________________
४१०
अणुओगदाराई अयं महुकुभे' आसी, अयं घयकुंभे आसी । से तं जाणगसरीरदव्वज्झयणे ॥ ६२७. से किं तं भवियसरी रदव्वज्झयणे ? भवियसरीरदब्वज्झयणे-जे जीवे जोणिजम्मण
निक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिठेणं भावेणं अज्झयणे त्ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिट्ठतो? अयं महुकंभे भवि
स्सइ, अयं घयक भे भविस्सइ । से तं भवियसरीरदव्वज्झयणे । ६२८. से किं तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वज्झयणे? जाणगसरीर-भविय
सरीर-वतिरित्ते दव्वज्झयणे—पत्तय-पोत्थय-लिहियं । से तं जाणगसरीर-भविय
सरीर-बतिरित्ते दव्वज्झयणे । से तं नोआगमओ दव्बज्झयणे । से तं दव्वज्झयणे ।। ६२६.से कि तं भावज्भयणे? भावज
पण्णत्ते, तं जहा-आगमओ य नोआगमओ य ।। ६३०. से किं तं आगमओ भावज्झयणे ? आगमओ भावज्झयणे-जाणए उवउत्ते । से तं
आगमओ भावज्झयणे ।। ६३१. से कि तं नोआगमओ भावज्झयणे ? नोआगमओ भावज्झयणे
गाहा
अज्झप्पस्साणयण, कम्माणं अवचओ उवचियाणं ।
अण वचओ य नवाणं, तम्हा अज्झयणमिच्छति ॥१॥ से तं नोआगमओ भावज्झयणे । से तं भावज्झयणे । से तं अज्झयणे ।। ६३२. से कितं अज्झीणे ? अज्झीणे चउम्विहे पण्णत्ते, तं जहा-नामज्झीणे ठवणझोणे
दव्वज्झीणे भावज्झीणे ॥ ६३३. 'नाम-ट्ठवणाओ गयाओ"। ६२४. से कि तं दव्वज्झीणे ? दव्वज्झीणे दुविहे ५ण्णत्ते, तं जहा-आगमओ य नोआग
मओ य॥ ६३५. से कि तं आगमओ दव्वज्झीण ? आगमओ दव्वज्झीणे—जस्स णं अज्झीणे त्ति पदं
सिक्खियं ठियं जिय मियं परिजिय' नामसम पोससमं अहीणक्खरं अणच्चक्खर अव्वाइद्धक्खरं अक्खलिय अमिलियं अवच्चामेलिय पडिपुण्णं पडिपुण्णघोसं कठोट्रविप्पमक्कं गवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए,
नो अणुप्पेहाए । कम्हा ? अगुवओगो दम्वमिति कटु ।। ६३६. नेगमस्स एगो अगुवउत्तो आगमओ एगे दवझोण, दोण्णि अणुवउत्ता आगमओ १. घयकुंभे (ख, ग)।
४. अतः परं ६३६ सूत्रपर्यन्तं 'क' प्रती 'जाब' २. महुकुंभे (ख, ग)।
इति पदं दृश्यते । ३. दो गयाओ (क); नामवणाओ पुव्ववणि- ५. सं० पा०---परिजियं जाव से तं । याआ (ख, ग)। पू० अणु० सू०६-११ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org