDasarANi dahatalAgAI ( ka ) 1 8. parannayANaM ( ka ) 1 C. subhikkhaM ( ka ) | 10. rattAya nidvA ya ( kha, ga ) / 11. mahida ( ga ) | 12. vivajjAse NaM ( ka ) ; vivaccAse ( kha, ga ) / 13. nittaNAI ( kha, ga ) / 14. dIhia ( kha, ga ) / Page #106 -------------------------------------------------------------------------- ________________ aNuogadArAI alabhamANaM' pAsittA teNaM sAhijjai, jahA-dubhikkhe' vaTTai / se taM paDuppaNNa kAla gahaNaM / / 537. se kitaM aNAgayakAlagaNaM? aNAgayakAlagaNaM-'aggayaM vA vAyavvaM vA aNNayara vA appasatthaM upyAyaM pAsittA teNaM sAhijjai, jahA-kuvuTThI bhvissi| se taM aNAgayakAlagaNaM / se taM aNumANe / / 538. se vitaM ovamme ? ovamme duvihe paNNatte, taM jahA-sAhammovaNIe ya vehammo vaNIe y|| 536. se kiM taM sAhammovaNIe ? sAhammovaNIe tivihe paNNatte, taM jahA--kiMcisAhamme pAyasAhamme savvasAhamme // 540. se kiM taM kiMcisAhamme ? kiMcisAhamme- 'jahA maMdaro tahA sarisavo, jahA sarisavo tahA maMdaro / jahA samaddo tahA goppayaM, jahA goppayaM tahA smuddo| jahA Aicco tahA khajjoto, jahA khajjoto tahA Aicco / jahA caMdo tahA kuMdo', jahA kuMdo tahA caMdo se taM kiMcisAhamme / / 541. se ki taM pAyasAhamme ? pAyamAhamme-'jahA go nahA gavao, jahA gavao tahA ____ go / se taM pAyasAhamme // 542. se ki taM savvasAhamme ? savvasAhamme ovamma natyi, tahA vi 'tassa teNeva'"" ovamma" kIrai, jahA-arahaMtehi arahaMtasarisaM kayaM, 'cakkavaTTiNA cakkavaTTisarisaM kayaM, baladeveNa baladevasarisaM kayaM, vAsudeveNa vAsudevasarisaM kaye, sAhuNA sAhusarisaM kayaM / se taM savvasAhamme / se taM sAhammovaNIe / / 543. se kiM taM vehammovaNIe ? vehammovaNIe tivihe paNNatte, taM jahA--kiMcivehamme 1. alahamANaM (g)| harANAnAM kramabheda: AdhikyaM ca dRzyate2. dubbhikkhaM (k)| maMdarasarSapayoH mUrttatvAdisAdhAt samudrASpi3. dhamAyaMti disAo, saMcikkhiya meiNI apaDi- dayoH sodakatvaM caMdrakuMdayoH zuklatvaM stamazabaddhA / vAyA neraiyA khalu, kuTrimevaM nive- kayoH sarIritvaM AdityakhadyotaklI: AkAzayaMti / / aggi vA vAyaM vA (kha, g)| gamanodyotanAdi (cuu)| 4. draSTavyam 526 sUtrasya pAdaTippaNam / 11. sAhammovaNIe (ka) / 5. "sAhammovaNIe (ka) / 12. yathA gaustathA gavayaH (ka) / 6. sAhammovaNIe (k)| 13. ovamme (kha, g)| 7. 'sAhammovaNIe (ka) / 14. tassa teNa (ka); teNeva tassa (kha, g)| 8. kumudo (kha, ga, he)| 15. tovambha (g)| 6. kumudo (kha, ga, he)| 16. arihaMtehiM (kha, g)| 10. jahA maMdaro tahA sarisavo evaM samuddo goppayaM 17. evaM cakkavaTri baladeva vAsudeva (ka) / Aiccakhajjoo caMdakado (ka); cUNauM udA. Page #107 -------------------------------------------------------------------------- ________________ 364 pAyavehamme sabvavehamme // 544. se kiM taM kiMcivehamme ? ki civehamme -- jahA sAmalero na tahA bAhulero, jahA bAhulero na tahA sAmale / se taM kiM civehamme || 545. se kiM taM pAyavehamme ? pAyavehamme - jahA vAyaso na tahA pAyaso, jahA pAyaso na tahA vAyaso / se taM pAyavehamme || aNubhagadArAI 546. se kiM taM savvavehamme ? savvavehamme ovammaM' natthi, tahA vi 'tassa teNeva" ovammaM' kIrai, jahA - nIceNa nIcasarisaM kathaM, 'kAkeNa kAgasarisaM kayaM, sANeNa sANasarisaM kayaM" / se taM savvavehamme / se taM vehambhovaNIe / se taM ovamme || 547. se kiM taM Agame ? Agame duvihe paNNatte, taM jahA - loie loguttarie ya // 548. se" kiM taM loie Agame' ? loie Agame -- jaNaM imaM aNNANiehiM micchadidIhiM sacchaMdabuddhi-mai - vigappiyaM taM jahA - 1. bhArahaM 2. rAmAyaNa 3,4. haMbhomAsuruttaM 5. koDillayaM 6. ghoDamuhaM 7. sagabhaddiyAo 8. kappAsiyaM 6. nAgasuhumaM 10. kaNagasattarI 11. vesiyaM 12. vaisesiyaM 13. buddhavayaNaM 14. kAvilaM 15. logAyataM 16. saTThitaMtaM 17. mADharaM 18. purANaM 16. vAgaraNaM 20. nADagAdi / ahavAbAvattarikalAo' cattAri veyA saMgovaMgA / se taM loie Agame // 546. se kiM taM loguttarie Agame" ? loguttarie Agame -- jaNNaM imaM arahaMtehi bhagavaMtehi" uppaNNanANadaMsaNadharehiM 'tIya- paDuppaNNamaNAgayajANaehiM savvaNNU hi savvadarisIhi telokkacahiya-mahiya-pUiehiM" paNIyaM duvAlasaMga gaNipiDagaM taM jahA - 1. AyAro" *2. sUyagaDo 3. ThANaM 4. samavAoM 5. viyAhapaNNattI 6. nAyAdhammakahAo 7. uvAsagadasAo 8. aMtagaDadasAo 6 aNuttarovavAiyadasAo 10. pahAvAgaraNAI 11. vivAgasuyaM 12. diTTivAo / se taM loguttarie Agame" || 1. x (ka, kha, ga ) / 1. tassa teNa ( ka ) ; teNeva tassa ( kha, ga ) / 3. aivammaM ( ga ) / 4. dAraNaM dAsasarisaM kayaM kAgeNa kAmasarisaM kayaM sANeNa sANasarisaM kayaM pANeNaM pANasarisaM kayaM ( kha ) | cUrNI 'pANeNa pANasarisaM kathaM ' etad udAharaNaM prathamaM vyAkhyAtamasti / 'kha, ga' pratyozca 'pANeNa pANasarisaM kayaM iti antimamasti / ityanumIyate 'pANeNa pANasarisaM kayaM' asyaiva uttarakAle saralIkRtaM rUpaM 'nIceNa nIcasarisaM kayaM vidyate / keSu cidAdarzeSu rUpadvayamapi likhitaM labhyate / 5. draSTavyam -- sU0 46, 50 6. x (ka, kha, ga ) 1 7. aNNANIhi ( ka ) 1 8.micchAdiTTiehi ( kha, ga ) / 6. saM0 pA0 - rAmAyaNaM jAva cattAri / 10. x ( kha, ga ) / 11. x ( kha, ga ) 1 12. atra 'ka' pratau saMkSiptapAThosti-bhagavaMtehi jAva paNIyaM / 13. tItapaccutpannamanAgatajANaehi tilukkavahiyamahiyapUiehi savvaSNU hi sambadarisIhi ( kha, ga ) 1 14. saM0 pA0 --- AyAro jAva diTTivAo / 15. x ( ka, kha, ga ) / Page #108 -------------------------------------------------------------------------- ________________ aNuogadArAI 365 550. ahavA Agame tivihe paNNatte, taM jahA--suttAgame atthAgame tadubhayAgame / / 551. ahavA Agame ti vihe paNNatte, taM jahA-attAgame aNaMtarAgame paraMparAgame / tittha garANaM atthassa attAgame / gaNaharANaM suttassa attAgame, atthassa aNaMtarAgame / gaNaharasIsANaM suttassa aNaMtarAgame, atthassa paraMparAgame ! teNa paraM 'suttassa vi atthassa vi" no attAgame, no aNaMtarAgame, paraMparAgame / se taM loguttarie aagme| se taM Agame / se taM nANaguNappamANe // 552. se ki taM dasaNaguNappamANe ? daMsaNaguNappamANe cauvihe paNNatte, taM jahA-cakkha daMsaNaguNappamANe acakkhudaMsaNaguNapyamANe o hidasaNaguNappamANe kevaladasaNaguNappamANe / cakkhudaMsaNaM cakkhudaMsaNissa 'ghaDa-paDa-kaDa-rahAdiesu davvesu / acakkhudaMsaNaM acakkhudaMsaNissa AyabhAve / ohidasaNaM ohidaMsaNissa savvarUvidavvehi na puNa savvapajjavehiM / kevaladaMsaNaM kevaladaMsaNissa 'savvadamvehi savvapajjavehi ya" / se taM dasaNaguNappamANe / 553. se ki taM carittagaNappamANe ? carittagaNappamANe paMcavihe paNNatte, taM jahA-sAmA iyacarittagaNappamANe chedovaTTAvaNiyacarittaguNappamANe" parihAravisuddhiyacarittagaNappamANe" suhumasaMparAyacarittaguNappamANe ahakkhAyacarittaguNappamANe / sAmAiyacarittaguNappamANe duvihe ?NNatte, taM jahA--ittarie ya Avakahie ya / chedovaTThAvaNiyacarittaguNappamANe" duvihe paNNatte, taM jahA-sAiyAre ya niraiyAre y| parihAravisuddhiyacarittaguNappamANe duvihe paNNatte, taM jahA nivvisamANae" ya nivitttthkaaie"y| 'muhumasaMparAyacarittaguNappamANe duvihe paNNatte, taM jahA-saMki lissamANae ya visujjhamANae y| ahakkhAyacarittaguNappamANe duvihe paNNatte taM jahA-paDivAI ya apaDivAI ya / ahavA-chaumathie ya kevalie ya" / se taM crittgunnppmaanne| se taM jIvagaNappamANe / se ppamANe // 1. game ya (k)| 2. game ya (k)| 3. game ya (k)| 4. suttassAvi (ka); sUtrasyArthasya ca (he)| 5. X (kha, g)| 6. ghaDapaDamAiesu (ka) / 7. 'dabvesu (ka)1 8. pajjavesu (k)| 6. savvadavvapajjavehi (k)| 10. chedovaTThAvaNa (kha, g)| 11. parihAravisuddha (kha, g)| 12. chedovaTThAvaNa (kha, g)| 13. 'mANe (k)| 14. 'kAe (k)| 15. atra dvayorapi vRttyo vyAkhyAnusArI pAThaH svIkRtaH / nUNau~ 'ahakkhAyacarittaguNappamANassa' pATha: AdarzapAThatulyosti / AdarzaSu pUrNaH pAThaH itthaM vidyate-suhamasaMparAyacarittaguNa Page #109 -------------------------------------------------------------------------- ________________ 366 aNuogadArA 554. 