Book Title: Agam 32 Chulika 02 Anuyogdwar Sutra Anuogdaraim Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
Catalog link: https://jainqq.org/explore/003584/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ जोगनंदी सू० १० २८३-२८८ अणुओगदाराई सूत्र १ से ७१५ २६१-४२१ नाण-पदं १, आवस्सय-अणुओग-पदं २, आवस्सय-सरूव-पदं ६, आवस्सय-निक्लेव-पद ७, सुयनिक्खेव-पदं २६, खंध-निक्खेव-पदं ५२, आवस्सयस्स अत्थाहिगार-अज्भयण-पदं ७४, अणुओगदार-पदं ७५, उवक्कमाणुओगदार-पदं ७६, उवक्कमाणुओगदारे आणुपव्वी-पदं १०१, नाम-दृवणाणुपुव्वी-पदं १०२, दव्वाणुपुव्वी-पदं १०५ अगोवणिहिय-दव्वाणपुब्वी-पदं ११४, संगहस्स अणोवणिहय-दव्वाणुपुवी-पदं १३१, नेगम-ववहाराणं ओवणिहिय-दव्वाणुपुवी-पदं १४७, खेत्ताणुपुव्वी-पदं १५४, नेगम-ववहाराणं अणोवणिहिय-खेत्ताणुपुब्बी-पदं १५८, संगहस्स अणोवणिहिय-खेत्ताणुपुब्वी-पदं १७५, ओरणिहिय-खेत्ताणुपुवी-पदं १७६, कालाणुपुवी-पदं १९६, नेगम-बवहाराणं अमोवणिहिय-कालाणपूवी-पदं १६९, संगहस्स अणोवणिहिय-कालाण पुवी-पदं २१७, ओवणिहिय-कालाणुपुव्वी-पदं २१८, उक्कित्तणागुपुञ्ची-पदं २२६, गणणाणुपुब्बी पदं २३०, संठाणाणुपुव्वी-पदं २३४, सामायारियाणुपुटवी-पदं २३८, भावाणुपुन्वी-पदं २४२, उवक्कमाणुओगदारे नाम-पदं २४६, एगनाम-पदं २४७, दुनाम-पदं २४८, तिनाम-पदं २५५, चउनाम-पद २६५, पंचनाम-पदं २७०, छनाम-पदं २७१, सत्तनाम (सरमंडल)-पदं २६८, अटुनाम (वयणविभत्ति)-पदं ३०८, नवनाम (कव्वरस)-पदं ३०६, दसनाम-पदं ३१६, उवक्कमणाणुओगदारे पमाण-पदं ३६९, दवप्पमाण-पदं ३७०, खेत्तप्पमाण-पदं ३८६, कालप्पमाण-पदं ४१३ | भावप्पमाण-पदं ५०५, उवक्कमाणुओगदारे वत्तन्वया-पदं ६०५, उवक्कमाणु ओगदारे अत्थाहिगार-पदं ६१०, उवक्क-माणुओगदारे समोयार-पदं ६११, निक्खेवाणुओगदारे-पदं ६१८, निक्खेवाणुओगदारे ओहनिप्फण्ण-पदं ६१६, निक्खेवाणुओगदारे नामनिप्फण्ण-पदं ६९६, निक्खेवाणुओगदारे सुत्तालावगनिप्फण्ण-पदं ७०६, अणुगमाणुओगदारपदं ७१०, नयाणुओगदार-पदं ७१५ । Page #2 -------------------------------------------------------------------------- ________________ अणुओगदाराई Page #3 -------------------------------------------------------------------------- ________________ Page #4 -------------------------------------------------------------------------- ________________ अणुओगदाराई नाव-पवं १. नाणं' पंचविहं पण्णत्तं, तं जहा- आभिणिबोहियनाणं सुयनाग' ओहिनाणं मण पज्जवनाणं केवलनाणं ॥ मावस्सय- अणमोग-पदं २. तत्थ चत्तारि नाणाई ठप्पाइं ठवणिज्जाइं-'नो उहिस्संति, नो समुद्दिस्संति" नो अणुण्णविज्जति, सुयनाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ॥ ३. जइ सुयनाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, किं अंगपविट्ठस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? अंगबाहिरस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? अंगपविट्ठस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, अंगबाहिरस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पक्त्तइ । इमं पुण पट्ठवणं पडुच्च अंगबाहिरस्स उद्देसो समुईसो अणुण्णा अणुओगो य पवत्तइ ।। ४. जइ अंगबाहिरस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, किं कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? उक्कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? कालियस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, उक्कालियस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ। इमं पुण पट्ठवणं पडुच्च उक्का लियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ।। ५. जइ उक्कालियस्स उद्दे सो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, कि आवस्सयस उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? आवस्सयवतिरित्तस्स उद्देसो समुद्देसो १. गाणं (ग)। ४. अणंगपविट्ठस्स (ग, ५) तृतीयचतुर्थसूत्रयोः २. सुअणाणं (ग)। सर्वत्र । ३. णो उद्दिसिज्जति णो समुद्दिसिज्जंति (ख, ग, ५. आवस्सगरस (ग)। २६१ Page #5 -------------------------------------------------------------------------- ________________ २६२ अणुबोगदाराई अणुण्णा अणुओगो य पवत्तइ ? आवरसयस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, आवस्सयवतिरित्तस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तई। इमं पुण पट्टवणं पडुच्च आवस्सयस्स अणुओगो।। आवस्सय-सरुव-पर्व ६. जइ आवस्सयस्स अणुओगो, आवस्सयण्ण कि अंगं? अंगाई ? सुयखंधो ? सुयखंधा ? अज्झयणं ? अज्झयणाई ? 'उद्देसो ? उद्देसा ? आवस्सयण्णं नो अंगं नो अंगाई, सुयखंधो नो सुयखंघा, नो अज्झयणं अज्झयणाई, 'नो उद्द सो नो उद्दे सा" ! आवस्सय-निवसेव-पवं ७. तम्हा आवस्सयं निक्खिविस्सामि, सुर्य निक्खिविस्सामि, खंघं निक्खिविस्सामि, अज्झयणं निक्खिविस्सामि।। जत्थ यजं जाणज्जा, निखेवं निक्खिवे निरवसेसं । जत्थ वि य न जाणेज्जा, चउक्कयं निक्खिवे तत्थ ।।१।। ८. से कि तं आवस्सयं ? आवस्सयं चउव्विहं पण्णतं, तं जहा-नामावस्सयं ठवणाव स्सयं दव्वावस्सयं भावावस्सयं ।। ६. से कि तं नामावस्सयं ? नामावस्सयं-जस्स णं जीवस्स का अजीवस्स वा 'जीवाण वा अजीवाण वा" तदुभयस्स वा तदुभयाण वा 'आवस्सए त्ति" नामं कज्जइ । 'से तं"नामावस्सयं ॥ १०. से किं तं ठवणावस्सयं ? ठवणावस्सयं----जण्णं' कट्टकम्मे वा 'चित्तकम्मे वा पोत्थकम्मे वा" लेप्पकम्मे वा" गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्वे वा वराडए वा एगो वा अणेगावा सम्भावठवणाए वा असब्भावठवणाए वा आवस्सए त्ति ठवणा ठविज्जइ। से तं ठवणावस्सयं ।। ११. नाम-ट्ठवणाणं को पइविसेसो ? नामं आवकहियं, ठवणा इत्तरिया" वा होज्जा १. सुअसंधो (ग); सुयक्खंधो (पु)। ६. जीवाणं वा अजीवाणं वा (क, ख, ग)। २. उद्देसगो उद्देसगा (हे)। ७. आवस्स इति (क)। ३. णो उद्दे सगो णो उद्दे सगा (है)। ८. से तं (हा, हे); से तं (हपा) । ४. सु (क, ग)। ६. जं गं (ग)। ५. जत्थ बहुं जाणिज्जा, १०. पोत्यकम्मे वा चित्तकम्मे वा (ग)। अवरिमिदं तत्थ णिविखवे णियमा । ११. अस वाचनान्तरे अन्यान्यपि दन्तकर्मादि (दंतजत्थ बहुवं ण जाणदि, कम्मे वा सेलकम्मे वा) पदानि दृश्यन्ते (हे)। चट्ठयं णिक्खिवे तत्थ ॥१४॥ १२. अणेगो (ख, ग)। (षट्खंडागमः धवला पृष्ठ ३०) १३. इत्तिरिया (क)। Page #6 -------------------------------------------------------------------------- ________________ अणुओगदाराई आवकहिया वा॥ १२. से किं तं दवावस्सयं ? दवावस्सयं दुविहं पण्णत्तं, तं जहा-आगमओ य नोआग मओ य ॥ १३. से कि तं आगमओ दवावस्सयं? आगमओ दव्वावस्सयं--जस्स णं आवस्सए त्ति पदं 'सिक्खियं ठियं जियं मियं परिजिय नामसमं घोससम अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं' अक्खलियं अमिलियं अवच्चामेलिय पडिपुण्णं पडिपुण्णधोसं कंठोढविप्पमुक्कं गुरुवायणोवगय', से णं तत्थ वायणाए पुच्छणाए' परियट्टणाए धम्मकहाए, नो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वमिति कटु ॥ १४. नेगमस्स एगो अणुवउत्तो आगमओ एग दव्वावस्सयं, दोण्णि' अणुवउत्ता आगमओ दोणि दबावस्सयाई, तिणि अणवउता आगमओ तिष्णि दवावस्सयाई, एवं जावइया 'अणुवउत्ता तावइयाइं ताई नेगमस्स आगमओ दवावस्सयाई" । एवमेव ववहारस्स वि । संगहस्स" एगो वा अणेगा" वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दवावस्सयं वा दव्वावस्सयाणि वा, से एगे दवावस्सए। उज्जुसुयस्स" एगो अणुवउत्तो आगमओ एग दवावस्मयं, पुहत्तं" नेच्छइ। तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थू । कम्हा" ? जइ जाणए अणुवउत्ते न भवइ" से तं आगमओ दवावस्सयं ।। १५. से कि तं नोआगमओ दवावस्सयं । नोआगमओ दव्वावस्सयं तिविहं पण्णत्तं, तं जहा-- जाणगसरीरदव्वावस्सयं" भवियसरीरदव्वावस्सयं जाणगसरीर-भवियसरोरवतिरित्तं दवावस्मयं ।। १. वा हवेज्जा (क, ग)। . तत्तियाई दवावस्सयाई (चू)। २. सिक्खितं हितं जितं मितं परिजितं (ग)। १२. संगहस्स णं (ख, ग)। ३. अव्वाइद्धं (चू, हेपा)। १३. अणेगो (ख, ग)। ४. अविच्चा (क, पू)। १४. उज्जुसुत्तस्स (चू, हा) । १५. पुहुत्तं (ख, ग)। ६. वायणागतं (चू); वायणोवगयं (हा)। १६. अतः भवई' पर्यन्तः पाठः चूणों नास्ति व्या७. पडिपुच्छणाए (हा)। ख्यातः। ८. नेगमस्स णं (ख, ग)! १७. अतः परं क, ख, ग' संज्ञाकादर्णेषु अतिरिक्तः ६, १०. दो (ग)। पाठोलभ्यते-जइ अणुवउत्तै जाणए ण भवइ ११. अणुन उत्ता आगमओ तावइयाई ताई दवा. तम्हा नस्थि आगमओ दवावस्सयं । वस्सयाई (क); अणुवउत्ता आगमओ तावइयाई १८. जागय" (ग)। दव्वावस्ययाई(ख, ग); अणुवउत्ता आगमतो Page #7 -------------------------------------------------------------------------- ________________ २६४ बोगद्वाराई १६. से किं तं जाणगसरोरदवावस्सयं? जाणगसरीरदव्वावस्सयं-आवस्सए त्ति पयत्याहिगारजाणगस्स जं सरीरयं ववगय-य-चाविय'-चत्तदेहं जीवविप्पज' सेज्जागय वा संथारगयं वा 'निसीहियागयं वा" सिद्धसिलातलगयं वा पासित्ताणं' कोइ वएज्जा--अहो णं इमेणं सरीरसमुस्सएणं जिणदिठेणं भावेणं आवस्सए त्ति पयं आषवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिळंतो? 'अयं महुकूमे आसी, अयं धयकुंभे आसी" । से तं जाणगसरीरदन्वावस्सयं ।। १७. से कि तं भवियसरोरदव्वावस्सयं ? भवियसरीरदव्वावस्सयं—जे जीवे जोणिजम्मण निक्खंते इमेणं चेव 'आदत्तएणं" सरीरसमुस्सएणं जिणदिट्टेणं"भावेणं आवस्सए" त्ति पयं सेयकाले" सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिद्रुतो? 'अयं महुकुंभे भविस्सइ, अयं घयकुभे भविस्सई""। 'से तं'" भवियसरीरदब्वावस्सयं ॥ १८. से किं तं जाणगसरीर-भवियसरोर-वतिरित्तं दवावस्सयं? जाणगसरीर-भविय सरीर-वतिरितं दवावस्सयं तिविहं पण्णत्तं, तं जहा-लोइयं कुप्पावयणियं लोगुत्तरियं"। १६. से कि तं लोइयं दव्वावस्सयं ? लोइयं दवावस्सयं--जे इमे राईसर-तलवर-माडंबिय कोडुबिय-इन्भ-सेट्ठि-सेणावइ-सत्थवाहप्पभिइओ" कल्लं पाउप्पभायाए" रयणोए सुविमलाए फुल्लुप्पल-कमल-कोमलुम्मिलियम्मि अहपंडुरे"पभाए रत्तासोगप्पगास किंसुय-सुयमुह-गुंजद्धरागसरिसे कमलागर नलिणिसंडबोहए 'उट्ठियम्मि सूरे" १. चइय (जू) - ११. सरोरसमुस्सएणं आदत्तएणं (हा); सरीरसमु२. जीवविप्पमुक्कं (हा, हे)। रसएण आत्तएणं (हापा) सरीरस मुस्सएणं ३. सिज्जागयं (क, ख, ग)। आत्तेन आदत्तेन वा (हे)। ४. इह 'मिसीहियागयं वे' त्यादीन्यपि पदानि १२.जिणोवदिणं (क, पू, हे)। वाचनान्तरे दृश्यन्ते (हे)। १३. आवस्सय (क)। ५. सिद्धि (क, ख, ग)। १४. सेवाले (चू)। ६. अत: 'वएज्जा' पर्यन्तः पाठः चूर्णा नास्ति १५. अयं घयकुंभे भविस्सइ अयं महकुंभे भविस्सइ व्याख्यातः । वृत्ती अत्र एक टिप्पणमस्ति- (क)। 'पासित्ताणं कोई भणिज्ज' ति ग्रन्थः क्वचिद १६. से तं (क, हे)। दृश्यते, स च समुदायार्थकधनावसरे योजित १७. लोउत्तरियं (ख, ग)। एव, यत्र तु न दृश्यते, तत्राध्याहारो द्रष्टव्यः १८. पभिइओ (क); "प्पभितओ (ख, ग)। १६. पाउप्पभाए (ग, चू, हा) । ७. भणेज्जा (ख, ग)। २०. कोमलुम्मीलियंमि (ग)। ८. जिणोवइट्ठणं (क) । २१. अहपंडुरए (ग) 1 १. अयं घयकुंभे आसी अयं महुकुंभे यासी २२. कमलाकर (क)। २३. नलिणी (क)। १०. आत्तएणं (ख, म) । २४. उदियंमि सूरिते (चू); उट्ठिए सूरिए (हे) । Page #8 -------------------------------------------------------------------------- ________________ भोगदराई सहस्सरस्सिम्मि दिणयरे' तेयसा जलते मुहत्रोयण- दंतपक्खालण- तेल्ल-फणिहसिद्धत्थय-हरियालिय- अद्दाग- धूव-पुष्क-मल्ल-गंध- तंबोल -वस्थाइयाई दव्वावस्सयाई काउं तओ पच्छा रायकुलं वा देवकुलं वा 'आरामं वा उज्जाणं वा सभं वा पर्व वा" गच्छति । से तं लोइयं दव्वावस्सयं ॥ २०. से किं तं कुप्पावर्याणियं दव्वावस्तयं ? कुप्पावयणियं दव्वावस्सयं - जे इमे चरगचोरिय'- चम्मखंडिय भिक्खांड - पंडुरंग'- गोयम - गोव्वइय - गिहिधम्म - घम्मतिगअविरुद्ध विरुद्ध बुड्ढसावगप्पभिइओ' पाखंडत्या कल्लं पाउप्पमायाए' रयणीए " * सुविमलाए फुल्लुप्पल - कमल-कोमलुम्मिलियम्मि अहपंडुरे पभाए रत्तासोगप्पगासकि सु-सुमुह-गुजद्ध रागसरिसे कमलागर-नलिणसंडबोहए उट्टियम्मि सूरे सहस्सररिमम्मि दियरे तेयसा जलते इंदस्स वा खंदस्स वा रुद्दस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स वा जक्खस्स वा भूयस्स वा मुगुंदस्स" वा अज्जाए वा " को किरियाए वा उवलेवण - 'सम्मज्जग आवरिस " ध्रुव- पुप्फ-गंध-मल्लाइयाई व्वावस्या करेंति । से तं कुप्पावयणियं दव्वास्सयं - ॥ २१. से किं तं लोगुत्तरियं दव्वावस्तयं ? लोगुत्तरियं दव्वावस्सयं— जे इमे समण गुणमुक्क जोगी छक्कायनिरणुकंपा हया इव उद्दामा गया इव निरंकुसा घट्टा मट्ठा तुप्पोट्ठा पंडुरपाउरणा" 'जिणाणं अणाणाए "" सच्छंद विहरिऊणं उभओकाल आवस्मयस्स उवट्ठेति" । से तं लोगुतरियं दव्वावस्सयं । से तं जाणगसरीर भवियस रीरवतिरत्तं दव्वावस्सयं । तं नोआगमओ दव्वावस्सयं । से तं दव्वावस्त्रयं ॥ २२. से किं तं भावावस्मयं ? भावावस्स्यं दुविहं पण्णत्तं तं जहा--आगमओ य नोआग - मओ य ॥ २६५ २३. से किं तं आगमओ. भावावस्सयं ? आगमओ भावावस्सयं – जाणए उवउत्ते । से तं आगमओ भावावस्तयं ॥ २४. से किं तं नोअगमओ भावावस्तयं ? नो आगमओ भावावस्सयं तिविहं पण्णत्तं, जहा - लोइयं कुप्पावयणियं लोगुत्तरियं ॥ १. दिणगरे (ग) 1 २. थमाइमाई (क, ख ) 1 ३. करेत्ता ( क ) । ४. पवं वा आरामं वा उज्जाणं वा (क); सभं वा पर्व वा आरामं वा उज्जाणं वा ५. चीरिक (ग) 1 (चू) । ६. भिक्खंडग ( क ) ; भिच्छंडग ( g ) । ७. पंडरंग (पु) 1 ८. पतिओ (वा) । ६. पाउप्पभाए ( ग ) 1 १०. सं० पा० रयणीए जाव जलते । ११. मुकुंद ( क ) | १२. वा दुग्गाए वा (क, ख, ग ); चूर्णो इस्पोन नासो पाठः सम्मतोस्ति । १३. संमज्जणावरिसण ( क ) 1 १४. पंडुरपडपाउरणा (क, ख, ग ), स्वीकृतपाठः मलधारिहेमचंद्र वृत्तिसम्मतोस्ति । १५. जिणाणमणाणाए ( ख, ग ) 1 १६. उवद्वाक्यंति ( ग ) । Page #9 -------------------------------------------------------------------------- ________________ २६६ ओगुनोगदाराई २५. से किं तं लोइयं भावावस्सयं ? लोइयं भावावस्सयं-पुव्वण्हे भारहं, अवरण्हे 'रामायणं । से तं लोइयं भावावस्सयं ॥ २६. से किं तं कुप्पावयणियं भावावस्सयं? कुप्पावयणियं भावावस्सयं-जे इमं चरग चीरिय'-'चम्मखंडिय-भिक्खोंड - पंडुरंग-गोयम-गोव्वइय - गिहिधम्म - धम्मचितगअविरुद्ध-विरुद्ध-वुड्ढसावगप्पभिइओ पासंडत्था इज्जंजलि' होम-जप'-उदुरुक्क' नमोक्कारमाइयाई भावावस्सयाई करेंति। से तं कुप्पावयणियं भावावस्सयं ।। २७. से कि तं लोगुत्तरियं भावावस्सयं ? लोगुत्तरियं भावावस्सयं-जण्णं इम समणे वा समणी वा सावए' वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदभवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्तियकरणे तब्भावणाभाविए अण्णत्थ कत्थइ मणं अकरेमाणे उभओ कालं आवस्सयं करेति' ! से तं लोगुत्तरिय भावावस्सय 1 से तं नोआगमओ भावावस्सयं । से तं भावावस्सयं ।। २८. तस्स णं इमे एगट्ठिया नाणाघोसा नाणावंजणा नामधेज्जा भवंति त जहा - गाहा आवस्सयं अवस्सकरणिज्ज," धुवनिग्गहो विसोही य । अज्झयणछक्क वग्गो, नाओ आराहणा मग्गो॥१॥ समणेण सावएण य, अवस्सकायव्वं हवइ जम्हा । अंतो अहोनिसस्स उ,र तम्हा आवस्मयं नाम ।।२।। से तं आवस्सयं ॥ सुय-निक्खेव-पदं २६. से किं तं सुयं ? सुयं चउव्विहं पण्णत्तं तं जहा–नामसुयं ठवणासुयं" दव्वसुय भावसुयं ॥ ३०. से" किं तं नामसुयं ? नामसुयं-जस्स णं जीवस्स वा५• अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा° सुए त्ति नामं कज्जइ । से तं नामसुयं । १. सं० पा० -- चीरिय जाव पासंडत्था। २. इलैंजलि (ख, चूपा)। ३. जम्प (क)। ४. उंदुरक्क (क), उंडुरुक्क (चु, हा) ५. इमे (क)। ६. सावओ (ग)। ७. तल्लेस्से (ग)। ८. भाविए एगमणे अविमणे जिगवयणधम्माण रागरत्तमणे (क)। ६. अकुब्वमाणे (ग)। १०. करेंति (ख); कुर्वन्ति (हे) । ११. करणिज्ज (क. ख, ग)। १२. य (ख, ग)। १३. ठवणमुयं (क)। १४. ३०,३१,३२ सूत्राणां स्थाने 'क' प्रतौ संक्षिप्त पाठो वृत्तौ च तस्य सूचनं लभ्यते-नामट्ठवणाओ भणियाओ। (क) वाचनान्तरे तु 'नामठवणाओ भणियाओ' इत्येतदेव दृश्यते (हे)। १५. सं० पा०—जीवस्स वा जाव सुए ति । Page #10 -------------------------------------------------------------------------- ________________ मोणुओगदाराई २९७ ३१. से किं तं ठवणासुयं ? ठवणासुयं-जण्णं कट्टकम्मे वा' चित्तकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो वा अणेगा वा सब्भावठवणाए वा असब्भावठवणाए वा सुए त्ति° ठवणा ठविज्जइ। से तं ठवणासुयं ॥ ३२. नाम-टुवणाणं को पइविसेसो ? नामं आवकहियं, ठवणा इत्तरिया वा होज्जा आव कहिया वा ।। ३३. से कि तं दध्वमुयं ? दरसुयं दुविहं पण्णत्तं, तं जहा-आगमओ य नोआगमओ य ।। ३४. से कि तं आगमओ दव्वसुयं ? आगमओ दव्वसुयं-जस्स णं सुए त्ति पदं सिक्खियं ठिय जिय मियं परिजिय' 'नामसमं घोससम अहोणक्खर अणच्चक्खरं अव्वाइद्धक्खर अक्खलियं अमिलिय अवच्चामेलियं पडिपुण्ण पडिपुण्णघोसं कंठोढविप्पमुक्क गुरुवायणोवगय, से णं तत्थ वायगाए पुच्छणाए परियट्टणाए धम्मकहाए, 'नो अणुप्पेहाए । कम्हा ? अगुवओगो दवमिति कटु ।। ३५. नेगमस्स एगो अणुवउत्तो आगमओ एगं दव्वसुयं', 'दोणि अणुव उत्ता आगमओ दोण्णि दव्वसुयाई, तिष्णि अणवउत्ता आगमओ तिपिण दव्वसूयाई, एवं जावइया अणुवउत्ता तावइयाई ताई नेगमस्स आगमओ दव्वसुयाई । एवमेव ववहारस्स वि । संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुव उत्ता वा आगमओ दव्वसुयं वा दव्वसुयाणि वा, से एगे दव्वसुए। उज्जुसुयस्स एगो अणुव उत्तो आगमओ एग दव्वसुयं, पुहत्तं नेच्छइ । तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थू । कम्हा ? जइ जाणए अणुव उत्ते न भवइ । से तं आगमओ दव्वसुयं ॥ ३६. से कि तं नोआगमओ दवसुथं ? नोआगमओ दवसुयं तिविहं पण्णत्तं, तं जहा - जाणगसरीरदव्वसुयं भवियसरीरदव्वसुयं जाणगसरीर - भवियसरीर-वतिरित्तं दव्वसुयं ॥ ३७. से किं तं जाणगसरीरदव्वसुयं ? जाणगसरीरदव्वसुयं-सुए'त्ति पयस्थाहिगार जाणगस्स जं सरीरयं ववगय-चुय-चाविय-चत्तदेहं जोवविप्पजद सेज्जागयं वा संथारगयं वा निसोहियागयं वा सिद्धसिलातल गयं वा पासित्ताणं कोइ वएज्जाअहो णं इमेणं सरीरसमुस्सएणं जिणदिठेणं भावेणं सुए ति पयं आपवियं पण्ण -- -- -- - --- --- - - -- -- -- -..- .-....- - - - - - १.सं० पा०–कट्टकम्मे वा जाव ठवणा । ५. सं० पा० -दश्वसुयं जाव कम्हा । २.३४,३५ सूत्रद्वयं लक्षीकृत्य वृत्तौ एका टिप्पणी ६. सुय (क, ख, ग)। कृतास्ति-एतच्च काञ्चिदेव वाचनामाश्रित्य ७. सरीरं (क)। व्याख्यायते, वाचनान्तराणि तु हीनाधिकान्यपि ८. चविय (क)। दृश्यते (हे)। ६. सं० पा०-तं चेव पूवभणियं भाणियब्वं ३. सं० पा०-परिजियं जाव नो अणुप्पेहाए 1 जाव से तं। ४. नेगमस्स गं (ग)। Page #11 -------------------------------------------------------------------------- ________________ २६८ sererit वियं परूवियं दसियं निदंसियं उवदंसियं । जहा को दिट्ठतो ? अयं महुकुंभे आसो, अयं घयकुं आसी से तं जाणगसरीरदव्वसुयं ॥ ३८. से किं तं भवियसरीरदव्वसुयं ? भवियसरोरदव्वसुयं जे जीवे जोणीजम्मण निक्खते ●इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिगदिट्ठेणं भावेणं सुए त्ति पयं सेयकाले feferens, न ताव सिक्वइ । जहा को दितो ? अयं महुकुंभे भविस्सर, अयं घयकुंभे भविस्सइ" । से तं भवियसरीरदव्वसुयं ॥ ३६. से किं तं जाणगसरीर भविय सरीर-वतिरित्तं दव्वसुयं ? जाणगसरीर भवियसरीरवतिरित्त दव्वसुयं - पत्तय-पोत्थय लिहियं ॥ ४०. अहवा सुयं पंचविहं पण्णत्तं तं जहा - अंडयं बोंडयं' कोडयं वालयं वक्कयं ॥ ४१. से कि तं अंडयं ? अंडयं - हंसगब्भाइ । से तं अंडयं ॥ 1 ४२. से किं तं बोंडयं' ? बोंडयं -- फलिहमाई' | से तं बोंडयं ॥ ४३. किं तं कीडयं ? कीडयं पंचविहं पण्णत्तं तं जहा - पट्टे मलए अंसुए चीणंसुए किमिरागे । से तं कीडयं ॥ I ४४. से किं तं वालयं ? वालयं पंचविहं पण्णत्तं तं जहा - उण्णिए उट्टिए मियलोमिए कुत' किट्टिसे' से तं वालयं ॥ ४५. से किं तं वक्कयं ? वक्कयं सणमाइ " । से तं वक्कयं । से तं जाणगसरीरभवियसरीर - वतिरितं दव्वसुयं । से तं नोभागमओ दव्वसुयं । से तं दव्वसुयं ॥ ४६. से किं तं भावसुयं ? भावसुयं दुविहं पण्णत्तं तं जहा - आगमओ व नोआगमओ य ॥ ४७. से किं तं आगमओ भावसुयं ? आगमओ भावसुयं -- जाणए उवउत्ते । से तं आगमओ भावसुयं ॥ : १. सं० पा० - जहा दव्वावस्सए तहा भाणियव्वं जाव से तं । २. सुतं ( क ) 1 ३. वोडयं ( क ) ; पोंडयं (हा ) 1 ४. वागयं ( ख, ग ) ५. वोडयं ( क ) 1 ६. कप्पासमाइ (क, ख, ग ); दृत्यो; 'फलिह' पाठो व्याख्यातोस्ति- फलिहमादिति कर्पासफलादि (हा ) ; फलिहं कर्पासाश्रयम् ( है ) । अत्रेति संभाव्यते उत्तरकाले मूलपाठवेनादृतः । ७. मियलोमए (क, चू, हा) । ८. कोतवे ( ख, ग ); कौतवम् ( है ) । व्याख्यागतः कर्पास शब्द: ६. किट्टसे ( ख, ग ) । १०. वागयं ( ख, ग, हा) । ११. अतसीमादि ( हेपा); आदर्शेषु नैष पाठभेदः क्वचिद् लभ्यते । Page #12 -------------------------------------------------------------------------- ________________ · ओबोगदाराई REE ४८. से किं तं नोभागमओ भावसुयं ? नोआगमओ भावसुयं दुविहं पण्णत्तं तं जहालोइयं लोगुत्तरियं ॥ ४६. से' किं तं लोइयं' भावसुयं ? लोइयं भावसुयं-जे इमं अण्णाणिएहि' मिच्छदिट्ठीहि ' सच्छंदबुद्धि-मइ विगप्पियं, तं जहा - १. भारहं २. रामायणं ३, ४. हंभीमा सुरु * ५. कोडिल्लयं ६. घोडमुहं ७. सगभद्दियाओ ८. कप्पासिय ६. नागसुहुमं १०. कणगसत्तरी ११. वेसियं" १२. वइसेसियं १३. बुद्धवयण" १४. काविलं " १५. लोगायतं १६. सट्ठितंतं १७. माढरं १८. पुराणं १६. वागरणं २०. नाडगादि । अहवा बावत्तरिकलाओं चत्तारि बेया संगोवंगा । से तं लोइयं भावसुयं ॥ १. लोगुत्तरियं च (क, ख, ग ) । २. द्रष्टव्यम् - सू० ५४८, ५४६ । ३. लोइयं नोआगमतो ( क, ख, ग ) 1 ४. अन्नाणीहि ( क ) । ५. मिच्छादिट्टिएहि (ग) 1 ६. हंभीमासुरक्खं ( क ); भीमासुरुतं ( ख ) ; भीमासुरतं ( ग ) ; भीमासुरुवकं, मासुरुववं ( क्वचित् ); प्रायः सर्वेषु मादशेषु मुद्रित - पुस्तकेषु च १. हंभीमासुरवखं २. भीमासुरुतं ३. भीमासुरतं ४. भीमासुरुक्कं एते चत्वारः पाठाः एकग्रन्थरूपेण लिखिता लभ्यन्ते । व्यवहारभाष्ये (भाग ३ पत्र १३२) 'भीमासुरक्खे' इति पाठो विद्यते । मलयगिरिणा अस्य व्याख्या 'भंम्यां आसुवृक्षे' इत्थं कृतास्ति । अस्या आधारेण ग्रन्थद्वयस्य अनुमानं जायते-- एको ग्रन्थः भीनामा द्वितीयश्च आसुवृक्षनामा । मूलाचारेणापि एतत् स्पष्ट भवति । तत्र 'हंभी' शब्दस्य उल्लेखो नास्ति, किन्तु 'आसुरक्ख' शब्द: स्वतंत्ररूपेण गृहीतोस्ति कोडिलमा सुरक्खा, भारहरामायणादि जे धम्मा । होज्ज व तेसु विसुत्तो, लोइयमूढो हवदि एसो || (५/६०, पृ० २१८ ) 1 गोम्मटसारेणापि उक्तानुमानस्य पुष्टि जयिते । तत्र नाभीत- आसुरक्षनाम्नो द्वयो ग्रन्थयोरुल्लेखो लभ्यते - - आभीमासुरक्खं, भारहरामायणादि उवएसा । तुच्छा असाहणीया, सुय अण्णाणं ति णं बेंति । (जीवकाण्ड ३०३) ललितविस्तरे (परि० १२,३३ पद्यानन्तरं पत्र १०८) आम्भिर्य आसुर्यनाम्नोरुपयो ग्रन्थयोः समुल्लेखः समस्ति । उपरितनपङि क्तषु समुद्ध तेषु प्रन्येषु सर्वत्र नामसाम्यं नास्ति, तथापि तैरिति स्पष्टं जायते 'भीमासुरुतं' पाठे सूत्रकारेण ग्रन्थद्वयं निक्षिप्तमस्ति । नैतयो ग्रन्थयोः कश्चिद् परिचयः इदानीमुपलब्घोस्ति, तथापि इत्यनुमानं कर्तुमवकाशोस्ति--- 'आसुरक्खं - आसुरुवखं' पाठयोल्लेखः श्रुतानुश्रुतपरंपरया कृतोस्ति, न तु ग्रन्थस्य साक्षात् परिचयं प्राप्य । अत एव तेषु ग्रन्थेषु नाम्नः संवादकत्वं नास्ति । समालोच्यग्रन्थस्य साक्षात् परिचयाभावे निश्चयपूर्वकं न किञ्चित् कथयितुं शक्यम् । यदि समालोच्य - ग्रन्थः असुरेण उक्तः अथवा असुरसंबंधी स्यात् तदा 'आसुरुत' (आसुरोक्त) इति पाठस्य स्वीकारः समीचीनो भवेत् । ७. कोडलयं ( क ) 1 ८. घोडयमुहं ( क ) । C. सगडभद्दियाओ (क, ख ) ; सतमद्दियाओ ( ग ) | १०. कप्पाकप्पियं (ग) | ११. x ( ख, ग ) । १२. बुद्धसासणं ( क ) 1 १३. काविलं वेसियं ( ख, ग ) । १४. लोइयं नोबागमती (क, ख, ग ) । Page #13 -------------------------------------------------------------------------- ________________ ३०० योगदा ५०. से किं तं लोगुत्तरियं भावसुयं ? लोगुत्तरियं भावसुयं - जं इमं अरहंतेहि भगवंतेहि उप्पण्णनाणदंसणधरेहिं तीय-पडुप्पण्णमणागयजाणएहिं सव्वष्णूहि सव्वदरिसीहि तेलोक्कच हिय' - महिय - पूइएहि' पणीयं दुवालसंगं गणिपिडगं, तं जहा - १. आयारो २. सूयगडो ३. ठाणं ४. समवाओ ५. विमाहपण्णत्ती' ६. नायाधम्मकहाओ ७. उवासगदाओ ८. अंतगडदसाओ . अणुत्तरोववाइयदसाओ १०. पण्हावागरणाई ११. विवागसुयं १२. दिट्टिवाओ' । से तं लोगुत्तरियं भावसुयं । से तं नोआगमओ भावसुयं । से तं भावसुयं ॥ ५९. तस्स णं इमे एगट्टिया 'नाणाघोसा नाणावंजणा" नामधेज्जा भवंति, तं जहा-गाहा - सेतं सुयं ॥ - निक्लेव पदं 'सुय सुत्त" गंथ सिद्धंत, सासणे" आग" वयण उत्रए । आगमे य, एगट्ठा पज्जवा सुत्ते ॥ पण्णवण ५२. से किं तं खंधे ? खंधे चउव्विहे पण्णत्तं तं जहा - नामबंधे " ठवणाखंधे दव्वसंधे भावखंधे || ५३. "से किं तं नामखंधे ? नामखंधे जस्स णं जोवस्स वा अजीवस्स वा जीवाण वा अजीवाण तदुभयस्स वा तदुभयाण वा खंधे त्ति नामं कज्जइ । से तं नामखंधे || ५४. से किं तं ठवणाखंधे ? ठवणाखंधे जण्णं कटुकम्मे वा वित्तकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो वा अणेगा वा सम्भावठवणाए वा असम्भावठवणाए वा खंधे त्ति ठवणा ठविज्जइ । से तं ठवणाखंधे ॥ ५५. नाम-वणाणं को पइविसेसो ? नाम आवकहियं, ठवणा इत्तरिया वा होज्जा आवकहिया वा° ॥ १. लोगुत्तरियं नोआगमतो ( क, ख, ग ) 1 २. पच्चुत्पन्नमनागत" ( ग ) | ३. तिलुक्क (ग); प्राचीन लिप्यां वकार-चकारयोः सादृश्यात् केषुचिदादर्शेषु 'वहिय' पाठोपि दृश्यते इति ४. इहि अपविरमाणदंसणधरेहिं (क, ख ग); मल्लारिहमचन्द्रेण अस्य पाठान्तरस्य विपये एका टिप्पणी कृता इदं च विशेषणं कस्याञ्चिदेव वाचनायां दृश्यते, न सर्वत्र (हे ) 1 ५. विवाह (क, ख, ग ) । ६. दिट्टिवाओ य (क, ख, ग ) । ७. लोगुतरिय नो आगमतो ( क, ख, ग ) । ८. नाणावंजणा नानाघोसा (चू) । ६. सुत तंत ( चू); सुय सुत्त ( त्रूपा ) 1 १०. सामण ( ख, ग ); पवयणे (हापा, हेपा ) 1 ११. आपत्ति ( ख, ग ) 1 १२. आग मे वि ( क ) | १३. नामक्खधे ( क ) । १४. सं० पा०-- नामदुवणाओ पुग्वभणियाणुक्क मेण भाणिअव्वाओ । Page #14 -------------------------------------------------------------------------- ________________ अणुओगदाराई ५६. से कि तं दव्वखंधे ? दव्वखंधे दुविहे पण्णत्ते, तं जहा आगमओ य नोआगमओ य॥ ५७. से कि तं आगमओ दव्वखं ? आगमओ दव्वखंधे–जस्स णं खंधे ति पदं सिक्वियं "ठियं जिय मियं परिजियं नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोटुविप्पमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए. नो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वमिति कटु ।। ५८. नेगमस्स एगो अणुव उत्तो आगमओ एगे दम्वखधे, दोण्णि अणवउत्ता आगमओ दोण्णि दव्वखंधाई, तिण्णि अणुवउत्ता आगमओ तिषिण दव्वखंधाइं, एवं जावइया अणुवउत्ता तावइयाइं ताई नेगमस्स आगमओ दव्वखंधाई । एवमेव ववहारस्स वि । संगहस्स एगो वा अणेगा वा अणुव उत्तो वा अणुव उत्ता वा आगमओ दवखंघे वा दव्वखंधाणि वा, से एगे दव्वखंधे । उज्जुसुयस्स एगो अणुवउ तो आगमओ एगे दव्वखंधे, पुहत्तं नेच्छइ । तिण्हं सहनयाणं जाणए अणुउवत्ते अवत्थू । कम्हा? जइ जाणए अणुउवत्ते न भवइ । से तं आगमओ दव्वखंधे ।। ५६. से किं तं नोआगमओ दव्वखंघे ? नोआगमओ दव्वखधे तिविहे पण्णत्ते, तं जहा जाणगसरीरदव्वखंघे भवियसरीरदव्वखंधे जाणगसरीर-भवियसरीर-वतिरित्ते दव्वखंघ। ६०. से किं तं जाणगसरीरदव्वखंधे ? जाणगसरीरदव्वखंधे--खंधेत्ति पयत्याहिगारजा णगस्स जं सरीरयं ववगय-चुय-चाविय-चत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ताणं कोइ वएज्जा---अहो णं इमेणं सरीरसमुस्सएणं जिणदिट्ठण भावेणं खंधे ति पयं आधवियं पण्ण वियं परूवियं दंसियं निदंसियं उवदंसियं ! जहा को दिळंतो ? अयं महुकुंभे आसो, अयं घयकुंभे आसी। से तं जाणगसरीरदव्वखंधे।। ६१ से कि तं भवियसरीर दव्वखंधे ? भवियसरीरदव्वखंधे-जे जीवे जोणिजम्मणनिक्खंते इमेणं चेब आदत्तएणं सरीरसमुस्सएणं जिणदिद्रुणं भावेणं खंधे त्ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिट्ठतो ? अयं महुकुंभे भविस्सइ, अयं घय कुंभे भविस्सइ । से तं भवियसरीरदव्वखंधे ॥ ६२. से कि तं जाणगसरीर-भवियसरीर-वतिरित्ते दन्वखंधे ? जाणगसरीर-भविय सरीर-वतिरित्ते दव्वखंधे तिविहे पण्णत्ते, तं जहा - सचित्ते अचित्ते मोसए ।। ६३. से किं तं सचित्ते दव्वखंधे ? सचित्ते दव्वखंधे अणेगविहे पण्णत्ते, तं जहा हयखध गयखंधे किन्नरखंधे किंपुरिसखधे महोरगखधे' उसभखंधे। से तं सचित्ते दव्वखंधे।। १. सं० पा.- सेसं जहा दवावस्सए तहा भाणि- ४. क्वचिद्गन्धर्वस्कन्धादीन्यधिकान्यप्युदाहरणानि यव्वं नवरं खंघाभिलाओ जाव से कि तं । दृश्यन्ते, सुगमानि च नवरं 'पसुपसयविहग२. गयग्बंधे नरखंघे (ख, ग) 1 वानरबंधे त्ति क्वचिद् दृश्यते (हे)। ३. महोरगखंधे गंधब्वखंधे (क, ख, ग) । Page #15 -------------------------------------------------------------------------- ________________ ३०२ अणुमोगदाराई ६४. से किं तं अचित्ते दव्वखंधे ? अचित्ते दव्वखंधे अणेगविहे पण्णत्ते, तं जहा-दुपएसिए खंधे तिपएसिए खंधे जाव दसपएसिए खंधे संखेज्जपएसिए' खंधे असंखेज्जपएसिए खंधे अणंतपएसिए खंघे । से तं अचित्ते दव्वखंधे। ६५. से कि तं मीसए दव्वखंधे ? मीसए दव्वखंधे अणेगविहे पण्णत्ते, तं जहा-सेणाए 'अग्गिमे खंधे सेणाए 'मज्झिमे खंधे" सेणाए पच्छिमे खंधे" । से तं मीसए दव्वखंधे।। ६६. अहवा जाणगसरीर-भवियसरीर-वत्तिरित्ते दव्वखंधे तिविहे पण्णत्ते, तं जहा कसिणखंधे अकसिणखंधे अणेगदवियखंधे ॥ ६७. से कि तं कसिणखंधे ? क.सिणखंघ--- ‘से चेव हयखंधे गयखधे किन्नरखंधे किंपुरि सखंधे महोरगखंधे उस भखंधे । से तं कसिणखंधे ।। ६८. से कि तं अकसिणखंधे ? अकसिण खंधे-से चेव दुपएसिए खंधे तिपएसिए खंधे जाव दसपएसिए खंधे संखेज्जपए सिए खंधे असखेज्जपएसिए खंधे अणंतपएसिए खंधे । से तं अकसिणखंधे ।। ६६. से किं तं अगदवियखंधे ? अणेगदवियखधे-तस्सेव देसे अवचिए तस्सेव देसे उव चिए । से तं अगदवियखधे । से तं जाणगसरीर-भवियसरीर-वत्तिरित्ते दव्वखंधे । से तं दव्वखंधे ।। ७०. से किस भावखंधे ? भावखंधे दुविहे पण्णत्ते, तं जहा--आगमओ य नोआगमओ य॥ ७१. से कि त आगमओ भावखंधे ? आगमओ भावखधे.. जाणए उवउत्ते । से तं आगमओ भावखंधे ।। ७२. ये कि तं नोआगमओ भावबंधे ? नोआगमओ भारखंधे---- एसि चेव सामाइय साइपाण' छण्हं अज्झयणाणं समदय-समिति-समागमेण निष्फरणे आवस्सयसूयखधे भावखध तिलब्भइसे तं नोआगमओ भावखधा से तं भावबंध ।। ७३. तस्स गं इमे एगट्ठिया नाणाघोसा नाणाजणा नामधेज्जा भवंति, तं जहा--- - - ---- .. .. .. .-. १. संसिज्ज (क) I.. २. अभिगमखध (क); अग्गखं वे (हा, हे)। ३. मज्झिमखंधे (क)। ४. पच्छिमखंवे (क) । ५. सच्चेव (ख, ग, हा)। ६. सं पा०-गयखंधे जाव उसभखंधे । ७. सं० पादुपए सियाइ खंधे जाव अणंतपए सिए। ८. तस्स चेव (क)। है. मादीणं (ग)। १०. निष्पन्ने (क); X (ग, हा)। Page #16 -------------------------------------------------------------------------- ________________ अणुओगवारा गाहा 'गण काए य निकाए, खंधे वग्गे तहेव रासी य । पुंजे पिडे निगरे, संघाए आउल समूहे" ॥ १ ॥ से तं खंधे ।। आवस्मयस्स अस्थाहिगार-अवझपण-पवं ७४. आवस्सयस्स णं इमे अत्याहिगारा भवंति, तं जहा---- गाहा--- १. सावज्जजोगविरई, २. उक्कित्तण ३. गुणवओ य पडिवत्ती। ४. खलियस्स निंदणा ५. वणति गिच्छ ६. गृणधारणा चेव ॥१॥ आवस्सयस्स एसो, पिंडत्थो वण्णिओ समासेणं । एतो एक्केक्कं पुण, अज्झयणं कित्तइस्सामि ॥२॥ तं जहा—१. सामाइयं २. चउवीसत्थओ ३. वंदणयं ४. पडिक्कमणं ५. काउस्सग्गो ६. पच्चक्खाणं ।। अमओगवार-पदं ७५. तत्थ 'पढमं अज्झयणं सामाइयं । तस्स णं इमे चत्तारि अणुओगदारा' भवंति, तं जहा–१. उवक्कमे २. निक्खेवे ३. अणुगमे ४. नए । उववकमानयोगदार पवं ७६. से कि तं उवक्कमे ? 'उवक्कमे छविहे पण्णत्ते" तं जहा-१ नामोवक्कमे २. ठवणोवक्कमे ३. दव्वोवक्कमे ४. खेत्तोवक्कमे ५. कालोवक्कमे ६. भावोवक्कमे ।। ७७. से किं तं नामोवक्कमे? नामोवक्कमे-- जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा उवक्कमे त्ति नामं कज्जइ । से तं नामोवक्कमे ।। ७८. से कितं ठवणोवक्कमे? ठवणोवक्कमे-जाणं कटकम्मे वा चित्तकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो वा अणेगा वा सब्भावठवणाए वा असब्भावठवणाए वा उवक्कमे त्ति ठवणा ठविज्जइ । से तं ठवणोवक्कमे ।। १. गण काय निकाए वि य, २. पढममज्झयणं (क) ! खंधे वग्गे तहेव रासीय । ३. अणुओगदाराणि (क) पंजे य पिंड णिगरे, ४. अत्र क्वचिदेवं दृश्यते-'उदक्कमे दुविहे संघाए आउल समूहे ॥ (क); पण्णत्ते' इत्यादि, अयं च पाठः आधुनिको:गण काय निकाय खंध, युक्तश्च (हे)। वग्ग रासी पुंजे य पिंड नियरे य । ५. सं० पा०-नामढवणाओ गयाओ । संघाय माकुल समूह, भावखंघस्स पज्जाया ॥(हे। Page #17 -------------------------------------------------------------------------- ________________ ३.४ अणुबोगदाराई ७६. नाम-ट्टवणाणं को पइविसेसो ? नामं आवक हियं, ठवणा इत्तरिया वा होज्जा आवकहिया वा ॥ ५०. से कि तं दव्वोवक्कमे ? दव्वोवक्कमे दुविहे पण्णत्ते, तं जहा-आगमओ य नोआग मओ य॥ ८१. से कि तं आगमओ दव्वोवक्कमे ? आगमओ दव्वोवक्कमे - जस्स णं उवक्कमे त्ति पदं सिक्खियं ठियं जियं मियं परिजियं नामसमं घोससमं अहोणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्ख लियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुग्णघोसं कंठो?विष्पमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए । कम्हा ? अणुवओगो दव्व मिति कटु ।। ८२. नेगमस्स एगो अणुवउत्तो आगमओ एगे दव्वोवक्कमे, दोणि अणुव उत्ता आग मओ दोणि दन्वोवक्कमाइं तिणि अणुव उत्ता आगमओ तिणि दव्वोवक्कमाई एवं जावइया अणुवउत्ता तावइयाइं ताई नेगमस्स आगमओ दबोवक्कमाई । एवमेव ववहारस्स वि ! संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वोवक्कमे वा दव्योवक्कमाणि वा, से एगे दवोवक्कमे । उज्जुसुयम्स एगो अणुवउत्तो आगमओ एगे दव्वोवक्कमे, पहत्त नेच्छइ। तिण्हं सहनयाणं जाणए अणवउत्ते अवस्थ। कम्हा? जइ जाणए अणव उत्ते न भवइ। से तं आगमओ दव्वोवक्कमे ॥ ८३ से कि तं नोआगमओ दव्वोवक्कमे ? नोआगमओ दम्वोवक्कमे तिविहे पण्णत्ते, तं जहा- जाणगसरीरदबोवक्कमे भवियसरीरदव्वोवक्कमे जाणगसरीर-भवियसरीर वतिरित्ते दम्वोवक्कमे ।। ८४.से कितं जाणगसरीरदब्वोवक्कमे? जाणगसरीरदचोक्कमे-उवक्कमे त्ति पयत्या हिगारजाणगस्स जं सरीरयं ववगय-चुय-चाविय-चत्तदेहं जीवविप्पजदं सेज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ताण कोइ वएज्जाअहो णं इमेण सरीरसमुस्सएणं जिणदिठेणं भावेणं उवक्कमे ति पयं आपवियं पण्णवियं परूवियं दसियं निदंसियं उवदंसियं । जहा को दिळंतो? अयं महुकुंभे आसी, अयं घयकुंभे आसी। से तं जाणगसरीरदव्वोवक्कमे ।। ८५. से कि तं भवियसरीरदव्वोवक्कमे ? भवियसरीरदव्वोवक्कमे-जे जीवे जोणिजम्मण निक्खते इमेणं चेव आदत्तएणं सरीरस मुस्सएणं जिणदिट्टेणं भावेणं उवक्कमे ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्ख । जहा को दिलुतो ? अयं महुकुंभे भवि... ,स्सइ, अयं घयकुंभे भविस्सइ । से तं भवियसरोरदब्बोदक्कमे ।। ८६. से कि तं जाणगसरीर-भवियसरीर-वतिरित्ते दम्वोवक्कमे ? जाणगसरीर-भवियः सरीर-वतिरित्ते दव्वोवक्कमे तिविहे पण्णत्ते, तं जहा-सचित्ते अचित्ते मीसए ।। ८७. से कि त सचित्ते दम्वोवक्कमे ? सचित्ते दम्वोवक्कमे तिविहे पण्णत्ते, तं जहा -. १. सं० पा०-नोआगमओ य जाव जाणगसरीर । Page #18 -------------------------------------------------------------------------- ________________ अजुनोगवाराई ३.१ 'दुपयाणं चउप्पयाणं अपयाणं" । एक्किक्के पुण दुविहे पण्णत्ते, तं जहा–परिकम्मे य वत्थुविणासे य॥ ८८. से कि तं दुपयउवक्कमे ? दुपयउवक्कमे-दुपयाणं नडाणं नाणं जल्लाणं मल्लाणं मुट्ठियाणं वेलंबगाणं" कहगाणं पवगाणं लासगाणं आइक्खगाणं लंखाणं मंखाणं तूणइल्लाणं तुंबवीणियाणं कायाण मागहाणं । से तं दुपयउवक्कमे । ८६. से किं तं चउप्पयउवक्कमे ? चउप्पयउवक्कमे-चउप्पयाणं आसाणं हत्थीणं इच्चाइ । से तं चउप्पयउवक्कमे ।। १०. से कि तं अपयउवक्कमें? अपयउवक्कमे अपयाणं अंबाणं अंबाडगाणं" इच्चाइ। से तं अपयउवक्कमे" । से तं सचित्ते" दव्वोवकम्मे ।। ११. से किं तं अचित्ते" दवोववक मे ? अचित्ते दवोववव मे–'खंडाईणं गुडाईणं" मच्छंडीणं५ । से तं अचित्ते"दव्योवक्कमे ॥ ६२. से किं तं मीसए दव्वोवक्कमे ? मीसए दवोवक्कमे-से चेव थासगआयंसगाइमंडिए" आसाइ“ । से तं मीसए दवोवक्कमे । से तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वोवक्कमे । से तं नोआगमओ दन्वोवक्कमे । से तं दग्वोवक्कमे ॥ ६३. से किं तं खेत्तोवक्कमे ? खेत्तोवक्कमे-जण्णं हलकुलियाईहिं खेत्ताइ उवक्कमिजंति, १. दुपए चउप्पए अपए (क, ख, ग); द्विपद- १०. मलघारिहेमचन्द्रवृत्त्यनुसारेणात्र अन्ये पि शन्दा चतुष्पदापदभेदभिन्नः (हा) । स्वीकृतपाठः प्रतीयत्ते, यथा-इहाशाम्रादयो देशप्रतीता मलधारिहेमचन्द्रवृत्त्यनुसारी वर्तते। एव, नवरं 'चाराणं' ति येषु चारकुलिका २. ८८,८६,९. एषां त्रयाणां सूत्राणां स्थाने हरि- उत्पद्यन्ते ते चारवृक्षाः (हे), किन्तु नैतादृशः भद्रसूरिकृतथ्याख्यानुसारेण आदर्शभ्यः भिन्नः पाठः क्वापि आदर्शषु लभ्यते। पाठः फलितो भवति, तद्यथा-दुपयाणं घया- ११. अपए उवक्कमे (क, ख, ग)। इणा वण्णाइकरणं, तहा कण्ण-खंध-वडणं च । १२. सचित्त (क, ख)। चउप्पयाणं सिक्खागुणविसेसफरणं । एवं अप- १३ अचित्त (क,ख)। याणं रुक्खा वद्धणं च, अंबाइफलाणं च कोदव- १४ खंडगुडादीणं (ग)। पलालाइसु पयाणं । वत्थुणासे (सचित्ताणं) १५. मत्स्यंडीणं (पु)। पुरिसादीणं खम्गादीहिं विणासकरणं । १६. अचित्त (क, ख)। ३. दुपए उवक्कमे (क, ख)1 १७. थासगमंडिए (ख, ग, हा)। ४. वेडंबगाणं (क)। १८. अस्साइ (क); मलधारिहेमचन्द्रस्य सम्मखेस्य ५. कावोयाणं (ख)। सूत्रस्य विस्तृतवाचना आसीत् । अत एव ६. दुपए उवक्कमे (क, ख, ग)। तत्र--- तेषामश्वादीनामेकान्तानाम्- इति ७. पउप्पए उवक्कमे (क, ख)! व्याख्या लभ्यते । वृत्तिकारेण संक्षिप्तवाचनायाः ८. चउप्पए उवक्कमे (क, ख, ग)। सूचनापिकतास्ति-पत्र च संक्षिप्ततरा अपि ६. अपए उवक्कमे (क, ख, ग)। वाचना विशेषा दृश्यन्ते (हे)। Page #19 -------------------------------------------------------------------------- ________________ ३०६ अणुबोगदाराई इच्चाइ' । से तं खेत्तोवक्कमे ।। ६४. से कि तं कालोवक्कमे ? कालोवक्कमे–जणं' नालियाईहिं कालस्सोवक्कमणं कीरइ । से तं कालोवक्कमे ।।। ६५. से किं तं भावोवक्कमे ? भावोवक्कमे दुविहे पण्णत्ते, तं जहा—आगमओ य नोआग मओ य ।। ६६. से किं तं आगमओ भावोवक्कमे ? आगमाओ भावोवक्कमे-जाणए उवउत्ते । से तं आगमयो भावोवक्कमे ।। ६७. से कि तं नोआगमओ भावोवक्कमे ? नोआगमओ भावोवक्कमे दुविहे पण्णत्ते, तं जहा—पसत्थे य अपसत्थे य ।। १८. "से कि तं अपसत्थे भावोवक्कमे ? अपसत्थे भावोवक्कमे-डोडिणि'-गणिया अमच्चाईणं । से तं अपसत्थे भावोवक्कमे ।। ६. से कितं पसत्थे भावोवक्कमे ? पसत्थे भावोवक्कमे-गुरुमाईणं से तं पसत्थे भावोवक्कमे । से तं नोआगमओ भावोवक्कमे । से तं भावोवक्कमे । से तं उवक्कमे ॥ १००. अहवा उवक्कमे छविहे पण्णत्ते, तं जहा-१. आणुपुवी २. नामं ३. पमाणं ४. वत्तव्वया ५. अत्याहिगारे ६. समोयारे ॥ उपस्कमाओगवारे मानपुवी-पदं १०१. से किं तं आणुपुवी ? आणुपुब्वी दसविहा पण्णत्ता, तं जहा–१. नामाणुपुव्वी २. ठवणाणुपुव्वी ३. दव्वाणुपुत्वी ४. खेत्ताणपुन्वी ५. कालाणुपुथ्वी ६. उक्कित्तणाणुपुव्वी ७. गणणाणुपुवी ८. संठाणाणुपुत्वी ६. सामायारियाणुपुत्वी'१०. भावा णुपुव्वी॥ माम-टुवमाणुपुष्वी-पदं १०२. से किं तं नामाणुपुव्वी? "नामाणुपुवी-जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा आणुपुत्वी त्ति नामं कज्जइ । से तं नामाणुपुवी ।। १. ४ (ख, ग)। २. जंणं (ख, ग)। ३. सं० पा०--तस्थ अपसत्थे डोडिणिगणिया अमच्चाईणं, पसत्थे गुरुमाईणं । मूलपाठः मलधारिवृत्याधारण स्वीकृतोस्ति । डोंडिणि (क); डोडणी (ग); मरुइणि (चू); डोडिणि (हा)। ५. तदेवं लोकिकोपक्रमप्रकारेणोक्त उपक्रमः; साम्प्रतं तु तमेव शास्त्रीयोपक्रमलक्षणेन प्रकारान्तरेणाभिधित्सुराह (हे) ॥ ६ सामाआराणपुवी (ग)। , ७. सं० पा०-नामवणायो तहेव । Page #20 -------------------------------------------------------------------------- ________________ अणुओगदारा ३०७ १०३. से किं तं ठवणाणुपुदी ? ठवणाणुपुथ्वी-जण्णं कटुकम्मे वा चित्तकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पुरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो वा अणेगा वा सम्भावठवणाए वा असम्भावठवणाए वा आणुपुव्वी त्तिठवणा ठविज्जइ । से तं ठवणाणुपुब्वी । १०४. नाम वाण को पइविसेसो ? नामं आवकहियं ठवणा इत्तरिया वा होज्जा आवकहिया वा° । goat-प १०५. "से किं तं दव्वाणुपुब्बी ? दव्वाणुपुब्वी दुविहा पण्णत्ता, तं जहा ---आगमओ य नोआगमओ य || १०६. से किं तं आगमओ दव्वाणुपुथ्वी ? आगमओ दव्वाणुपुव्वी जस्स णं आणुपुब्वी त्ति पदं सिक्खियं ठियं जियं मियं परिजियं नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वा इद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पुडिपुण्णघोसं कंठो विप्पक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाएं परियट्टणाए धम्मका ए, नो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वमिति कट्टु | १०७. नेगमस्स एगो अणुवउत्तो आगमओ एगा दव्वाणुपुब्वी, दोण्णि अणुवउत्ता आगममो दोणीओ दावीओ, तिष्णि अणुवउता आगमओ तिष्णीओ दव्वाणुपुब्वीओ, एवं जावइया अणुवत्ता तावइयाओ ताओ नेगमस्स आगम ओ दव्वाणुपुथ्वीभो । एवमेव ववहारस्स वि । संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवत्ता वा आगमओ दव्याणुपुब्वी वा दव्वाणुपुब्वीओ वा, सा एगा दव्वाणुपुब्वी । उज्जुसुयस्स एगो अणुवती आगमओ एगा दव्वाणुपुथ्वी, पुहत्तं नेच्छइ । तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थू । कम्हा ? जइ जाणए अणुवउत्ते न भवइ । सेतं आगम दवावी ॥ १०८. से किं तं नोआगमओ दव्वाणुपुव्वी ? नोआगमओ दव्वाणुपुन्वी तिविहा पण्णत्ता, तं जहा - जाणगसरीरदव्वाणपुब्बी भवियसरीरदव्वाणुपुव्वी जाणगसरीर भवियसरीर वतिरित्ता दव्वाणुपुब्वी ॥ १०६. से किं तं जाणगसरीरदव्वाणुपुव्वी ? जाणगसरीरदव्वाणुपुब्वी- आणुपुब्वोत्ति पयत्थाहिगार जाणगस्स जं सरीरयं ववगय-चुय चाविय चत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ता गं कोइ वएज्जा - अहो णं इमेणं सरीरसमुस्सएणं जिणदिट्ठेणं भावेणं आणुपुब्वी ति पयं आघवियं पण्णवियं परूवियं दंसियं निदसिय उवदंसियं । जहा को दितो ? कुंभे आसी, अयं घयकुंभे आसी । से तं जाणगसरीरदव्वाणुपुव्वी ॥ ११०. से किं तं भवियसरीरदव्वाणुपुण्वी ? भवियसरीरदव्वाणुपुब्वी -- जे जीवे जोणिजम्मण १. सं० १० - दव्वाणुपुवी जाव से कि तं । Page #21 -------------------------------------------------------------------------- ________________ अणुभोगदाराई निक्खंते इमेणं चेव आदत्तएणं सरीरममुस्सएणं जिणदिट्टेणं भावेणं आणपुल्वी त्ति पर्य सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिळंतो ? अयं महुकुंभे भविस्सइ, अयं षयकुंभे भविस्सइ । से तं भवियसरीरदव्वाणुपुवी। १११. से किं तं जाणगसरीर-भवियसरीर-वतिरित्ता दवाणुपुव्वी ? जाणगसरीर भवियसरीर-वतिरित्ता दवाणुपुब्वी दुविहा पण्णत्ता, तं जहा---ओवणिहिया' य अणोवणिहिया य ॥ ११२. तत्थ णं जा सा ओवणिहिया सा ठप्पा ॥ ११३. तत्थ णं जा सा अणोवणिहिया सा दुविहा पण्णत्ता, तं जहा-नेगम-ववहाराणं संगहस्स य ।। नेगम-ववहाराणं अणोवणिहिय-वव्वाणपुठवी-पदं ११४. से किं तं नेगम-ववहाराणं अणोवणिहिया दव्वाणुपुवी ? नेगम-ववहाराणं अणोव णिहिया दवाणुपुव्वी पंचविहा पण्णत्ता, तं जहा—१. अट्ठपयपरूवणया २. भंग समुक्कित्तणया ३. भंगोवदसणया ४. समोयारे ५. अणुगमे ।। ११५. से किं तं नेगम-ववहाराणं अट्ठपयपरूवणया ? नेगम-बवहाराणं अट्ठपयपरूवणया तिपएसिए आणपुव्वी चउपएसिए आणुपुव्वी जाव दसपएसिए आणुपुब्वी संखेज्जपएसिए आणुपुथ्वी असंखेज्जपएसिए आणुपुव्वी अणंतपएसिए आणुपुवी । परमाणुपोग्गले अणाणुपुन्वी । दुपएसिए अवत्तवए । तिपएसिया आणुपुत्वीओ जाव अणंतपएसिया आणुपुन्वीओ। परमाणुपोग्गला अणाणुपुव्वीओ । दुपएसिया अवत्तव्वयाई। से तं नेगम-ववहाराणं अट्ठपयपरूवणया ।। ११६. एयाए णं नेगम-ववहाराणं अट्ठपयपरूवणयाए कि पओयणं ? एयाए णं नेगम-ववहा राणं अट्ठपयपरूवणयाए भंगसमुक्कित्तणया कज्जइ ॥ ११७. से कि- तं नेगम-ववहाराणं भंगसमुक्कित्तणया ? नेगम-ववहाराणं भंगसमुक्कि तणया--१. अत्थि आणुपुव्वी २. अत्थि अणाणुपुव्वी ३. अत्थि अवत्तव्वए ४. अत्थि आणुपुव्वीओ ५. अत्थि अणाणुपुबीओ ६. अत्थि अवत्तव्वयाइ । अहवा १. अत्थि आणवी य अणाणपव्वी य ७. अहवा २. अस्थि आणपुल्वी य अणाणपुव्वीओ य ८. अहवा ३. अस्थि आणुपुव्वीओ य अणाणुपुव्वी य ६. अहवा ४. अस्थि आणुपुत्वीओ य अणाणुपुव्वीओ य. १० । अहवा १. अस्थि आणुपुवी य अवत्तव्वए य ११. अहवा २. अत्थि आणुपुन्वी य अवत्तव्वयाइच १२. अहवा ३. अस्थि आणुपुव्वीओ य अवत्तव्वए य १३. अहवा ४. अत्थि आणुपुव्वीओ य अवत्तव्वयाइं च १४। अहवा १. अत्थि अणाणुपुत्वी य अवत्तव्वए य १५. अहवा २. अत्थि अणाणुपुष्वी य १. उवणिहिया (क, ख, ग) सर्वत्र । ३. कोरइ (क)। २. दुपएसियाई (क)। Page #22 -------------------------------------------------------------------------- ________________ अणुभोगदाराई ३०६ अवत्तव्वयाइं च १६. अहवा ३. अस्थि अणाणुपुव्वीओ य अवत्तव्वए य १७. अहवा ४. अस्थि अणाणुपुवीओ य अवत्तव्वयाई च १८ । अहवा १. अस्थि आणुपुब्वी य अणाणुपुव्वी य अवतव्वए य १६. अहवा २. अस्थि आणुपुथ्वीय अणाणुपुन्त्री य अवत्तव्वयाई च २०. अहवा ३. अत्थि आणुपुव्वीय अणाणुपुव्वीओ य अवत्तव्वए य २१. अहवा ४. अस्थि आणुपुव्वो य arryodhana अत्तव्वयाई च २२. अहवा ५. अस्थि आणुपुब्वीओ य अणाणुपुव्वी य अवत्तव्वए य २३. अहवा ६. अस्थि आणुपुन्वीओ य अणाणुपुब्वी य अवतव्वयाई च २४. अहवा ७. अत्थि आणुपुब्वोओ य अणाणुपुन्त्रीओ य अवत्तव्वए य २५. अहवा ८. अस्थि आणुपुव्वीओ य अणाणुपुब्वीओ य अवत्तब्वया च २६ | (एए अट्ठ भंगा) । एवं सव्वे वि छब्वीस भंगा। से तं नेगम-ववहाराणं भंगसमुक्कित्तणया ॥ ११८. एयाए णं नेगम-ववहाराणं भंगसमुक्कित्तणयाए कि पओयणं ? एयाए णं नेगमववहाराणं भंगमुक्त्तिणयाए भंगोवदंसणया कीरइ ॥ ११६. से किं तं नेगम-ववहाराणं भंगोवदंसणया ? नेगम-ववहाराणं भंगोवदंसणया१. तिपएसिए आणपुव्वी २. परमाणुपोग्गले अणाणुपुथ्वी ३ दुपएसिए अवत्तम्बए ४. तिपएसिया आणुपुब्वीओ ५. परमाणुपोग्गला अणाणुपुरुवीओ ६. दुपएसिया अवत्तव्वयाइं । अहवा १ तिपएसिए य परमाणुपोग्गले य आणुपुरुवीय अणाणुपुब्वो य ७. 'अहवा २. तिपएसए य परमाणुपोग्गला य आणुपुथ्वी य अणाणुपुव्वीओ य ८. अहवा ३. तिपएसिया य परमाणुपोग्गले य आणुपुब्बाओ य अणाणुपुव्वी य ६. अहवा ४. तिपएसिया य परमाणुपोम्गला य आणुपुव्वीओ अणाणुपुव्वीओ य" १० । अहवा १. तिपएसिए य दुपए सिए य आणुपुब्वी य अवत्तव्वए य ११. 'अहवा २. तिपएसिए य दुपएसिया य आणुपुब्वी य अवत्तव्वयाई च १२. अहवा ३. तिपएसिया य दुपएसिए य आणुपुव्वीओ य अवत्तव्वए य १३. अहवा ४. तिपएसिया य दुपसिया य आणुपुत्रीओ य अवत्तब्वयाई च” १४ । अहवा १. परमाणुपोगले य दुपएसिए य अणाणुपुब्वी य अवत्तम्वए य १५. ' अहवा २. परमाणुपोग्गले य दुपएसिया य अणाणुपुब्वी य अवत्तब्वयाइं च १६. अहवा ३. परमाणुपोग्ला यदुपए सिए य अणाणुपुब्वीओ य अवत्तव्वए य १७. अहवा ४. परमाणुपोग्लाय दुपएसिया य अणाणुपुब्वीओ य अवत्तव्वयाई च* १८. । बहवा १. तिपएसिए य परमाणुपोग्गले ये दुपएसिए य आणुपुव्वो य अणाणुपुवीय अवत्तव्वए य १६. 'अहवा २. तिपएसिए य परमाणुपोग्गले य दुषएसिया य आणुपुब्वी य अणाणुपुब्वी य अवत्तब्वयाई च २०. अहवा ३. तिपएसिए य परमाणुपोग्गला य दुपएसिए य आणुपुब्वी य अणाणुपुवीओ य अत्तव्वए य २१. अहवा ४. तिपएसिए य परमाणुपोग्गला यदुपएसिया य १. चउभंगो ( क ) । ३. चउभंगो (क) 1 २. उमंगो ( क ) । Page #23 -------------------------------------------------------------------------- ________________ ३१० अणुओगदाराई . आणुपुन्वी य अणाणुपुव्वीओ य अवत्तव्वयाई च २२. अहवा ५. तिपएसिया य परमाणुपोग्गले य दुपएसिए य माणुपुन्वीओ य अणाणुपुव्वी य अवत्तब्वए य २३. अहवा ६. तिपएसिया य परमाणुपोग्गले य दुपएसिया य आणुपुव्वीओ य अणाणुपुन्वी य अवत्तव्वयाई च २४. अहवा ७. तिपएसिया य परमाणुपोग्गला य दुपएसिए य आणुपुव्वीओ य अणाणुपुव्वीओ य अवत्तव्वए य २५. अहवा ८. तिपएसिया य परमाणुपोग्गला य दुपएसिया य आणुपुत्वीओ य अणाणुपुव्वीओ य अवत्तव्वयाई च"२६ । से तं नेगम-ववहाराणं भंगोवदंसणया ॥ १२०. से कि तं समोयारे ? समोयारे नेगम-ववहाराणं आणुपुविदव्वाई' कहिं समोय रंति-किं आणुपुन्विदव्वेहि समोयरंति ? अणाणपुग्विदव्वेहि समोयरंति ? अवत्तव्वयदन्वेहि समोयरंति ? नेगम-ववहाराणं आणुपुग्विदव्वाई आणुपुन्विदन्वेहि समोयरंति, नो अणाणुपुविदव्वेहिं समोयरंति, नो अवत्तव्वयदन्वेहि समोयरंति । 'नेगम-ववहाराणं अणाणुपुग्विदव्वाइं कहिं समोयरंति–किं आणुपुब्दिब्वेहि समोयरंति ? अणाणुपुग्विदव्वेहि समोयरंति ? अवत्तव्वयदव्वेहि समोयरंति ? नेगमववहाराणं अणाणुपुविदव्वाइनो आणुपुविदव्वेहि समोयरंति, अणाणुपुन्विदव्येहि समोयरंति, नो अवत्तव्वयदव्वेहि समोयरंति ।। नेगम-ववहाराणं अवत्तव्वयदव्वाइं कहिं समोयरंति-किं आणुपुन्विदब्वेहि समोयरंति ? अणाणुपुन्विदहि समोयरंति ? अवत्तव्वयदबेहि समोयरंति ? नेगमववहाराणं अवत्तव्वयदव्वाई नो आणुपुन्विदव्वेहि समोयरंति, नो अणाणुपुन्वि दव्वेहिं समोयरंति, अवत्तव्वयदव्वे हिं समोयरंति" । से तं समोयारे । १२१. से किं तं अणुगमे ? अणुगमे नवविहे पण्णत्ते, तं जहागाहा १. संतपयपरूवणया २. दव्वपमाणं च ३. खेत ४. फुसणा य । ५. कालो य ६. अंतरं ७. भाग ८. भाव ६. अप्पाबहुं चेव ॥१॥ १२२. नेगम-ववहाराणं आणुपुग्विदन्वाइं कि अत्थि ? नत्थि ? नियमा अस्थि । 'नेगम-ववहाराण अणाणुपुविदव्वाइं कि अस्थि ? नत्थि ? नियमा अस्थि । नेगम-ववहाराणं अवत्तव्वयदव्वाइं कि अस्थि ? नस्थि ? नियमा अस्थि । १२३. नेगम-ववहाराणं आणव्विदव्वाइं किं संखेज्जाइं? असंखेज्जाइं? अणताइ? नो संखेज्जाइं नो असंखेज्जाई, अणंताई। 'एवं दोगिण वि1 १. अट्ट भंगा भाणियव्वा (क) ! २. आणुपुन्वीदव्वाई (ख, ग)। ३. एवं अणाणुपुग्विदव्वाई अन्वत्तब्वाणि वि सट्टाणे सट्टाणे समोथारेयवाणि (क)। ४. खित्त (ग)। ५. णत्थि (ग)। ६. एवं दोण्णि वि (क) ७. एवं अणाणुपुग्विदम्वाइं अवत्तव्वगदव्वाइं च अणंताई भाणियन्वाइं (ख, ग)। Page #24 -------------------------------------------------------------------------- ________________ अणुओगदाराई १२४. नेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स 'कति भागे होज्जा" - किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे' होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? सव्वलोए होज्जा ? एगदव्वं* पडुच्च लोगस्स' संखेज्जइभागे वा होज्जा, असंखेज्जइभागे वा होज्जा, संखेज्जेसु भागेसु वा होज्जा. असंखेज्जेसु भागेसु वा होज्जा, सव्वलोए वा होज्जा । नाणादव्वाई पडुच्च नियमा सव्वलोए होज्जा । नेगम-ववहाराणं अणाणुपुव्विदव्वाई लोगस्स 'कति भागे होज्जा" किं संसेज्जइभागे होज्जा' ? •असंश्वेज्जइमागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागे होज्जा ? सव्वलोए होजा ? एगदव्वं पडुच्न लोगस्स' नो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा, नो सव्वलोएं होज्जा । नाणादव्वाई पडुच्च नियमा सव्वलोए होज्जा । एवं अवत्तव्वगदव्वाणि वि" ।। १२५. नेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स कति भागं फुसति" किं संखेज्जइभागं फुसंति ? असंखेज्जइभागं फुसंति ? 'संखेज्जे भागे" फुसंति ? 'असंखेज्जे भागे १२ फुसंति ? सव्वलोगं फुसंति ? एगदव्वं पहुच्च लोगस्स संखेज्जइभागं वा फुसंति, 'असंखेज्जइभागं वा फुसंति, संखेज्जे भागे वा फुसंति, असंखेज्जे भागे वा फुसंति", सव्वलोगं वा संति । नाणादव्वाइं पहुच्च नियमा सव्वलोगं फुसति । गम-ववहाराणं 'अणाणुपुव्विदव्वाणं पुच्छा"" । एगदव्वं पडुच्च नो संखेज्जइभागं फुसंति, असंखेज्जइभागं फुसंति नो संखेज्जे भागे फुसंति, नो असंखेज्जे भागे फुसंति, नो सव्वलोगं संति । नाणादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति । एवं अवत्तव्वगदव्वाणि वि भाणियव्वाणि" || १२६. नेगम-ववहारांणं आणुपुव्विदव्वाई कालओ केवच्चिरं" होंति ? एगदव्वं" पडुच्च जहणेण एगं" समय, उक्कोसेणं असंखेज्जं कालं । नाणादव्वाई पडुच्च नियमा १. x ( ख, ग ) ; अर्थत्वाद् भवति अवगाहन्ते इति यावत् (वृ ) 1 २. संखेज्जइमे भागे (क) 1 ३. असंखेज्जइमे भागे ( क ) 1 ४. एवं दव्वं ( क, ख, ग ) । ५. x (क, ख, ग ) ३११ ६. चिन्हाङ्कितः पाठः आदर्शेषु नोपलभ्यते, किन्तु 'क' प्रतौ आनुपूर्वी प्रश्ने 'कति भागे होज्जा' इति पाठो लभ्यते, स चात्रापि तथैव युज्यते, इत्यस्माभिः स्वीकृत: । ७. सं० पा० - होज्जा जाव सव्वलोए । ८. X ( क, ख, ग ) । ६. एवं अवत्तव्यगदव्वाई भाणियव्वाई ( ख, ग ) 1 १०. x ( क, ख, ग ) । ११. संखेज्जभागे (क) 1 १२. असंखेज्जधागे ( क ) 1 १३. जाव ( ख, ग ) । १४. दव्वाई लोगस्स कि संखेज्जइभागं फुसंति जाव सबलोगं फुर्सति ( ख, ग ) । १५. एवं अवत्तव्वगदव्वाई भाणियव्वाई ( ख, ग ) । १६. केवचिरं ( ख, ग ) सर्वत्र । १७. एगं दव्वं (क, ख, ग ) । १८. एक्के ( क ) । Page #25 -------------------------------------------------------------------------- ________________ ३१२ अणुओगदाराई सम्वद्धा । 'एवं दोणि वि' । १२७. नेगम-ववहाराणं आण पुन्विदव्वाणं 'अंतरं कालओ केवच्चिर'२ होइ ? एगदव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं अणंतं कालं । नाणादव्वाइ पडुच्च नत्थि अंतरं। नेगम-ववहाराणं अणाणुपुग्विदव्वाणं 'अंतरं कालओ केवच्चिरं" होइ ? एगदम्वं पडुच्च जहण्णेणं एग समयं, उवकोसेणं असंखेज्ज कालं ! नाणादव्वाइं पडुच्च नत्यि अंतरं। नेगम-ववहाराणं अवत्तव्वगदम्वाणं 'अंतरं कालओ केवच्चिरं" होइ ? एगदव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं अणंतं, कालं । नाणादव्वाई पहुच्च नत्यि अंतरं ।। १२८. नेगम-बवहाराणं आणविदम्वाइं सेसदव्वाण कइ भागे होज्जा-किं संखेज्जइ. भागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा? असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा, नो असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नियमा असंखेज्जेसु भागेसु होज्जा। नेगम-ववहाराणं 'अणाणुपुग्विदव्वाइं सेसदवाणं कइ भागे होज्जा–कि संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा । एवं अवत्तव्वगदव्वाणि वि॥ १२६. नेगम-ववहाराणं आणपुग्विदव्वाइं कयरम्मि भावे होज्जा-किं उदइए भावे होज्जा ? उवसमिए भावे होज्जा ? खइए' भावे होज्जा ? खओवसमिए" भावे होज्जा ? पारिणानिए भावे होज्जा ? 'सन्निवाइए भावे होज्जा?" नियमा साइ पारिणामिए भावे होज्जा । ‘एवं दोण्णि वि"। १३०. एएसि णं नेगम-ववहाराणं आणविदव्वाणं अणाणपुव्विदव्वाणं' अवत्तव्वग दव्वाण य दव्वट्ठयाए पएसट्टयाए दव्वट्ठ-पएसट्टयाए कयरे कयरेहितो अप्पा वा ? १. अणाणुपुग्विदव्वाइं अवत्तव्वगदम्वाई च एवं ७. वि भाणियन्वाणि (ख, ग)। चेव भाणिअब्वाई (ख, ग)। ८. हुज्जा (क)। २. कालओ केवच्चिरं अंतरं (क); केवतियं ६. खाइए (क)। ___ कालं अंतरं (चू); केच्चिरं (हा) । १०. खाओवसमिए (क)। ३. कालओ केवइयं अंतरं (क)। ११. ४ (क, चू)। ४. कालओ केवच्चिरं अंतरं (क)। १२. अणाणुपुब्विदम्बाणि अवत्तव्वयदव्वाणि य ५. सेसगदव्वाणं (चू)। ___ एवं चेव भाणिय व्वाणि (ख, ग)। ६. अणाणुपुश्विदव्वाणं पुच्छा, असंखेज्जइभागे १३. णं भंते, (क, हे)। होज्जा, सेसेसु पडिसेहो (क)। १४. दवाण य (क)। Page #26 -------------------------------------------------------------------------- ________________ अणुओगदाराई बहुया वा ? तुल्ला वा ? विसेसाहिया वा ? सव्वत्थोवाई नेगम-ववहाराणं अवत्तव्वगदव्वाई दवट्ठयाए, अणाणुपुग्विदन्वाइं दव्वट्ठयाए विसेसाहियाई, आणुपुख्विदव्वाइं दव्वट्ठयाए असंखेज्जगुणाई ! पएसट्ठयाए--सव्वत्थोवाई नेगम-ववहाराणं अणाणुपुग्विदव्वाइं अपएसट्ठयाए, अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहियाई, आणुपुन्विदव्वाइं पएसट्टयाए अणंतगुणाई । दव्वट्ठ-पएसट्टयाए---सव्वत्थोवाइं नेगमववहाराणं अवत्तव्वगदव्वाइं दव्वट्टयाए, अणाणुपुग्विदव्वाइं दवट्ठयाए अपएसट्टयाए विसेसाहियाइं, अवत्तव्वगदव्वाई पएसट्टयाए विसेसाहियाई, आणुपुन्विदव्वाइं दव्वट्ठयाए असंखेज्जगुणाई, ताई चेव पएसट्टयाए अणंतगुणाई। से सं अणुगमे । से तं नेगम-ववहाराणं अणोवणिहिया दव्वाणुपुग्वी ॥ संगहस्स मनोवाणिहिय-दम्वाणुपुठवी-पदं १३१. से किं तं संगहस्स अणोवगिहिया दवाणुकुन्बो ? संगहस्स अणोवणिहिया दवाणु पुन्वी पंचविहा पण्णत्ता, तं जहा–१. अट्ठपयपरूवणया २. भंगसमुक्कित्तणया ३. भंगोवदंसणया ४. समोयारे ५. अणुगमे ।। १३२. से कि तं संगहस्स अट्ठपयपरूवणया ? संगहस्स बटुपयपरूवणया--तिपएसिया' आणुपुव्वी 'चउपएसिया आणुपुत्वो जाव दसपएसिया आणपुवी संखेज्जपएसिया आणुपुव्वी असंखेज्जपएसिया आणुयुन्वी" अणंतपएसिया आणुपुवी । परमाणु पोग्गला अणाणुपुबी । दुपएसिया' अवतव्वए । से तं संगहस्स अट्ठपयपरूवणया ।। १३३. एयाए णं संगहस्स अट्ठपयपरूवणयाए कि पओयणं ? एयाए णं संगहस्स अट्ठपयपरू वणयाए भंगसमुक्कित्तणया कीरइ ।। १३४. से कि तं संगहस्स भंगसमुक्कित्तणया? संगहस्स भंगसमुक्कित्तणया--१. अत्यि आणुपुव्वी २. अत्थि अणाणुपुवी ३. अत्थि अवत्तव्वए अहवा ४. अत्थि आणुपुम्वी य अणाणपुग्वी य अहवा ५. अस्थि आणुपुव्वी य अवत्तव्वए य अहवा ६. अस्थि अणाणुपुव्वी य अवत्तव्यए य अहवा ७. अस्थि आणुपुव्वी य अणाणुपुन्वी य अवत्तम्वए य । एवं एए सत्त भंगा । से तं संगहस्स भंगसमुक्कित्तणया ।। १३५. एयाए णं संगहस्स भंगसमुक्कित्तणयाए कि पओयणं ? एयाए णं संगहस्स भंगसमू क्कित्तणयाए भंगोवदंसणया कीरइ ॥ १३६ से किं तं संगहस्स भंगोवदसणया ? संगहस्स भंगोवदंसणया-१. तिपएसिया आण पुन्वी २. परमाणुपोग्गला अणाणुपुव्वी ३. दुपएसिया अवत्तव्वए अहवा ४. तिपए सिया य परमाणुपोग्गला य आणुपुव्वी य अणाणुपुन्वो य अहवा ५. तिपएसिया य १. गोयमा सव्वत्थोवाई (क) । ५. दुपएसिए (ख, ग)। २. तिपएसिए (ख, ग)। ६. कज्जइ (ग)। ३. जाव (क)। ७. ४ (क)। ४. पोग्गले (क, ख, ग) । ८. संगहस्स भंगो० (ख, ग)। Page #27 -------------------------------------------------------------------------- ________________ ३१४ regenerat दुपएसिया य आणुपुव्वी य अवत्तम्वए य अहवा ६. परमाणुपोग्गला य दुपएसिया य अणापुवीय अवत्तब्वए य अहवा ७. तिपएसिया य परमाणुपोग्गला य दुपए सिया य आणुपुन्वीय अणाणुपुव्वी य अवत्तव्वए य । [ एवं एए सत्त भंगा' ?] । से तं संग भंगोवदंसणया || १३७. से किं तं समोयारे' ? समोयारे—संगहस्स आणुपुव्विदव्वाई कहि समोयरंति ? किं आणुपुव्विदव्वेहि समोयरंति ? अणाणुपुव्विदव्वेहि समोयरंति ? अवत्तव्वगदव्वेहिं समोयरंति ? 'संगहस्स आणुपुव्विदव्वाई आणुपुव्विदव्वेहिं समोयरंति, नो अणाणुपुव्विदव्वेहिं समोयरंति, नो अवत्तव्वगदव्वेहिं समोयरंति । एवं दोण्णि वि सट्टाणे समोयरंति" । से तं समोयारे ॥ १३८. से किं तं अणुगमे ? अणुगमे अट्ठविहे पण्णत्त े, तं जहा गाहा— १. संतपयपरूवणया, २. दव्वफ्माणं च ३. खेत्त ४. फुसणा य । ५. कालो य ६. अंतरं ७ भाग ८. भाव अप्पाबहुं नत्थि ॥ १ ॥ १३६. संगहस्स आणुपुव्विदव्वाई कि अत्थि ? नत्थि ? नियमा अस्थि । ' एवं दोणि वि * ॥ १४०. संगहस्स आणुपुव्विदव्वाई किं संखेज्जाडं ? असंखेज्जाई ? अनंताई ? नो संखेज्जाई नो असंखेज्जाई नो अंणताई, नियमा एगो रासी । 'एवं दोण्णि वि" ॥ १४१. संगहस्स आण पुव्विदव्वाइं लोगस्स कति भागे होज्जा - किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? सव्वलोए होज्जा ? नो' संखेज्जइभागे होज्जा, नो असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु . होज्जा, नो असंखेज्जेसु भागेसु होज्जा, नियमा सव्वलोए होज्जा । "एवं दोणि वि ॥ • १४२. संगहस्स आष्णुपुव्विदव्वाई लोगस्स 'कति भागं फुसंति" - किं संखेज्जइभागं फुसंति ? असंखेज्जइभागं फुसंति ? संखेज्जे भागे फुसंति ? असंखेज्जे भागे फुसंति ? सब्वलोगं फुसंति ? नो संखेज्जइभागं फुसंति, नो असंखेज्जइभागं फुसंति, नो संखेज्जे भागे फुसंति, नो असंखेज्जे भागे फुसंति, नियमा सम्बलोगं फुसंति । ' एवं दोणि वि० ॥ १. असौ पाठ: १३४ सूत्रे विद्यते । २. संगहस्स समोवारे ( क, ख, ग ) ३. तिणि विट्ठाणे समोयरंति ( ग ); चिन्हातिपाठस्थाने 'ग' प्रतौ एतावानेव पाठोस्ति । असी हरिभद्रसूरिणा पाठान्तरत्वेन उल्लिखितोस्ति - पाठान्तरं वा सट्टाणे समोयरंति (हा ) | ४५. एवं तिणि वि (ख, 1 ६. संगहस्स आणुपुग्विदव्वाइं नो ( क, ख, ग ) 1. ७. एवं तिणि वि ( ख, ग ) । ८. x ( क, ख, ग ) । ६. सं० पा०-- फुसति जाव नियमा । १०. एवं तिणि वि ( ख, ग ) । Page #28 -------------------------------------------------------------------------- ________________ अणुबोगदाराई ३१५ १४३. संगहस्स आणुपुन्विदव्वाइं कालओ केवच्चिरं होंति ? सव्वद्धा। ‘एवं दोण्णि वि"। १४४. संगहस्स 'आणुपुग्विदव्वाणं अंतरं कालओ केवच्चिरं होइ ? नत्थि अंतरं। एवं दोण्णि वि॥ १४५. संगहस्स आणुपुव्विदव्वाई सेसदव्वाणं कइ भागे होज्जा–किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा, नो असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा, नियमा तिभागे होज्जा। ‘एवं दोण्णि वि॥ १४६. संगहस्स आणुपुविदव्वाइं कयरम्मि भावे होज्जा' ? नियमा साइपारिणामिए भावे होज्जा । 'एवं दोष्णि वि। अप्पाबहु नत्थि । से तं अणुगमे । से तं संगहस्स अणोवणि हिया दव्वाणुपुव्वी । से तं अणोवणिहिया दव्वाणुपुव्वी ।। मोदणिहिय-व्वामुपुब्बो-पदं १४७. से किं तं ओवणिहिया दव्वाणुपुवी ? ओवणिहिया दव्वाणुपुवी तिविहा पण्णत्ता, तं जहा-पुन्वाणु पुवी पच्छाणुपुत्वी अणाणुपुवी ॥ १४८. से किं तं पुवाणुपुव्वी ? पुव्वाणुपुवी-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थि काए जीवत्थिकाए पोग्गलत्थिकाए' अद्धासमए । से तं पुवाणुयुवी ॥ १४६. से कि तं पच्छाणुपुवी ? पच्छाणुपुव्वी—अद्धासमए 'पोग्गलत्थिकाए जीवत्थि काए आगासत्थिकाए अधम्मस्थिकाए धम्मत्थिकाए । से तं पच्छाणुपुवी ।। १५.. से किं तं अणाणुपुव्वी ? अणाणुपुवी-एयाए चेव एगाइयाए एगुत्तरियाए" छगच्छगयाए सेढोए अण्णमण्णब्भासो दुरूवूणो । से तं अणाणु पुवी॥ १५१. अहवा ओवणि हिया दव्वाणुपुन्वी तिविहा पण्णत्ता, तं जहा—पुव्वाणुपुष्वी पच्छाणु पुव्वी अणाणुपुत्वी ॥ १५२. से किं तं पुव्वाणुपुव्वी ? पुवाणुपुब्वी-परमाणुपोग्गले दुपए सिए तिपएसिए जाव 'दसपएसिए संखेज्जपएसिए असंखेज्जपएसिए" अणंतपएसिए। से तं पुवाणु पुवी ॥ १. एवं तिणि वि (ख, ग)। ६. पुग्गल (ग)। २. दव्वाइं कालओ केवच्चिरं अंतरं (क)। ७. सं० पा०—अद्धासमए जाव धम्मत्थिकाए । ३. एवं तिष्णि वि (ग) । ८. एतेसि (चू)। ४. १२६ सूत्राङ्क एष पाठः पूर्णोस्ति, अत्र ६. एगादियाए (ग)। संक्षिप्तः पाठो वर्तते । १०. एगोत्तराए (चू)। ५. एवं तिण्णि वि (ग)। ११. ४ (क)। Page #29 -------------------------------------------------------------------------- ________________ अणुजोगदाराई १५३. से किं तं पच्छाणुपुवी ? पच्छाणुपुवी-अणंतपएसिए' असंखेज्जपएसिए संखेज्ज पएसिए दसपएसिए जाव तिपएसिए दुपएसिए° परमाणुपोग्गले। से तं पच्छाणु पुवी ॥ १५४. से किं तं अणाणुपुत्वी ? अणाणुपुत्वी-एयाए' चेव एगाइयाए एगुत्तरियाए अणंत गच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । से तं अणाणुपुव्वी । से तं ओवणिहिया दन्वाणपुवी। ‘से तं जाणगसरीर-भवियसरीर-वतिरित्ता दव्वाणुपुवी। से तं नोआगमओ दव्वाणुपुत्वी" । से तं दव्वाणुपुश्वी ॥ वेत्तागपुग्यो-पर्व १५५. से किं तं खेत्ताणुपुव्वी ? खेत्ताणुपुवी दुविहा पण्णत्ता, तं जहा–ओवणिहिया य अणोवणि हिया य ॥ १५६. तत्थ णं जा सा ओवणिहिया सा ठप्पा ॥ १५७. तत्थ णं जा सा अणोवणिहिया सा दुविहा पण्णत्ता, तं जहा-नेगम-ववहाराणं संगहस्स य॥ नेगम-ववहाराण अणोवणिहिय-खेत्ताणपुग्वी-पवं १५८. से कि तं नेगम-ववहाराणं अणोव णि हिया खेत्ताण पुवी ? नेगम-ववहाराणं अणोव णिहिया खेत्ताणुपुव्वी पंचविहा पण्णत्ता, तं जहा–१ अट्ठपयपरूवणया २ भंगसमु क्कित्तणया ३ भंगोवदंसणया ४ समोयारे ५ अणुगमे ।। १५६. से किं तं 'नेगम-ववहाराणं" अटुपयपरूवणया? नेगम-ववहाराणं अट्ठपयपरू वणया-तिपएसोगाढे आणुपुव्वी 'चउपएसोगाढे आणुपुवी जाव दसपएसोगाढे आणपुन्वी संखेज्जपएसोगाढे आणुपुन्वी" असंखेज्जपएसोगाढे आणुपुवी। एगपएसोगाढे अणाणुपुवी। दुपएसोगाढे अवत्तत्वए । तिपएसोगाढा आणुपुव्वीओ 'चउपएसोगाढा आणपुव्वीओ जाव दसपएसोगाढा आणुपुन्वीओ संखेज्जपएसोगाढा आणुपुवीओ" असंखेज्जपएसोगाढा आणुपुवीओ। एगपएसोगाढा अणाणुपुव्वीओ। दुपएसोगाढा अवत्तव्वगाइं । से तं नेगम-ववहाराणं अट्ठपयपरूवणया । १६०. एयाए णं नेगम-ववहाराणं अदृपयपरूवणयाए कि पओयणं ? एयाए णं नेगम ववहाराणं अट्ठपयपरूवणयाए भंगसमुक्कित्तणया कज्जइ ॥ १६१. से कि तं नेगम-ववहाराणं भंगसमुक्कित्तणया ? नेगम-ववहाराणं भंगसमुक्कि१. सं० पा०—अणंतपएसिए जाव परमाणु- ४. ४ (क)। पोग्गले । ५. जाव (क)। २. एतेसि (चू)। ६. जाव (क)। ३. ४ (क)। ७. कीरइ (क)। Page #30 -------------------------------------------------------------------------- ________________ अणुयोगदाराई ३१७ तणया-१. अस्थि आणुपुवी' २. अस्थि अणाणपुवी' ३. अस्थि अवत्तन्वए' । एवं दव्वाणुपुस्विगमेणं खेत्ताणुपुवीए वि ते चेव छन्वीसं भंगा भाणियव्वा जाव' से तं नेगम-ववहाराणं भंगसमुक्कित्तणया । १६२. एयाए णं नेगम-ववहाराणं भंगसमुक्कित्तणयाए किं पओयणं ? एयाए णं नेगम ववहाराणं भंगसमुक्कित्तणयाए भंगोवदंसणया कीरइ ।। १६३. से किं तं नेगम-ववहाराणं भंगोवदंसणया ? नेगम-ववहाराणं भंगोवदंसणया १. तिपएसोगाढे आणुपुव्वी २. एगपएसोगाढे अणाणुपुव्वी ३. दुपएसोगाढे अवत्तन्वए ४. तिपएसोगाढा आणुपुत्वीओ ५, एगपएसोगाढा अणाणु पुन्वीओ ६. दुपएसोगाढा अवत्तव्वयाइं । अहवा १ तिपएसोगाढे य एगपएसोगाढे य आणुपुत्वी य अणाणुपुव्वी य । एवं तहा चेव दवाणु पुस्विगमेणं छन्वीसं भंगा भाणियव्वा जाव। से तं नेगम-ववहाराणं भंगोवदंसणया ॥ १६४. से किं तं समोयारे ? समोयारे-नेगम-ववहाराणं आणुपुन्विदव्वाई कहिं समो यरंति-किं आणविदव्वेहि समोयरंति ? अणाणपुस्विदम्वेहिं समोयरंति ? अवत्तव्वयदव्वेहि समोयरंति ? 'नेगम-ववहाराणं आणुपुग्विदव्वाइं आणुपुग्विदग्वेहिं समोयरंति, नो अणाणपुब्विदव्वेहि समोयरंति, नो अवत्तन्वयदब्वेहिं समोयरंति । एवं दोण्णि वि सट्ठाणे समोयरंति त्ति भाणियव्वं । से तं समोयारे ॥ १६५. से कि तं अणुगमे ? अणुगमे नवविहे पण्णत्ते, तं जहागाहा १. संतपयपरूवणया', '२. दवपमाणं च ३. खेत्त ४. फुसणा य । ५. कालो य ६. अंतरं ७. भाग ८. भाव° ६. अप्पाबहुं चेव ॥१॥ १६६. नेगम-ववहाराणं आणुपुग्विदव्वाई कि अत्थि ? नत्थि ? नियमा अस्थि । एवं दोपिण वि॥ १६७. नेगम-ववहाराणं आणविदव्वाइं कि संखेज्जाइं? असंखेज्जाइं? अणंताई ? नो संखेज्जाई, 'असंखेज्जाइं, नो अणंताई" । एवं दोणि वि ।। १६८. नेगम-ववहाराणं आणुपुविदव्वाई लोगस्स 'कति भागे होज्जा'—कि संखेज्जइ१. पुन्वी य (क)। ६. अणु० सू० ११६ । २. पुन्वी य (क)। ७. तिणि वि सटाणे समोयरंति ति भाणियन्वं ३. 'दए य (क)। ४. अतः १६४ सूत्रपर्यन्तं 'क' प्रतो ससंक्षिप्त- ८. सं० पा०-संतपयपरूवणया जाव अप्पाबहुं । वाचना दृश्यते-एवं जहेव हेढा तहेव नेयन्वं, ६. खेत्ताणुपुचीदवाई (क)। नवरं ओगाढा भाणियन्वा, भंगोवदसणया १०. नो अणंताई नियमा अांखेज्जाई (क)। तहेब समोयारे य। ११. खेत्ताणुपुब्बीदव्वाइं (क) । ५. अणु० सू० ११७ । १२. ४ (ख, ग)। Page #31 -------------------------------------------------------------------------- ________________ ३१८ अणुओगदाराई भागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा? असंखेज्जेस भागेसु होज्जा ? सव्वलोए होज्जा ? एगदव्वं' पडुच्च लोगस्स संखेज्जइशागे वा होज्जा, असंखेज्ज इभागे वा होज्जा, संखेज्जेसु भागेसु वा होज्जा, असंखेज्जेसु भागेसु वा होज्जा, देसूणे 'लोए वा" होज्जा। नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा। नेगम-ववहाराणं 'अणाणुपुम्विदन्वाणं पुच्छा । एगदव्वं पहुच्च नो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा, नो सव्वलोए होज्जा । नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा । एवं अवत्तव्वगदवाणि वि भाणियव्वाणि ॥ ६६. नेगम-ववहाराणं आणुपुन्विदव्वाइं लोगस्स कति भाग फुसंति--कि संखेज्जइभागं फुसंति ? असंखेज्ज इभागं फुसंति ? संखेज्जे भागे फुसंति ? असंखेज्ज भागे फुसंति ? सव्व लोगं फुसंति ? एगदव्वं पडुच्च संखेज्जइभागं वा फुसंति, असंखेज्जइभागं वा फुसंति, संखेज्जे भागे वा फुसंति, असंखेज्जे भागे वा फुसंति, देसूणं लोगं वा फुसंति । नाणादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति । अणाणुपुव्विदव्वाई अवत्तव्वगदव्वाइं च जहा खेत्तं नवरं फुसणा भाणियव्वा ।।। ... नेगम-ववहाराणं आणपुविदव्वाई कालओ केवच्चिरं होंति ? एगदब्ध पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं । नाणादव्वाइं पडुच्च नियमा सव्वद्धा । ‘एवं दोणि वि॥ : १. नेगम-ववहाराणं 'आणविदव्वाणं अंतरं कालओ केवच्चिर' होइ ? एगदव्यं पडुच्च जहणणं एग समयं, उक्कोसेणं असंखेज्जं कालं । नाणादव्वाइं पडुच्च नत्थि अंतर । 'एवं दोण्णि वि१॥ । २. नेगम-ववहाराणं आणविदव्याई सेसदव्वाणं कइ भागे होज्जा ? 'तिण्णि वि जहा दव्वाणुपुवीए॥ । ३. नेगम-ववहाराणं आणव्विदव्वाई कयरम्मि भावे होज्जा ? नियमा" साइपारि? एग दव्वं (क, ख, ग) । ६. दवाई कालओ केवच्चिरं अंतरं (क)। २ वा लोए (क) १०. तिण्हं पि एग दव्वं (ख, ग)। ३. अणाणुपुव्वीदम्बाई अवत्तध्वगदव्वाणि य जहेव ११. ४ (ख, ग)। हेट्रा तहेव नेयवाणि (क, हेपा) । १२. कि संखेज्जइभागे, एवं पुच्छा निव्वयणं च ४. अणु० सू० १६८ । जहेब हेट्ठा तहेव नेयव्वं । अणाणुपुग्विदन्बाई ५. अस्य सूत्रस्य स्थाने 'क' प्रतौ संक्षिप्तगाठो अवतब्बयदव्वाणि वि जहेव हेदा (क) । विद्यते-फुसणा वि तहेव । अणु० सू० १२८ । ६. तिण्हं पि एगं दव्वं (ख)। १३. १२६ सूत्रांके एष पाठः पूर्णोस्ति, अत्र संक्षिप्त: ७४ (क); तिण्हं गि नियमा (ख)। पाठो वर्तते । १४. निषिण विनियमा (ख, ग)। Page #32 -------------------------------------------------------------------------- ________________ अणुओगदाराई ३१६ णामिए भावे होज्जा । ‘एवं दोण्णि वि"॥ १७४. एएसि गं' नेगम-ववहाराणं आणुपुग्विदव्वाणं अणाणु पुग्विदव्वाणं' अवत्तव्वगदव्याण य दव्वट्ठयाए पएसट्ठयाए दवट्ठ-पएसट्टयाएँ कयरे कयरेहितो अप्पा वा ? बहुया वा? तुल्ला वा ? विसेसाहिया वा ? 'सव्वत्थोवाई नेगम-ववहाराणं अवत्तव्वगदवाई दवट्ठयाए, अणाणुपुब्विदव्वाई दव्वट्ठयाए विसेसाहियाई, आणुपुविदवाई दन्वट्ठयाए असंखेज्जगणाई। पएसट्टयाए सव्वत्थोवाई नेगम-ववहाराणं अणाणपुविदव्वाइं अपएसट्टयाए, अवत्तव्वगदव्वाई पएसट्टयाए विसेसाहियाई, आणुपुन्विदवाई पएसट्ठयाए असंखेज्जगुणाई । दव्वट्ठ-पएसट्टयाए सव्वत्थोवाइं नेगमववहाराणं अवत्तव्वगदव्वाई दवट्ठयाए, अणाणुपुस्विदव्वाई दव्वट्ठयाए अपएसट्ठयाए विसेसाहियाई, अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहियाई, आणपुन्विदव्वाई दव्वट्ठयाए असंखेज्जगुणाई, ताई चेव पएसट्ठयाए असंखेज्जगुणाई" । से तं अणुगमे । से तं नेगम-ववहाराणं अणोवणिहिया खेत्ताणुपुवी ।। संगहत्स अगोवनिहिय-पेत्तापुम्ची-परं १७५. से किं तं संगहस्स अणोवणिहिया खेत्ताणुपुष्वी ? जहेव" दवाणुपुब्बी तहेव खेत्ताण१. ४ (ख, ग)। भंगसमुक्कित्तणया कज्जति । से कि तं २. णं भंते (क)। संगहस्स भंगस मुक्कित्तणया ? २ अस्थि आणु३. 'दव्वाण य (क) पुव्वी अस्थि अणाणुपुब्वी अस्थि अवत्तव्वए। ४. 'ट्ठयाए य (क)। अहह्वा अस्थि आणुपुवी य अणाणुपुवी य । ५. गोयमा सव्वत्थोवाइं (क) । एवं जहा दव्वाणुपुवीए संगहस्स तहा भाणि६. जहा दवाणुपुब्बीए तहा भाणियव्वं नवरं यव्वं जाय से तं संगहस्स भंगसमुक्कित्तणया । अणंतगं णत्थि (ग)। एआए णं संगहस्स भंगसमुक्कित्तणयाए कि ७. अणु० सू० १३१-१४६ । वृत्तौ विस्तृता वाचना पओअणं? एआए णं संगहस्स भंगसमुक्कित्तलभ्यते-संगहस्स अणोवणिहिया खेत्ताणुपुब्वी णयाए संगहस्स भंगोवदंसणया कज्जति । पंचविहा पण्णत्ता, तं जहा-१. अट्ठपयपरू- से किं तं संगहस्स भंगोवदसणया ? २ वणया २, भंगसमुक्कित्तणया ३. मंगोवदंसणया तिपएसोगाढे आणुपुवी एगपएसोगाढे अणाणु४. समोतारे ५. अणुगमे । से कि तं संगहस्स पुती दुपएसोगाढे अवत्तव्वए ! अहवा तिपएअटुपयपरूवणया? २ तिपएसोगाढे आणूपुव्वी सोगाढे य एगपएसोगाढे य आणुपुव्वी य चउप्पएसोगाढे आणुपुव्वी जाव दसपएसोगाढे अणाणुपुठवी य । एवं जहा दव्वाणुपुग्वीए आणुपुल्वी संखिज्जपएसोगाढे आणुपुब्बी संगहस्स तहा खेत्ताणुपुब्बीए वि भाणिअन्वं असंखिज्जपएसोगाढे आणुपुव्वी। एगपएसोगाढे जाव से तं संगहस्स भंगोवदंसणया। अणाणुपुवी । दुपएसोगाढे अवत्तव्वए । से तं से कि तं समोआरे? २-संगहस्स आणुसंगहस्स अट्ठपयपरूवणया। एयाए णं संगहस्स पुग्विदव्वाइं कहिं समोतरंति—कि आणुअटुपयपरूवणयाए कि पओअणं? एयाए पुग्विदम्वेहि समातरंति ? अणाणुपुग्विण संगहस्स अट्टपयपरूवणयाए संगहस्स दव्वेहिं ? अवत्तव्वगदम्बेहिं ? तिण्णिवि Page #33 -------------------------------------------------------------------------- ________________ ३२० अणुमोगदाराई पुव्वी वि णेयव्वा । से तं संगहस्स अणोव णिहिया खेत्ताणुपुन्वी । से तं अणोवणिहिया खेत्ताणुपुब्बी ॥ ओवणिहिप-खेतान पुग्यो-पर्व १७६. से किं तं ओवणिहिया खेताणुपुत्वी ? ओवणिहिया खेत्ताणुपुव्वी तिविहा पण्णता, तं जहा-पुव्वाणुपुत्वी पच्छाणुपुष्यो अणाणुपुवी' ॥ १७७. से कि तं पुव्वाणुपुवी ? पुष्वाणुपुत्वी-अहोलोए तिरियलोए उड्ढलोए। से तं पुवाणुपुची ।। १७८. से किं तं पच्छाणुपुष्वी ? ६च्छाण पुथ्वी-उड्ढलोए तिरियलोए अहोलोए। से तं पच्छाणुपुवी ॥ १७६. से किं तं अणाणुपुव्वी ? अणाणु पुवी-एयाए चेव एगाइयाए एगुत्तरियाए तिगच्छ गयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । से तं अणाणुपुवी ॥ १८०. अहोलोयखेत्ताणुपुव्वी तिविहा पण्णत्ता, तं जहा---पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुवी ॥ १८१. से किं तं पुव्वाणुपुवी ? पुव्वाणुपुवी- रयणप्पभा सक्करप्पभा वालुयप्पभा 'पंक से कि तं अणाणुपुवी? अणाणुपुब्बी-एयाए चेव एगाइयाए एगुत्तरियाए असंखेज्जगच्छ - गयाए अण्णमण्णाभासो दुरूवूणो। से तं अणाणुपुवी। सटाणे समोतरंति । से तं समोआरे । से कि त अणुगमे ? २.