________________
२६६
ओगुनोगदाराई २५. से किं तं लोइयं भावावस्सयं ? लोइयं भावावस्सयं-पुव्वण्हे भारहं, अवरण्हे
'रामायणं । से तं लोइयं भावावस्सयं ॥ २६. से किं तं कुप्पावयणियं भावावस्सयं? कुप्पावयणियं भावावस्सयं-जे इमं चरग
चीरिय'-'चम्मखंडिय-भिक्खोंड - पंडुरंग-गोयम-गोव्वइय - गिहिधम्म - धम्मचितगअविरुद्ध-विरुद्ध-वुड्ढसावगप्पभिइओ पासंडत्था इज्जंजलि' होम-जप'-उदुरुक्क'
नमोक्कारमाइयाई भावावस्सयाई करेंति। से तं कुप्पावयणियं भावावस्सयं ।। २७. से कि तं लोगुत्तरियं भावावस्सयं ? लोगुत्तरियं भावावस्सयं-जण्णं इम समणे वा
समणी वा सावए' वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदभवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्तियकरणे तब्भावणाभाविए अण्णत्थ कत्थइ मणं अकरेमाणे उभओ कालं आवस्सयं करेति' ! से तं लोगुत्तरिय भावावस्सय 1 से तं नोआगमओ
भावावस्सयं । से तं भावावस्सयं ।। २८. तस्स णं इमे एगट्ठिया नाणाघोसा नाणावंजणा नामधेज्जा भवंति त जहा - गाहा
आवस्सयं अवस्सकरणिज्ज," धुवनिग्गहो विसोही य । अज्झयणछक्क वग्गो, नाओ आराहणा मग्गो॥१॥ समणेण सावएण य, अवस्सकायव्वं हवइ जम्हा ।
अंतो अहोनिसस्स उ,र तम्हा आवस्मयं नाम ।।२।। से तं आवस्सयं ॥ सुय-निक्खेव-पदं २६. से किं तं सुयं ? सुयं चउव्विहं पण्णत्तं तं जहा–नामसुयं ठवणासुयं" दव्वसुय
भावसुयं ॥ ३०. से" किं तं नामसुयं ? नामसुयं-जस्स णं जीवस्स वा५• अजीवस्स वा जीवाण वा
अजीवाण वा तदुभयस्स वा तदुभयाण वा° सुए त्ति नामं कज्जइ । से तं नामसुयं ।
१. सं० पा० -- चीरिय जाव पासंडत्था। २. इलैंजलि (ख, चूपा)। ३. जम्प (क)। ४. उंदुरक्क (क), उंडुरुक्क (चु, हा) ५. इमे (क)। ६. सावओ (ग)। ७. तल्लेस्से (ग)। ८. भाविए एगमणे अविमणे जिगवयणधम्माण
रागरत्तमणे (क)। ६. अकुब्वमाणे (ग)।
१०. करेंति (ख); कुर्वन्ति (हे) । ११. करणिज्ज (क. ख, ग)। १२. य (ख, ग)। १३. ठवणमुयं (क)। १४. ३०,३१,३२ सूत्राणां स्थाने 'क' प्रतौ संक्षिप्त
पाठो वृत्तौ च तस्य सूचनं लभ्यते-नामट्ठवणाओ भणियाओ। (क) वाचनान्तरे तु 'नामठवणाओ भणियाओ'
इत्येतदेव दृश्यते (हे)। १५. सं० पा०—जीवस्स वा जाव सुए ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org