'se kiM taM nayappamANaM ? nayappamANe tivihe" paNNatte, taM jahA - patthagadiTThateNaM vasa hidiTThateNaM paesaditeNaM // 555. se kiM taM patthagadiTThateNaM ? patthagadiTThateNaM-se jahAnAmae kei purise parasuM mahAya aDavitto' gacchejjA, 'taM ca kei pAsittA" vaejjA -- kahiM bhavaM gacchasi ? avisuddho naigamo bhaNati - patthagassa gacchAmi / taM ca kei chidamANaM pAsittA vaejjA - kiM bhavaM chiMdasi ? visuddho negamo bhaNati - patthagaM chidAmi / taM ca kei tacchemANaM" pAsitA vaejjA - kiM bhavaM tacchesi ? visuddhatarAo negamo bhaNati -- patthagaM tacchemi / taM ca kei ukkiramANaM pAsitA vaejjA - kiM bhavaM ukkirasi ? visuddhatarAo namo bhaNati - patthagaM ukkirAmi / taM ca kei lihmANaM pAsitA vaejjA ki bhavaM lihasi ? visuddhatarAo negamo bhaNati -- patthagaM lihAmi / evaM visuddha tarAgassa negamassa 'nAmAuDio patthao " / evameva 'vavahArassa vi / saMgahassa cio mio mejjasamArUDho patthao | ujjayasa patthao vi patthao, mejjaM pi" patthao / tinhaM sanayANaM patthagAhigArajANao" patthao, jassa vA vaseNaM patthao niSphajjai / se taM patthagadiTThateNaM // ppamANe dubihe paNNatte, taM jahA - paDivAI (vAie 'ka' ) ya apaDivAI ( 'bAie 'ka' ) y| akkhAyacaritaguNappamA duvihe paNNatte, taM jahA - chaumatthie ya kevalie ya ( ka, kha, ga) 1. se kiM taM nayappamANe ? sattavihe paM taM Negame saMga vavahAro ujjusue sadde samabhirUDe evaMbhUe se kiM taM nayapamANe ? tivihe ( ka ) ; yA ya vihANe agabhedabhiNNattA diTThatabhedato tivibheda tti ( cU) | 2. aDavimuhe ( ka ) ; asau pATha: vyAkhyAyA anantaraM parivartita: saMbhAvyate / 3. taM pAsittA kei ( kha, ga ) / 4. gacchai ( ka ) / asmin sUtre agrimasUtre ca sarveSvapi AdarzeSu prathamapuruSakartari madhyamapuruSakriyAprayogo dRzyate / kevalaM 'ka' pratI 'gaccha' iti labhyate / vRttikRdbhyAM prathama puruSAnusArI kriyAprayogo vyAkhyAtaH / tAbhyAmatra nahi kAcit TippaNI kRtAsti, yeneti nirNayaH kartuM zakyo bhavet tayoH sammukhe prathamapuruSakriyAprayoga AsIt athavA madhyamapuruSakriyAprayogaH ? prAkRte vacanavyatyayavat puruSa vyatyayopi jAyate / saMbhavataH atra vyatyaya eva kRtosti / 5. chijjamANaM ( ka ) 1 6. visuddhataro ( ka ) ; / visuddhatarAo (hA ) | 7. tacchramANaM (kha) 1 8. viliha (he ) sarvatra / 6. nAmAuDiyapatthao ( ka ) 1 10. vavahArassa saMgahassa vi nicio ( ka ) 1 11. pise ( kha, ga ) / 12. patyayassa atyAhigArajANao prasthakArdhAdhikArajJaH (he) / ( kha, ga ); Page #110 -------------------------------------------------------------------------- ________________ anubogadArAI 556. se ki taM vasahidiThThateNaM ? vasahidiLaMteNaM-se jahAnAmae kei purise kaMci' purisaM vaejjA-kahiM bhavaM vasasi ? avisuddho negamo bhaNati--loge vasAmi / loge tivihe paNNatte, taM jahA---'uDDhaloe aheloe tiriyaloe, tesu' savvesu bhavaM vasasi ? visuddho negamo bhaNati-tiriyaloe vasAmi / tiriyaloe jaMbuddIvAiyA sayaMbhuramaNapajjavasAgA' asaMkhejjA dIva-samuddA kaNNattA, tesu savvesu bhavaM vasasi ? visuddhatarAo negamo bhaNati--jaMbuddIve vasAmi / jaMbuddIve dasa khettA paNNattA, taM jahA'bharahe eravae hemavae heraNNavae harivasse rammagavasse devakurA uttarakurA punavidehe avaravidehe'', tesu savesu bhavaM vasasi ? visuddhatarAo negamo bhaNati-bharahe vasAmi / bharahe duvihe paNNatte, taM jahA-dAhiNaDDhabharahe ya uttaraDDhabharahe ya, 'tesu savvesu bhavaM vasasi ? visuddhatarAo negamo bhaNati--dAhiNaDDhabharahe" vasAmi / dAhiNaDDhabharahe2 aNegAiM 'gAmAgara-nagara-kheDa-kabbaDa-maDaMba-doNama ha-paTTaNAsamasaMbAha-saNNivesAiM", tesu samvesu bhavaM vasasi ? visuddhatarAo negamo bhaNatipAliputte vasAmi / pADaliputte aNegAI gihAI" tesu savvesu bhavaM vasasi ? visuddhatarAo negamo bhaNati-devadattassa ghare vasAmi / devadattassa ghare 'aNegA koTThagA, tesu savvesu bhavaM vasasi ? visuddhatarAo negamo bhaNati-gabbhaghare vasAmi / evaM visuddhatarAgassa" negamassa vasamANo vasai / evameva vavahArassa vi / saMgahassa saMthArasamArUDho vasai / ujjusuyassa jesu AgAsapaesesu ogADho tesu vsi| tiNhaM saddanayANaM AyabhAve vasai / se taM basa hidiLaMteNaM // 557. se kiM taM paesadiThThateNaM ? paesadiLaMteNaM-negamo bhaNati--chaNhaM paeso, taM jahA dhammapaeso" adhammapaeso AgAsapaeso jIvapaeso khaMdhapaeso despeso| evaM vayaMta" negamaM saMgaho bhaNati-jaM" bhaNasi chaNhaM paeso taM na bhavai / kamhA ? jamhA jo desapaeso so tasseva" danvassa, jahA ko diTuMto? dAseNa me kharo kIo 'dAso vi me kharo vi me", taM mA bhaNAhi-chaNhaM paeso, bhaNAhi 1. kiMci (k)| 2. aheloe tiriyaloe uDDuloe (k)| 3. eesu (k)| 4. visuddhatarAo (k)| 5. sayaMbhU0 (kha, g)| 6. bharaheravae jAva videhe (k)| 7. esu (k)| 8. bharahe vAse (k)| 6. bharahe vAse (ka, kha, g)| 10. eesu dosu (k)| 11. dAhiNabharahade (k)| 12. dAhiNabharahaddhe (k)| 13. gAmAgara jAva sagnivesAI (k)| 14. gharasayAI (k)| 15. NegAI koTThagAI (k)| 16. visuddhassa (ka, kha, g)| 17. padeso (g)| 18. vayaMtaM panavayaM (k)| 16. jannaM (k)| 20. tassa (kha, g)| 21. so ya dAso kharo ya me (k)| Page #111 -------------------------------------------------------------------------- ________________ 368 aNuogadArAI paMcaNhaM paeso, taM jahA-dhammapaeso 'adhammapaeso AgAsapaeso jIvapaeso" khaMdhapaeso / evaM vayaMtaM saMgahaM vavahAro bhaNati-jaM bhaNasi paMcaNhaM paeso taM na bhavai / kamhA ? jaI paMcaNhaM goTiyANaM' kei davvajAe sAmaNNe, taM jahA-hiraNe vA suvaNNe vA dhaNe vA dhaNNe vA to juttaM vattuM jahA paMcaNhaM paeso, taM mA bhaNAhi-- paMcaNhaM paeso, bhaNAhi----paMcaviho paeso, 'taM jahA-dhammapaeso adhammapaeso AgAsapaeso jIvaSaeso" khNdhpeso| evaM vayaMtaM vavahAraM ujjusuo bhaNati-jaM bhaNasi paMcaviho paeso, taM na bhavai / kamhA ? jai te paMcaviho paeso-evaM te ekkeko paeso paMcaviho--evaM te paNavIsativiho paeso bhavai, taM mA bhaNAhi-paMcaviho paeso, bhaNAhi-bhaiyabvo paeso-siya' dhammapaeso siya adhammapaeso 'siya AgAsapaeso siya jIvapaeso siya khNdhpeso| evaM vayaMta" ujjusuyaM saMpai saddo" bhaNati--jaM bhaNasi bhaiyavyo paeso, taM na bhvi| kamhA? jai"te" bhaiyavvo paeso, evaM te-1. dhammapaeso5 vi-siya dhammapaeso siya adhammapaeso siya AgAsapaeso siya jIvapaeso siya khaMdhapaeso, 2. adhammapaeso vi-siya dhammapaeso siya adhammapaesosiya AgAsapaeso siya jIvapaeso. siya khaMdhapaeso, 3. ""AgAsapaeso vi-siya dhammapaeso siya adhammapaeso siya AgAsapaeso siya jIvapaeso siya khaMdhapaeso, 4. jIvapaeso vi-- siya dhammapaeso siya adhammapaeso siya AgAsapaeso siya jIvapaeso. siya khaMdhapaeso, 5. khaMdhapaeso vi--siya dhammapaesosiya adhammapaeso siya AgAsapaeso siya jIvapaeso siya khaMdhapaeso! evaM te aNavatthA bhavissai, taM mA bhaNAhi--bhaiyavvo paeso, bhaNAhi-dhamme paese se paese dhamme, 'adhamme paese se paese adhamme, AgAse paese se paese AgAse, jIve paese se paese nojIve,"khaMdhe paese se paese nokhaMdhe / evaM vayaMtaM saI saMpai samabhirUDho bhaNati-jaM bhaNasi dhamme 1. jAva (k)| 12. saddanao (kha, g)| 2. jai jahA (ka, kha, ga, he); asau pAThaH hAri- 13. jamhA (hA, he) / bhadrIyadRttimanusRtya svIkRtaH / 14. x (kha, g)| 3. goTTiyANaM purisANaM (kha, g)| 15. ata: 'evaM' padAtpUrvaM 'ka' pratI saMkSiptapATho4. sAmaNNe bhavai (kha, m)| sti-dhammapaeso siyA adhammapaeso evaM jAva 5. 4 (kha, ga)! siyA khaMdhapaeso adhammapaeso vi siyA jAva 6. bhaNehi (k)| siyA khNdhpeso| 7. jAva (ka) / 16. saM0 pA0-adhammapaeso jAva siya / 8. jamhA (ka, hA, he)| 17. saM0 pA0-AgAsapaeso jAva siya / 6. siyA (ka) sarvatra / 18. saM0 pA0-dhammapaeso jAva siya / 10. jAva (k)| 16. jAva (k)| 11. bhaNantam (hai)| 20. saddanayaM (kha, g)| Page #112 -------------------------------------------------------------------------- ________________ aNuogadArAI 391 paese se paese dhamme jAva khaMdhe paese se paese nokhaMdhe, taM na bhavai / kamhA ? ettha' do samAsA bhavaMti, taM jahA---tappurise ya kammadhArae ya / taM na najjai kayareNaM samAseNaM bhaNasi ? kiM tappuriseNaM ? kiM kammadhAraeNaM ? jai tappuriseNaM bhaNasi to mA evaM bhaNAhi, aha kammadhAraeNaM bhaNasi to visesao bhaNAhi-dhamme ya se paese ya sese paese dhamme, 'adhamme ya se paese ya sese paese adhamme, AgAse ya se paese ya sese paese AgAse, jIve ya se paese ya sese paese nojIve, khaMdhe ya se paese ya sese paese nokhNdhe"| evaM vayaMta samabhiruDhaM saMpaI evaMbhUo bhaNati-jaM jaM bhaNasi taM taM savvaM kasiNaM paDipuNNaM niravasesaM egaggahaNagahIyaM / dese vi me avatthU, paese vi me avatthU / se taM paesadiLaMteNaM / se taM nayapamaraNeNaM / / 558. se ki taM saMkhappamANe ? saMkhappamANe aTTavihe paNNatte, taM jahA---1. nAmasaMkhA 2. ThavaNasaMkhA 3. davvasaMkhA 4. ovammasaMkhA 5. parimANasaMkhA 6. jANaNAsaMkhA 7. gaNaNAsaMkhA 8. bhAvasaMkhA // 556. se ki taM nAmasaMkhA ? nAmasaMkhA-jassa NaM jIvassa vA 'ajIvassa vA jIvANa vA ajIvANa vA tadubhayassa vA tadubhayANa vA saMkhA ti nAmaM kajjaideg 1 se taM nAmasaMkhA // 560. se kiM taM ThavaNasaMkhA ? ThavaNasaMkhA-jaNNaM kaTTakamme vA 'cittakamme vA potthakamme vA leppakamme vA gaMthime vA veDhime vA pUrime vA saMdhAime vA akhe vA varADae vA ego vA aNegA vA sabbhAvaThavaNAe vA asabbhAvaThavaNAe vA saMkhA ti ThavaNA Thavijjaise taM tthvnnsNkhaa|| 561. nAma-dRvaNANaM ko paiviseso ? nAma Avaka hiyaM, ThavaNA ittariyA vA hojjA AvakahiyA vaa"| 562. se ki taM davvasaMkhA ? davvasaMkhA duvihA paNNattA, taM jahA-Agamao ya noA gamao ya // 563. " se kiM taM Agamao davvasaMkhA ? Agamao davvasaMkhA-jassa NaM saMkhA ti padaM 1. itthaM khalu (kha, g)| 2. se (kha, g)| 3. jAva khaMdhapaese khaMghe (k)| 4. bhaNaMtaM (k)| 5. 