________________
३१२
अणुओगदाराई सम्वद्धा । 'एवं दोणि वि' । १२७. नेगम-ववहाराणं आण पुन्विदव्वाणं 'अंतरं कालओ केवच्चिर'२ होइ ? एगदव्वं
पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं अणंतं कालं । नाणादव्वाइ पडुच्च नत्थि अंतरं। नेगम-ववहाराणं अणाणुपुग्विदव्वाणं 'अंतरं कालओ केवच्चिरं" होइ ? एगदम्वं पडुच्च जहण्णेणं एग समयं, उवकोसेणं असंखेज्ज कालं ! नाणादव्वाइं पडुच्च नत्यि अंतरं। नेगम-ववहाराणं अवत्तव्वगदम्वाणं 'अंतरं कालओ केवच्चिरं" होइ ? एगदव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं अणंतं, कालं । नाणादव्वाई पहुच्च नत्यि
अंतरं ।।
१२८. नेगम-बवहाराणं आणविदम्वाइं सेसदव्वाण कइ भागे होज्जा-किं संखेज्जइ.
भागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा? असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा, नो असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नियमा असंखेज्जेसु भागेसु होज्जा। नेगम-ववहाराणं 'अणाणुपुग्विदव्वाइं सेसदवाणं कइ भागे होज्जा–कि संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, नो संखेज्जेसु
भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा । एवं अवत्तव्वगदव्वाणि वि॥ १२६. नेगम-ववहाराणं आणपुग्विदव्वाइं कयरम्मि भावे होज्जा-किं उदइए भावे
होज्जा ? उवसमिए भावे होज्जा ? खइए' भावे होज्जा ? खओवसमिए" भावे होज्जा ? पारिणानिए भावे होज्जा ? 'सन्निवाइए भावे होज्जा?" नियमा साइ
पारिणामिए भावे होज्जा । ‘एवं दोण्णि वि"। १३०. एएसि णं नेगम-ववहाराणं आणविदव्वाणं अणाणपुव्विदव्वाणं' अवत्तव्वग
दव्वाण य दव्वट्ठयाए पएसट्टयाए दव्वट्ठ-पएसट्टयाए कयरे कयरेहितो अप्पा वा ? १. अणाणुपुग्विदव्वाइं अवत्तव्वगदम्वाई च एवं ७. वि भाणियन्वाणि (ख, ग)। चेव भाणिअब्वाई (ख, ग)।
८. हुज्जा (क)। २. कालओ केवच्चिरं अंतरं (क); केवतियं ६. खाइए (क)। ___ कालं अंतरं (चू); केच्चिरं (हा) । १०. खाओवसमिए (क)। ३. कालओ केवइयं अंतरं (क)।
११. ४ (क, चू)। ४. कालओ केवच्चिरं अंतरं (क)।
१२. अणाणुपुब्विदम्बाणि अवत्तव्वयदव्वाणि य ५. सेसगदव्वाणं (चू)।
___ एवं चेव भाणिय व्वाणि (ख, ग)। ६. अणाणुपुश्विदव्वाणं पुच्छा, असंखेज्जइभागे १३. णं भंते, (क, हे)। होज्जा, सेसेसु पडिसेहो (क)।
१४. दवाण य (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org