________________
अणुओगदाराई
४१३
णं इमेणं सरीरसमस्सएणं जिणदिट्ठेणं भावेणं आए त्ति पयं आघवियं पण्णवियं परूवियं दंसियं निदसियं उवदसियं ।
जहा को दिट्ठतो ? अयं महुकुंभे आसी, अयं घयकुंभे आसी । से तं जाणगसरीरदव्वाए ||
६५१. से किं तं भवियसरीरदव्वाए ? भवियसरीरदव्वाए- जे जीवे जोणिजम्मणनिक्खते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिट्ठेणं भावेणं आए त्ति पयं सेकाले सिक्खिसइ, न ताव सिक्खइ । जहा को दिट्ठतो ? अयं महुकुंभे भविस्सइ, अयं कुंभे भविस्स° । से तं भवियसरीर दव्वाए ॥
६५२. से किं तं जागगसरीर भवियसरीर वतिरित्ते दव्वाए ? जाणगसरीर-भवियसरीरतिरि दव्वातिविहे पण्णत्ते, तं जहा - लोइए कुप्पावयणिए लोगुत्तरिए ॥ ६५३. से किं तं लोइए ? लोइए तिविहे पण्णत्ते, तं जहासचित्ते अचित्ते मीसए || ६५४. से किं तं सचित्ते ? सचित्ते तिविहे पण्णत्ते, तं जहा-दुपयाणं चउप्पयाणं अपयाणं । दुपयाणं - दासाणं दासीणं, चउप्पयाणं- आसाणं हत्थीणं, अपयाणं- अंबाणं अंबाडगाणं आए
से तं सचित्ते ॥
६५५. से किं तं अचित्ते ? अचित्ते -- सुवण्ण-रयय-मणि- मोत्तिय संख-सिल-प्पवाल-रत्तरयगाणं 'संत-सार-सावएस" आए । से तं अचित्ते ॥
६५६ से किं तं मीसए ? मीसा- दासाणं दासीणं आसाणं हत्थीणं समाभरिया उज्जालंकियाणं आए । से तं मीसए । से तं लोइए ॥
६५७. से' किं तं कुप्पावयणिए ? कुप्पावयणिए तिविहे पण्णत्ते, तं जहा - सचिते अचिते मीसए ॥
६५८. "से किं तं सचित्ते ? चित्ते तिविहे पण्णत्ते, तं जहा—दुपयाणं चउपयाणं अपयाणं । दुपयाणं- दासाणं दासीणं, चउप्पयाणं- आसाणं हत्थीणं, अपयाणं--अंबाण अंबाडगाणं आए । से तं सचित्ते ॥
६५६. से कितं अचित्ते ? अचित्ते - वण्ण-रयय-मणि-मोत्तिय संख सिल प्पवाल- रत्तरय गाणं संत-सार- सावज्जस्स आए । से तं अचित्ते |
६६०. से किं तं मीसए ? मीसए-दासाणं दासीणं आसाणं हत्थीणं समाभरियाउज्जालंकिया आए । से तं मीसए । से तं कुप्पावयणिए ||
१. सं० पा०-- जहा दव्वज्भयणे जाव से तं भविय ।
२. x ( क, ख, ग ) ; संत सावएज्जस्स (हा, है ) |
३. ६५७-६६० एषां चतुर्णां सूत्राणां स्थाने 'क'
Jain Education International
प्रती संक्षिप्त पाठो विद्यते एवं कुप्पादयणिए तिविहे यच्वे ।
४. सं० पा० - तिष्णि वि जहा लोइए जाव से तं ।
For Private & Personal Use Only
www.jainelibrary.org