4 (k)| 6. egagahaNagahitaM (kha, g)| 7. ThavaNAsaMkhA (kha, g)| 8.556, 560, 561 eSAM trayANAM sUtrANAM sthAne (kha, ga) pratyoH maladhArIyahemacandra vRttau ca saMkSiptapAThosti-nAmaThavaNAo pugvaM vaNiyA / 6.saM pA0-jIvassa vA jAva se tN| 10. 4 (k)| 11. saM0 pA.--potthakamme vA jAva se taM / 12. nAma pAeNi (k)| 13. vA hojjA (k)| 14. saM. pA.---jAva se ki taM / Page #113 -------------------------------------------------------------------------- ________________ aNuogadArAI sikkhiyaM ThiyaM jiyaM miyaM parijiyaM nAmasamaM ghosasamaM ahINakkharaM aNaccakkharaM avvAiddhakkharaM akkhaliyaM amiliyaM avaccAmeliyaM paDipuNNaM paDipUNNaghosaM kaMThovippamukkaM guruvAyaNovagayaM, se NaM tattha vAyaNAe pucchaNAe pariyaTTaNAe dhammakahAe, no aNuppehAe / kamhA ? aNuvaogo davvamiti kaTTa / 564. negamassa ego aNuva utto Agamao egA davvasaMkhA, doNNi aNavauttA Agamao doNNIo dazvasaMkhAo, tiNNi aNuvauttA Agamao tiNNIo davvasaMkhAo, evaM jAvaiyA aNuvauttA tAvaiyAo tAo negamassa Agamao dvvsNkhaao| evameva vavahArassa vi / saMgahassa ego vA aNegA vA aNuvautto vA aNuvauttA vA Agamao davvasaMkhA vA davvasaMkhAo vA sA egA dvvsNkhaa| ujjusuyassa ego aNuvautto Agamao egA davvasaMkhA, puhattaM necchai / tiNha saddanayANaM jANae aNu va utte avatthU / kamhA ? jai jANae aNuvautte na bhavai / se taM Agamao davvasaMkhA / / 565. se kiM taM noAgamao davvasaMkhA ? noAgamao davvasaMkhA tivihA paNNatA, taM jahA-jANagasarIradabvasaMkhA bhaviyasarIradavvasaMkhA jANagasarIra-bhaviyasarIra vatirittA dnvsNkhaa| 566. se ki taM jANagasarIradavvasaMkhA? jANagasarIradavvasaMkhA--saMkhA ti payatthAhigAra jANagassa jaM sarIrayaM vavagaya-caya-cAviya-cattadehaM jIvavippajaDhaM sejjAgayaM vA saMthAragayaM vA nisIhiyAgayaM vA siddhasilAtalagayaM vA pAsittA NaM koi vaejjA-- aho NaM imeNaM sarIrasamassaeNaM jiNadiTheNaM bhAveNaM saMkhA ti payaM ApaviyaM paNNaviyaM parUviyaM daMsiyaM nidaMsiyaM uvadaMsiyaM / jahA ko diLaMto? ayaM mahukuMbhe AsI, ayaM ghayakuMbhe AsI / se taM jANagasarIradavvasaMkhA / / 567. se kiM taM bhaviyasarIradavvasaMkhA ? bhaviyasarIradabvasaMkhA-je jIve joNijammaNa ni kkhaMte imeNaM ceva AdattaeNaM sarIrasamussaraNaM jiNadiTheNaM bhAveNaM saMkhA ti payaM seyakAle sikkhissai, na tAva sikkhai / jahA ko diLaMto? ayaM mahukubhe bhavissai, ayaM ghayakuMbhe bhavissai / se taM bhaviyasarIradavvasaMkhA // 568. se kiM taM jANagasarIra-bhaviyasarIra-vatirittA' dambasaMkhA' ? jANagasarIra-bhaviya sarIra-vatirittA davvasaMkhA tivihA' paNNattA, taM jahA---egabhavie baddhAue abhimahanAmagotte y| egabhavie NaM bhaMte! egabhavie tti kAlao kevacciraM hoi ? jahaNNaNaM aMtomuhuttaM, ukkoseNaM puvkoddii| baddhAue NaM bhaMte! baddhAue tti kAlao kevacciraM hoi ? jahaNNeNaM aMtomahattaM, ukkoseNaM puvakoDI -tibhAgaM / 1. vatiritte (hA, he)| 2. saMkhe (hA, he)| 3. tivihe (hA, he)| 4. paNNasa (hA, he)| 5. abhimuhanAmagoe (ka) sarvatra / 6. pumbakoDIe (k)| Page #114 -------------------------------------------------------------------------- ________________ aNumogadArAI 401 abhimuhanAmagotte NaM bhaMte! abhimuhanAmagotte tti kAlao kevacciraM hoi ? jahaNNeNaM ekkaM samayaM, ukkoseNaM aMtomuhuttaM / iyANi ko nao ke saMkhaM icchai ? negama'-saMgaha-vavahArA tivihaM saMkhaM icchaMti, taM jahA--egabhaviyaM badghAuyaM abhimuhanAmagottaM ca / ujjusuo duvihaM saMkhaM icchai, taM jahA-baddhAuyaM ca abhimuhanAmagottaM ca / tiNi saddanayA abhimahanAmagottaM saMkhaM icchti| se taM jANagasarIra-bhaviyasarIra vatirittA dvvsNkhaa| 'se taM noAgamao davvasaMkhA / " se taM davvasaMkhA // 566. se kiM taM ovammasaMkhA ? ovammasaMkhA caunvihA paNNattA, taM jahA--1. atthi saMtayaM saMtaeNaM uvamijjai 2. atthi saMtayaM asaMtaeNaM uvamijjai 3. asthi asaMtayaM saMtaeNaM uvamijjai 4. asthi asatayaM asaMtaeNaM uvmijji|| tattha 1. saMtayaM saMtaeNaM umijjai, jahA- saMtA arahaMtA saMtaehiM puravarehiM, saMtaehiM 'kavADehiM saMtaehiM vacchehi uvamijjaMti, jahAgAhA puravara-kavADa-vacchA, phalihabhuyA 'duNduhi-tthnniyghosaa"| sirivacchaMkiyavacchA, 'savve vi jiNA' cauvvIsaM // 1 // 2. saMtayaM asataeNaM uvamijjai, jahA-saMtAI neraiya-'tirikkhajoNiya-maNussadevANaM AuyAI asaMtaehi paliovama-sAgarovamehiM uvamijjati / 3. asaMtayaM saMtaeNaM uvamijjai, jahA--- gAhA parijUriyaperaMtaM, calaMtabeMTa paDatanicchIraM / pattaM vasaNappattaM, kAlappattaM bhaNai gAhaM // 2 // jaha tubbhe taha amhe, tumheM vi ya hohihA jahA amhe / appAhei paDataM, paMDuyapattaM kisalayANaM // 3 // navi atthi na vi ya hohI", ullAvo kisala-paMDupattANaM / uvamA khalu esa kayA, bhaviyajaNa-vibohaNaTThAe / / 4 / / 4. asaMtayaM asaMtaeNaM uvamijjai-jahA kharavisANaM" tahA sasavisANaM" / se taM 1. tattha negama (kvacit / 8. taM jahA (kha, g)| 2. 4 (k)| 6. tubbhe (k)| 3. arihaMtA (kha, g)| 10. hohiyA (ka, kha, g)| 4. kavADaehi saMtaehi vacchaehi (p)| asmina 11.hoI (ka) / pAThe tRtIyA vibhaktizcintyAsti, arthadRSTyA 12. asaMtaehiM (g)| prathamayA bhAvyam / 13. visANo (k)| 5. duMduhI thaNiya0 (k)| .14. 'visANo (ka); yathA vA zazaviSANamabhAva6. vaMdAmi jiNe (k)| rUpaM nizcitamityamitaradapi (he)| 7. tirikkhamaNuya (k)| Page #115 -------------------------------------------------------------------------- ________________ 402 ovammasaMkhA || 570. se kiM taM parimANasaMkhA ? parimANasaMkhA duvihA paNNattA taM jahA -- kAliyasuyaparimANasaMkhA' diTThivAyasuyaparimANasaMkhA ya / 571. se kiM taM kAliyasuyaparimANasaMkhA ? kAliyasuyaparimANasaMkhA aNegavihA paNNattA, taM jahA - pajjavasaMkhA avakharasaMkhA saMghAyasaMkhA payasaMkhA pAyasaMkhA' mAhAsaMkhA silogasaMkhA veDhasaMkhA nijjuttisaMkhA aNuogadArasaMkhA uddesagasaMkhA ajjhayaNasaMkhA sukhaMdhasaMkhA aMgasaMkhA / se taM kAliyasuyaparimANasaMkhA // aNuogadArA 572. se kiM taM diTTivAyasuyaparimANasaMkhA ? diTTivAyasuyaparimANasaMkhA aNegavihA paNNattA, taM jahA --- pajjavasaMkhA' "akkharasaMkhA saMghAyasaMkhA payasaMkhA pAyasaMkhA gAhAsaMkhA silogasaMkhA veDhasaMkhA nijjuttisaMkhA aNuogadArasaMkhA pAhuDasaMkhA pAhuDiyAsaMkhA pAhuDapAhuDiyAsaMkhA vatthusaMkhA' / setaM diTThivAyasuyaparimANasaMkhA / se taM parimANasaMkhA || 573. se kiM taM jANaNAsaMkhA ? jANaNAsaMkhA - jo jaM jANaI', taM jahA - saddaM saddio, gaNiyaM gaNiyao, nimittaM nemittio, kAlaM kAlanANI, 'vejjayaM vejjo se taM jANaNAsaMkhA || 574. se kiM taM gaNaNAsaMkhA ? gaNaNAsaMkhA ekko gaNaNaM na uvei, duppabhii saMkhA, taM jahA - saMkhejjae asaMkhejjae anaMtae || 575. se kiM taM saMkhejjae ? saMkhejjae tivihe paNNatte, taM jahA- jahaNNae ukkosae ajahaNNamaNukkosae | 576. se kiM taM asaMkhejjae ? asaMkhejjae tivihe paNNatte, taM jahA - pa juttAsaMkhejjae asaMkhejjAsaMkhejjae || 577. se kiM taM parittAsaMkhejjae ? parittAsaMkhejjae tivihe paNNatte, taM jahA -- jahaNNae raar aNamakkosae // 578. se kiM taM juttAsaMkhejjae ? juttAsaMkhejjae 'tivihe paNNatte, taM jahA- jahaNNae ukkosae ajahaSNamaNukkosae // 576. se kiM taM asaMkhejjAsaMkhejjae ? asaMkhejjAsaMkhejjae tivihe paNNatte, taM jahAjahaNae ukkosae ajahaNNamaNukkosae || 1. saMkhAya ( ga ) / 2. pada' (g)| 3. pAda (ga) 1 4. saM0 pA0--pajjavasaMkhA jAva aNuogadAra -parittAsaMkhejjae 580. se kiM taM atae ? anaMtae tivihe paNNatte, taM jahA - parittANaMtara juttANaMtara anaMtAta // saMkhA / 5. vatsaMkhA puvvasaMkhA ( ka ) | 6. jANai, so taM jANai ( hai ) | 7. vijjo vejjiyaM ( ka ) 1 Page #116 -------------------------------------------------------------------------- ________________ aNubogadArAI 403 581. se kiM taM parittANatae ? parittANatae ti vihe paNNatte, taM jahA--jahaNNae ukkosae ajahaNNamaNukkosae // 582. se kiM taM juttANatae ? juttANatae tivihe paNNatte, taM jahA--jahaNNae ukkosae ajahaNNamaNukkosae / 583. se kiM taM aNaMnANaMtae ? aNaMtANatae duvihe paNNatte, taM jahAjahaNNae ajahaNNa mnnukkose| 584. jahaNNayaM saMkhejjayaM kettiya hoi ? doruuvaaii|| 585. teNa paraM ajahaNNamaNakkosayAI ThANAiM jAva ukkosayaM saMkhejjayaM na pAvai / 586. ukkosayaM saMkhejjayaM kettiya hoi ? ukkosayassa saMkhejjayassa parUvaNaM karissAmi : se jahAnAmae palle siyA ega joyaNasayasahassaM AyAma-vikkhaMbheNaM, 'tiNNi joyaNasayasahassAI solasa sahassAI doNi ya sattAvIse joyaNasae tiNi ya kose aTThAvIsaM ca dhaNusayaM terasa ya aMgulAI addhaM aMgulaM ca kiMci visesAhiyaM parikkheveNaM paNNatte / se NaM palle siddhatthayANaM bharie / tao NaM tehiM siddhatthaehiM dIva-samudANaM uddhAro gheppai / ege dIve ege samudde-ege dIve ege samudde evaM 'pakkhippamANehipakkhippamANehi jAvaiyA" dIva-samuddA tehiM siddhatthaehiM apphuNNA, esa NaM evaie khette palle paDhamA salAgA / evaiyANaM salAgANaM asaMlappA logA bhariyA tahA vi ukkosayaM saMkhejjayaM na pAvai / jahA ko diLaMto? se jahAnAmae maMce siyA AmalagANaM bharie, 'tattha ege Amalae pakkhitte se mAte, aNNe vi pakkhitte se vi mAte, aNNe vi pakkhitte se vi mAte, evaM pakkhippamANehi-pakkhippamANehiM" hohI se Amalae jammi pakkhitte se maMce bharijji hii, 'hohI se Amalae je tattha na mAhii'" // 587. evAmeva ukkosae saMkhejjae 'rUvaM pakkhittaM jahaNNayaM parittAsaMkhejjayaM bhavai" // 588. teNa paraM ajahaNNamaNukkosayAI ThANAiM jAva ukkosayaM parittAsaMkhejjayaM na pAvai / / 1. kattillayaM (ka); kevaiyaM (kha, g)| 6. se vi (kha, g)| 2. dorUvayaM (kha, ga) ! 