________________
३४६
अणुओगदाराई उर-कंठ-सिर-विसुद्ध', च' गिज्जते' मउय-रिभिय-पदबद्धं । समतालपदुक्खेव', सत्तस्सरसीभरं गीयं ॥७॥ अक्खरसमं पदसम, तालसमं लयसमं गहसमं च । निस्ससिउस्स सियसमं, संचारसमं सरा सत्त ॥८॥ निहोसं सारवतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं च, मियं महुरमेव य ॥६॥ समं अद्धसमं चेव, सव्वत्थ विसमं च जं । तिण्णि वित्तप्पयाराई, चउत्थं नोवलब्भई ॥१०|| सक्कया पायया चेव, भणितीओ होति 'दोण्णि वि' । सरमंडलंमि गिज्जंते, पसत्था इसिभासिया ॥११॥ केसी गायइ महरं ? केसी गाय खरं च रक्खं च ? केसी गायइ चउरं ? 'केसी य विलंबियं ? दुतं केसी ?
विस्सरं पुण केरिसी ? ॥१२॥ सामा" गायइ महुरं, काली' गायइ खरं च रुक्खं च । गोरी" गायइ चउर, काणा य विलंबियं, दुतं अंधा ।।
विस्सरं पुण पिंगला ॥१३॥ सत्त सरा तओ गामा, मुच्छणा एगवीसई ।
ताणा एगूणपण्णासं, समत्तं सरमंडलं ॥१४॥ - से तं सत्तनामे ॥
१. पसत्थं (ग)।
६. पागया (ग)। २. ४ (क)।
१०. दुण्णि उ (ग)। ३. गिज्जते (क, ख, ग)।
११. सरमंडलं वि (क)। ४. पडक्खेवं (क, ग, हे); छहोसविप्पमुक्कं १२. केसि विलंबं (ठाणं ७१४८) । (ख); असौ पाठः हारिभद्रीयवृत्तिमनुसृत्य १३. गोरी (क, ख, ग); आदर्शपु प्रायः ‘गोरी स्वीकृतोस्ति ।
गायइ महुरं' इति पाठो विद्यते । मुद्रितायां ५. गेयं (क, ख, ग)।
मलधारिवृत्तौ 'मोरी गायइ महरं' इति पाठो ६. 'ख' प्रतौ इयं गाथा अत्र नास्ति, किन्तु 'सामा मुद्रितोस्ति, किन्तु हस्तलिखितवृत्ती 'सामा
गायइ महुरं' अस्याः अनन्तरं स्थानालवत् गायइ महुरं' इति पाठो लभ्यते, स्थानाङ्ग पि किञ्चिद्वर्णभेदेन निम्नप्रकारा वर्तते--
(७।४८) एष एव पाठो विद्यते, तेनैव 'सामा' तंतिसमं वण्णसमं, पदसमंतालसमं च गहसमं । इति पाठः स्वीकृतः ।
नीससिऊससिअसमं, संचारसमं सरा सत्त । १४. सामा (ख)। ७. सारमंतं (ख)।
१५. सामा (क, ग); काली (ख)। ८.१०,११. एतद् गाथाद्वयं 'ख' प्रतौ नास्ति । १६. सम्मत्तं (क) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org