________________
अणुओगदाराई
याओ आरामुज्जाण-काणण-वण-वणसंड-वणराईओ देवकुल-सभा-पवा-थूभ-खाइयपरिहाओ', पागार-अट्टालय-चरिय-दार-गोपुर-पासाय-धर-सरण-लेण-आवणसिंघाडग-तिग-चउक्क-चच्चर-चउम्मह--महापह-रह- सगड-रह-जाण-जुग्ग-गिल्लिथिल्लि-सीय-संदमाणियाओ' लोही-लोहकडाह-कडुच्छुय"-'आसण-सयण-खंभ-भंड
मत्तोवगरणमाईणि, अज्जकालियाई च जोयणाई मविज्जति ।। ३६३. से समासओ ति विहे पण्णत्ते, तं जहा--सूईअंगुले' पयरंगुले घणंगले। अंगलायया ___ एगपएसिया सेढी सूईअंगुले । सूई सूईए गुणिया पयरंगुले। पयरं सूईए गुणितं
घणंगले ॥ ३६४. एएसि णं भंते ! सूईअंगुल-पयरंगुल-घणंगुलाण कयरे कयरेहितो अप्पे वा बहुए वा ___ तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूईअंगुले, पयरंगुले असंखेज्जगुणे, घणंगुले
असंखेज्जगुणे । से तं आयंगुले ।। ३६५. से किं तं उस्सेहंगले ? उस्सेहंगले अणेगविहे पण्णत्ते, तं जहा-- गाहा
परमाणू तसरेण , रहरेणू अग्गयं च वालस्स ।
लिक्खा जूया य जवो, अद्वगुणविवढिया कमसो ॥१॥ ३६६. से किं तं परमाणू ? परमाणू दुविहे पण्णत्ते तं जहा-सुहुमे य वावहारिए" य ।। ३६७. 'तत्थ सुहुमो ठप्पो॥ ३६८. 'से कि तं वावहारिए ? वावहारिए'–अणंताणं सुहुम परमाणुपोग्गलाणं समुदय
समिति-समागमेणं से एगे'" वावहारिए परमाणुपोग्गले निप्फज्जइ । १. से णं भते ! असिधारं वा खुरधारं वा ओगाहेज्जा ? हंता ओगाहेज्जा। से गं तत्थ छिज्जेज्ज वा भिज्जेज्ज वा ? नो इणमठे५ समठे, नो खलु तत्थ सत्थं कमइ। २. से णं भंते ! अगणिकायस्स मज्झमझेणं वीइवएज्जा ? हंता वीइवएज्जा।
१. चूणौं, हारिभद्रीय वृत्तौ च पूर्व 'फरिहा' ७. कडिल्लय (ख, ग)।
तदनन्तरं 'खाइया' व्याख्यातास्ति । अन्यान्यपि ८. x (ख, ग)।
पदानि भिन्नक्रमेण न्यस्तानि दृश्यन्ते । ६. सुइयंगुले (क)। २. फरिहामओ (ख, ग)।
१०. घणंगुलाण य (क)। ३. गोपुर तोरण (पु)।
११. ववहारिए (ख, ग) सर्वत्र । ४. पहा (ख, ग); देवकुलसभादीनि पदानि १२. तत्थ णं जेसे सुहमे से ठप्पे (ख, ग, हा)। __क्वचिद्वाचनाविशेषे अवान्तरे दृश्यन्ते (हे)। १३. तत्थ णं जेसे ववहारिए से णं (ख, ग) 1 ५. सिविय (ख, ग)।
१४. ४ (क, ख, ग) ६. संदमाणियाओ घर-सयण-लेण - आवणासण- १५. इणठे (पु)!
सेअ-खंभ-भंड-मत्तोवगरणा (ख) । १६. संकमइ (हा)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org