10. tattha anne AmalagA pakkhittA te vi mAyA 3. kosAiM (k)| anne vi pakkhittA te vi mAyA (k)| 4. kittiyaM (ka); kevaiyaM (kha, g)| 11. mANe 2 (kha, g)| 5. tiNi joyaNalakkhAiM jaMbuddIvapamANaM bhANiyavvaM 12. hohiya (k)| 13. je tattha Amalae na mAhii (kha, g)| 6. "mANegaM 2 (g)| 14. rUve pakkhitte (kha, g)| 7. jAvaiyA NaM (g)| 15. hoi (g)| 8. palle Aiai (kha. g)| Page #117 -------------------------------------------------------------------------- ________________ aNuogadArAI 404 58. ukkomayaM paritAsaMkhejjayaM kettiyaM' hoi ? 'jahaNNayaM parittAsaMkhejjayaM jahaNNayaparittAsaMkhejjayamettANaM" rAsINaM aNNamaNNabhAso rUvaNo ukkosayaM parittAsaMkhejjayaM hoi / ahavA jahaNNayaM juttAsaMkhejjayaM rUvaNaM ukkosayaM parittAsaMkhejjayaM hoi // 560. jahaNNayaM juttAsaMkhejjayaM ketiyaM hoi ? 'jahaNNayaM parittAsaMkhejjayaM jahaNayaparittAsaMkhejjayamettANaM" rAsINaM aNNamaNNabbhAso paDipuNNo jahaNNayaM juttAsaMkhejjayaM hoi / ahavA ukkosa parittAsaMkhejjae rUvaM pakkhittaM jahaNNayaM juttAsaMkhejjayaM hoi / AvaliyA vi tattiyA ceva // 561. teNa paraM ajahRNNamaNukkosayAI ThANAI jAva ukkosayaM juttAsaMkhejjayaM na pAvai // 562. ukkosa juttAsaMkhejjayaM kettiyaM hoi ? jahaNNaeNaM juttAsaMkhejjaeNaM AvaliyA guNiyA 'aNNamaNabhAso rUvUNo ukkosayaM juttAsaMkhejjayaM hoi / ahavA jahaNayaM asaMkhejjAsaMkhejjayaM rUvUNaM ukkosayaM juttAsaMkhejjayaM hoi // 563. jaNNayaM asaMkhejjAsaMkhejjayaM kettiyaM hoi ? jahaNNaeNaM juttAsaMkhejjaeNaM, AvaliyA guNiyA aNNamaNabhAso paDipuNNo jahaNNayaM' asaMkhejjAsaMkhejjayaM hoi / ahavA ukkosae juttAsaMkhejjae rUvaM pakkhittaM jahaNNayaM asaMkhejjAsaMkhejjayaM hoi // 564. teNa paraM ajahaSNamaNukkosayAI ThANAI jAva ukkosayaM asaMkhejjAsaMkhejjayaM na pAvai || 565. ukkosayaM asaMkhejjAsaMkhejjayaM kettiyaM hoi ? 'jahaNNayaM asaMkhejjAsaMkhejjayaM jahaNNayaasaMkhejjAsaMkhejjayamettANaM" rAsINaM aNNamaNNabbhAso rUvUNo ukkosayaM asaMkhejjAsaMkhejjayaM hoi / ahavA jahaNayaM parittANaMtayaM rUvaNaM ukkosayaM asaMkhejjAsaMkhejjayaM hoi // 566. jahaNNayaM parittANaMtayaM kettiyaM hoi ? ' jahaNNayaM asaMkhejjAsaMkhejjayaM jahaNNayaasaMkhejjAsaMkhejjamettANaM " rAsINaM aSNamaNNabhAso paDipuNNo jahaNNayaM paritANaMtayaM hoi / ava ukkosa asaMkhejjAsaMkhajae rUvaM pakkhittaM jahaNNayaM parittANaMtayaM hoi // 1. kevaiyaM ( kha, ga ) sarvatra / 2. jahaSNayaM parittAsaMkhejjayamettANaM ( kha, ga ) 3. jahRSNayaM parittAsaMkhejjayamettANaM ( kha, ga ) / 4. kosAI ( ka ) prAyaH sarvatra / 5. atra guNanasya prakAradvayaM svIkRtamasti, AdarzeSu maladhArIyAvRttau ca itthameva pAThopalabdheH / kintu cUrNI hAribhadrIyavRttau ca 'guNiya' iti pAThasvIkAreNa kevalameka eva vikalpaH sAkSA tsvIkRta: 'aNNamaNNamabhAso' iti vikalpasya matAntararUpeNa ullekhaH kRtaH / saMbhavata: uttaravartyAdarzeSu vikalpopi mUlapATharUpeNa svIkRto'bhUt / agrima sUtreSvapi ( sU0 563, 601, 602) evameva vimarzaH kAryaH / 6. jahannapae ( ka ) / 7. jahannayaM asaMkhejjAsaMkhejjayamettANaM ( kha, ga ) / 8. jaNNayaM asaMkhejjAsaMkhejjayamettANaM ( kha, ga ) / Page #118 -------------------------------------------------------------------------- ________________ aNuogadArAI 405 567. teNa paraM ajahaNNamaNukkosayAI ThANAiM jAva ukkosayaM parittANatayaM na pAvai / / 568. ukkosayaM parittAgaMtayaM kettiyaM hoi ? 'jahaNNayaM parittANatayaM jahaNNayaparittA NatayamettANaM" rAsINaM aNNamaNNabbhAso rUvaNo ukkosayaM parittANatayaM hoi| ahavA jahaNNayaM juttANatayaM rUvUNaM ukkosayaM parittANatayaM hoi|| 566. jahaNNayaM juttANatayaM kettiyaM hoi ? 'jahaNNayaM parittANatayaM jahaNNayaparittANataya mettANaM rAsINaM aNNamaNNabbhAso paDipuNNo jahaNNayaM juttANatayaM hoi| ahavA ukkosae parittANaMtae rUvaM pakkhittaM jahaNNayaM juttANatayaM hoi / abhava siddhiyA vi tattiyA cev'| 600. teNa paraM ajahaNNamaNukkosayAiM ThANAI jAva ukkosayaM juttANatayaM na pAvai / / 601. ukkosayaM juttANatayaM kettiyaM hoi ? jahaNNaeNaM juttANataeNaM abhavasiddhiyA guNiyA aNNamaNNabbhAso rUvUNo ukkosayaM juttANatayaM hoi| ahavA jahaNNayaM aNaMtANatayaM rUvUNaM ukkosayaM juttANatayaM hoi / 602. jahaNNayaM aNaMtANatayaM kettiyaM hoi ? jahaNNayaM juttANataeNaM abhavasiddhiyA gaNiyA aNNamaNNabbhAso paDipuNNo jahaNNaya aNaMtANatayaM hoi / ahavA ukkosae juttANatae rUvaM pakkhittaM jahaNNayaM aNaMtANatayaM hoi / / 603. teNa paraM ajahaNNamaNukkosayAiM ThANAI / se taM gaNaNAsaMkhA // 604.se ki taM bhAvasaMkhA? bhAvasaMkhA--je ime jIvA saMkhagainAmagottAi kammAiM vedeti| se taM bhAvasaMkhA / se taM saMkhappamANe / se taM bhAvaSyamANe / se taM pamANe / (pamANe tti payaM smttN)|| ubalkamAnuogadAre vattavvayA-pavaM 605. se kiM taM vattavvayA ? vattavvayA tivihA paNNattA, taM jahA-sasamayavattavvayA para samayavattavvayA sasamaya-parasamayavattavvayA // 606.se ki taM sasamayavattavvayA? sasamayavattavvayA--jattha NaM sasamae AghavijjapaNNa vijjai parUvijjai daMsijjai nidaMsijjai uvadaMsijjaI se taM sasamayavattavvayA // 607. se ki taM parasamayakttavvayA? parasamayavattabvayA-jattha NaM parasamae Aghavijjai. *paNNavijjai parUvijjai daMsijjai nidaMsijjaideg uvdNsijji| se taM parasamayavattavvayA // 1. jahaNNAyaM parittANatayamettANaM (kha, g)| 2. jahannayaM parittANatayamettANaM (kha, ga) 3. hoti (kha, g)| 4. veiMti (k)| 5. agghavi (k)| 6. vRttidvaye pi nAso vyAkhyAtaH / 7. 607, 608 etasya sUtradvayasya sthAne 'ka' pratau saMkSiptapAThosti-evaM parasamaevi sasamayaparasamae vi| 8. saM0 pA0-Aghavijjai jAva uvadaMsijjai / Page #119 -------------------------------------------------------------------------- ________________ 406 aNuogadArAI 608.se ki taM sasamaya-parasamayavattavvayA ? sasamaya-parasamayavattavvayA-jattha sasamae parasamae Aghavijjai *paNNavijjai parUvijjai daMsijjai nidaMsijjaideg uvadaM sijjai / se taM sasamaya-parasamayavattavvayA / / 606. iyANi ko nao kaM vattavvayaM icchai ? tattha 'negama-vavahArA tivihaM vattavvayaM icchaMti, taM jahA-sasamayavattavvayaM parasamayavattavvayaM sasamaya-parasamayavattavvayaM / ujjusuo duvihaM vattavvayaM icchai, taM jahA--sasamayavattavvayaM parasamayavattavvayaM / tattha NaM jAsA sasamayavattavvayA sA sasamayaM paviTThA / jAsA parasamayavattavvayA sA parasamayaM paviTThA / tamhA duvihA vattavvayA, natthi tidihA vattavvayA / 'tiNNi saddanayA ega' sasamayavattavvayaM icchaMti", natthi prsmyvttvvyaa| kamhA ? jamhA parasamae aNaThe aheU asambhAve 'akiriyA ummagge aNuvaese micchAdaMsamiti kaTTa, tamhA savvA sasamayavattavvayA, natthi parasamayavattavvayA, natthi sasamaya-parasamaya vattavvayA / se taM vattavvayA / / uvakamANamogavAre atyAhigAra-para 610. se kiM taM atthAhigAre ? atthAhigAre----jo jassa ajjhayaNassa atthAhigAro, taM jahAgAhA-- 1. sAvajjajogaviraI 2. ukkittaNa 3. guNavao ya pddivttii| 4. khaliyassa niMdaNA 5. vaNatigiccha 6. guNadhAraNA ceva // 1 // --se taM atthAhigAre // uvayakamANuogavAre samoyAra-padaM 611. se ki taM samoyAre? samoyAre chavvihe paNNatte, taM jahA-1. nAmasamoyAre 2.ThavaNa samoyAre 3. davvasamoyAre 4. khettasamoyAre 5. kAlasamoyAre 6. bhAvasamoyAre / / 612. nAmaDhavaNAo gayAo jAva' / se taM bhaviyasarIradavvasamoyAre / 613.se ki taM jANagasarIra-bhaviyasarIra-vatiritte davvasamoyAre? jANagasarIra-bhaviya sarIravattiritte davvasamoyAre tivihe paNNatte, taM jahA-AyasamoyAre parasamoyAre tadabhayasamoyAre / savvadavvA viNaM AyasamoyAreNaM AyabhAve samoyaraMti, parasamo 1. saM0 pA0--Aghavijjai jAva uvdNsijji| .. 