________________
अणुगोगदाराई
३७१ वमे य॥ ४१६. से किं तं पलिओवमे ? पलिओवमे ति विहे पण्णत्ते, तं जहा-उद्धारपलिओनमे
अद्धापलिओवमे खेत्तपलिओवमे य॥ ४२०. से किं तं उद्धारपलिओवमे ? उद्धारपलिओवमे दुविहे पण्णत्ते, तं जहा–सुहुमे य
वावहारिए य ।। ४२१. तत्थ णं जेसे सुहुमे से ठप्पे ॥ ४२२. तत्थ णं जेसे वावहारिए', से जहानामए पल्ले सिया---जोयणं आयाम-विक्खंभेणं,
जोयणं 'उड्ढं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवणं'; से णं पल्ले ... गाहा
'एगाहिय-बेयाहिय-तेया हिय" उक्कोसेणं सत्तरत्तपरूढाणं ।
सम्मठे सग्निचिते, भरिए वालग्गकोडीणं ॥२॥ से णं वालग्गे' नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा', नो पलिविद्धंसेज्जा', नो पूइत्ताए हब्वमागच्छेज्जा । तओ णं समए-समए एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवइ। से तं वावहारिए उद्धारपलिओवमे। गाहा
एएसि" पल्लाणं, कोडाकोडी हवेज्ज़ दसगुणिया ।
तं वावहारियस्स उद्धारसागरोवमस्स एगस्स भवे परीमाणं ॥१॥ ४२३. एएहिं वावहारियउद्धारप लिओवम-सागरोवमेहि किं पओयणं? एएहिं वावहारिय
उद्धारपलिओवम-सागरोवमेहिं नत्थि किंचिप्पओयणं, केवलं पण्णवणटुं२ पण्ण
विज्जति" । से तं वावहारिए उद्धारपलिओवमे ॥ १. तदिदं वक्ष्यमाणलक्षणम् (हा); तदिदमिति लभ्यते, अतः पदविन्यासदृष्टयापि च प्रस्तुतशेषः (हे)।
पाठो गाथानिबद्ध एव सम्भाव्यते । २. उब्वेहेणं (ग)।
६. सप्तरात्रिकाणाम् (हा)। ३. परिरएणं (क, हा)।
७. वालग्गा (ख, ग)। ४. ४ (क)।
८. कुहेज्जा (ख, ग); कुत्येज्जा (चू)। ५. एगाहिय बेहिय जाव (क); एगाहिय बेआ- १. विद्धंसेज्जा (हा)। हिअतेआहिय जाव (ख, ग); 'एगाहियबेया- १०. पूएत्ताए (क); पूतिदेहत्ताए (चू)। हियतेआहिय' ति षष्ठीबहुवचनलोपादेकाहिक- १. एएसि णं (क) सर्वत्र । दयाहिक-त्रयाहिकाणाम् (हे) । एषा गाथा १२. पण्णवणा (क, ख, ग, है); असी पाठः जम्बूद्वीपप्रज्ञप्तौ (२१६) विद्यते । प्रस्तुतसूत्रा- हारिभद्रीयवृत्तिमनुसत्य स्वीकृतः । अत्र पज्ञादर्शषु 'जाव' इति पदं दृश्यते, किन्तु वृत्तिद्वये- पना प्रज्ञाप्यते, अस्य पाठस्यापेक्षया प्रज्ञापनार्थ पि चूर्णावपि च 'जाव' इति पदं नास्ति प्रज्ञाप्यते इति पाठः समीचीन: प्रतिभाति । व्याख्यातम् । 'क' प्रतौ 'बेहिय' इति पाठोपि १३. कज्जइ (क) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org