________________
अणुओगदाराई
धणुसहस्साई गाउयं, चत्तारि गाउयाइं जोयणं ।। ४०१. एएणं उस्सेहंगुलेणं किं पओयणं ? एएणं उस्सेहंगुलेणं नेरइय-तिरिक्खजोणिय
मणुस्स-देवाणं सरीरोगाहणाओ मविज्जति ॥ ४०२. नेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णता ? गोयमा ! दुविहा पण्णत्ता,
तं जहा--भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जासा भवधारणिज्जा सा जहण्णेणं अंगलस्स असंखेज्जइभाग, उक्कोसेणं पंच धणसयाइं । तत्थ णं जासा
उत्तरवेउब्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं धणुसहस्सं ॥ ४०३. रयण:भापुढवीए नेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा !
दुविहा पण्णत्ता, तं जहा—भवधारणिज्जा य उत्तरवेउब्विया य । तत्थ णं जासा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं सत्त धणूई तिण्णि रयणीओ छच्च अंगुलाई। तत्थ णं जासा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं 'पण्णरस धणूई 'दोणि रयणीओ बारस
अंगलाई" ॥ ४०४. 'एवं सव्वाणं दुविहा—भवधारणिज्जा जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्को
सेणं दुगुणा दुगुणा । उत्तरवेउव्विया जहण्णणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं
दुगुणा दुगुणा ! ४०५. एवं असुरकुमाराईणं जाव अणुत्तर विमाणवासीणं सगसगसरीरोगाणा
भाणियन्वा" ॥
१. गाहणा (ख, ग) ।।
२. अढाइज्जाओ रयणीओ य (ख, ग)। ३. अत्र संक्षिप्तवाचनायाः पाठः स्वीकृतोस्ति । विस्तृतवाचनाया: विषय: मूलतः प्रज्ञापनाया: [२१]
प्रतिपाद्योस्ति, अत्र स प्रासङ्गिक एव । तेनात्र संक्षिप्तवाचना पर्याप्ता परिभाव्यते । 'स, ग' प्रत्योः, मलधारिहेमचंद्रवृत्तौ च विस्तृतवाचना लभ्यते, सा चेत्थम्-सक्करप्पभापुढवीए नेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-भवधारणिज्जा य उत्तरवेउब्विया य । तत्थ णं जासा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पण्णरस धणूई अड्डाइज्जाओ रयणीओ। तत्थ णं जासा उत्तरवेउव्विया सा जहणणं अंगुलस्स संखेजइभाग, उक्कोसेणं एकतीसं धणूइं रयणी य । वालयप्पभापुढवीए नेरइयाण भंते ! केमहालिया सरीरोगाहणा पण्णता? गोयमा ! दुविहा पण्णत्ता, तं जहा--भवधारणिज्जा य उत्तरवे उब्विया य। तत्थ णं जासा भवधारणिज्जा सा जहणणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं एकतीसं धण इं रयणी य । तत्थ पंजासा उत्तरवेउब्विया सा जहणेणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं बावट्टि धणूई दो रयणीओ य । एवं सव्वासि पुढवीणं पुच्छा भाणियवा---पंकप्पभाए भवधारणिज्जा जहण्णेणं अंगुलस्स असंखेज्जइ. भाग, उक्कोसेणं बाट्रि धण्इं दो रयणीओ य । उत्तरवेउन्विया जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं पणवीसं धणुसयं । धुमप्पभाए भवधारणिज्जा जहाणेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं पणवीसं धणुसयं । उत्तरवेउव्विया जहण्णेणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं अड्डाइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org