2. damvaTTito (cU); naigamavyavahArau vividhAM grahastu sAmAnya- vAdinagamAntargatatvena vivakSitatvAt sUtragati vaicitryAdvA na pRthaguktaH (he) / 3. 5 (k)| 4. tiNhaM saddanayANaM sasamayavattavvayA (cuu)| 5. akirie (kha, g)| 6. ummamge aNuvaese akiriyA (ca) / 7. sAmAiyassa atthAhigAro (k)| 8. pu vaNiyAo (kha, g)| 6. aNu0 sU0 6.17 / Page #120 -------------------------------------------------------------------------- ________________ aNabhogadArAI 407 yAreNaM' jahA kuMDe badarANi, tadubhayasamoyAreNaM jahA ghare thaMbho AyabhAve ya, jahA ghaDe gIvA AyabhAve y|| 614. ahavA jANagasarIra-bhaviyasarIra-vatiritte davvasamoyAre duvihe paNNatte, taM jahA AyasamoyAre ya tadubhayasamoyAre ya / causa TThiyA AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM battI siyAe samoyarai AyabhAve ya / battI siyA AyasamoyAreNaM AyabhAve samoyaraDa, tadubhayasamoyAreNaM solasiyAe samoyarai AyabhAve ya / 'solasiyA AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM aTrabhAiyAe samoparai AyabhAve ya / aTThabhAiyA AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM caubhAiyAe samIyara i AyabhAve y| caubhAiyA AyasamoyAreNaM AyabhAve samoyara, tadubhayasamoyAreNaM addhamANIe samoyarai AyabhAve y| addhamANI AyasamoyAreNaM AyabhAve samoyarai", tadubhayasamoyAreNaM mANIe samoyarai AyabhAve ya / se taM jANagasarIra-bhaviyasarIra-vatiritte davvasamoyAre / se taM noAgamao dvvsmoyaare| se taM dvvsmoyaare|| 615. se ki taM khetasamoyAre ? khettasamoyAre duvihe paNNate, taM jahA--AyasamoyAre ya tadubhayasamoyAre ya / bharahe vAse AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM jaMbuddIve dIve samoyarai AyabhAve ya / jaMbuddIve dIve AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM tiriyaloe samoyarai AyabhAve y| tiriyaloe AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM loe samoyarai AyabhAve ya / 'loe AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM aloe samoyarai AyabhAve y|" se taM khettsmoyaare|| 616. 'se ki taM kAlasamoyAre ? kAlasamoyAre duvihe paNNatte, taM jahA--AyasamoyAre ya tadubhayasamoyAre ya" / samae AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM AvaliyAe samoyarai AyabhAve y| 'AvaliyA AyasamoyAreNaM AyabhAve samoyarai. tadabhayasamoyAreNaM ANApANae samoyarai AyabhAve y| evaM jAva' sAgarovame AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM osa ppiNussa ppiNIsu samoyarai AyabhAve ya / 'osappiNussappiNIo AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM poggalapariyaTTe samoyarai AyabhAve ya / poggalapariyaTTe Aya1. parabhAve (k)| vAsasahasse vAsasatasahasse puvvaMge pubve tuDiaMge 2. evaM jAva addhamANI (k)| Die aDaDaMge aDaDe avavaMge avave hahaaMge hahae 3. loe vi evaM ceva navaraM aloe samoyarai uppalaMge uppale paumaMge paume NaliNaMge NaNile AyabhAve ya (ka); (kha, ga) / asthanipUraMge atthanipUre auaMge aue nauaMge 4. evaM kAla samoyAre vi navaraM (k)| naue pauaMge paue cUliaMme cUliA sIsapahe5. aNu0 sU0 216 / liaMge sIsapaheliA paliovame sAgarovame 6. evaM ANApANU thove lave muhatte ahoratte pakkhe (kha, g)| mAse uU ayaNe saMvacchare juge vAsasate Page #121 -------------------------------------------------------------------------- ________________ 408 aNuogadArAI samoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM tItaddhA aNAgataddhAsu samoyarai AyabhAve ya / tItaddhA aNAgataddhAo AyasamoyAreNaM AyabhAve samoyarai, tadubhaya samoyAreNaM" savvaddhAe samoyarai AyabhAve ya / se taM kAlasamoyAre / / 617. se kiM taM bhAvasamoyAre ? bhAvasamoyAre duvihe paNNatte, taM jahA-~-AyasamoyAre ya tadubhayasamoyAre y| kohe AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM mANe samoyarai AyabhAve ya / "mANe AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM mAyAe samoyarai AyabhAve ya / mAyA AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM lobhe samoyarai AyabhAve ya / lobhe AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM rAge samoyarai AyabhAve y| rAge AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM mohaNijje samoyarai AyabhAve ya / mohaNijje AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM aTTakammapagaDIsu samoyarai AyabhAve yadeg / aTThakammapagaDIo AyasamoyAreNaM AyabhAve samoyarai, tabhayasamoyAreNaM 'chavihe bhAve" samoyarai AyabhAve ya"chavihe bhAve AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM jIve samoyarai AyabhAve ya / jIve AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM jIvatthikAe samoyarai AyabhAve yadeg / jIvatthikAe AyasamoyAreNaM AyabhAve samoyarai, tadubhayasamoyAreNaM savvadavvesu samoyarai AyabhAve ya / ettha saMgahaNigAhA kohe mANe mAyA, lobhe rAge ya mohaNijje ya / pagaDI bhAve jIve, 'jIvatthiya savvadavvA ya" // 1 // se taM bhAvasamoyAre / se taM samoyAre / se taM uvkkme|| ('upakrama iti prathamaM dvAraM samatikrAntam / ) / niklevANayogavAra-pavaM 618. se kiM taM nikkheve? nikkheve tivihe paNNatte, taM jahA-ohanipphaNNe" nAmanipphaNe" suttaalaavgnipphnnnne|| 1. evaM ussappiNI poggalapariyaTTe atIyaddhA aNA- 6. lobhe ya (k)| gayaddhA (k)| 7. vA0 (k)| 2..ataH saMgahaNigAhA paryantaM 'ka' pratau saMkSipta- 8. jIvasthikAya davA ya (kha, g)| pAThosti evaM kohe mANe mAyA lobhe yavvaM / .X (k)| 3. saM0 pA0-evaM mAge mAyA lobhe rAge moha- 10."nipphaNNe ya (k)| nnijje| 11. niSphaNNe ya (k)| 4. udaie bhAve (cuu)| 12. nipphaNNe ya (k)| 5. saM0 pA0evaM chavihe bhAve jIve / Page #122 -------------------------------------------------------------------------- ________________ aNuomadArAI 401 nikkhevANamogavAre ohaniSphaNNa-pavaM 616. se kiM taM ohanipphaNNe ? ohaniSphaNNe cauvihe paNNatte, taM jahA-ajjhayaNe ajjhINe Ae jhavaNA / / 620. se ki taM ajjhayaNe ? ajjhayaNe cauvihe paNNatte, taM jahA-nAmajjhayaNe ThavaNajjhayaNe davvajjhayaNe bhAvajjhayaNe / / 621. nAma-TThavaNAo gayAo' / 622. se ki taM davvajjhayaNe ? davajjhayaNe duvihe paNNatte, ta jahA--Agamao ya noAgamao y|| 623. se ki taM Agamao davvajjhayaNe ? Agamao davvajjhayaNe-jassa NaM ajjhayaNe tti padaM sikkhiyaM ThiyaM jiyaM miyaM parijiya' nAmasamaM ghosasamaM ahINakkhara aNaccakkhara avvAiddhakkharaM akkha liyaM amiliyaM avaccAmeliyaM paDipuNNaM paDipuNNaghosaM kaMTho?vippamukkaM guruvAyaNovagayaM, se NaM tattha vAyaNAe pucchaNAe pariyaTTaNAe dhammakahAe, no aNuppehAe / kamhA ? aNu vaogo davamiti kaTu // 24. negamassa ego aNava utto Agamao ege davbajjhayaNe, doNi aNuva uttA Agamao doNi davijjhayaNAiM, tigNa aNava uttA Agamao tiNNi davvajjhayaNAiM, evaM jAvaiyA aNuvauttA tAvaiyAiM tAI negamassa Agamao dvjjhynnaaii| evameva vavahArassa vi ! saMgahassa ego vA aNegA vA 'aNuvautto vA aNuvauttA vA Agamao davvajjhayaNe vA davvajjhayaNANi vA se ege davvajjhayaNe / ujjusuyassa ego aNuva utto Agamao ege davvajjhayaNe, puhattaM necchi| tiNhaM saddanayANaM jANae aNuvautte avatthU / kamhA ? jai jANae aNuvautte na bhavaideg 1 se taM Agamao davvajjhayaNe // 625. se kiM taM noAgamao davvajjhayaNe ? noAgamao davvajjhayaNe tivihe paNNatte, taM jahA--jANagasarIradavvajjhayaNe bhaviyasarIradavvajjhayaNe jANagasarIra-bhaviyasarIra vatiritte davvajjhayaNe // 626. se kiM taM jANagasarIradavvajjhayaNe ? jANagasarIradazvajjhayaNe--ajjhayaNe tti payatthA higArajANagassa jaM sarIrayaM bavagaya-cuya-cAbiya-cattadehaM jIva vippajaDhaM 'sejjAgayaM vA saMthAragayaM vA nisIhiyAgayaM vA siddhasilAtalagayaM vA pAsittA NaM koi vaejjA-aho NaM imeNaM sarIrasamussaeNaM jiNadiTheNaM bhAveNaM ajjhayaNe tti payaM AdhaviyaM *qNNaviyaM parUviyaM daMsiyaM nidaMsiyaMdeg uvadaMsiyaM / jahA ko di-to ? 1. puzvavaNiyAo (kha, g)| pU0-aNu0 sU0 3. saM0 pA0---parijiyaM jAva evN| 4. saM0 pA0-aNegA vA jAva se taM / 2. 