________________
अणुओगदाराई
४०४
५८. उक्कोमयं परितासंखेज्जयं केत्तियं' होइ ? 'जहण्णयं परित्तासंखेज्जयं जहण्णयपरित्तासंखेज्जयमेत्ताणं" रासीणं अण्णमण्णभासो रूवणो उक्कोसयं परित्तासंखेज्जयं होइ ।
अहवा जहण्णयं जुत्तासंखेज्जयं रूवणं उक्कोसयं परित्तासंखेज्जयं होइ ॥ ५६०. जहण्णयं जुत्तासंखेज्जयं केतियं होइ ? 'जहण्णयं परित्तासंखेज्जयं जहणयपरित्तासंखेज्जयमेत्ताणं" रासीणं अण्णमण्णब्भासो पडिपुण्णो जहण्णयं जुत्तासंखेज्जयं होइ । अहवा उक्कोस परित्तासंखेज्जए रूवं पक्खित्तं जहण्णयं जुत्तासंखेज्जयं होइ । आवलिया वि तत्तिया चेव ॥
५६१. तेण परं अजहृण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं जुत्तासंखेज्जयं न पावइ ॥ ५६२. उक्कोस जुत्तासंखेज्जयं केत्तियं होइ ? जहण्णएणं जुत्तासंखेज्जएणं आवलिया गुणिया 'अण्णमणभासो रूवूणो उक्कोसयं जुत्तासंखेज्जयं होइ ।
अहवा जहणयं असंखेज्जासंखेज्जयं रूवूणं उक्कोसयं जुत्तासंखेज्जयं होइ ॥ ५६३. जण्णयं असंखेज्जासंखेज्जयं केत्तियं होइ ? जहण्णएणं जुत्तासंखेज्जएणं, आवलिया गुणिया अण्णमणभासो पडिपुण्णो जहण्णयं' असंखेज्जासंखेज्जयं होइ । अहवा उक्कोसए जुत्तासंखेज्जए रूवं पक्खित्तं जहण्णयं असंखेज्जासंखेज्जयं होइ ॥ ५६४. तेण परं अजहष्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं असंखेज्जासंखेज्जयं न
पावइ ||
५६५. उक्कोसयं असंखेज्जासंखेज्जयं केत्तियं होइ ? 'जहण्णयं असंखेज्जासंखेज्जयं जहण्णयअसंखेज्जासंखेज्जयमेत्ताणं" रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं असंखेज्जासंखेज्जयं होइ ।
अहवा जहणयं परित्ताणंतयं रूवणं उक्कोसयं असंखेज्जासंखेज्जयं होइ ॥
५६६. जहण्णयं परित्ताणंतयं केत्तियं होइ ? ' जहण्णयं असंखेज्जासंखेज्जयं जहण्णयअसंखेज्जासंखेज्जमेत्ताणं " रासीणं अष्णमण्णभासो पडिपुण्णो जहण्णयं परिताणंतयं होइ ।
अव उक्कोस असंखेज्जासंखजए रूवं पक्खित्तं जहण्णयं परित्ताणंतयं होइ ॥
१. केवइयं ( ख, ग ) सर्वत्र ।
२. जहष्णयं परित्तासंखेज्जयमेत्ताणं ( ख, ग ) ३. जहृष्णयं परित्तासंखेज्जयमेत्ताणं ( ख, ग ) । ४. कोसाई ( क ) प्रायः सर्वत्र ।
५. अत्र गुणनस्य प्रकारद्वयं स्वीकृतमस्ति, आदर्शेषु मलधारीयावृत्तौ च इत्थमेव पाठोपलब्धेः । किन्तु चूर्णी हारिभद्रीयवृत्तौ च 'गुणिय' इति पाठस्वीकारेण केवलमेक एव विकल्पः साक्षा
Jain Education International
त्स्वीकृत: 'अण्णमण्णमभासो' इति विकल्पस्य मतान्तररूपेण उल्लेखः कृतः । संभवत: उत्तरवर्त्यादर्शेषु विकल्पोपि मूलपाठरूपेण स्वीकृतोऽभूत् । अग्रिम सूत्रेष्वपि ( सू० ५६३, ६०१, ६०२) एवमेव विमर्शः कार्यः । ६. जहन्नपए ( क ) ।
७. जहन्नयं असंखेज्जासंखेज्जयमेत्ताणं ( ख, ग ) । ८. जण्णयं असंखेज्जासंखेज्जयमेत्ताणं ( ख, ग ) ।
For Private & Personal Use Only
www.jainelibrary.org