622-627 eSAM SaNNAM sUtrANAM sthAne 'ka' 5. saM0 pA0- jIvavippajaDhaM jAva aho / pratau kevalaM 'jAva' iti padaM dRzyate / 6. saM0 pA0--AdhaviyaM jAva uvadaMsiyaM / Page #123 -------------------------------------------------------------------------- ________________ 410 aNuogadArAI ayaM mahukubhe' AsI, ayaM ghayakuMbhe AsI / se taM jANagasarIradavvajjhayaNe // 627. se kiM taM bhaviyasarI radavvajjhayaNe ? bhaviyasarIradabvajjhayaNe-je jIve joNijammaNa nikkhaMte imeNaM ceva AdattaeNaM sarIrasamussaeNaM jiNadiTheNaM bhAveNaM ajjhayaNe tti payaM seyakAle sikkhissai, na tAva sikkhai / jahA ko diTThato? ayaM mahukaMbhe bhavi ssai, ayaM ghayaka bhe bhavissai / se taM bhaviyasarIradavvajjhayaNe / 628. se kiM taM jANagasarIra-bhaviyasarIra-vatiritte davvajjhayaNe? jANagasarIra-bhaviya sarIra-vatiritte davvajjhayaNe--pattaya-potthaya-lihiyaM / se taM jANagasarIra-bhaviya sarIra-batiritte davvajjhayaNe / se taM noAgamao davbajjhayaNe / se taM davvajjhayaNe / / 626.se ki taM bhAvajbhayaNe? bhAvaja paNNatte, taM jahA-Agamao ya noAgamao ya / / 630. se kiM taM Agamao bhAvajjhayaNe ? Agamao bhAvajjhayaNe-jANae uvautte / se taM Agamao bhAvajjhayaNe / / 631. se ki taM noAgamao bhAvajjhayaNe ? noAgamao bhAvajjhayaNe gAhA ajjhappassANayaNa, kammANaM avacao uvaciyANaM / aNa vacao ya navANaM, tamhA ajjhayaNamicchati // 1 // se taM noAgamao bhAvajjhayaNe / se taM bhAvajjhayaNe / se taM ajjhayaNe / / 632. se kitaM ajjhINe ? ajjhINe caumvihe paNNatte, taM jahA-nAmajjhINe ThavaNajhoNe davvajjhINe bhAvajjhINe // 633. 'nAma-TThavaNAo gyaao"| 624. se ki taM davvajjhINe ? davvajjhINe duvihe 5NNatte, taM jahA-Agamao ya noAga mao y|| 635. se ki taM Agamao davvajjhINa ? Agamao davvajjhINe--jassa NaM ajjhINe tti padaM sikkhiyaM ThiyaM jiya miyaM parijiya' nAmasama posasamaM ahINakkharaM aNaccakkhara avvAiddhakkharaM akkhaliya amiliyaM avaccAmeliya paDipuNNaM paDipuNNaghosaM kaThoTravippamakkaM gavAyaNovagayaM, se NaM tattha vAyaNAe pucchaNAe pariyaTTaNAe dhammakahAe, no aNuppehAe / kamhA ? aguvaogo damvamiti kaTu / / 636. negamassa ego aguvautto Agamao ege davajhoNa, doNNi aNuvauttA Agamao 1. ghayakuMbhe (kha, g)| 4. ataH paraM 636 sUtraparyantaM 'ka' pratI 'jAba' 2. mahukuMbhe (kha, g)| iti padaM dRzyate / 3. do gayAo (ka); nAmavaNAo puvvavaNi- 5. saM0 pA0---parijiyaM jAva se taM / yAA (kha, g)| pU0 aNu0 sU06-11 / Page #124 -------------------------------------------------------------------------- ________________ aNumogadArAI doNNi davvajjhINAiM, tiNi aNavattA Agamao tiNi davajjhINAI, evaM jAvaiyA aNuvauttA tAvaiyAI tAI negamassa Agamao davvajjhINAI / evameva vavahArassa vi / saMgahassa ego vA aNegA vA aNuvautto vA aNuvauttA vA Agamao davvajjhINe vA davvajjhINANi vA se ege dvvjjhiinne| ujjusuyassa ego aNuvautto Agamao ege davyajjhINe, puhattaM necchai / tiNhaM saddanayANaM jANae aNuvautte avtthuu| kamhA ? jai jANae aNuvautte na bhavai / se taM Agamao davvagjhINe / / 637. se ki taM noAgamao davvajjhINe ? noAgamao davvajjhINe tivihe paNNatte, taM jahA-jANagasarIradavvajjhINe bhaviyasarIradavvajjhINe jANagasarIra-viyasarIra vatiritte davvajjhINe // 638. se kiM taM jANagasarIradavvajjhINe ? jANagasarIradabvajjhINe-ajjhINe tti payatthA higArajANagassa jaM sarIrayaM vavagaya-cuya-cAviya-cattadehaM / jIvaviSpajada sejjAgayaM vA saMthAragayaM vA nisIhiyAgayaM vA siddhasilAtalagayaM vA pAsittA NaM koi vaejjA-aho NaM imeNaM sarIrasamussaeNaM jiNadiThegaM bhAveNaM ajjhIge ti payaM AdhaviyaM paNNaviyaM parUviyaM daMsiyaM nidaMsiyaM uvadaM siyaM / jahA ko diDhato? ayaM mahukubhe AsI, ayaM dhayakuMbhe AsIdeg / se taM jANagasarIradavvajjhINe / / 636. se kiM taM bhaviyasarIradavvajjhIge ? bhaviyasarIradavvajjhINe -je jIve joNijammaNa nikkhaMte imeNaM ceva AdataeNaM sarIrasamassaeNaM jiNadiTThaNaM bhAveNaM ajjhINe tti payaM seyakAle sikkhissai, na tAva sikkhai / jahA ko diThaMto? ayaM mahukuMbhe bhavissai, ayaM ghayakuMbhe bhavissaideg / se taM bhaviyasarIradavyajjhINe / / 640 se ki taM jANagasarIra-bhaviyasarIra-vatiritte davvajjhINe ? jANagasarIra-bhaviyasarIra vatiritte davvajjhINe-savvAgAsaseDhI' / se taM jANagasarIra-bhaviyasarIra-vatiritte davvajjhINe / se taM noAgamao davvajjhINe / se taM davvajjhINe // 641. se kiM taM bhAvajjhINe ? bhAvajjhINe duvihe paNNatte, taM jahA-Agamao ya noAga mao ya !! 642. se ki taM Agamao bhAvajjhINe ? Agamao bhAvajhINe---jANae udhautte / se taM Agamao bhAvajjhINe / / 643. se kiM taM noAgamao bhAvajjhoNe ? noAgamao bhAvajjhINe gAhA 1. saM0 pA--jahA davajhayaNe tahA bhANiavvaM jAva se taM jaanng| 2. saM0 pA0--jahA davvajjhayaNe jAva se taM bhviy| 3. seDhIe (k)| Page #125 -------------------------------------------------------------------------- ________________ 412 aNuyogadArAI jaha dIvA dIvasayaM, paippae' 'so ya dippae" dIvo / dIvasamA AyariyA, dippaMti paraM ca dIveMti' // 1 // se taM noAgamao bhaavjjhiinne| se taM bhAvajjhINe / se taM ajjhINe // 644. se ki taM Ae ? Ae cauThivahe paNNatte, taM jahA-nAmAe ThavaNAe davAe bhaavaae|| 645. nAma-TThavaNAo gayAoM // 646. se' kiM taM davAe ? davAe duvihe paNNatte, taM jahA---Agamao ya noAgamao ya // 647. se ki taM Agamao davAe ? Agamao davAe--jassa NaM Ae tti padaM sikkhiyaM ThiyaM jiyaM miyaM parijiyaM 'nAmasamaM ghosasamaM ahINakkharaM aNaccakkharaM avvAiddhakkharaM akkhaliyaM amiliyaM avaccAmeliyaM paDipuNNaM paDipuNNaghosaM kaMThoTThavippamukkaM guruvAyaNovagayaM, se NaM tattha vAyaNAe pucchaNAe pariyaTTaNAe dhammakahAe, no annuppehaae| mhA ? aNuvaogo davamiti kaTu / 648. negamassa" *ego aNu vautto Agamao ege davAe, doNNi aNu va uttA Agamao doNNi davvAyA, tiNNi aNuvauttA Agamao tiNi danvAyA, evaM jAvaiyA aNavauttA 'tAvaiyA te negamassa Agamao" dvaayaa| "evameva vavahArassa vi / saMgahassa ego vA aNegA vA aNuva utto vA aNuvauttA vA Agamao davAe vA davAyA vA se ege dvaae| ujjusuyarasa ego aNuvautto Agamao ege davAe, puhatta necchai / tiNhaM saddanayANaM jANae aNuvautte avatthU ! kamhA ? jai jANae aNuvautte na bhavai / se taM Agamao dvaae| 646. se kiM taM noAgamao davAe ? noAgamao davAe tivihe paNNatte, taM jahA jANagasarIradavvAe bhaviyasarIradavvAe jANagasarIra-bhaviyasarIra-vatiritte davvAe / 650. se kiM taM jANagasarIradavAe ? jANagasarIradavAe-Ae ti payatthAhigArajANa gassa jaM sarIrayaM vabagaya-cuya-cAviya-cattadehaM jIvavippajaDhaM sejjAgayaM vA saMthA ragayaM vA nisIhiyAgayaM vA siddhasilAtalagayaM vA pAsittA NaM koi vaejjA-aho 1. payappaI (k)| 6. saM0 pA.--parijiyaM jAva kamhA / 2. so ya dippaI (ka); dippae aso (kha, g)| 7. saM0 pA0---negamassa NaM jAva jAvaiyA / 3. dIvaMti (k)| 8. Agamato tAvaiyA te (kha, g)| 4. puvvaM bhaNiAo (kha, ga) / pU0-aNu0 sU0 6. saM0 pA0-jAva se tN| 10. saM0 pAo-jahA davvajjhayaNe jAva se taM 5. ata: 652 sUtrasya 'se ki ta' iti pAThaparyantaM jaanng| 'ka' pratau 'jAva' iti padaM dRzyate / Page #126 -------------------------------------------------------------------------- ________________ aNuogadArAI 413 NaM imeNaM sarIrasamassaeNaM jiNadiTTheNaM bhAveNaM Ae tti payaM AghaviyaM paNNaviyaM parUviyaM daMsiyaM nidasiyaM uvadasiyaM / jahA ko diTThato ? ayaM mahukuMbhe AsI, ayaM ghayakuMbhe AsI / se taM jANagasarIradavvAe || 651. se kiM taM bhaviyasarIradavvAe ? bhaviyasarIradavvAe- je jIve joNijammaNanikkhate imeNaM ceva AdattaeNaM sarIrasamussaeNaM jiNadiTTheNaM bhAveNaM Ae tti payaM sekAle sikkhisai, na tAva sikkhai / jahA ko diTThato ? ayaM mahukuMbhe bhavissai, ayaM kuMbhe bhavissadeg / se taM bhaviyasarIra davvAe // 652. se kiM taM jAgagasarIra bhaviyasarIra vatiritte davvAe ? jANagasarIra-bhaviyasarIratiri davvAtivihe paNNatte, taM jahA - loie kuppAvayaNie loguttarie // 653. se kiM taM loie ? loie tivihe paNNatte, taM jahAsacitte acitte mIsae || 654. se kiM taM sacitte ? sacitte tivihe paNNatte, taM jahA-dupayANaM cauppayANaM apayANaM / dupayANaM - dAsANaM dAsINaM, cauppayANaM- AsANaM hatthINaM, apayANaM- aMbANaM aMbADagANaM Ae se taM sacitte // 655. se kiM taM acitte ? acitte -- suvaNNa-rayaya-maNi- mottiya saMkha-sila-ppavAla-rattarayagANaM 'saMta-sAra-sAvaesa" Ae / se taM acitte // 656 se kiM taM mIsae ? mIsA- dAsANaM dAsINaM AsANaM hatthINaM samAbhariyA ujjAlaMkiyANaM Ae / se taM mIsae / se taM loie // 657. se' kiM taM kuppAvayaNie ? kuppAvayaNie tivihe paNNatte, taM jahA - sacite acite mIsae // 658. "se kiM taM sacitte ? citte tivihe paNNatte, taM jahA--dupayANaM caupayANaM apayANaM / dupayANaM- dAsANaM dAsINaM, cauppayANaM- AsANaM hatthINaM, apayANaM--aMbANa aMbADagANaM Ae / se taM sacitte // 656. se kitaM acitte ? acitte - vaNNa-rayaya-maNi-mottiya saMkha sila ppavAla- rattaraya gANaM saMta-sAra- sAvajjassa Ae / se taM acitte | 660. se kiM taM mIsae ? mIsae-dAsANaM dAsINaM AsANaM hatthINaM samAbhariyAujjAlaMkiyA Ae / se taM mIsae / se taM kuppAvayaNie || 1. saM0 pA0-- jahA davvajbhayaNe jAva se taM bhaviya / 2. x ( ka, kha, ga ) ; saMta sAvaejjassa (hA, hai ) | 3. 657-660 eSAM caturNAM sUtrANAM sthAne 'ka' pratI saMkSipta pATho vidyate evaM kuppAdayaNie tivihe yacve / 4. saM0 pA0 - tiSNi vi jahA loie jAva se taM / Page #127 -------------------------------------------------------------------------- ________________ 414 aNuogadArAI 661. se kiM taM loguttarie ? loguttarie tivihe paNNatte, taM jahA-sacitte acitte miise|| 662. se kiM taM sacitta ? sacitte-sIsANaM sissiNINaM Ae / se taM sacitte / / 663. se kiM taM acitte ? acitte-'paDiggahANaM vatthANaM kaMbalANaM pAyapuMchaNANaM" aae| se taM acitte / / 664. se kiM taM mIsae ? mosae-sIsANaM sissiNiyANaM sabhaMDamattovagaraNANaM aae| se taM miise| se taM logattarie / se taM jANagasarIra-bhaviyasarIra-vatiritte dvaae| se taM noAgamao dvaae| se taM dvaae| 665. se kiM taM bhAvAe ? bhAvAe duvihe paNNatte, taM jahA--Agamao ya noAgamao ya / / 666. se kiM taM Agamao bhAvAe Agamao bhAvAe---jANae uvautte / se taM Agamao bhaavaae| 667. se kiM taM noAgamao bhAvAe ? noAgamao bhAvAe duvihe paNNatte, taM jahA pasatthe ya apasatthe y|| 668. se ki taM pasatthe ? pasatthe tivihe paNNatte, taM jahA-nANAe daMsaNAe caritAe / se taM pasatthe // 666. se ki taM apasatthe ? apasatthe cauvihe paNNatte, taM jahA--kohAe mANAe mAyAe lobhaae| se taM apasatthe / se taM noAgamao bhAvAe / se taM bhAvAe / se taM aae| 670. se ki ta jhavaNA? jhavaNA cauvvihA paNNatA, taM jahA-nAmajjhavaNA ThavaNajhavaNA davvajjhavaNA bhAvajhavaNA // 671. nAma-TThavaNAo gyaao| 672. se' kiM taM davvajhavaNA ? dabvajhavaNA duvihA paNNattA, taM jahA--Agamao ya noAgamao ya / / 673. se ki taM Agamao davvajhavaNA? Agamao davvajhavaNA-jassa Na jhavaNe tti padaM sikkhiyaM ThiyaM jiyaM miyaM parijiya' 'nAmasamaM ghosamamaM ahINakkharaM aNaccakkharaM avvAiddhakkharaM akkhaliyaM amiliyaM avaccAmeliyaM paDipuNNaM paDipuNNaghosaM kaMThoTThavippamukkaM guruvAyaNovagayaM, se NaM tattha vAyaNAe pucchaNAe pariyaTTaNAe dhammakahAe, no annuppehaae| kamhA ? aNuvaogo davamiti kaTTa / / 1. vatthANaM pattANaM (k)| 2. pubvaM bhaNitAo (kha, g)| pU0-sU0 6. 11 / 3. 672-677 eSAM SaNNAM sUtrANAM sthAne 'ka' pratau 'jAva' iti padaM dRzyate / 4. saM0 pA0-parijiyaM jAva se taM / Page #128 -------------------------------------------------------------------------- ________________ 415 yogadA 674. negamassa ego aNuvautto Agamao egA davvajbhavaNA, doNNi aNuvauttA Agamao doNIo davvajbhavaNAo, tiNNi aNuvauttA Agamao tiSNIo davvajbhavaNAo, evaM jAvaiyA aNuvauttA tAvaiyo tAo negamassa Agamao davvajjhavaNAo / evameva vabahArassa vi / saMgahassa ego vA aNegA vA aNuvautto vA aNuvauttA vA Agamao davvajbhavaNA vA davvajbhavaNAo vA sA egA davvajbhavaNA / ujjusuyassa ego aNuvautto Agamao egA davvajbhavaNA, puhataM necchai / tiSTaM saddanayANaM jANae aNuvautte avatthU / kamhA ? jai jANae aNuvautte na bhavai / se taM Agamao davvajbhavaNA // 675. se kiM taM no Agamao davvajjhavaNA ? noAgamao davvajbhavaNA tivihA paNNattA, taM jahA - jANagasarIradavvajbhavaNA bhaviyasarI radavvajbhavaNA jAgagasarIra-bhaviyasarIra vatirittA davvajbhavaNA // 676. se kiM taM jANagasarIradavvajbhavaNA ? jANagasarIradavvajbhavaNA--- jhavaNe ti payatthAhigAra jANagassa jaM sarIrayaM vavagaya-cuya cAviya cattadehaM "jIva vippajaDhaM sejjAgayaM vA saMthAragayaM vA nisIhiyAgayaM vA siddhasilAtalagayaM vA pAsitA NaM koi vaejjA -- aho NaM imeNaM sarIrasamussaeNaM jiNadiTTheNaM bhAveNaM jhavaNe ti payaM AghaviyaM paNaviyaM parUviyaM daMsiyaM nidasiya uvadasiyaM / jahA ko diTThato ? ayaM mahukuMbhe AsI, ayaM ghayakuMbhe AsI / se taM jANagasarIradavvajbhavaNA || 677. se kiM taM bhaviyasarI radavvajbhavaNA ? bhaviyasarIradavvajbhavaNA-je jIve joNijammaNanikkhate * imeNaM ceva AdattaeNaM sarIrasamussaeNaM jiNadiTTheNaM bhAvegaM jhavaNetti patha sekAle sikkhissai, na tAva sikkhai / jahA ko diTThato ? ayaM mahukuMbhe bhavissai, ayaM ghayakuMbhe bhavissaideg / se taM bhaviyasarIradavvajbhavaNA // 678. se' kiM taM jANagasarIra bhaviyasarIra vatirittA davvajbhavaNA ? jANagasarIra-bhaviyasarIra- vatirittA davvajbhavaNA "tivihA paNNattA, taM jahA - loiyA kuppAvaryANiyA loguttariyA || 676. se kiM taM loiyA ? loiyA tivihA paNNattA, taM jahA - sacittA acittA mosayA // 680. se kiM taM sacinA ? sacittA tivihA paNNattA, taM jahA-dupayANaM cauppayANaM apayANaM / dupayANaM -- dAsANaM dAsINaM, cauppayANaM- AsANaM hatthINaM, avayANaM- 1. saM0 pA0 - sesaM jahA davvajjhayaNe jAna se taM jAga / 2. saM0 pA0 - sesaM jahA davvajbhayaNe jAva se taM bhaviya / 3. 678 610 eSAM trayodazAnAM sUtrANAM sthAne 'ka' pratau evaM saMkSiptaH pATho vidyate jAgaga sarIrabhaviyasarIravairittA davvajbhavaNA jaheba tiviheNa bheeNaM bhANiyavvA NavaraM jbhavaNati AlAvo / 4. saM0 pA0 jahA jANagasarIrabhaviyasarIrayatirikta dabAe tahA bhANiavvaM jAva se naM ! Page #129 -------------------------------------------------------------------------- ________________ 416 aMbANaM aMbADagANaM bhavaNA / se taM sacittA // 681. se kiM taM acittA ? acittA - suvaNNa-rayaya-maNi-mottiya saMkha-sila-ppavAla- rattasyajANaM saMta-sAra-sAvaejjassa jhavaNA / se taM acittA // 682. se kiM taM mIsayA ? mIsayA - dAsANaM dAsINa AsANaM hatthINaM samAbhariyAujjAlaM kiyANaM jhavaNA / se taM mIsayA / se taM loiyA || aNubhAgadArAI 683. se kiM taM kuppAvayaNiyA ? kuppAvayaNiyA tivihA paNNattA, taM jahA - sacittA acittA mIsayA / 684. se kiM taM sacittA ? sacittA tivihA paNNattA, taM jahA -dupayANaM cauppayANaM apayANaM / dupayANaM --- dAsANaM dAsINaM, cauppayANaM- AsANaM hatthINaM, apayANaM- aMbANa aMbaDAgANaM bhavaNA / se taM sacittA // 685. se kiM taM acittA ? acittA - suvaNNa-rayaya-maNi- mottiya saMkha-sila-ppavAla-rattarayA saMta-sAra-sAvaejjassa jhavaNA / se taM acittA || 686. se kiM taM mIsayA ? mIsayA - dAsANaM dAsINaM AsANaM itthINaM samAbhariyAujjAlakiyANaM bhavaNA / se taM mIsayA / se taM kuppAvayaNiyA || 687. se kiM taM loguttariyA ? loguttariyA tivihA paNNattA, taM jahA ---sacittA acittA mIsayA // 688. se kiM taM sacittA ? sacittA---sosANaM sissiNINaM jhavaNA / se taM sacittA // 689. se kiM taM acittA ? acittA - paDiggahANaM vatthANaM kaMbalANaM pAyapuMchaNAgaM bhavaNA / setaM acittA || 660. se kiM taM mIsayA ? mIsayA -sIsANaM sissiNiyANaM sabhaMDamattovagaraNANaM bhavaNA " ! setaM mIsA / se taM loguttariyA / se taM jANagasarIra bhaviyasarIra vatiritA vvajbhavaNA / se taM noAgamao davvajbhavaNA / se taM davvajbhavaNA || 61. se' kiM taM bhAvajbhavaNA ? bhAvajbhavaNA duvihA paNNattA, taM jahA - Agama . ya Agamaya // 62. se kiM taM Agamao bhAvajbhavaNA ? Agamao bhAvajbhavaNA-jANae uvautte / se taM Agamao bhAvajbhavaNA // 663. se kiM taM noAgamao bhAvajbhavaNA ? noAgamao bhAvajbhavaNA duvihA paNNattA, taM jahA - pasatthA ya apasatthA ya // 1. 661-665 eSAM paJcAnAM sUtrANAM sthAne 'ka' pratau bhinnA vAcanA vidyate bhAvajbhavaNA duvihA paM taM satthA bhAvajbhavaNA kohassa mANassa mAyAe lobhassa jbhavaNA / se taM pasatthA bhAvajbhavaNA / se kiM taM appasatthA bhAvajbhavaNA nANajbhavaNA daMsaNajbhavaNA cAritajbhavaNA / se taM appasatyA bhAvajbhavaNA | Page #130 -------------------------------------------------------------------------- ________________ 417 aNuodArAI 364. se kiM taM satthA ? pasatyA cauvvihA paNNattA, taM jahA- kohajbhavaNA mANajjhavaNA mAyabhavaNA lobhajbhavaNA / se taM satthA || 665. se kiM taM apasatthA ? apasatthA tivihA paNNattA, taM jahA - nANajbhavaNA daMsaNajbhavaNA carittajvaNA / se taM apasatthA / se taM noAgamao bhAvajbhavaNA / se taM bhAvabhavaNA / setaM jhavaNA / se taM ohaniSkaSNe || niSakhevANuogavAre nAma niSphaNNa-padaM 636. se kiM taM nAmaniSphaNNe' ? nAma niSkaNNe - sAmAie // 667. se samAsao cauvihe vaNNatte, taM jahA - nAmasAmAie ThavaNasAmAie davvasAmAiga bhAvasAmAie || 668. 'nAma-TUvaNAo gayAo " || 666. "se kiM taM davvasAmAie ? davvasAmAie duvihe paNNatte, taM jahA- Agamao ya noAgamao ya || 700. se kiM taM Agamao davvasAmAie ? Agamao davvasAmAie - jassa NaM sAmAie tti padaM sikkhiyaM ThiyaM jiyaM miyaM parijiyaM nAmasamaM ghosasamaM ahINakkharaM aNaccakkharaM avvAiddhakkharaM akkha liyaM amiliyaM avaccAmeliyaM paDipuNNaM paDipuNNaghosaM kaMThofarai guruvANIvarAyaM, se NaM vAyaNAe pucchaNAeM pariyaTTaNAeM dhammakahAe, nA hA kahA ? aNuvaogo davvamiti kaTTu // 701. negamassa ego aNuvauto Agamao ege davvasAmAie, doNNi aNuvauttA Agamao doNNi davvasAmAiyAI, tiSNi aNuvauttA Agamao tiNi davvasAmAiyAI, evaM jAvaiyA aNuvauttA tAvaiyAI tAI negamassa Agamao davvasAmAiyA | evameva vavahArassa vi / saMgahassa ego vA aNegA vA aNuvautto vA aNuvattA vA Agamao davvasAmAie vA davvasAmAiyANi vA se ege davvasAmAie / ujjayasma ego aNuvautto Agamao ege davvasAmAie, puhattaM neccha / tinhaM sahanayANaM jANae aNuvautte avatthU / kamhA ? jai jANae aNuvautte na bhavai / se taM Agamao davvasAmAie | 702. se kiM taM noAgamao davvasAmAie ? noAgamao davvasAmAie tivihe paNNatta, taM jahA - jANagasarIradavvasAmAie bhaviyasarIradavvasAmAie jANagasarIra bhaviya sarIra vatiritte davvasAmAie || 703. se kiM taM jANagasarIradavvasAmAie ? jANagasarIradavvasAmAie - sAmAie tti payatyAhigAra jANagassa jaM sarIrayaM vavagaya-cuya cAviya cattadehaM jIvavippajaDhaM 1. nAmaniSpanne nikkheve ( ka ) | 2. do gayAo ( ka ) ; nAmaThavaNAo puNvaM bhaNitAo ( kha, ga ) / pU0 aNu0 sU0 6-11 / 3. saM0 pA0 - davvasAmAie vi taheba jAva se taM / Page #131 -------------------------------------------------------------------------- ________________ aNubhogadArAI sejjAgayaM vA saMthAragayaM vA nisIhiyAgayaM vA siddhasilAtalagayaM vA pAsittA gaM koi vaejjA-aho NaM imeNaM sarIrasamassaeNaM jiNadiTheNaM bhAveNaM sAmAie tti payaM AghaviyaM paNNaviyaM parUviyaM daMsiyaM nidaMsiyaM uvadaMsiyaM / jahA ko diLaMto? ayaM mahukuMbhe AsI, ayaM ghayakuMbhe AsI / se taM jANagasarIradavvasAmAie // 704. se kiM taM bhaviyasarIradavvasAmAie ? bhaviyasarIradavvasAmAie---je jIve joNi jammaNanikkhaMte imeNaM ceva AdattaeNaM sarIrasamassaeNaM jiNadiTheNaM bhAveNaM sAmAie tti payaM seyakAle si kkhissai, na tAva sikkhi| jahA ko diLaMto? ayaM mahukuMbhe bhavissai, ayaM ghayakuMbhe bhavissaideg / se taM bhaviyasarIradavvasAmAie / 705. se kiM taM jANagasarIra-bhaviyasarIra-vatiritte davvasAmAie ? jANagasarIra-bhaviya sarIra-vatiritte davvasAmAie.-pattaya-potthaya-lihiyaM / se taM jANagasarIra-bhaviyasarIra-batiritte dvvsaamaaie| se taM noAgamao dvvsaamaaie| se taM davva saamaaie| 706. se ki taM bhAvasAmAie ? bhAvasAmAie duvihe paNNatte, taM jahA--Agamao ya noAgamao ya // 707. se kiM taM Agamao bhAvasAmAie ? Agamao bhAvasAmAie-jANae uvautte / se taM Agamao bhAvasAmAie / 708. se ki taM noAgamao bhAvasAmAie ? noAgamao bhAvasAmAie gAhAjassa sAmANio' appA, saMjame niyame tave / tassa sAmAiyaM hoi, ii kevalibhAsiyaM // 1 // jo samo savvabhUesu, tasesu thAvaresu ya / tassa sAmAiyaM hoi, ii kevalibhAsiyaM // 2 // jaha mama na piyaM dukkhaM, jANiya emeva savvajIvANaM' / na haNai na haNAvai ya, 'samamaNatI teNa so samaNo" // 3 // natthi ya se koi veso, pio va savvesu ceva jIvesu / eeNa hoi samaNo, eso anno vi pajjAo // 4 // 1. sAmAyikanirUpaNa-prasaGga zramaNasya nirUpaNaM asvAbhAvikI yat AdarzaSu prAsaGgikarUpeNa prAsaGgikaM na pratibhAti / AvazyakaniryuktA- likhitA gAthAH kAlAntareNa mUlapATharUpeNa vapi sAmAyikaprakaraNe sAmAyikasvAmi-prati- prakSepaM praaptaaH| pAdakaM kevalaM zlokadvayaM vidyate / tatra zramaNasya 2. tasesu (k)| pratipAdaka gAthAcatuSTayaM nAsti / dvAbhyAmapi 3. savvasattANaM (k)| vRttikArAbhyAM sAmAyikazramaNayoH sambandha- 4. samaM aNaitti so samaNo (k)| pradarzanArthaM prayatnaH kRtaH tathApi naiSA kalpanA 5. ya (ka, kha, g)| prabhA Page #132 -------------------------------------------------------------------------- ________________ aNuogadArAI 416 uraga'-giri-jalaNa-sAgara-nahatala-tarugaNasamo ya jo hoi| bhamara-miya-dharaNi-jalaruha-ravi-pavaNasamo ya so samaNo // 5 // to samaNo jai sumaNo, bhAveNa ya jai na hoi pAvamaNo / sayaNe ya jaNe ya samo, samo ya mANAvamANesu // 6 // se taM noAgamao bhAtasAmAie / se taM bhaavsaamaaie| se taM saamaaie| se taM nAmanipphaNNe ! nikkhevANuogavAre suttAlAvaganiSphaNNa-padaM 706. se ki taM suttAlAvaganiSphaNNe' ? suttAlAvaganiSphaNNe'- iyANi suttAlAvaganipphaNNe nikkheve icchAvei, se ya pattalakkhaNe vi na nikkhippai, kamhA ? lAghavatthaM / 'ao asthi5 taie aNa ogadAre aNagame tti| tattha nikkhitte ihaM nikkhitte bhavai, ihaM vA nikkhitte tattha nikkhitte bhavai, tamhA ihaM na nikkhippai tahiM ceva nikkhippissai / se taM nikkheve / / aNugamANaogadAra-padaM 710. se kiM taM aNugame ? aNugame duvihe paNNatte, taM jahA--suttANugame ya nijjuttiaNu game y|| 711. se kiM taM nijjuttiaNugame ? nijjuttiaNugame tivihe paNNatte, taM jahA-nikheva nijjuttiaNugame ubagghAyanijjuttiaNugame suttaphAsiyanijjuttiaNugame / / 712. se kiM taM nikleva nijju ttiaNugame ? nikkhevanijjuttiaNugame annuge| se taM nikkhevanijjuttiaNugame // 713. se kiM taM uvagghAyanijjuttiaNugame ? ubagghAyanijjutiaNugame-imAhiM dohiM dAragAhAhi aNugaMtavve, taM jahA1. uddese 2. niddese ya, 3. nimgame 4. khetta 5. kAla 6. purise ya / 7. kAraNa 8. paccaya 6. lakkhaNa, 10. nae 11. samoyAraNA 12. Numae // 1 // 13. ki 14. kaivihaM 15. kassa 16. 'kahiM, 17. kesu 18. kaha" 16. kecciraM havai kAlaM / 1. cUNikRtA 'udaga' zabdo vyAkhyAtosti, nikSepaH iti zeSaH (he)| yathA--sArayasalila vva suddhahiyato (cuu)| 5. asthi ao (kha); atthi io (g)| 2. nAmaniSphaNNe nikkheve (k)| 6. tahiM vA (ka) 3. suttAlAvayanikleve (k)| 7. nikkhippihatti (k)| atonantaraM 'se taM 4. asau pAThaH apUrNaH pratibhAti / asya pUrti: suttAlAvaganipphaNNe' iti nigamanaM nopalabhyate / vRttI itthamupalabhyate-karomi bhadanta ! sAmA- 8. gAhAhi (g)| yika ityAdInAM sUtrAlApakAnAM nAmasthApanA- 6. kahaM kesu kahiM (k)| dibhedabhinno yonyAsa: sa sUtrAlApakaniSpanno 10. kiccirayaM (kha); kicciraM (g)| --.. ---- - Page #133 -------------------------------------------------------------------------- ________________ 420 aNuogadArAI 20. kai 21. saMtara 22, mavirahiyaM, 23. bhavA 24. garisa 25. phAsaNa 26. niruttI // 2 // -se taM uvagghAyanijjuttiaNugame // 714. se kiM taM suttaphAsiyanijjuttiaNugame ? suttaphAsiyanijjuttiaNugame-suttaM uccA reyanvaM' akkhaliyaM amiliyaM avaccAmeliya' paDipuNNaM paDipuNNadhosaM kaMThoDhavippamukkaM guruvAyaNovagayaM / tao najjihiti' sasamayapayaM vA parasamayapayaM vA baMdhapayaM vA mokkhapayaM vA sAmAiyapayaM vA nosAmAiyapayaM vA / tao tammi uccArie samANe kesiMci bhagavaMtANaM kei atthA higArA ahigayA bhavaMti, 'kesiMci ya kei aNahigayA" bhavaMti, taoM' tesiM aNahigayANaM atthANaM' ahigamaNaTTayAe 'padeNaM padaM vaNNaissAmi"gAhA saMhitA ya padaM ceva, padattho pada viggaho / cAlaNAya pasiddhI ya, chavvihaM viddhi lakkhaNaM // 1 // se taM suttaphAsiyanijjuttiaNugame / se taM nijjuttiaNugame / se taM aNugame / nayANamogadAra-padaM 715. se ki taM nae ? satta mUlanayA paNNattA, taM jahA-negame saMgahe kvahAre ujjusue sadde samabhirUDhe evaMbhUe / tattha"gAhA--- negehiM mANehi, miNai tti negamassa ya niruttI / sesANaM pi nayANaM, lakkhaNamiNamo suNaha vocchaM // 1 // saMgahiya-piDiyatthaM, saMgahavayaNaM samAsao beMti / vaccai viNicchiyatthaM, vavahAro savvadavvesu // 2 // paccuppaNNaggAhI, ujjusuo nayavihI muNeyavyo / icchai vise siyataraM, paccuppaNNaM nao saddo // 3 // 1. uccArianvaM (ma) ! 11. vattaissAmi (ka, kha, ga, cU); vattaissAmo 2. aviccAmeliyaM (ka) / (haa)| 3. tattha nijahatti (ka) / 12. saMhiyA (ka) 4. padaM (ka) sarvatra / 13. viddhi lakSaNaM (hA, he); atra cUrNyanusArI 5. kesiMca NaM (kha, g)| pAThaH svIkRtaH / asya cUrNigatA vyAkhyA 6. kei atthAhigArA aNahigayA (kha, g)| samIcInAsti-varddhanaM vRddhiH vyAkhyA ityarthaH / 7. to (ka) jamhA suttaM attho ya vikappehi aNegadhA 8. x (ka, kha, g)| vakhANakaraNato vaddhati (cuu)| 6. TThAe (kha, g)| 14. ettha (k)| 10. padaM padeNa (ka, kha, g)| Page #134 -------------------------------------------------------------------------- ________________ aNuogadArAI 421 vatthao sukamaNaM hoDa avattha nA samabhirUDe / vaMjaNa-attha-ladabhayaM', pavabhUo visesei / / 4 / / nAyammi gihiyavve, agirihayavva mmi ceva atthammi / jaiyavvameva dui jo. uvAAmo mo nao nAma / 1 / / savvesi !i nayANaM, bahavihavasabvara' nimAmanA / taM samvanayavimuddhaM, je caraNaguNATio mAha / / 6 / / -se taM ne| graMtha-rimANa akSara-parimANa-..-66186 anASTapa-zloka-2162, akSara--5 1. tadubhaya (k)| 2. upaeso (g)| 3. vattavvayaM bahuvihaM (kha, ga) / 4. nae1. solasasayANi cauruttarANi hoti u imAma gaahaann| dusahasmamaNubhaThaMdavittappamANao bhaNio! 2. NayaramahAdArAva. ucakamaNadArANa ogvrdaar| asavara bidagamattA, lihiyA dukkhakkhaya. TAe ! / (kha, / Page #135 -------------------------------------------------------------------------- ________________