--अविहे पण्णते, तं जहा-सांतपयपरूवणया जाव अप्पाबहुं नत्थि । संगहस्स आणुपुव्यिदव्वाइं कि अत्थि? नस्थि ? निअमा अस्थि । एवं तिणि वि। सेसदारगाइं जहा दव्वाणुपूवीए संगहस्स तहा खेत्ताणुपुवीए वि भाणिअन्वाइं जाव से तं अणुगमे (ख, ग); नवरं क्षेत्रप्राधान्यादत्र 'तिपएसोगाढा आणुपुवी जाव अखेज्जपएसोगाढा : आणुपुवी एगपएसोगाढा अणाणुपुवी दुपएसोगाढा अवत्तव्वए' इत्यादि वक्तव्यम् (हे)। १. अतः परं केषुचिदादशेषु भिन्ना वाचना दृश्यते-से कि तं पुवाणुपुब्बी ? पुवाणुपुष्वी-एगपएसोगाढे जाव अखेज्जपएसोगाढे । से तं पुवाणुपुव्वी । से किं तं पच्छाणूपुची? पच्छाणुपुव्वीअसंखेज्जपएसोगाढे जाव एग पएसोगाढे। से तं पच्छाणुपुवी। अहवा ओवणिहिया खेत्ताणुपुब्धी तिविहा पण्णता, तं जहा--पुवाणुपुची पच्छाणुपुची अणाणुपुवी। से कि तं पुवाणुपुवी? २ अहोलोए इत्यादिपाठः स्वीकृतपाठवत् (१७७ से १६१ सूत्रपर्यन्तं) वाच्यः । अस्यां वाचनायां स्वीकृतपाठस्य १९२-१६५ एतानि सूत्राणि न पठनीयानि । मलधारिहेमचन्द्रसूरिणाप्यस्य पाठान्तरस्य सूचना कृतास्ति----अत्र च क्वचिद्वाचनान्तरे एकप्रदेशावगाढादीनामसङ्ख्यात प्रदेशावगाढा-- ताना प्रथम पूर्वानुपूर्व्यादिभाव उक्तो दृश्यते, सोपि क्षेत्रानुपूळधिकारादविरुद्ध एव, सुगमत्वाच्चोक्तानुसारेण भावनीय इति । २. अहोलोए (क, ग)। Page #34 -------------------------------------------------------------------------- ________________ अणुओगदारा पमा धूमप्पभा तमा' तमतमा” । से तं पुव्वाणुपुन्वी ॥ १८२. से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी - तमतमा' 'तमा धूमप्यमा पंकष्पभा वालुयप्पभा सक्करप्पभा° रयणप्पभा । से तं पच्छाणुपुब्वी ॥ १८३. से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगाइयाए एगुत्तरियाए सत्ताच्छायाए सेढीए अण्णमण्णभासो दुरूवूणो । से तं अणाजुपुब्वी ॥ १८४. तिरियलोयखेत्ताणुपुब्वी' तिविहा पण्णत्ता, तं जहा -- पुव्वाणुपुब्वी पच्छा पुन्वी arraat || १८५. से किं तं पुव्वाणुपुथ्वी ? पुब्वाणुपुव्वी गाहा जंबुद्दीवे लवणे, धायइ - कालोय - पुक्खरे' वरुणे । खीर - घय खोय- 'नंदी अरुणवरे कुंडले रुयगे" ॥१॥ 'जंबुद्दीवाओ खलु निरन्तरा सेसया असंखइमा | भुयगवर कुसवरा विय, कोंचवराडाभरणमाईया" ॥२॥ आभरण-वत्थ- गंधे, उप्पल-तिलए" य पुढवि-निहि रयणे । वासहर - दह-नईओ विजया वक्खार - कप्पिदा ॥३॥ कुरु-मंदर - आवासा, कूडा नक्खत्त चंद-सूरा य । देवे नागे जक्खे, भूए य सयंभुरमणे" य ॥४॥ सेतं पुत्रवाणुपुवी ॥ १. तमप्पा (चू हे ) 1 २. जाव तमतमप्पभा (क); 'महातमप्पभा (चू, हे) । ३. सं० पा० तमतमा जाव रयणप्पभा ३२१ ४. तिरियलोगे ( क ) । ५. लवणो ( क ) । ६. पुक्खरो ( क ) । ७. रुपए ( क ) । ८. इमे दीवणामा - णंदीस्सरवरदीवो अरुणवरो दीवो अरुणावासो दीवो कुंडलो दीवो संखवरो दीवो रुयगवरो (चू) इमे दीवणामा, तं जहा - नंदीसरो दीवो अरुणवरो दीवो वरुणावसो दीवो कुंडलो दीवो (हा); तत्र द्वीपनामान्यमूनि तद्यथा नन्दी – समृद्धिस्तया ईश्वरो द्वीपो नन्दीश्वरः, एवमरुणवर: अरुणा वासः कुण्डलवरः शङ्खवर: रुचकवर इत्येवं षड् ढोपनामानि चूर्णी लिखितानि दृश्यन्ते, सूत्रे तु 'नन्दी अरुणवरे कुण्डले रुयगे' इत्येतस्मिन् गाथादले चत्वार्येव तान्युपलभ्यन्ते, अत: चूर्णिलिखितानुसारेण रुचकस्त्रयोदशः, सूत्रलिखितानुसारतस्तु स एवैकादशो भवति, तत्त्वं तु केवलिनो विदन्तीति गाथार्थ : ( है ) । ६. x ( क, ख, ग ); इयं च गाथा कस्याञ्चिद्वाचनायां न दृश्यते एव, केवलं क्वापि वाचनाविशेषे दृश्यते, टीकाचूयस्तु तद्व्याख्यानमुपलभ्यत इत्यस्माभिरपि व्याख्यातेति ( है ) । जीवाजीवाभिगमे ( ३।७७५ ) प्रथमा तृतीया चतुर्थी च अर्धा गाथा उपलभ्यते । १०. पउमे ( क ) | ११. सयंभूरमणे ( ख, ग ) । Page #35 -------------------------------------------------------------------------- ________________ ३२२ अणुमोगदाराई १८६. से किं तं पच्छाणुपुवी ? पच्छाणुपुव्वी सयंभुरमणे जाव' जंबुद्दीवे। से तं पच्छाणुपुवी। १८७. से कि तं अणाणुपुव्वी ? अणाणुपुव्वी-एयाए चेव एगाइयाए एगुत्तरियाए असंखेज्जगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । से तं अणाणुपुवी। १८८. उड्ढलोयखेत्ताणुपुष्वी ति विहा पण्णत्ता, तं जहापुव्वाणुपुवी पच्छाणुपुवी अणाणुपुवी ॥ १८९. से किं तं पुब्वाणुपुवी ? पुन्वाणुपुवी-१. सोहम्मे २. ईसाणे ३. सणंकुमारे ४. माहिदे ५. बंभलोए. ६. लंतए ७. महासुक्के ६. सहस्सारे ६. आणए १०. पाणए ११. आरणे १२. अच्चुए १३. गेवेज्ज विमाणा' १४. अणुत्तरविमाणा' १५. ईसिप्पन्भारा' । से तं पुव्वाणुपुव्वी ॥ १६०. से कि तं पच्छाणुपुव्वी ? पच्छाणुपुवी-ईसिपब्भारा जाव' सोहम्मे । से तं पच्छा णुपुब्वी॥ १६१. से किं तं अणाणुपुन्वी ? अणाणुपुवी-एयाए चेव एगाइयाए एगुत्तरियाए पन्नरस गच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । से तं अणाणुपुब्वी ॥ १६२. अहवा ओवणि हिया खेत्ताणुपुव्वी तिविहा पण्णत्ता, तं जहा-पुव्वाणु पुव्वी पच्छा__णुपुव्वी अणाणुपुवी ॥ १६३. से किं तं पुव्वाणुपुवी ? पुव्वाणुपुव्वी-एगपएसोगाढे दुएपसोगाढे जाव असंखेज्ज पएसोगाढे । से तं पुव्वाणुपुवी ॥ १९४. से किं तं पच्छाणुपुवी ? पच्छाणुपुव्वी-असंखेज्जपएसोगाढे जाव एगपएसोगाढे। से तं पच्छाणुपुन्वी॥ १६५. से कि तं अणाणुपुन्वी ? अणाणुपुन्वी एयाए चेव एगाइयाए एगुत्तरियाए असंखे ज्जगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो। से तं अणाणुपुवी। से तं ओव__णिहिया खेत्ताणुपुव्वी । से तं खेत्ताणुपुब्बी कालामुपुग्वी-पदं १६६. से किं तं कालाणुपुवी ? कालाणुपुव्वी दुविहा पण्णत्ता, तं जहा–ओवणि हिया य अणोवणि हिया य ।। १६७. तत्थ णं जा सा ओवणि हिया सा ठप्पा ॥ १६८. तत्थ णं जा सा अणोवणिहिया सा दुविहा पण्णत्ता, तं जहा–नेगम-ववहाराणं संगहस्स य॥ भेगम-ववहाराणं अगोदणिहिय-कालाणपुग्वी-पर्व १६६. से किं तं नेगम-ववहाराणं अणोवणि हिया कालाणुपुवी ? नेगम-ववहाराणं १. अणु० सू० १८५। ४. ईसी० (क) । २,३. 'विमाणे (ख, ग)। ५. अणु० सू० १८६। Page #36 -------------------------------------------------------------------------- ________________ अणुओगदाराई अणोवणिहिया कालाणपुव्वी पंचविहा पण्णत्ता, तं जहा-१. अटुपयपरूवणया २. भंगसमुक्कित्तणया ३. भंगोवदंसणया ४. समोयारे ५. अणुगमे ।। २००. से कि तं नेगम-ववहाराणं अट्ठपयपरूवणया ? नेगम-ववहाराणं अट्ठपयपरूवणया--- तिसमयट्टिईए आणुपुन्वी जाव 'दससमयट्टिईए आणुपुव्वी संखेज्जसमयट्ठिईए आणुपुब्वी" असंखेज्जसमयट्टिईए आणुपुवी। एगसमयट्टिईए अणाणुपुष्वी। दुसमयट्ठिईए अवत्तव्वए। तिसमयट्टिईयाओ आणुपुव्वीओ जाव 'दससमयट्टिईयाओ आणुपुव्वीओ संखेज्जसमय टिईयाओ आणुपुवीओ" असंखेज्जसमयट्टिईयाओ आणुपुव्वीओ। एगसमयद्विईयाओ अणाणुपुव्वीओ। दुसमट्टिईयाओ' अवत्तव्वगाई । से तं नेगम-ववहाराणं अट्ठपयपरूवणया ॥ २०१. एयाए णं नेगम-ववहाराणं अट्ठपयपरूवणयाए कि पओयणं ? एयाए णं नेगम-ववहा राणं अट्ठपयपरूवयणाए भंगसमुक्कित्तणया कज्जइ' 11 २०२. से किं तं नगमववहाराणं भंगस मुक्कित्तणया? नेगम-ववहाराणं भंगसमुक्कित्तणया —१. अत्थि आण पुन्वी २. अत्थि अणाण पुन्वी ३. अत्थि अवत्तव्वए । एवं दव्वाणुपुस्विगमेणं कालाणपुवीए वि ते चेव छव्वीसं भंगा भाणियव्वा' जाव । से तं नेगम-ववहाराणं भंगसमुक्कित्तणया । २०३. एयाए णं नेगम-ववहाराणं भंगसमुक्कित्तणयाए कि पओयणं ? एयाए णं नेगम ववहाराणं भंगसमुक्कित्तणयाए भंगोवदंसणया कज्जइ। २०४. से कि तं नेगम-ववहाराणं भंगोवदसणया ? नेगम-ववहाराणं भंगोवदसणया--१ तिसमयदिईए आणपुव्वी २. एगसमयदिईए अणाणपुवी ३. दुसमयदिईए अवत्तव्वए ४. तिसमयट्टिईयाओ आणुपुवीओ ५. एगसमयट्टिईयाओ अणाणपुवीओ ६. दुसमयदुिईयाओ" अवत्तव्वगाई। अहवा १. तिसमयट्ठिईए य एगसमयट्टिईए य आणुपुन्वी य अणाणुपुवी य। एवं तहा चेद दव्वाणुपुश्विगमेणं छठवीसं भंगा भाणियन्वा" जाव" । से तं नेगम ववहाराणं भंगोवदंसणया ।। २०५. से किं तं समोयारे ? समोयारे-नेगम-ववहाराणं आणुपुव्विदव्वाइं कहिं समोय रंति-'किं आणपुश्विदव्वेहि समोयरंति—पुच्छा। नेगम-ववहाराणं आणुपुस्विदव्वाइं आणुपुव्विदन्वेहि समोयरंति, नो अणाणुपुव्विदध्वेहि समोयरंति, नो अवत्त १,२. ४ (क)। ३. ट्ठिईयाई (क, ख, ग)। ४. नेगमववहाराणं भंगसमु० (ख, ग)। ५. कीरइ (क)! ६. यव्वा (क)। ७. अणु० सू० ११७ 1 ८. नेगमववहाराणं भंगोवदंसणया (ख, ग)। ६,१०,११. टिईया (क, ख, म)। १२. एत्थ वि सो चेव गमो (क): १३. अणु० सू० ११६ । Page #37 -------------------------------------------------------------------------- ________________ ३२४ अणुयोगदाराई व्वगदव्वेहि समोयरंति । एवं दोण्णि वि सट्ठाणे समोयरंति" । से तं समोयारे ॥ २०६. से किं तं अणुगमे ? अणुगमे नवविहे पण्णत्त, तं जहा--- गाहा--- १. संतपयपरूवणया, २. 'दव्वपमाणं च ३. खेत्त ४. फुसणा य । ५. कालो य ६. अंतरं ७. भाग ८. भाव° ६. अप्पाबहुं चेव ॥१॥ २०७. नेगम-ववहाराणं आणुपुग्विदव्वाइं कि अस्थि ? नत्थि ? नियमा 'अस्थि । एवं दोणि वि ॥ २०८. नेगम-ववहाराणं आणुपुग्विदन्वाइं किं संखेज्जाइं? असंखेज्जाइं ? अणंताई ? नों संखेज्जाइं, असंखेज्जाई, नो अणंताई । 'एवं दोण्णि वि" ॥ २०६. नेगम-ववहाराणं आणुपुग्विदव्वाइं लोगस्स 'कति भागे होज्जा" -कि संखेज्जइ भागे 'होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? सव्वलोए होज्जा ?" एगदव्वं पडुच्च लोगस्स* संखेज्जइभागे वा होज्जा, असंखज्जइभागे वा होज्जा, संखेज्जेसु भागेसु वा होज्जा, असंखेज्जेस भागेसु वा होज्जा, देसूणे" लोए वा होज्जा । नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा । 'एवं दोणि वि"॥ २१०. “एवं" फुसणा वि२॥ २११. नेगम-ववहाराणं आणुपुव्विदव्वाइं कालओ केवच्चिरं होंति ? एगदव्वं पडुच्च जहण्णेणं तिण्णि समया, उक्कोसेणं असंखेज्जं कालं । नाणादव्वाइं पडुच्च सव्वद्धा। १. किं आणुपुग्विदन्वेहि समोयरंति अणाणुपुवि- पुच्छासु होज्जा । एवं अवत्तव्बगदबाणि भाणिदम्वेहि समोयरंति अवत्तव्वगदम्वेहि समोयरंति यव्वाणि जहा खेत्ताणुपुवीए (ख, ग); अणाणुएवं तिषिण वि सट्टाणे समोयरंति ति भाणि. पुवीदव्वाणि एगदव्वं पडुच्च नो संखेज्जइभागे यव्वं (ख, ग)। होज्जा, असंखेज्जइभागे होज्जा, नो संखेज्जेसु २. सं० पा०--संतपयपरूवणया जाव अप्पाबहुं । भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा ३. तिणि वि अस्थि (ख, ग) नो सव्वलोए होज्जा, नाणादव्वाइं पडुच्च ४. तिण्णि वि नो (ख, ग)। सब्बलोए होज्जा, आएसंतरेण वा सव्वपुच्छासु ५. ४ (ख, ग)। होज्जा । एवं अवत्तव्वगदवाणि भाणियवाणि। ६. x (क, ख, ग)। आएसंतरेण वा महखंधवज्जमण्णदव्वेसु ७. होज्जा पूच्छा (क); होज्जा असंखेज्जइभागे आइल्लचउपुच्छासु होज्जा (चू, हा); एतच्च होज्जा संखेज्जेसु जाव सव्वलोए होज्जा सूत्रेषु प्रायो न दृश्यते, टीकाचूर्योस्त्वेवं (ख, म)। व्याख्यातमुपलभ्यते (हे)। ५. ४ (क, ख, ग)। ११. अणु० सू० २०६। ६. होज्जा जाव पएसूणे (क); ° पएसूणे (चू, १२. फुसणा कालाणूपुन्धीए तहा चेव भाणियब्दा हापा, हेपा)1 (ख, ग)। १०. एवं अणाणुपुव्वीदव्वं आएसंतरेण वा सव्व Page #38 -------------------------------------------------------------------------- ________________ ३२५ अणुजोगदाराई नेगम-ववहाराणं अणाणुपुग्विदव्वाइं कालओ केच्चिरं होंति ? एगदव्व' पडुच्च अजहण्णमणुक्कोसेणं एक्कं समयं । नाणादब्वाइं पहुच्च सव्वद्धा। 'नेगम-ववहाराणं अवत्तव्वगदवाई कालओ केवच्चिरं होंति" ? एगदव्वं पडुच्च अजहण्णमणुक्कोसेणं दो समयं । नाणादव्वाइं पडुच्च सव्वद्धा॥ २१२. नेगम-ववहाराणं आणुपुन्विदव्वाणं अंतरं कालओ केवच्चिरं होइ ? एगदव्वं पडुच्च जहण्णेणं एगं समयं , उक्कोसेणं दो समया । नाणादवाई पडुच्च नत्थि अंतरं । नेगम-ववहाराणं अणाणुपुन्विदन्वाणं अंतरं कालओ केवच्चिर होइ ? एगदव्वं पडुच्च जहणणं दो समया, उक्कोसेणं असंखेज्जं कालं । नाणादव्वाई पडुच्च नत्थि अंतरं । नेगम-ववहाराणं अवत्तव्वगदव्वाणं 'अंतरं कालओ केवच्चिरं होई" ? एगदव्वं पडुच्च जहणणं एग समयं, उक्कोसेणं असंखेज्ज कालं । नाणादव्वाई पडुच्च नत्थि अंतरं । २१३. 'नेगम-ववहाराणं आणुपुग्विदव्वाइं सेसदव्वाणं कइ भागे होज्जा-पुच्छा। जहेव खेत्ताणुपुवीए ॥ २१४. भावो वि तहेव ॥ २१५. अप्पाबहु पि तहेवणेयव्वं । से तं अणुगमे 1 से तं नेगम-ववहाराणं अणोवणि हिया कालाणुपुव्वी॥ संगहस्स अणोवणिहिय-कालापुग्यो-पवं २१६. से कि तं संगहस्स अणोवणिहिया कालाणुपुवी ? संगहस्स अगोवणि हिया कालाण पुव्वी पंचविहा पण्णत्ता, तं जहा-~१. अट्ठपयपरूवणया २. 'भंगसमुक्कित्तणया ३. भंगोवदंसणया ४. समोयारे ५. अणुगमे ।। २१७. से किं तं संगहस्स अटुपयपरूवणया ? संगहस्स अटुपयपरूवणया एयाइं पंच वि दाराई जहा खेत्ताणुपुवीए संगहस्स तहा कालाणुपुत्वीए वि भाणियवाणि, नवरं-ठितीअभिलावी जाव' । से तं अणु गमे । से तं संगहस्स अगोवणिहिया कालाणुपुव्वी । से तं अणोवणिहिया कालाणुपुवी ॥ ओषणिहिय-कालागुपुल्यो-पर्व २१८. से" किं तं ओवणि हिया कालाणु पुव्वी ? ओवणिहिया कालाणुपुव्वी तिविहा पण्णता, तं जहा-पुन्वाणुपुन्वी पच्छाणुपुन्वी अणाणुपुव्वी ॥ १. एग दव्वं (क, ख, ग) सर्वत्र । २. अवत्तव्वगदम्वाणं पुच्छा (क) । ३. पुच्छा (क, ख, ग)। ४. अणु० सू० १७२ । ५. अणु० सू० १७३ । ६. अणु० सू० १७४ । ७. भाग भाव बहुं चेव जहा खेत्ताणुपुवीए तहा भाणियब्वाइं जाव (ख, ग)। ८. अणु० सू० १७५ । ६. एवमाई जहेव खेत्ताणुपुवीए जाव (क)। १०. चूणों वृत्त्योश्च २१८-२२० सूत्राणि पश्चाद् व्याख्यातानि सन्ति । उत्तरवतिसूत्रचतुष्टयं च पूर्वं व्याख्यातमस्ति । किन्तु द्रव्यानुपूर्त्याः (सू० १४७-१५४) खेत्रानुपूर्वाश्च (सू० १७६-१६५) क्रमानुसारेण अस्माभिः आदर्शगत एव पाठः स्वीकृत:। Page #39 -------------------------------------------------------------------------- ________________ ३२६ अणुओगदाराई २१६. से कि तं पुव्वाणुपुवी ? पुवाणपुवी-समए आलिया आणापाण' थोवे लवे मुहुत्ते' अहोरत्ते पक्खे मासे उऊ अयणे संवच्छरे जुगे वाससए वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे, तुडियंगे तुडिए, अडडंगें अडडे, अववंगे अववे, 'हुहुयंगे हुहुए", उप्पलंगे उप्पले, पउमंगे पउमे, नलिणंगे नलिणे, 'अत्थनिउरंगे अत्थनिउरे", अउयंगे अउए', नउयंगे नउए', पउयंगे पउए, चुलियंगे चूलिया', सीसपहेलियंगे सीसपहेलिया, पलिओवमे सागरोवमे ओस प्पिणी उस्स प्पिणी पोग्गलपरियट्टे तीतद्धा" अणागतद्धा सव्वद्धा । से तं पुवाणुपुव्वी ॥ २२०, से कि तं पच्छाणुपुव्वी ? पच्छाणुपुवी-सव्वद्धा जाव" समए । से तं पच्छाणु पुन्वी ॥ २२१. से कि तं अणाणुपुवी ? अणाणुपुवी-एयाए चेव एगाइयाए एगुत्तरियाए अगंतग च्छगयाए सेढीए अण्णमण्णब्भासो दुरूवणो । से तं अणाणु पुन्वी ॥ २२२. अहवा ओवणिहिया कालाणुपुन्वी तिविहा पण्णता, तं जहा-पुव्वाणुपुवी पच्छा णुपुत्वी अणाणुपुवी। २२३. से किं तं पुव्वाणुपुन्वी ? पुन्वाणुपुव्वी-एगसमयट्ठिईए 'दुसमयट्ठिईएं तिसमयट्ठिईए जाव दससमयट्टिईए संखेज्जसमयट्ठिईए'१२ असंखेज्जसमय दिईए। से तं पुव्वाण पुवी। २२४. से कि तं पच्छाणुपुवी ? पच्छाणुपुवी असंखेज्जसमयट्ठिईए जाव एगसमयट्टिईए। से तं पच्छाणुपुवी ॥ २२५. से किं तं अणाणुपुवी ? अणाणुपुत्वी-एयाए चेव एगाइयाए एगुत्तरियाए असं खेज्जगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवणो। से तं अणाण पूवी। से तं ओवणिहिया कालाणुपुन्वी से तं कालाणुपुव्वी॥ उकित्तणाणपुम्बी-पवं २२६. से किं तं उक्कित्तणाणुपुठवी ? उक्कित्तणाणुपुठवी तिविहा पण्णत्ता, तं जहा पुव्वाणुपुष्वी पच्छाणुपुव्वी अणाणुपुब्यो । २२७. से कि तं पुव्वाणुपुश्वी ? पुव्वाणुपुत्वी-उसभे अजिए 'संभवे अभिणंदणे सुमती १. आणू० (चू० हा)। ५. हुहूए (क); हूहूंअंगे हूहूए (ग)। २. महत्ते दिवसे (क); एकस्मिन् आदर्श ६. अत्थनिऊरे (क); अत्थनिऊरंगे अत्थनिऊरे 'दिवसे' पाठो विद्यते । 'ग' प्रतौ पूर्व लिखितो (हे)। नास्ति, पश्चात केचिद् मध्ये लिखितः । ७. अजुए (क)। चूणों वृत्त्योश्च नासौ व्याख्यातोस्ति, क्रमानु- ८. नजुए (क)। सारेण नासौ युज्यते । ६. चूलिए (क)। ३. उडू (ख, ग), उद् (पु)। १०. ईयद्धा। ४. 'क' प्रतो अत्र पाठसंक्षेपोस्ति, यथा--एवं ११. अणु० सू० २१९ । अडडे अववे" १२. जाव (क)। Page #40 -------------------------------------------------------------------------- ________________ अणुओगदाराई ३२७ पउमप्पभे सुपासे चंदप्पहे सुविही सीतले सेज्जंसे वासुपुज्जे विमले अणते' धम्मे संती कुंथू अरे मल्ली मुणिसुव्वए णमी अरिट्ठणेमी पासे" वद्धमाणे । से तं पुव्वाणु पुवी ।। २२८. से किं तं पच्छाणुपुवी ? पच्छाणुपुवी-वद्धमाणे जाव' उसभे। से तं पच्छाणु पुल्वी ॥ २२६. से किं तं अणाणुपुवी ? अणाणुपुत्वीएयाए चेव एगाइयाए एगुत्तरियाए चउवीस गच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । से तं अणाणुपुल्वी। से तं उक्कित्त णाणुपुन्वी ॥ गबनानपुवी-पदं २३०. से कि तं गणणाणुपुव्वी ? गणणाणुपुन्वी तिविहा पण्णत्ता, तं जहा-पुन्वाणुपुन्वी पच्छाणुपुव्वी अणाणुपुव्वी । २३१. से कि तं पुवाणुपुवी ? पुव्वाणुपुव्वी-एगो" दस सयं सहस्सं दससहस्साई सयसह स्सं दससयसहस्साई कोडी 'दसकोडीओ कोडिसयं दसकोडिसयाई । से तं पुवा णुपुवी। २३२. से किं तं पच्छाणुपुब्बी ? पच्छाणुपुवी-दसकोडिसयाई जाव' एगो । से तं पच्छाणुपुव्वी ॥ २३३. से कि तं अणाणुपुव्वी ? अणाणुपुब्वी-एयाए चेव एगाइयाए एगुत्तरियाए __दसकोडिसयगच्छगयाए" सेढीए अण्णमण्णब्भासो दुरूवूणो । से तं अणाणुपुब्बी। से तं गणणाणुपुब्बी। संठानाणपुग्वी-पर्व २३४. से कि तं संठाणाणुपुटवी ? संठाणाणु पुव्वी तिविहा पण्णत्ता, तं जहा-पुन्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुवी.॥ २३५. से कि तं पुव्वाणुपुटवी ? पुन्वाणुपुव्वी-समचउरंसे नग्गोहपरिमंडले" साई२ 'खुज्जे वामणे" हुंडे । से तं पुव्वाणुपुव्वी ॥ १. अणतंती (ग)। २. जाव (क)। ३. वद्धमाणे पासे (क)। ४. अणु० सू० २२७ ५. एक्को (ग)। ६. लक्खं (क) । ७. ४ (क)। ८. कोडी (क)। ६. अणु० सू० २३१ । १०. कोडिगच्छगयाए (क)। ११. नग्गोहमंडले (क, हे); निग्गोहमंडले (ख, ग)। १२. सादि (ग)। १३. वामणे खुज्जे (क) । Page #41 -------------------------------------------------------------------------- ________________ ३२८ अणुमोगदाराई २३६. से किं तं पच्छाणुपुत्रो ? पच्छाणुपुत्री-टुडे जाव' समचउरसे । से तं पच्छाणु पुन्वी ॥ २३७. से किं तं अणाणुपुवी ? अणाणुपुवी-एयाए चेव एगाइयाए एगुत्तरियाए छगच्छ गयाए सेढीए अण्णमण्णब्भासो दुरूवूणो। से तं अणाणुपुव्वी। से तं संठाणाणु पुवी॥ सामायारियामपुष्यो-पवं २३८. से किं तं सामायारियाणपुव्वी' ? सामायारियाणपुग्वी तिविहा पण्णत्ता तं जहा पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी ॥ २३६. से किं तं पुत्वाणुपुव्वी ? पुव्वाणुपुव्वीगाहा इच्छा मिच्छा तहकारो, आवस्सिया य निसी हिया । आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा ॥१॥ उवसंपया य काले, सामायारी भवे दसविहा उ । -से तं पुन्वाणुपुन्वी ॥ २४०. से किं तं पच्छाणुपुव्वी ? पच्छाणुपुवी-उवसंपया जाव' इच्छा'। से तं पच्छा पुवी ।। २४१. से किं तं अणाणपुन्वी ? अणाणुपुवी-एयाए चेव एगाइयाए एगुत्तरियाए दसगच्छ गयाए सेढीए अण्णमण्णब्भासो दुरूवूणो ! से तं अणाणुपुवी। से तं सामायारि याणुपुब्बी॥ मावाणपुन्वी-पदं २४२. से कि तं भावाणुपुत्वी ? भावाणुपुत्वी तिविहा पण्णत्ता, तं जहा--पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणपुवी ॥ २४३. से किं तं पुन्वाणुपुवी ? पुन्वाणुपुन्वी-उदइए उवसमिए खइए खओवसमिए पारि णामिए सन्निवाइए । से तं पुन्वाणुपुवी ।। २४४. से किं तं पच्छाणुपुवी ? पच्छाणुपुन्वी–सन्निवाइए जाव' उदइए । से तं पच्छाणु पुब्बी । २४५. से किं तं अणाणु पुब्बी ? अणाणुपुब्बी--एयाए चेव एगाइयाए एगुत्तरियाए छगच्छ गयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । से तं अणाणुपुव्वी ! से तं भावाणुपुव्वी ! से तं आणुपुवी ॥ (आणुपुष्वीत्ति पदं समत्तं ।) १. अणु० सू० २३५। ४. इच्छागारो (ख, ग)। २. सामायारी आणुपुब्बी (ख, ग)। ५. अणु० सू० २४३ । ३. अणु० सू० ३३६ । Page #42 -------------------------------------------------------------------------- ________________ अनुमोगदाराई ३२६ उवाकमानमोगदारे नाम-पवं २४६. से कि तं नामे ? नामे दस विहे पण्णत्ते, तं जहाएगनामे दुनामे तिनामे चउनामे पंचनामे छनामे सत्तनामे अट्ठनामे नवनामे दसनामे ॥ एननाम-पर २४७. से कि तं एगनामे ? एगनामेगाहा--- नामाणि जाणि काणि वि', दन्वाण गुणाण पज्जवाणं च । तेसि आगम-निहसे, नामंति परूविया सण्णा ॥१२॥ -से तं एगनामे ।। दुनाम-पवं २४८. से कि तं दुनामे ? दुनामे दुविहे पण्णत्ते, तं जहा-एगक्खरिए य अणेगक्खरिए य ।। २४६. से कि तं एगक्खरिए ? एगखरिए अणेगविहे पण्णत्ते, तं जहाह्रोः श्री: धी: __ स्त्री। से तं एगक्खरिए॥ २५०. से किं तं अणेगक्खरिए ? अणेगक्खरिए अणेगविहे पण्णत्ते, तं जहा--कण्णा वीणा लता माला । से तं अणेगक्खरिए । २५१. अहवा दुनामे दुविहे पण्णत्ते, तं जहा-जीवनामे य अजीवनामे य ।। २५२. से किं तं जीवनामे ? जीवनामे अणेगविहे पण्णत्ते, तं जहा–देवदत्तो' जण्णदत्तो विण्हुदत्तो सोमदत्तो । से तं जीवनामे ।। २५३. से किं तं अजीवनामे ? अजीवनामे अणेगविहे पण्णत्ते, तं जहा-घडो पडो कडो रहो। से तं अजीवनामे ।। २५४. अहवा दुनामे दुविहे पण्णत्ते, तं जहा–विसेसिए य अविसेसिए य । १. 'अविसेसिए दब्वे, विसेसिए जीवदन्वे य अजीवदव्वे य । २. अविसे सिए जीवदव्वे, विसेसिए नेरइए तिरिक्खजोणिए मणुस्से देवे । ३. अविसे सिए नेरइए, विसे सिए रयणप्पभाए सक्करप्पभाए वालुयप्पभाए पंकप्पभाए धूमप्पभाए तमाए तमतमाए“ । अविसे सिए रयणप्पभापुढविनेरइए, विसेसिए पज्जत्तए य अपज्जत्तए य । एवं जाव अविसेसिए तमतमापुढविनेरइए, विसे सिए पज्जत्तए य अपज्जत्तए य।। १. य (ग); चि (हे)। नेरइओ तिरिक्खजोणिओ मणस्सो देवो। २. वा (क)। अविसेसिओ नेरइओ, विसेसियो रयणप्पभा३. देवदत्त (क) सर्वत्र एकारः । पुढविनेरइओ जाव तमतमापूढविनेरइबो ४. अविसेसियं दव्वं, विसेसियं जीवदव्वं च अजीव दव्यं च। अविसेसियं जीवदवं, विसेसियं Page #43 -------------------------------------------------------------------------- ________________ अणुओगदाराई ४. 'अविसे सिए तिरिक्खजोणिए, विसेसिए एगिदिए बेइंदिए तेइंदिए चउरिदिए पंचिदिए। ५. अविसेसिए एगि दिए, विसेसिए पुढविकाइए आउकाइए तेउकाइए वाउकाइए वणस्सइकाइए। ६. अविसेसिए पुढविकाइए, विसे सिए सुहुमपुढविकाइए य बादरपुढविकाइए य । अविसेसिए सुहुमपुढविकाइए, विसेसिए पज्जत्तयसुहुमपुढविकाइए य अपज्जत्तयसुहुमपुढविकाइए य । अविसे सिए वादरपुढविकाइए, विसेसिए पज्जत्तयबादरपुढविकाइए य अपज्जत्तयबादरपुढ विकाइए य । एवं आउकाइए तेउकाइए वाउकाइए वणस्सइकाइए य। अविसेसिय-विसेसिय-पज्जत्तय-अपज्जत्तय भेदेहिं भाणियव्वा"। ७. 'अविसे सिए बेइंदिए, विसेसिए पज्जत्तयबेइंदिए य अपज्जतयबेइंदिए य । एवं तेइंदियचउरिदियावि भाणियब्वा" । ८. 'अविसे सिए पंचिदितिरिक्खजोगिए, विसे सिए जलयरपंचिदियतिरिक्खजोणिए थलयरपंचिदियतिरिक्खजोणिए खहयरपंचिदियतिरिक्खजोणिए य" । ६. 'अविसे सिए जलयरपंचिदियतिरिक्खजोणिए, विसे सिए सम्म च्छिमजलयरपंचि दियतिरिक्खजोणिए य गब्भवक्कं तियजलयरपंचिदियतिरिक्खजोणिए य । अविसे सिए सम्मुच्छिमजलयरपंचिदियतिरिक्खजोणिए, विसेसिए पज्जत्तयसम्मुच्छिमजलयरपंचिंदियतिरिक्वजोणिए य अपज्जत्तयसम्मच्छिमजलयरपंचिदियतिरिक्खजोणिए य । अविसे सिए गब्भवक्कंतियजलयरचिदियतिरिक्खजोणिए, विसेसिए पज्जत्तयगभवतियजलयरपंचिदियतिरिक्खजोणिए य अपज्जत्तय गब्भवतियजलयरपंचिदियतिरिक्खजोणिए य । १०. 'अविसे सिए थलयरपंचिदियतिरिक्खजोणिए, विसे सिए चउप्पयथलयरपंचिदिय तिरिक्खज़ोणिए य परिसप्पथलयरपंचिदियतिरिक्खजोणिए य । ११. अविसेसिए चउप्पयथलयरपंचिदियतिरिक्खजोणिए, विसे सिए सम्मच्छिम चउप्पयथलयरपंचिदियतिरिक्खजोणिए य गब्भवतियचउपयथलयरपंचि दियतिरिक्खजोगिए. य । अविसे सिए सम्मुच्छिमचउप्पयथलयरपंचिदियतिरि१. अविसेसिओ तिरिक्खजोणिओ, विसेसिओ एगिदियओ जाव पंचिदिओ। अविसेसिओ ३. अविसेसिओ पंचिदियतिरिक्खजोणिओ, विसेएगिदिओ, विसेसिओ पुढविकाइओ जाव सिओ जलयरो थलयरो खयरो (क)। वणप्फइकाइओ। अविसेसिओ पुढविकाइओ, ४. अविसेसिओ जलयरो, विसेसिओ संमूच्छिमो विसेसिओ सुहमवायरपज्जत्ताइभागओ नेयम्वो। मन्भवक्कंतिओ य । अविसेसिओ संभूच्छिमो, एवं आउतेउवाउवणप्फइ (क)! विसेसिओ पज्जत्तओ य अपज्जत्तओ य। एवं २. अविसेसिओ बेइंदिओ, विसेसिओ पज्जत्तमओ गब्भवक्कंतिओ य (क)। य अपज्जत्तओ य । एवं तेंदियचउरिदियओ Page #44 -------------------------------------------------------------------------- ________________ अणुशोगदाराई क्खजोणिए, विसे सिए पज्जत्तयसम्म च्छिमचउप्पयथलयरपंचिंदियतिरिक्खजोणिए य अपज्जत्तयसम्मुच्छिमचउप्पयथलयरपंचिदियतिरिक्खजोणिए य । अविसेसिए गब्भवक्कं तियच उप्पयथलयरपंचिंदियतिरिक्खजोणिए, विसे सिए पज्जत्तयगब्भवक्कंतियचउप्पयथलयरपंचिदियतिरिक्खजोणिए य अपज्जत्तय गब्भवक्कंतियचउप्पयथलयरपंचिदियतिरिक्खजोणिए य"। १२. 'अविसे सिए परिसप्पथलयरपंचिदियतिरिक्खजोणिए, विसे सिए उरपरिसप्प थलयरपंचिदितिरिक्खजोणिए य भयपरिसप्पथलयरपंचिदियतिरिक्खजोणिए य। एते वि सम्मच्छिमा पज्जत्तगा अपज्जत्तगा य, गब्भवतिया वि पज्ज त्तगा अपज्जत्तगा य भाणियव्वा । १३. 'अविसे सिए खहयरपंचिदियतिरिक्खजोणिए, विसे सिए सम्मच्छिमखहयरपंचि दियतिरिक्खजोणिए य गब्भवक्कंतियखहयरपंचिदियतिरिक्खजोणिए य । अविसेसिए सम्मुच्छिमखहयरपंचिंदियतिरिक्खजोणिए, विसे सिए पज्जत्तयसम्मच्छिमखयरपंचिंदियतिरिक्खजोगिए य आज्जत्तयसम्मुच्छिमखहयरपंचिदियतिरिक्खजोणिए य । अविसेसिए गब्भवतियखहयरपंचिदियतिरिक्खजोणिए, विसे सिए पज्जत्तयगब्भवक्कंतियखहयरपंचिदियतिरिक्खजोणिए य अपज्जत्तय गब्भवक्कंतियखहयरपंचिदियतिरिक्खजोणिए य" । १४. 'अविसे सिए मणुस्से, विसे सिए सम्मच्छिममण स्से य गब्भवतियमणस्से य । अविसे सिए सम्मच्छिममणुस्से, विसे सिए पज्जत्तयसम्मुच्छिममणुस्से य अपज्जतयसम्मच्छिममणुस्से य । अविसे सिए गब्भवक्कंतियमणुस्से, विसे सिए पज्ज त्तयगब्भवक्कंतियमणस्से य अपज्जत्तयगब्भवक्कंतियमणुस्से य" । १५. 'अविसे सिए देवे, विसेसिए भवणवासी वाणमंतरे जोइसिए वेमाणिए य" । १६. 'अविसेसिए भवणवासी, विसेसिए असुरकुमारे नागकुमारे सुवण्णकुमारे विज्जु१. अविसेसिओ यलयरपंचेंदियतिरिक्खजोणीओ, कभेदस्य उल्लेखो नास्ति । विसेसिओ चउप्पओ परिसप्पो य । समुच्छि- ५. अविमेसिओ मणुस्सो, विसेसिओ समुच्छिममगब्भवतियपज्जत्तगअपज्जत्तगओ भेओ मणुस्सो य गन्भवतियमणुस्सो य । अविसेभाणियव्वो (क)। सिओ संमूच्छिमो, विसेसिओ पज्जत्तओ २. सप्पो वि उरपरिसप्पभुयपरिसप्पसमुच्छिम- अपज्जत्तओ य । अविसेसिओ गम्भवक्कंतियगम्भवक्कतियपज्जत्तापज्जत्तभामओ भाणि- मणुस्सो, विसेसिओ कम्मभूमिगो अकम्मभूमिओ यव्वो (क)। य अंतरदीवगो य । संखेज्जवासाऊ य ३. अविसेसिओ खयरपंचिदियरिक्खजोणिओ य, असंखिज्नवासाऊ य । पज्जत्तापज्जत भेओ विसेसिओ समुच्छिम गम्भवक्कंतियखयर पज्जत्तापज्जत्तभेओ भागियनो (क)। ६. अविसेसिओ देवो, विसेसिओ भवणवासि४. प्रज्ञापनायां (११८४) 'सब्वाहि पज्जत्तीहिं वाणमंतरजोइसियवेमाणिओ (क) । अपज्जत्तगा' इति उल्लिखितमस्ति, तत्र पर्याप्त Page #45 -------------------------------------------------------------------------- ________________ अणुओगदाराई कुमारे अग्गिकुमारे दीवकुमारे उदहिकुमारे दिसाकुमारे वाउकुमारे थणियकुमारे । सन्वेसि पि अविसे सिय-विसे सिय-पज्जत्तय-अपज्जत्तयभेया भाणि यन्वा " १७. 'अविसेसिए वाणमंतरे, विसेसिए पिसाए भूए जक्खे रक्खसे किन्नरे किंपुरिसे महोरगे गंधव्वे । एतेसि पि अविसेसिय-विसे सिय-पज्जत्तय-अपज्जत्तयभेया भाणि यव्वा । १९. अविसे सिए जोइसिए, विसेसिए चंदे सूरे गहे नक्खत्ते तारारूवे । एतेसि पि अविसेसिय-विसेसिय-पज्जत्तय-अपज्जत्तयभेया भाणियव्वा । १६. 'अविसेसिए वेमाणिए, विसेसिए कप्पोवगे य कप्यातीतगे य" । २०. अविसेसिए कप्पोवगे, विसेसिए सोहम्मए ईसाणए सणंकुमारए माहिंदए बंभ लोयए लंतयए महासुक्कए सहस्सारए आणयए पाणयए आरणए अच्चयए। एतेसि पि अविसे सिय-विसेसिय-पज्जत्तय-अपज्जत्तयभेदा भाणियव्वा । २१. अविसेसिए कप्पातीतए, विसेसिए गेवेज्जए य अणुत्तरोववाइए य" । २२. 'अविसेसिए गेवेज्जए, विसेसिए हेट्ठिम-गेवेज्जए मज्झिम-गेवेज्जए उरिम गेवेज्जए । अविसेसिए हेट्ठिम-गेवेज्जए, विसेसिए हेट्ठिम-हेट्ठिम-गवेज्जए, हेट्ठिममझिम-गेवेज्जए, हेट्ठिम-उवरिम-गेवेज्जए । अविसे सिए मज्झिम-गवेज्जए, विसेसिए मज्झिम-हेट्ठिम गेवेज्जए, मज्झिम-मज्झिम-गेवेज्जए, मज्झिम-उवरिम-गेवेज्जए। अविसेसिए उवरिम-गेवेज्जए, विसेसिए उवरिम-हेट्टिम-गवेज्जए, उवरिम-मज्झिम-गेवेज्जए, उवरिम-उवरिम-गवेज्जए। एतेसि पि सम्वेसि अविसेसिय-विसे सिय-पज्जत्तय-अपज्जत्तयभेया भाणियव्वा । २३. 'अविसे सिए अण त्तरोववाइए, विसेसिए विजयए वेजयंतए जयंतए अपराजियए सव्वट्ठसिद्धए य । एतेसि पि सव्वेसि अविसेसिय-विसेसिय-पज्जत्तय-अपज्जत्तय १. अविसेसिओ भवणवासी, विसेसिओ असुर- कुमारो एवं नागसुवन्नाविज्जु अग्गिदीवउदहि दिसावायथणिओ। सम्वेसि पि अविसेसियविसेसियपज्जत्तयअपज्जत्तयभेया भाणियव्वा य कप्पातीतो य (क)। ४. अविसेसिओ कप्पोवओ, विसेसिओ सोहम्मो य जाव अच्चुओ य । एएसि पि अविसेसियविसे सियपज्जत्तयअपज्जत्तयभेया भाणियब्वा २. अविसे सिओ वाणमंतरो, विसेसिओ पिसाओ ५. अविसे सिओ कप्पाईओ, विसेसिओ गेबिज्जओ जाव गंधव्वए। अविसेसिओ जोइसिओ, विसे- य अणुत्तरोववाईओ (क) सिओ चंदसूरगहनखत्ता ताराओ। एएसि ६. अविसेसिओ गेविज्जओ, विसेसिओ हिट्रिमहिपि अविसे सियविसेसियपज्जत्तअपज्जत्तय भेया टिमगेविज्जओ वि हिटिममज्झिमगेविज्जओ भाणियब्वा (क)। हिट्रिमउवरिमगेविज्जओ एवं भेओ नेओ ३. अविसेसिओ वेमाणिओ, विसेसिओ कप्पोवओ Page #46 -------------------------------------------------------------------------- ________________ गणुमोगदाराई ३३३ भेदा भाणियव्वा"। २४. 'अविसेसिए अजीवदव्वे, विसेसिए धम्मत्थिकाए अधम्मत्थिकाए आगासत्थि काए पोग्गल स्थिकाए अद्धासमए य । २५. अविसे सिए पोग्गल त्थिकाए, विसेसिए परमाणु पोग्गले 'दुपएसिए तिपए सिए __ जाव अणंतपए सिए य" । से तं दुनामे ॥ तिनाम-पर्व २५५. से किं तं तिनामे ? तिनामे तिविहे पण्णत्ते, 'तं जहा---दव्वनामे गणनामे पज्जव नामे ॥ २५६. से कि तं दव्वनामे ? दव्वनामे छविहे पण्णत्ते, तं जहा-धम्मत्थिकाए 'अधम्म त्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गल त्थिकाए" अद्धासमए । से तं दन्वनामे ।। २५७. से कि तं गणनामे ? गणनामे पंचविहे पण्णत्ते, तं जहा–वण्णनामे गंधनामे रस नामे फासनामे संठाणनामे ॥ २५८. से कि तं वण्णनामे ? वण्णनामे पंचविहे पण्णते, तं जहा-कालवण्णनामे नील वण्णनामे लोहियवण्णनामे हालिद्दवण्णनामे सुक्किलवण्णनामे । से तं वण्णनामे ॥ २५६. से किं तं गंधनामे ? गंधनामे दुविहे पण्णत्ते, तं जहा–सुभिगंधनामें य दुन्भि गंधनामे य । से तं गंधनामे ॥ २६०. से कि तं रसनामे ? रसनामे पंचविहे पण्णत्त, तं जहा-तित्तरसनामे 'कडुयरसनामे कसायरसनामे अंबिलरसनामे महुररसनामे' । से तं रसनामे ।। २६१. से कि तं फासनामे ? फासनामे अटुविहे पण्णत्ते, तं जहा-कक्खडफासनामे 'मउयफासनामे गरुयफासनामे लहुयफासनामे सीतफासनामे उसिणफासनामे निद्धफासनामे लुक्खफासनामे । से तं फासनामे ।। २६२. से किं तं संठाणनामे ? संठाणनामे पंचविहे पण्णत्ते, तं जहा-परिमंडलसंठाण नामे 'वट्टसंठाणनामे तंससंठाणनामे चउरंससंठाणनामे आयतसंठाणनामे ! से तं संठाणनामे । से तं गणनामे ।। १. अविसेसिओ अणुत्तरोववाईओ, विसेसिओ ४. जाव (क)। विजयवेजयंतजयंतअपराजियसव्वसिद्धओ । ५. सुरभिगंधनामे (ख, ग) सर्वत्र । एएसि पि अविसे सियविसेसिय पज्जत्तयअप- ६. दुरभिगंधनामे (ख, ग) सर्वत्र । ज्जत्तयभेदा भाणियन्वा (क) ७. एवं कडुयकसायंबिलमहुररसनामे (क) । २. अविसेसियं अजीवदव्वं, विसेसियं धम्मत्थि- ... एवं मउयगरुयलहुयसीय उसिणनिद्धलुक्खफासकाए जाव अद्धासमए (क)। __ नामे (क)। ३. दुपएसिए जाव अणंतपएसिए (क)। ६. एवं वट्टतंसचउरंसआययसंठाणनामे (क)। Page #47 -------------------------------------------------------------------------- ________________ अणुओगदाराई २६३. से कि तं पज्जवनामे ? पज्जवनामे अणेगविहे पण्णत्ते, तं जहा--एगगुणकालए 'दुगुणकालए तिगुणकालए जाव दसगुणकालए संखेज्जगुणकालए असंखेज्जगुणकालए" अणंतगुणकालए । ‘एवं नील-लोहिय-हालिद्द-सुक्किला वि भाणियव्वा । एगगुणसुब्भिगंधे दुगुणसुब्भिगंधे तिगुणसुब्भिगंधे जाव अणंतगुणसुब्भिगंधे । एवं दुन्भिगंधी वि भाणियव्वो । एगगुणतित्ते जाव अणंतगुण तित्ते । एवं कडुय-कसायअंबिल-महुरा वि भाणियव्वा । एगगुणकक्खडे जाव अणंतगुणकक्खडे । एवं मउय गरुय-लहुय-सीत-उसिण-निद्ध-लुक्खा वि' भाणियव्वा" । से तं पज्जवनामे ॥ २६४. गाहा तं पुण नाम ति विहं, इत्थी पुरिसं नपुंसगं चेव । एएसिं तिण्हंपि य", अंतम्मि परूवणं वोच्छं ॥१॥ तत्थ पुरिसस्स अन्ता, आ ई ऊ ओ हवंति चत्तारि । ते चेव इत्थियाए', हवंति ओकारपरिहीणा ॥२॥ अंतिय इं तिय उं तिय, अंता उ नपुंसगस्स बोद्धव्वा । एएसि तिण्हंपि य, वोच्छामि निदसणे' एत्तो ॥३॥ आकारंतो राया, ईकारंतो' गिरी य सिहरी य । ऊकारंतो९ विण्हू, दुमो 'ओअंतो उ पुरिसाणं ।।४।। आकारता" माला, ईकारंता" सिरी य लच्छी य । ऊकारंता'५ जंबू, वहू य अंता उ इत्थीणं ॥५॥ अंकारंतं धन्नं, इंकारंतं नपुंसगं अच्छिं " । उंकारंतं पीलु, महुं च अंता नपुंसाणं ॥६॥ --से तं तिनामे ॥ बाउनाम-पर्व २६५. से किं तं चउनामे ? चउनामे च उब्विहे पण्णत्ते, तं जहा—आगमेणं लोवेणं पयईए विगारेणं ॥ २६६. से कि त आगमेणं ? आगमेणं—पद्मानि पयांसि कुंडानि । से तं आगमेणं ॥ १. पज्जायनामे (क, हेपा)। ६. आगारंतो (ख, ग)। २. जाव (क)। १०. ईगारंतो (ख, ग)। ३. x (ग)। ११. ऊगारंतो (ख, ग)। ४. एवं पंचवंना दो गंधा पंच रसा अट्ट फासा १२. य अंता मणुस्साणं (ख, ग) । जाव अणंतगुणलुक्खे (क)। १३. आगारंता (ख, ग) । ५. हु (क)। १४. ईगारंता (ख, ग)। ६. एए हुंति (ग)। १५. ऊगारंता (ख, ग)। ७. इत्थियाओ (ख, ग)। १६. अस्थि (ख, ग)। ८. निदरिसणं (क)। Page #48 -------------------------------------------------------------------------- ________________ अणुमोगदाराई २६७. से किं तं लोवेणं ? लोवेणं ते अत्र तेत्र, पटो अत्रपटोत्र, 'घटो अत्र घटोत्र", 'रथो अत्र-रथोत्र से तं लोवेणं ॥ २६८. से किं तं पयईए ? पयईए-अग्नी एतौ, पटू इमो, शाले एते, माले इमे। से तं पयईए॥ २६६. से कि तं विगारेणं ? विगारेणं-दण्डस्य अग्रं-दण्डाग्रम्, सा आगता=सागता, दधि इदं = दधीदम्, नदी ईहते = नदीहते, मधु उदकंमधूदकम्, 'वधू ऊहते= वधुहते"। से तं विगारेणं । से तं चउनामे ॥ पंचनाम-पर २७०. से कि तं पंचनामे ? पंचनामे पंचविहे पण्णत्ते, तं जहा—१. नामिकं २. नेपातिक ३. आख्यातिक ४. औपसगिक ५. मिश्रम् । अश्व इति नामिकम् । खल्विति नेपातिकम् । धावतीत्याख्यातिकम् । परीत्यौपसर्गिकम् । संयत इति मिश्रम् । से तं पंचनामे ।। चनाम-प २७१. से किं तं छनामे ? छनामे छविहे पण्णत्ते, तं जहा--१. उदइए २. उवसमिए ३ खइए ४. खओवस मिए ५. पारिणामिए ६. सन्निवाइए । २७२. से किं तं उदइए ? उदइए दुविहे पण्णत्ते, तं जहा–उदए य उदयनिप्फण्णे" य । २७३. से किं तं उदए ? उदए,—अट्ठण्हं कम्मपयडीणं उदए णं । से तं उदए । २७४. से किं तं उदयनिप्फण्णे ? उदयनिप्फण्णे दुविहे पण्णत्ते , तं जहा—जीवोदयनिप्फण्णे य अजीवोदयनिष्फपणे य॥ २७५. से किं तं जीवोदय निप्फण्णे ? जीवोदयनिम्फण्णे अणेगविहे पण्णत्ते, तं जहा नेरइए तिरिक्खजोणिए मणुस्से देवे, पुढविकाइए 'आउकाइए तेउकाइए वाउकाइए वणस्सइकाइए° तसकाइए, कोहकसाई 'माणकसाई मायाकसाई लोभकसाई, 'इत्थिवेए"पुरिसवेए नपुंसगवेए, कण्हलेसे" 'नीललेसे काउलेसे तेउलेसे पम्हलेसे° सुक्कलेसे", मिच्छदिट्ठी अविरए असण्णी अन्नाणी आहारए छउमत्थे सजोगी" संसारत्थे असिद्धे अकेवली" । से तं जीवोदयनिप्फण्णे ।। १. ४ (ग)। ६. कोहकसाए ४ (क); सं० पा०-कोहकसाई २. x (के, ख)। जाव लोभकसाई। ३. बहु ऊहते बहूहते (क) १०. इत्थीवेदए (ख, ग)। ४. छन्नामे (ख, ग)। ११. सं० पा०-कण्हलेसे जाव सुक्कलेसे । ५. उदयनिष्पन्ने (क) । १२. कण्हलेसा ६ इत्थिवेए ३ (क)। ६. उदइए (ख, ग)। १३. ४ (क)। ७. निप्पन्ने (क)। १४. ४ (ख); क्वचित् 'असण्णी' क्वचित् ५. पुढविकाइए जाव वणप्फइकाइए (क); स० 'असिद्धे' क्वचिच्च 'अकेवली' इति पाठो नोपपा०-पुढविकाइए जाव तसकाइए । लभते । Page #49 -------------------------------------------------------------------------- ________________ अणुबोगदाराई २७६. से किं तं अजीवोदयनिप्पण्णे ? अजीवोदयनिष्फण्णे अणेगविहे पण्णत्ते, तं जहा ओरालियं वा सरीरं ओरालियसरीरपओगपरिणामियं वा दव्वं, 'वेउब्वियं वा सरीरं वेउब्वियसरीरपओगपरिणामियं वा दव्वं, एवं आहारयं सरीरं तेयगं सरीरं कम्मयं सरीरं च भाणियव्वं", पओगपरिणामिए' वण्णे गंधे रसे फासे । से तं अजीवोदयनिप्फण्णे । से तं उदयनिप्फण्णे । से तं उदइए। २७७. से कि तं उवस मिए ? उवसमिए दुविहे पण्णत्ते, तं जहा-उवसमे य उवसम निप्फण्णे य॥ २७८. से किं तं उवसमे ? उवसमे-मोहणिज्जस्स कम्मस्स उवसमे णं । से तं उवसमे ॥ २७९. से कि तं उवसमनिप्फण्णे ? उवसमनिष्फण्णे अणेगविहे पण्णत्ते, तं जहा–उवसंत कोहे 'उवसंतमाणे उवसंतमाए“ उवसंतलोहे उवसंतपेज्जे उवसंतदोसे उवसंतदंसणमोहणिज्जे उवसंतचरित्तमोहणिजे उवसमिया सम्मत्तलद्धी उवसमिया चरित्तलद्धी उवसंतकसायछउमत्थवीय रागे। से तं उवसमनिप्फण्णे । से तं उवसमिए" ॥ २८०. से किं तं खइए ? खइए दुविहे पण्णत्ते, तं जहां--खए" य खय निप्फण्णे य ।। २८१. से किं तं खए ? खए-अट्ठण्हं कम्मपयडीणं खए णं । से तं खए" ! २८२. से किं तं खयनिफण्णे ? खयनिप्फण्णे अणेग विहे पण्णत्ते, तं जहा—उप्पण्णनाण दसणधरे अरहा जिणे केवली, खीणआभिणि बोहियनाणावरणे ‘खीणसुयनाणावरणे खीणओहिनाणावरणे खीणमणपज्जवनाणावरणे खीणकेवलनाणावरणे" अणावरणे निरावरणे खीणावरणे नाणावरणिज्जकम्मविप्पमुक्के, केबलदंसी सब्बदंसी खीणनिद्दे खीणनिद्दानिद्दे खीणपयले खीणपयलापयले खीणथीणगिद्धी" खीणचक्खुदसणावरणे 'खीणअचक्खुदंसणावरणे खीणओहिदसणावरणे खीणकेवलदंसणावरणे अणावरणे निरावरणे खीणावरणे दरिसणावरणिज्जकम्मविप्पमुक्के, खीणसायवेयणिज्जे" खीणअसायवेयणिज्जे" अवेयणे निव्वेयणे खीणवेयणे सुभासुभवेयणिज्ज १. चउद्दसविहे (ख, ग)। १०. उवसमिए नामे (क) । २. ओरालयं (क)। ११. खइए (क) । ३. "प्पओगपारिणामिए (क) । १२. खइए (क)! ४. एवं वेउव्वियं आहारयं तेयगं कम्मयं (क)। १३. खइए (क)। ५. परिणए (क)। १४. एवं सुयओहिमणपज्जवकेवलनाणावरणे ६. उदए (क)। ७. इहोपशान्तक्रोधादयो व्यपदेशा: क्वापि वाचना- १५. गिद्धे (ग)। विशेषे कियन्तो पि दृश्यन्ते (हे)। १६. एवं अचक्खुओहिकेवलदंसणावरणे (क)। ८. जाव (ख, ग)। १७. खीणसाया (क)। ९. मोहणिज्जे उवसंतमोहणिज्जे (पु)। १८. खीणासाया (क)। Page #50 -------------------------------------------------------------------------- ________________ अणुओगदाराई ३३७ कम्मविप्पमुक्के, ‘खीणकोहे' खीणमाणे खीणमाए° खीणलोहे खीणपेज्जे खोणदोसे खीणदंसणमोहणिज्जे खीणचरित्तमोहणिज्जे अमोहे निम्मोहे' खीणमोहे मोहणिज्जकम्मविप्पमक्के, खीणनेरइयाउए 'खीणतिरिक्खजोणियाउए खीणमणस्साउए खीणदेवाउए" 'अणाउए निराउए खीणाउए आउकम्मविप्पमुक्के", गइ-जाइसरीरंगोवंग - 'बंधण - संघाय-संघयण - संठमण' - अणेगबोंदिवंदसंघायविप्पमुक्के खीणसुभनामे खीणअसुभनामे अणामे निण्णामे खोणनामे सुभासुभनामकम्मविप्पमुक्के', खीणउच्चागोए खीणनीयागोए अगोए निगोए" खीणगोए सुभासुभगोत्तकम्मविप्पमुक्के", खीणदाणंतराए २ 'खीणलाभंतराए खीणभोगंतराए खीणउवभोगंतराए स्खीणवीरियंतराए" अणंतराए निरंतराए खीणंतराए अंतरायकम्मविप्पमुक्के, सिद्धे बुद्धे मुत्ते परिनिव्वुडे" अंतगडे सव्वदुवखप्पहीणे । से तं खयनिप्फण्णे। से तं खइए। २८३. से कि तं खओवसमिए ? खओवसमिए दुविहे पण्णत्ते, तं जहा–खोवसमे य खओवसमनिप्फणे य ॥ २८४. से कि तं खओवसमे ? खओवसमे-चउण्हं घाइकम्माणं खओवसमे णं-नाणा वरणिज्जस्स दंसणावरणिज्जस्स मोहणिज्जस्स अंतरायस्स'६ 'खओवसमे णं से तं खओवसमे ॥ २८५. से कि तं खओवसमनिप्फण्णे ? खओवसमनिप्फण्णे अणेग विहे पण्णसे, तं जहा 'खओवस मिया आभिणिबोयिनाणलद्धी, खओवस मिया सुयनाणलद्धी, खओवसमिया ओहिनाणलद्धी, खओक्समिया मणपज्जवनाणलद्धी; खओवस मिया मइअन्नाणलद्धी, खओवसमिया सयअन्नाणलद्धी, खओवस मिया विभंगनाणलद्धी; खओवस मिया चक्खुदंसणलद्धी, खओवसमिया अचक्खुदंसणलद्धी, खओवसमिया ओहिदसणलद्धी; खओवसमिया सम्मदंसणलद्धी, खओवसमिया मिच्छादसणलद्धी, खओवसमिया सम्ममिच्छादंसणलद्धी; खओवसमिया सामाइयचरित्तलद्धी, खओवसमिया छेदोवट्ठावणचरित्तलद्धी, खओवसमिया परिहारविसुद्धियचरित्तलद्धी, १. सं० पा०-खीणकोहे जाव खीणलोहे । ८. अणेगबोदिबिंद (ख, ग)। २. वीणदसणमोहणिज्जे खीणचरितमोहणिज्जे . नामविप्पमुक्के (क, हे) । खीणकोहे जाव खीणलोहे खीणपेज्जे खीणदोसे १०. निग्नहोए (ख, ग)। (ख, ग)। ११. उच्चनीयगोत्त' (ख, ग)। ३. निमोहे (क)। १२. खीणदाणंतराइए (क)। ४. एवं तिरियमणुयदेवाउए (क)। १३. एवं लाभभोगउवभोगवीरियंतराए (क)। ५. अजाउए जाव विप्पमुक्के (क) । १४. परिणिन्दुए (ख, ग)। ६.x (ग)। १५. णं तं जहा (ख, ग, हे) । ७. x (हा); एतच्च बन्धनादिपदत्रयं क्वचिद्वा- १६. अंतराइयस्स (क)। चनान्तरे न दृश्यते (हे। Page #51 -------------------------------------------------------------------------- ________________ ३३८ अणुओमदाराई खओवस मिया सुहुमसंपरायचरित्तलद्धी, खओवसमिया चरित्ताचरित्तलद्धी; खओवसमिया दाणलद्धी, खओवसमिया लाभलद्धी, खओवसमिया भोगलद्धी, खओवसमिया उवभोगलद्धी, खओवस मिया वीरियलद्धी; खओवसमिया बालवीरियलद्धी, खओवस मिया पंडियवीरियलद्धी, खओवस मिया बालपंडियवीरियलद्धी; खओवसमिया सोइंदियलद्धी, खओवसमिया चविखंदियलद्धी, खजोवसमिया धाणिदियलद्धी, खओवस मिया जिभिदियलद्धी, खओवसमिया फासिं दियलद्धी; खओवंसमिए आयारधरे, खओवसमिए सयगडधरे, खओवसमिए ठाणाधरे, खओवसमिए समवायधरे, खओवसमिए वियाहपण्णत्तिधरे, खओवसमिए नायाधम्मकहाधरे, खओवसमिए उवासमदसाधरे, खओवसमिए अंतगडदसाधरे, खओवसमिए अणुत्तरोववाइयदसाधरे, खओवसमिए पाहावागरणधरे, खओवसमिए विवागसुयधरे, खओवस मिए दिट्टिवायधरे, खओवसमिए नवपुवी, खओवस मिए दसपुयी, खओवसमिए चउद्दसपुव्वी, खओवस मिए गणी, खओवसमिए वायए"। से तं खओवसमनिप्फण्णे । से तं खओवस मिए । २८६. से किं तं पारिणामिए' ? पारिणामिए दुविहे पण्णत्ते, तं जहा-साइ-पारिणामिए य अणाई-पारिणामिए य॥ १. खओयसमिया आभिणिबोहियनाणलद्धी एवं खओवसमिआ सामाईयचरित्तलद्धी एवं सुयमोहिमणपज्जवनाण, मइअनाणसुअअन्नाण- छेदोवट्ठावणलद्धी परिहारविसुद्धिअलद्धी सुहुविभंगनाण, चक्खुअचक्खुओहिदंसण, सम्म- मसंपरायचरित्तलद्धी एवं चरित्ताचरित्तलद्धी, दसणमिच्छादसणसम्मामिच्छदसण, समाइय- खओवसमिआ दाणलद्धी एवं लाभ भोगउवपरित्तच्छेओवट्ठाबणपरिहारसुहमसंपरायखओ- भोगलद्धी खओवस मिआ वीरिअलद्धी, एवं वसमियचरित्ताचरित्तलद्धी, खओवसमिया पंडिअवीरिअलद्धी बालवीरिअलद्धी बालपंडियदाणभोगनीरियलद्धी, खओवसमिया बाल- वीरिअलद्धी, खओवसमिया सोइंदिअलद्धी वीरियलद्धी खओवसमिया पंडियवीरियलद्धी जाव खओवसमिआ फासिदिअलद्धी खोवखओवसमिया बालपंडियवीरियलद्धी, खओ- समिए आयारधरे एवं सुअगडघरे ठाणघरे बसमिया य सोइंदियलद्धी जाव फासिदिय- समवाय धरे विवाहपत्ति णायाधम्मकहा लद्धी, खओवसमिया आयारधरलद्धी जाब उवासगदसा अंतगडदसा अणुत्तरोववाइअदसा दिट्टिवायधरे खओवसमिया नवपुव्वधरे जाव पण्हावागरणधरे खओवसमिए विवागसुअधरे बोइसपुग्वधरे, खओवसमिए गणी वायए खओवसमिए दिट्ठिवायधरे, खओवसमिए (क); खओवसमिआ आभिणिवोहिअणाण- णवपुन्वी जाव खओवसमिए चउद्दस्सपुवीधरे लद्धी जाव खओवसमिआ मणपज्जवणाणलद्धी, (ख, ग)। सओवसमिआ मतिअणाणलद्धी खओवसमिआ २. खओवसमिए नामे (क)। सुअअणाणलद्धी खओवस मिआ विभंगणाण- ३. पारिणामिए भावे (क)। लद्धी, खओवसमिआ चखुदंसणलद्धी अचखु- ४. साइय (क); सादि (ग)। दसणलद्धी ओहिदसणलद्धी, एवं संमईसणलद्धी ५. अगादि (क, ग)। मिच्छादसणलद्धी सम्ममिच्छादसणलद्धी, Page #52 -------------------------------------------------------------------------- ________________ अणुओगदाराई २८७. से किं तं साइ पारिणामिए ? साइ-गारिणामिए अणेगविहे पण्णत्ते, तं जहा गाहा- जुण्णसुरा जुण्णगुलो, जुण्णघयं जुण्णतंदुला चेव । अब्भा य अब्भरुक्खा, संझा गंधव्वनगरा य ॥ १॥ उक्कावायादिसादाहा' गज्जियं' विज्जू निग्घाया' जूवया जक्खालित्ता धूमिया महिया रयुग्घाओं चंदोवरागा सूरोवरागा चंदपरिवेसा सूरपरिवेसा 'पडिचंदा पडसूरा" इंदधणू उदगमच्छा कविहसिया अमोहा वासा 'वासधरा गामा नगरा घरा पव्वता पायाला भवणा" निरया रयणप्पभा 'सक्करप्पभा वालुयप्पभा पंकप्पा धूम पभातमा " तमतमा 'सोहम्मे' 'ईसाणे सणकुमारे माहिदे बंभलोए तए महासुक्के सहस्सारे आणए पाणए आरणे' अच्चुए गेवेज्जे अणुत्तरे ईसिप्पउभारा " परमाणुपोग्गले दुपएसिए" जाव अनंत एसिए" । से तं साइ"पारिणामिए ॥ २८८. से किं तं अणाइ" - पारिणामिए ? अणाइ पारिणामिए - धम्मत्थिकाए 'अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए" अद्धासमए लोए अलोए 'भवसिद्धिया अभवसिद्धिया" । से तं अणाइ - पारिणामिए । से तं पारिणामिए । २८६. से किं तं सन्निवाइए" ? सन्निवाइए - एएसिं"चेव उदइय उवस मिय-खइय-खओवसमय - पारिणामियाणं भावाणं दुगसंजोएणं तिगसंजोएणं चउक्कसंजोएणं पंचगसंजोएणं 'जे' निप्पज्जइ" सव्वे से सन्निवाइए नामे । तत्थ णं दस् दुगसंजोगा, दस तिगसंजोगा, पंच चउक्कसंजोगा, एगे" पंचकसंजोगे || २०. तत्थ णं जेते दस दुगसंजोगा ते णं इमे -- १. अस्थि नामे उदइए उवसमनिप्फण्णे" २. अस्थि नामे उदइए खयनिष्फण्णे ३. अस्थि नामे उदइए खओवसमनिष्फण्णे १. दाघा ( ग ) । २. गज्जिया ( क ) | ३. X ( ख ) 1 ४. जूवा ( क ) 1 ५. उग्धाया ( क ) । ६. पडिचंदया पडिसूरिया ( ग ) । ७. वासधरो गामो नगरो घरो पव्वतो पायालो भवणो ( क ) 1 ८. जाव ( क ) ६. सं० पा० - सोहम्मे जाव अच्चुए । १०. सोहम्मो जाव ईसीपव्भारो ( क ) । ११. x ( क ) । १२. वृत्तिकृतात्र वाचनान्तराणां सूचना कृतास्ति - वाचनान्तराण्यपि सर्वाण्युक्तानुसारतो भावनी 1 ३३६ यानि ( है ) । १३. साइय ( क ); सादीन ( ग ) | १४. अणाइय ( क ) : १५. जाव ( क ) । १६. भवसिद्धया अभवसिद्धया ( क ) । १७. पारिणामिए नामे ( क ) | १८. सन्निवाइए नामे ( क ) । १६. जण्णं एएसि ( क ) 1 २०. जेणं ( क ) ; x ( ख, ग ) 1 २१. निप्फज्जइ ( ख, ग ) । २२. ये षड्विंशतिर्भङ्गा भवन्ति ते सर्वेपि साशिपातिको भाव इत्युच्यते ( है ) | २३. एक्के य ( क ) २४. निप्पन्ने ( क ) सर्वत्र ! Page #53 -------------------------------------------------------------------------- ________________ ३४० अणुओगदाराई ४. अत्थि नामे उदइए पारिणामियनिष्फण्णे ५. अत्थि नामे उवसमिए खयनिष्फण्णे ६. अस्थि नामे उवसमिए खओवसमनिप्फण्णे ७. अत्थि नामे उवसमिए पारिणामियनिप्फण्णे ८. अत्थि नामे खइए खओवसमनिप्फणे ६. अत्थि नामे खइए पारि णामिय निफण्णे १६. अस्थि नामे खओवस मिए पारिणामियनिष्फण्णे ॥ २६१. १. कयरे से नामे उदइए उवसमनिप्फण्णे ? उदइए'त्ति मणुस्से' उवसंता कसाया, एस णं से नामे उदइए उवसमनिप्फण्णे । २. कयरे से नामे उदइए खयनिप्फण्णे ? उदइए त्ति मणुस्से खइयं सम्मत्तं, एस णं से नामे उदइए खयनिप्फण्णे । ३. कयरे से नामे उदइए खओवसमनिप्फण्णे ? उदइए त्ति मणुस्से खओवस मियाई इंदियाई, एस णं से नामे उदइए खओवसमनिप्फण्णे । ४. कयरे से नामे उदइए पारिणामिनिष्फण्णे ? उदइए ति मणुस्से पारिणामिए जीवे, एस णं से नामे उदइए पारिणामियनिष्फण्णे । ५. कयरे से नामे उवसमिए खयनिष्फण्णे? उवसंता कसाया खइयं सम्मत्तं, एस णं से नामे उवसमिए खयनिप्फण्णे। ६. कयरे से नामे उवसमिए खओवसमनिप्फण्णे ? उवसंता कसाया खओवसमियाइं इंदियाई, एस णं से नामे उवसमिए खओवसमनिप्फण्णे । ७. कयरे से नामे उवसमिए पारिणामियनिप्फण्णे ? उवसंता कसाया पारिणामिए जीवे, एस णं से नामे उवस मिए पारिणामियनिष्फण्णे । ५. कयरे से नामे खइए खओवसमनिप्फण्णे ? खइयं सम्मत्तं खओवसमियाई इंदियाई, एस णं से नामे खइए खओवसमनिप्फण्णे। ९. कयरे से नामे खइए पारिणामियनिष्फण्णे ? खइयं सम्मत्तं पारिणामिए जीवे, एस णं से नामे खइए पारिणामियनिप्फण्णे। १०. कयरे से नामे खओवसमिए पारिणामियनिष्फण्णे ? खओवसमियाइं इंदियाई पारिणामिए जीवे, एस णं से नामे खओवसमिए पारिणामियनिष्फण्णे ॥ २६२. तत्थ णं जेते दस तिगसंजोगा ते णं इमे----१. अत्थि नामे उदइए उवसमिए खय निम्फण्णे २. अस्थि नामे उदइए उवसमिए खओवसमनिप्फण्णे ३. अस्थि नामे उदइए उवसमिए पारिणामियनिष्फण्णे ४. अत्थि नामे उदइए खइए खओवसमनिप्फण्णे ५. अस्थि नामे उदइए खइए पारिणामियनिष्फण्णे ६. अस्थि नामे उदइए खओवसमिए पारिणामिनिप्फण्णे ७. अत्थि नामे उवसमिए खइए खओवसमनिप्फण्णे ८. अत्थि नामे उवस मिए खइए पारिणामिय निप्फण्णे ६. अत्थिनामे उवसमिए खओवसमिए पारिणामिनिष्फपणे १०. अत्थि नामे खइए खओवसमिए पारिणामियनिप्फण्णे ॥ ३. निप्पन्ने य (क) सर्वत्र । १. ओदइए (क)। २. मणूसे (क)। Page #54 -------------------------------------------------------------------------- ________________ अणुओगदराई ३४१ २३. १. कयरे से नामे उदइए उवसमिए खयनिष्कण्णे ? उदइए त्ति मणस्से उवसंता कसाया खइयं सम्मत्तं, एस णं से नामे उदइए उवसमिए खयनिप्फण्णे । २. 'कयरे से नामे उदइए उवसमिए खओवसमनिप्पण्णे ? उदइए त्ति मणस्से उवसंता कसाया खओवसमियाई इंदियाई, एस णं से नामे उदइए उवसमिए खओवसम निष्फण्णे" । ३. ‘कयरे से नामे उदइए उवसमिए पारिणामियनिष्फण्णे ? उदइए त्ति मनुस्से उवसंता कसाया पारिणामिए जीवे, एस णं से नामे उदइए उवसमिए पारिणामियनिष्फण्णे" | ४. 'कयरे से नामे उदइए खइए खओवसमनिष्कण्णे ? उदइए त्ति मणुस्से खइयं सम्मत्तं खओवसमियाई इंदियाई, एस णं से नामे उदइए खइए खओवसम - निष्फण्णे । ५. 'कयरे से नामे उदइए खइए पारिणामियनिष्फण्णे ? उदइए त्ति मणुस्से खइयं सम्मत्तं पारिणामिए जीवे, एस णं से नामे उदइए खड़ए पारिणामियनिष्कण्जे "। ६. ‘कयरे से नामे उदइए खओवसमिए पारिणामियनिप्फण्णे ? उदइए त्ति मणुस्से खओवसमियाइं इंदियाई पारिणामिए जीवे, एस णं से नामे उदइए खओवसमिए पारिणामियनिष्फण्णे" । ७. 'कयरे से नामे उवसमिए खइए खओवस मियनिष्फण्णे ? उवसंता कसाया खइयं सम्मतं खओवस मियाई इंदियाई, एस णं से नामे उवसमिए खइए खओवसमनिष्कण्णे" । ८. 'कयरे से नामे उवसमिए खइए खइयं सम्मत्तं पारिणामिए जीवे, एस निष्कण्णे" । ६. 'कयरे से नामे उवसमिए खओवसमिए पारिणामियनिष्फण्णे ? उवसंता कसाया खओवसमियाई इंदियाई पारिणामिए जीवे, एस णं से नामे उवसमिए खओवसमिए पारिणामियनिष्फण्णे । पारिणामियनिष्फण्णे ? उवसंता कसाया णं से नामे उवसमिए खइए पारिणामिय १०. ' कयरे से नामे खइए खओवसमिए पारिणामियनिष्कण्णे ? खइयं सम्मत्तं खओवस मियाई इंदियाई पारिणामिए जोवे, एस णं से नामे खइए खओवसमिए पारिणामियनिष्कण्णे" ॥ 1 १. एवं उदय उवसमिय खओवसमिय ( क ) | २. एवं उदय उवसमिय पारिणामिय ( क ) ३. एवं उदइय खइय खओवसमय ( क ) । ४. एवं उदय खइय पारिणामिय ( क ) ५. एवं उदय खओवसमिय पारिणामिय ( क ) 1 ६. एवं उवसमिय खइय खओवसुमिय (क) 1 ७. उवसमिय खइय पारिणामिय ( क ) 1 ८. उवसमिय खओवसमिय पारिणामिय ( क ) । ६. खइय खओवसमिय पारिणामिय ( क ) | Page #55 -------------------------------------------------------------------------- ________________ ३४२ अणुओगदाराई २६४. तत्थ पं जेते पंच चउक्कसंजोगा ते णं इमे--१. अस्थि नामे उदइए उवसमिए खइए खओवसमनिप्फण्णे २. अत्थि नामे उदइए उवसमिए खइए पारिणामियनिप्फण्णे ३. अत्थि नामे उदइए उवसमिए खओवसमिए पारिणामियनिष्फण्णे ४. अस्थि नामे उदइए खइए खओवसमिए पारिणामियनिप्फण्णे ५. अत्थि नामे उवसमिए खइए खओवसमिए पारिणामियनिष्फण्णे ।। २६५. १. कयरे से नामे उदइए उवसमिए खइए खओवसमनिष्फण्णे ? उदइए त्ति मणुस्से उवसंता कसाया खइयं सम्मत्तं खओवसमियाइं इंदियाई, एस णं से नामे उदइए उवसमिए खइए खओवसमनिप्फण्णे। २. 'कयरे से नामे उदइए उवसमिए खइए पारिणामियनिष्फण्णे ? उदइए त्ति मणुस्से उवसंता कसाया सइयं सम्मत्तं पारिणामिए जीवे, एस णं से नामे उदइए उवसमिए खइए पारिणामियनिष्फण्णे"। ३. 'कयरे से नामे उदइए उवस मिए खओवसमिए पारिणामियनिष्फण्णे ? उदइए त्ति मणुस्से उवसंता कसाया खओवसमियाइं इंदियाई पारिणामिए जीवे, एस णं से नामे उदइए उवसमिए खओवसमिए पारिणामियनिष्फण्णे । ४. 'कयरे से नामे उदइए खइए खओवसमिए पारिणामियनिप्फण्णे ? उदइए त्ति मणस्से खइयं सम्मत्तं खओवसमियाइं इंदियाइं पारिणामिए जीवे, एस णं से नामे उदइए खइए खओवसमिए पारिणामियनिष्फणे"। ५. 'कयरे से नामे उवस मिए खइए खओवसमिए पारिणामियनिप्फण्णे ? उवसंता कसाया खइयं सम्मत्तं खओवसमियाइं इंदियाई पारिणामिए जीवे, एस णं से नामे उवसमिए खइए खओवसमिए पारिणामियनिप्फण्णे" ।। २६६. तत्थ णं जेसे एक्के पंचगसंजोए से णं इमे--अत्थि नामे उदइए उवसमिए खइए खओवस मिए पारिणामियनिष्फण्णे ॥ २६७. कयरे से नामे उदइए 'उवसमिए खइए खओवसमिए' पारिणामियनिष्फण्णे ? उदइए त्ति मणुस्से उवसंता कसाया खइयं सम्मत्तं खओवसमियाइं इंदियाई पारिणामिए जीवे, एस णं से नामे 'उदइए उवसमिए खइए खओवसमिए' पारिणामियनिष्फण्णे । से तं सन्निवाइए। से तं छनामे ।। १. एवं उदइय उपसमिए ख इय पारिणामिय २. एवं उदइय उवसमिय खओवस मिय पारिणा- मिय (क)। ३. एवं उदइय खइय खओवसमिय पारिणामिय ४. एवं उवसमिय खइय खओवसमिय पारिणा मिय (क)। ५. एगे (क)। ६. जाव (क)। ७. जाव (क)। ८. छन्नामे (ख, ग)। Page #56 -------------------------------------------------------------------------- ________________ अणुभगदाई सतनाम (सरमंडल) - पर्व २६८. से किं तं सत्तनामे ? सत्तनामे-सत्त सरा पण्णत्ता, तं जहा गाहा सज्जे रिसभे गंधारे, मज्झिमे पंचमे सरे । धेवए' चेव नेसाए, सरा सत्त वियाहिया ॥ १ ॥ २६६. एएसि णं सत्तण्हं सराणं सत्त सरद्वाणा पण्णत्ता, तं जहा--- उरेण रिसभ सरं । मज्झजीहाए मज्झिमं ॥ १ ॥ 'दंतोट्ठेण य धेवतं " । सरद्वाणा वियाहिया || २ || तं जहा सज्जं च अग्गजीहाए, कंठुग्गएण गंधारं, नासाए पंचमं ब्रूया, भमुहक्खेवेण' नेसायं ३००. सत्तसरा जीवनिस्सिया पण्णत्ता, सज्जं रवइ मयूरो, कुक्कुडो रिसभं सरं । हंसो रवइ' गंधारं मज्झिमं तु गवेलगा ||१|| अह कुसुमसंभवे काले, कोइला पंचमं सरं । छट्ठे च सारसा कुंचा, नेसायं सत्तमं गर्यो ||२|| ३०१. सत्त सरा अजीवनिस्सिया पण्णत्ता, तं जहा सज्जं रवइ सुयंगो, गोमुही रिसभं सरं । संखो रवइ" गंधारं मज्झिमं पुण झल्लरी ॥१॥ चउचलणपइट्टाणा, गोहिया पंचमं सरं । आडंबरो धेवइयं", महाभेरी य सत्तमं ॥२॥ ३०२. एएसि णं सत्तण्हं सराणं सत्त सरलक्खणा पण्णत्ता, तं जहासज्जेण लहइ वित्ति", कथं च न विणस्सइ । गावो 'पुत्ताय मित्ता य", नारोणं होई" बल्लहो ॥ १ ॥ रिसभेण उ एसज्जं, सेणावच्चं धणाणि य । वत्थगंध मलंकारं, इत्थीओ सयणाणि य ॥२॥ १. रेवए ( ख, ग, हा, हेपा) २. रिसहं ( क, ख, ग ) । ३. दंतोट्ठेहि अ रेवतं ( ख, ग ) । ४. भमुहेण चेव ( ख ) ; ७।४०] । ५. वयइ ( क ) । ६. गदति ( ठाणं ७ ४१) । ७. च ( ख, ग ) 1 ८. गजो ( ठाणं ७ ४१) ६. रिसहं ( क, ख, ग ) । १०. णदति ( ठाणं ७ ४२ ) । मुद्धाणेण य [ ठाणं ११. रेवइयं ( क, ख, ग ) 1 १२. वित्ती ( क ) । १३. मित्ताय पुत्ताय ( ठाणं ७ ४३ ) | १४. चेव (ठाणं ७१४२) । ३४३ Page #57 -------------------------------------------------------------------------- ________________ ३४४ गंधारे गीतजुत्तिष्णा', विज्जवित्ती' कलाहिया । हवंति करणो पण्णा, जे अण्णे सत्यपारगा ॥३॥ 'मज्झिमसरमंता उ", हवंति सुहजीविणो । खायई पियई देई, मज्झिमसरमस्सिओ ||४|| 'पंचमसरमंता उ, हवंति पुहवीपती । सूरा संगहत्तारो अगगणनायगा ॥५॥ 'धेवयसरमंता उ", हवंति दुहजीविणो" । 'साउनिया वाउरिया, सोयरिया व मुट्ठिया ॥६॥ 'नेसायसरमंता" उ, 'हवंति हिंसगा नरा" जंघाचरा हवाहा", हिंडगा भारवाहगा॥७॥ ३०३. एएसि णं सत्तहं सराणं तओ गामा पण्णत्तः तं जहा - पुज्जगामे मज्झिमगामे गंधारगामे || ३०४. सज्जगामस्स णं सत्त मुच्छणाओ पण्णत्ताओ, जहा - मंगी" कोरव्वीया" 'हरी य", रयणी य सारकंताय । छुट्टी य सारसी नाम, सुद्धसज्जा य सत्तमा ॥१॥ ३०५. मज्झिमगामस्स णं सत्त मुच्छणाओ पण्णत्ताओ, तं जहा -- १. गीइजुत्तिष्णा ( क ) । २. वज्जवित्ती (ख, हे, ठाणं ७१४२); मलधारिहेमचन्द्रीयवृत्ती, स्थानाङ्गवृत्ती च-- 'वर्यवृत्तयः -- प्रधानजीविका:' इति व्याख्यातमस्ति किन्तु अस्मिन् श्लोके कलाप्रधानानां शास्त्रप्रधानानां च निर्देशो वर्तते तस्मिन् प्रमङ्ग ेऽत्र 'विज्जवित्ती' ( वैद्यवृत्तयः ) इति पाठ: समीचीनः प्रतिभाति । आदर्शद्वये असौ लब्ध एव । वृत्तिकारयोः सम्मुखे 'वज्जवित्ती' इति पाठः आसीत्, तेन ताभ्यां 'वर्यवृत्तयः' इति व्याख्या कृता । ३. मज्झिमसर संपण्णा ( ठाणं ७१४३ ) | ४. मज्झम' (ग) । ५. पंचमसरपणा ( ठाणं ७ ४३) । ६. पुहईवई ( क ) । ७. संगामकत्तारो (क्वचित् ); असौ पाठभेद: प्रकरणदृष्ट्या सम्यग् प्रतिभाति । नरनायगा (क) अणुओगदाराई ६. रेवयसरमंता उ ( क, ख, ग ) ; संपण्णा ( ठाणं ७१४३) १०. कलहप्पिया ( ठाणं ७ ४३) । ११. कुचेला य कुवित्तीय, चोरा चंडाल मुट्ठिया (क, ख, ग ); साउनिया वग्गुरिया, सोयरिया मच्छबंधा य ( ठाणं ७१४३) । १२. सादस्सरमंता ( ख, ग ) | १३. होंति कलहकारगा ( ख, ग ) 1 १४. लेहहारा ( ख, ग ) । १५. हवंति ( ख ) । धेवतसर १६. भारयाहिया ( क ) । १७. चंडाला मुट्टिया मेया, जे अण्णे पावकम्मिणो । गोघातगा य जे चोरा, सायं सरमस्सिता ॥ १६. कोरवी ( ख, ग ) । २०. हरिया ( क ) । ( ठाणं ७१४३) । १८. संगीतरत्नाकरे (१|४|११ ) 'मार्गी' इति नाम लभ्यते । Page #58 -------------------------------------------------------------------------- ________________ अणुओगदाराई ३४५ उत्तरमंदा रयणी, उत्तरा उत्तरायता'। आसकता' य सोवीर।, 'अभिरु हवति'' सत्तमा ॥१॥ ३०६. गंधारगामस्स णं सत्त मुच्छणाओ पण्णत्ताओ, तं जहा नंदी" य खुड्डिया' पूरिमा य चउत्थी य सुद्धगंधारा । 'उत्तरगंधारा वि य, पंचमिया हवइ मुच्छा उ" ॥१॥ सुटठत्तरमायामा, सा छट्ठी “नियमसो उ• नायव्वा । अह उत्तरायता", 'कोडिमा य सा सत्तमी मच्छा'१२ ।।२।। ३०७. सत्त सरा कओ हवंति ? गीयस्स का हवइ जोणी ? कइसमया" ऊसासा ? कइ वा गीयस्स आगारा ? ।।१।। सत्त सरा नाभीओ, हवंति गोयं च रुण्णजोणीय" । पायसमा५ ऊसासा, तिमि य गीयस्स आगारा ।।२।। 'आइमिउ आरभंता", समुन्वहंता य मझयारंमि । अवसाणे ‘य झवेंता", तिणि वि गीयस्स आगारा ॥३॥ छद्दोसे अटुगणे, तिणि य वित्ताई दोपिण" भणितीओ। जो नाही सो गाहिइ, सुसि क्खिओ रंगमज्झमि ॥४॥ भीयं दुयम पिच्छं", 'उत्तालं च कमसो मुणेयव्वं । काकस्सरमणुणासं, छद्दोसा होति गीयस्स" ॥५॥ पुण्णं रत्तं च अलं कियं च वत्तं च तहेव मविघुळं । महुरं समं मुललियं, अट्ठ गुणा होति गीयस्स" ॥६॥ १. उत्तरासमा (क); उत्तरायसा (ख, ग)। १४. रुइय (क, ग)। २. समोकंता (क); अस्सोकंता (ठाण ७.४६)। १५. पदसमया (ठाणं ७१४८) यावद्भिः समय ३. अभीरा होइ (क); अभीरोवा होति (ख); वत्तस्य पाद: समाप्यते तावत्समया उच्छवासा ___ अभीरूवा होति (ग)। गीते भवंति (हे)। ४. नट्ठी (क)। १६. आइमउ यारंभंता (ग)। ५. खुद्दया (क); खुद्दिमा (ठाणं ७४४७] । १७. उ झवेत्ता (क, ग); अ ज्झवित्ता (ख) । ६. उत्तरगंधारा पुण (क) । १८. दोइ (क); दो य (ठाणं ७१४८) ७. सा पंचमिया (क, ख, ग)। १६. दुयमप्पिच्छं (क); दुतं रहस्सा (चूपा, हापा, ८. x (क, ख, ग)। हेपा, ठाणं ७।४८)। ६. छट्ठा (ग)। २०. गायतो मा य गाहि उत्तालं (ठाणं ७४४८)। १०. सव्वओ य (क) । २१. गेयस्स (क)। ११. उत्तरायना (क)। २२. सुकुमारं (चूपा, हापा) । १२. कोडिमायया सत्तमा हवइ मुच्छा (क)। २३. गेयस्स (क) । १३. कयसमया (क, ग)। Page #59 -------------------------------------------------------------------------- ________________ ३४६ अणुओगदाराई उर-कंठ-सिर-विसुद्ध', च' गिज्जते' मउय-रिभिय-पदबद्धं । समतालपदुक्खेव', सत्तस्सरसीभरं गीयं ॥७॥ अक्खरसमं पदसम, तालसमं लयसमं गहसमं च । निस्ससिउस्स सियसमं, संचारसमं सरा सत्त ॥८॥ निहोसं सारवतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं च, मियं महुरमेव य ॥६॥ समं अद्धसमं चेव, सव्वत्थ विसमं च जं । तिण्णि वित्तप्पयाराई, चउत्थं नोवलब्भई ॥१०|| सक्कया पायया चेव, भणितीओ होति 'दोण्णि वि' । सरमंडलंमि गिज्जंते, पसत्था इसिभासिया ॥११॥ केसी गायइ महरं ? केसी गाय खरं च रक्खं च ? केसी गायइ चउरं ? 'केसी य विलंबियं ? दुतं केसी ? विस्सरं पुण केरिसी ? ॥१२॥ सामा" गायइ महुरं, काली' गायइ खरं च रुक्खं च । गोरी" गायइ चउर, काणा य विलंबियं, दुतं अंधा ।। विस्सरं पुण पिंगला ॥१३॥ सत्त सरा तओ गामा, मुच्छणा एगवीसई । ताणा एगूणपण्णासं, समत्तं सरमंडलं ॥१४॥ - से तं सत्तनामे ॥ १. पसत्थं (ग)। ६. पागया (ग)। २. ४ (क)। १०. दुण्णि उ (ग)। ३. गिज्जते (क, ख, ग)। ११. सरमंडलं वि (क)। ४. पडक्खेवं (क, ग, हे); छहोसविप्पमुक्कं १२. केसि विलंबं (ठाणं ७१४८) । (ख); असौ पाठः हारिभद्रीयवृत्तिमनुसृत्य १३. गोरी (क, ख, ग); आदर्शपु प्रायः ‘गोरी स्वीकृतोस्ति । गायइ महुरं' इति पाठो विद्यते । मुद्रितायां ५. गेयं (क, ख, ग)। मलधारिवृत्तौ 'मोरी गायइ महरं' इति पाठो ६. 'ख' प्रतौ इयं गाथा अत्र नास्ति, किन्तु 'सामा मुद्रितोस्ति, किन्तु हस्तलिखितवृत्ती 'सामा गायइ महुरं' अस्याः अनन्तरं स्थानालवत् गायइ महुरं' इति पाठो लभ्यते, स्थानाङ्ग पि किञ्चिद्वर्णभेदेन निम्नप्रकारा वर्तते-- (७।४८) एष एव पाठो विद्यते, तेनैव 'सामा' तंतिसमं वण्णसमं, पदसमंतालसमं च गहसमं । इति पाठः स्वीकृतः । नीससिऊससिअसमं, संचारसमं सरा सत्त । १४. सामा (ख)। ७. सारमंतं (ख)। १५. सामा (क, ग); काली (ख)। ८.१०,११. एतद् गाथाद्वयं 'ख' प्रतौ नास्ति । १६. सम्मत्तं (क) । Page #60 -------------------------------------------------------------------------- ________________ अणुओगदाराई अदनाम (वयविभत्ति)-पदं ३०८. से कि तं अट्ठनामे ? अट्ठनामे-अट्ठविहा वयणविभत्ती पण्णत्ता, तं जहागाहा-- निद्देसे पढमा होइ, बितिया' उवएसणे । तइया करणम्मि कया, चउत्थी संपयावणे ॥१॥ पंचमी यो अवायाणे, छट्ठी सस्सामिवायणे । सत्तमी सन्निहाणत्य, अट्ठमाऽऽमंतणी भवे ॥२॥ तत्थ पढमा विभत्ती, निद्दे से सो इमो अहं व त्ति । बिइया पुण उवएसे—भण कुणसु इमं व तं व ति ॥३॥ तइया करणम्मि कया-भणियं व कयं व तेण व मए वा। हंदि नमो साहाए, हवइ चउत्थी पयाणम्मि ॥४॥ 'अवणय गेण्ह य एत्तो", इतो वा पंचमी अवायाणे । छट्ठी तस्स इमस्स व, गयस्स वा सामिसंबंधे ॥५॥ हवइ पुण सत्तमी तं, इमम्मि आधारकालभावे य । आमंतणी भवे अट्ठमी उ जह हे जुवाण ! त्ति ॥६॥ —से तं अटुनामे ॥ नवनाम (कन्वरस)-पदं ३०६. से किं तं नवनामे ? नवनामे-नव कव्वरसा पण्णत्ता, तं जहा--- गाहा वीरो सिंगारो अब्भुओ य रोद्दो य होइ बोधठवो । वेलणओ बीभच्छो", हासो कलुणो पसंतो य ॥१॥ ३१०. वीररसलक्खणं--- तत्थ परिच्चायम्मि य, तवचरणे" सत्तजणविणासे य । अणणुसय-धिति-परक्कमलिंगो" वीरो रसो होइ ॥१॥ १. बीया (क)। २. संपवादणे (म)। ३. ४ (के, ग)। ४. इह प्राकृतत्वाद् दीर्घत्वम् । ५. सन्निभाणत्थे (क)। ६. कुण व (ठाणं ८१२४) । ७. णीतं (ठाणं ८१२४) । ८. अवणे गिण्हसु तत्तो (ठाणं ८१२४)। ६. अपायाणे (क)। १०. बोद्धन्वो (ख, ग)। ११. बीभत्थो (ग)। १२. परिच्चागम्मि (क)। १३. दाणतवचरण (ख, ग)। १४. परक्कमचिण्हो (है)। Page #61 -------------------------------------------------------------------------- ________________ ३४८ अणुओगदाराइ वीरो रसो जहा सो नाम महावीरो, जो रज्ज पयहिऊण पव्वइओ। काम-क्कोह'-महासत्त-पक्खनिग्घायणं कुणइ ॥२॥ ३११. सिंगाररसलवखणं सिंगारो नाम रसो, रतिसंजोगाभिलाससंजणणो । मंडण-विलास-विब्बोय-हास-लीला-रमणलिंगो ॥१॥ सिंगारो रसो जहा 'महरं विलास-ललियं, हिययुम्मादणकर जुवाणाणं । सामा सदुद्दाम, दाएती मेहलादामं ॥२॥ ३१२. अब्भतरसलक्खणं-- विम्यकरो अपुव्वो, ऽनुभयपुवो य जो रसो होइ ।। हरिसविसायुप्पत्तिलक्षणो' अब्भुओ नाम ॥१॥ अब्भुओ रसो जहा अब्भयतरमिह एत्तो, अन्नं कि अस्थि जीवलोगम्मि । जं जिणवयणेणत्था', तिकालजुत्ता 'वि नज्जति" ॥२॥ ३१३. रोदरसलक्खणं भयजणणरूव-सइंधकार'-चिता-कहासमप्पन्नो संमोह-संभम-विसाय-मरणलिंगो रसो रोहों ॥१॥ रोबो रसो जहा भिउडी-विडंबियमुहा' ! संदट्ठो? ! इय" रुहिरमोकिण्णा" ! । हसि पसुं असुरणिभा"! भीमरसिय ! अइरोद्द ! रोद्दोसि ॥२॥ ३१४. वेलणयरसलक्खणं-- विणओवयार-गज्झ-गरुदार-मेरावइककमपन्नों वेलणओ नाम रसो, लज्जासंकाकरणलिंगों ।।१।। १. कोह (ख, ग)। ८. सईधयार (क); सबंधगार (ग)। २. महुरविलाससललियं (ख, ग)। १. रुद्दो (क) । ३. हियउम्मा (ख); हिउम्मा (ग)। १०. मुहो (क) ४. व भूयपुब्यो (हा)। ११. अइ (ख)। ५. सो हासविसाउप्पत्ति (क) । १२. मोकिष्णा (क); माकिण्णा (हे) । ६. जिणवयणे अत्था (ख, ग)। १४. 'णिभो (ख, ग)। ७. मुणिज्जति (ख, ग)। Page #62 -------------------------------------------------------------------------- ________________ अणुओगदाराई ३४६ वेलणओ रसो जहा - कि लोइयकरणीओ', लज्जणीयतरं' लज्जिया 'मो त्ति । वारेज्जम्मि गुरुजणो, परिवंदइ जं बहूपोत्ति ॥२॥ ३१५. बीभच्छरसलक्खणं असुइ-कुणव-दुईसण-संजोगब्भासगंधनिष्फण्णो । निव्वेयविहिंसालक्खणो रसो होइ बीभत्सो ॥१॥ बीभत्सो रसो जहा असुइमलभरियनिज्झर, सभावदुग्गंधिसव्वकालं पि । धण्णा उ सरीरकलि, बहुमलकलुसं विमुचंति ॥२॥ ३१६. हासरसलक्खणं रूव-वय-वेस-भासाविवरीयविलंबणासमुप्पन्नो । हासो मणप्पहासो, पगालिंगो रसो होइ ॥१॥ हासो रसो जहा पासुत्त-मसीमंडिय-पडिबुद्धं देयर पलोयंती। ही ! जह थण-भर-कंपण-पणमियमझा हसइ सामा ॥२॥ ३१७. करुणरसलक्खणं-- पियविप्पओग-'बंध-वह-वाहि-विणिवाय-संभमुप्पन्नो । सोइय-विलविय-पव्वाय"-रुण्णलिंगो रसो करुणो ॥१॥ करुणो रसो जहा-- पज्झाय-किलामिययं, बाहागयपप्पुयच्छियं बहुसो । ___ तस्स विओगे" पुत्तिय" ! दुब्बलयं ते मुहं जायं ॥२॥ १. लोइयकरणीयाओ (क); लोइयकिरियाओ ६. बहुमलकिलेसं (ख, ग); वृत्तिकृताप्यत्र (ख, ग, हा)। वाचनान्तरसूचना कृतास्ति एवं वाचनान्त२. लज्जणतरगं ति (क, हा); लज्जणयतरं ति (चू) राण्यपि भावनीयानि (हे)। ३. वृत्त्योः 'भवामि' इति ब्याख्यातमस्ति । अस्या- १०. मसीमंडिया (क)। नुसारेण 'होमि' इति पाठः संभाव्यते । ११. देवरं (ख, ग)। ४. वारिजमि (क)। १२. बांधवव्याधि (हा)। ५. बहुप्पोत्तं (ख, ग, है)। १३. पण्हाय (ख, ग); अत्र 'म्ल' धातोः 'पव्वाय' ६. कुणिम (ख, ग, चू) आदेशो जातोस्ति-म्लेर्वापव्वायौ (हेम० ७. निव्वेय+अविहिंसालक्खणो-निव्वेयविहिंसा- ८१४१४८)। __ लक्खणो। १४. विओए (क)। 5. हु (ख, ग)। १५. पुत्तय (क); पुत्तया (ख, म)। Page #63 -------------------------------------------------------------------------- ________________ ३५० अणुओगदाराई ३१८. पसंतरसलक्खणं-- निहोसमण-समाहाणसंभवो जो पसंतभावेणं । अविकारलक्खणो सो, रसो पसंतो त्ति नायव्वो ॥१॥ पसंतो रसो जहा सब्भाव-निविगारं, उवसंत-पसंत-सोम दिट्टीयं । ही! जह मुणिणो सोहइ, मुहकमलं पीवरसिरीयं ॥२॥ एए' नव कव्वरसा, बत्तीसदोसविहिसमपन्ना। गाहाहिं मुणेयव्वा, हवंति सुद्धा व मीसा वा ॥३॥ ----से तं नवनामे ॥ बसनाम-पत्रं ३१६. से कि तं दसनामे ? दसनामे दसविहे पण्णत्ते, तं जहा-१. गोण्णे २. नोगोण्णे' ३. आयाणपएणं ४. पडिवक्खपएणं ५. पाहण्णयाए ६. अणाइसिद्धतेणं ७. नामेणं ८. अवयवेणं ६. संजोगेणं १०. पमाणेणं ॥ ३२०. से कि तं गोण्णे ? गोण्णे-खमतीति खमणो, तवतीति तवणो, जलतीति' जलणो, पवतीति पदणो । से तं गोण्णे ।। ३२१. से किं तं नोगोण्णे ? नोगोण्णे-~~अकुंतो सकुंतो, अमुग्गो समुग्गो, अमुद्दो समुद्दो, अलालं पलालं, अकुलिया सकुलिया, नो पलं असतीति' पलासो, अमाइवाहए माइवाहए, अबीयवावए बीयवावए,' नो इंदं गोवयतीति इंदगोवए । से तं नोगोण्णे ॥ ३२२. से किं तं आयाणपएणं ? आयाणपएणं-'आवंती चाउरंगिज्जं असंखयं जण्ण इज्जं पुरिस इज्जं एलइज्जं वीरियं धम्मो मग्गो समोसरणं आहत्तहीयं गंथे जम ईयं"। से तं आयाणपएणं ॥ ३२३. से किं तं पडिवक्खपएणं ? पडिवक्खपएणं--नवेसु गामागर-नगर खेड-कब्बड-मडंब दोणमह-पट्टणासम-संवाह-सन्निवेसेसु निविस्समाणेसु असिवा सिवा, अग्गी सीयलो, विसं महुरं कल्लालघरेसु अंबिलं साउयं, जे लत्तए" से अलत्तए, जे लाउए से अलाउए, जे सुभए से कुसुभए, आलवंते विवलीयभासए । से तं पडिवक्खपएणं ।। १. एषा गाथा 'ख' प्रतौ नास्ति । ८. असई (क)1 २. बत्तीसदोसा (क, ग)। ६. वायए (क) । ३. गोणे (ख, ग, हा)। १०. वायए (क)। ४. नोगुण्णे (क); नोगोणे (ख, ग)। ११. धम्मो मंगलं चूलिया चाउरंगिज्ज असंखयं ५. तवइत्ति (क)1 आवंती (ति) अहातत्थिज्ज (अं) बद्दई (इ) ६. जलइत्ति (क)। ज्ज (ख, ग, चू, हा)। ७. पवइत्ति (क) । १२. रत्तए (ख, ग)। Page #64 -------------------------------------------------------------------------- ________________ ryanaras ३५१ ३२४. से किं तं पाहण्याए ? पाहण्णयाए-असोगवणे सत्तवण्णवणे' चंगगवणे वूयवणे नागवणे पुन्नागवणे उच्छुवणे दक्खवणे सालवणे । से तं पाहण्णयाए । ३२५. से किं तं अणाइसिद्धतेणं ? अणाइसिद्धतेणं - धम्मत्थिकाए 'अधम्मस्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए" अद्धासमए । से तं अणाइसिद्धतेणं ॥ ३२६. से किं तं नाणं ? नामेणं- पिउपियामहस्स नामेणं उन्नामियए' से तं नामेणं ॥ ३२७. से किं तं अवयवेणं ? अवयवेणं गाहा— सिंगी सही विसाणी, दाढी पक्खी खुरी नही वाली । दुपय चउप्पथ बहुपय', नंगूली केसरी ककुही ॥१॥ परियरबंधेण भड, जाणेज्जा महिलियं निवसणेणं । सित्थेण दोणपायें, कविं च एगाए' गाहाए || २ || - से तं अवयवेणं ॥ ३२८. से किं तं संजोगेणं ? संजोगे चउव्विहे पण्णत्ते, तं जहा -- दव्वसंजोगे 'खेत्तसंजोगे कालसंजोगे"" भावसंजोगे || ३२६. से किं तं दव्वसंजोगे ? दव्वसंजोगे तिविहे पण्णत्ते, तं जहासचित्ते अचित्ते मीसए" ॥ ३३०. से किं तं सचित्ते ? सचित्ते - गोहिं गोमिए, 'महिसीहि माहिसिए, ऊरणीहिं ऊर५ से तं सचित्ते ॥ 4 fre", उट्टीहि उट्टिए ३३१. से किं तं अचित्ते ? अचित्ते-छत्तेण छत्ती, दंडेण दंडी, पडेण पडी, घडेण घडी, कडे कडी । से तं अचित्ते ॥ ३३२. से किं तं मीसए" ? मीसए- 'हलेणं हालिए, सगडेणं सागडिए, रहेणं रहिए, नावाए नाविए । से तं मीसए से तं दव्वसंजोगे ॥ ३३३ . से किं तं खेत्तसंजोगे ? खेत्तसंजोगे - ' भारहे एरवए हेमबए हेरष्णवए हरिवासए १. सत्ति ( ग ) । २. जाव ( क ) | ३. उन्नामिज्जइ ( ग ) । ४. द्रष्टव्यम् - सू० ५२५ 1 ५. सिखी ( क ) । ६. बहुप्पय ( क ) ; बहुपया ( ख, ग ) ७. कउही ( क, ख ); कउहीओ ( ग ) 1 ८. दोणवायं ( ख, ग ) 1 e. इक्काए ( ग ) । १०. जाव (क) ११. मीसे ( क ) | १२. माहिसीए ( ग ) । १२ १३. ऊरणीए ( ख ) १४. उट्टीए ( ख, ग ) । १५. उट्टीहि उट्टिए सूइ पसूइए ऊरणीहि ऊरणीए ( क ) | १६. मिस्सए ( क ) १७. नावाए नाविए सगडेणं सागडिए रहेणं रहिए हले हालिए ( क ) । Page #65 -------------------------------------------------------------------------- ________________ ३५२ अणुभोमदाराई रम्मगवासए देवकुरुए उत्तरकुरुए पुव्व विदेहए अवर विदेहए", अहवा मागहए मालवए सोरदुए मरहट्ठए कोंकणए' कोसलए। से तं खेत्तसंजोगे ।। ३३४. से कि तं कालसंजोगे ? कालसंजोगे--'सुसम-सुसमए सुसमए सुसम-दूसमए दूसम सुसमए दूसमए दूसम-दूसमए"", अहवा पाउसए वासारत्तए सरदए हेमंतए वसंतए गिम्हए । से तं कालसंजोगे ।। ३३५. से किं तं भावसंजोगे ? भावसंजोगे दुविहे पण्णत्ते, तं जहा–पसत्थे य अप सत्थे य॥ ३३६. से किं तं पसत्थे ? पसत्थे-नाणेणं नाणी, दंसणेणं दंसणी, चरित्तेणं चरित्ती । से तं पसत्थे । ३३७. से कि तं अपसत्थे ? अपसत्थे--कोहेणं कोही, माणेणं माणी, मायाए मायी, लोभेणं लोभी । से तं अपसरथे । से तं भावसंजोगे । से तं संजोगेणं ।। ३३८. से कितं माणणं ? माणे चउविहे रण्णत्ते, तं जहा-नामप्पमाणे ठवणप्पमाणे दवप्पमाणे भावप्पमाणे ।। ३३६. से कि तं नामप्पमाणे ? नामप्पमाणे---जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा पमाणे ति नामं कज्जइ । से तं नामप्पमाणे ॥ ३४०. से किं तं ठवणप्पमाणे ? ठवणप्पमाणे सत्तविहे पण्णत्ते, तं जहागाहा नवखत्त-देवय-कुले, पासंड-गणे य जीवियाहेउं । आभिप्पाइयनामे, ठवणानामं तु सत्तविहं ॥१॥ ३४१. से कि तं नक्खत्तनामे ? नक्खत्तनामे : कत्तियाहिं जाए–कत्तिए कत्तियादिणे कत्तियाधम्मे कत्तियासम्मे कत्तियादेवे कत्तियादासे कत्तियासेणे कत्तियारक्खिए। 'रोहिणीहिं जाए--रोहिणिए रोहिणि दिण्णे रोहिणिधम्मे रोहिणिसम्मे रोहिणिदेवे रोहिणिदासे रोहिणिसेणे रोहिणिरक्खिाए । एवं सव्वनक्खत्तेसु नामा भाणियव्वा । एत्थ संगहणिगाहाओ१. कत्तिय २. रोहिणि ३. मिगसिर, ४. अद्दा य" ५. पुणव्वसू य ६. पुस्से य । तत्तो य ७. अस्सिलेसा, ८. मघाओ२ ६., १०. दो फग्गुणीओ य ॥१॥ १. भारहे जाव एरवए (क)। णक्खत्तादिकं (चू)। २. कुंकणए (ख, ग)। ८. 'क' प्रतौ 'कत्तिया' स्थाने सर्वत्र 'कित्ति" पाठो ३. सुसमसुसमाए जाव दुसमदुसमाए (क)। विद्यते । ४. सरए (क)। ६. एवं जाव भरणी (क) । ५. भावसंजोगेणं (क)। १०. कित्तिए (क)। ६. संजोगे (क)। ११. ४ (ख, ग)। ७. ठवणप्रमाणं कट्टकम्मादिकं, अहवा सत्तविह- १२. मघातो (क); महाओ (ख, ग)। Page #66 -------------------------------------------------------------------------- ________________ अणुओगदाराई ३५३ ११. हत्थो १२. चित्ता १३. साती', १४. विसाहा तह य होइ १५. अणुराहा । १६. जेद्रा १७. मलो' १८. पूव्वासाढा तह १६, उत्तरा चेव ॥२॥ २०. अभिई २१. सवण २२. धणिट्ठा, २३. सतभिसया' २४.,२५. दो य होंति भद्दवया । २६. रेवति २७. अस्सिणि' २८. भरणि, एसा नक्खत्तपरिवाडी ॥३॥ –से तं नक्खत्तनामे ।। ३४२. से कि तं 'देवयानामे ? देवयानामे : अग्गिदेवयाहिं जाए---'अग्गिए अग्गिदिण्णे अग्गिधम्मे अग्गिसम्मे अग्गिदेवे अग्गिदासे अग्गिसेणे अग्गिरक्खिए । एवं सव्वनक्खत्तदेवयानामा भाणियव्वा । एत्थं पि संगणिगाहाओ१ अग्गि २ पयावइ ३ सोमे, ४ रुद्दे ५ अदिती ६ बहस्सई ७ सप्पे । ८ पिति ६ भग १० अज्जम ११ सविया, १२ तट्ठा १३ वाऊ य १४ इंदग्गी ॥१॥ १५ मित्तो १६ इंदो १७ निरती', १८ आऊ १६ विस्सो य २० बंभ" २१ "विण्ह य"। २२ वसु २३ वरुण २४ अय २५ विवद्धी२, २६ पुस्से २७ आसे २८ जमे चेव ॥२॥ -से तं देवयनामे || ३४३. से किं तं कुलनामे ? कुलनामे– 'उग्गे भोगे राइण्णे खत्तिए इक्खागे नाते कोरव्वे" । से तं कुलनामे ॥ ३४४. से किं तं पासंडनामे ? पासंडनामे-समणे पंडरंगे" भिक्खू कावालिए तावसे परिव्वायगे" । से तं पासंडनामे ॥ ३४५. से किं तं गणनामे ? गणनामे-मल्ले मल्ल दिण्णे मल्लधम्मे मल्लसम्मे मल्लदेवे मल्लदासे मल्लसेणे मल्लरक्खिए । से तं गणनामे ।। ३४६. से कि तं जीवियानामे" ? जीवियानामे-अवकरए उक्कुरुडए 'उज्झियए कज्ज वए सुप्पए"। से तं जीवियानामे ॥ १. सादी (ख, ग)। १२. विवाहा (क); अस्य स्थाने अन्यत्र 'अहि२. भूला (ख, ग)। र्बुध्नः पठ्यते (हे) । ३. सतभिसदा (ख)। १३. उग्गा भोगा राइण्णा इक्खागा नाता कोरबा ४. अस्सणि (क) १४. पंडुरंगे (ख)। ५. देवतनामे (ग)। १५. ४ (ख) ६. एवं एत्थ वि अट्ठनामे जाव जमे (क)। १६. पारिव्वायए (क); x (ख); परिवायए ७. बिहस्सई क)। ८. पिउ (क)। १७. जीवियनामे (ख, ग); जीवियाहेडं (हे)। ६. निरिती (ग)। १८. उक्कडए (क); उक्कुरुडिए (ख, ग)। १०. बम्हा (ठाणं २१३२४)। १६. सुप्पए उझियए कज्जवए (क)। ११. विण्हुआ (ख); विण्हआ (ग) २०. जीवियनामे (ख, ग); जीवियाहेउं (हे)। Page #67 -------------------------------------------------------------------------- ________________ ३५४ अणुयोगदाराई ३४७. से कि तं आभिप्पाइयनामे ? आभिप्पाइयनामे-अंबए निबए बबुलए' पलासए सिणए' पीलुए करीरए । से तं आभिप्पाइयनामे । से तं ठवणप्पमाणे ॥ ३४८. से कि तं दव्वप्पमाणे ? दव्वप्पमाणे छविहे पण्णत्ते, तं जहा–धम्मत्थिकाए' •अधम्मस्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए अद्धासमए । से तं दव्वप्पमाणे॥ ३४६. से किं तं भावप्पमाणे" ? भावप्पमाणे चउविहे पण्णत्ते, तं जहा—सामासिए तद्धितए धाउए निरुत्तिए । ३५०. से किं तं सामासिए ? सामासिए -सत्त समासा भवंति, तं जहा-- गाहा १. दंदे य २. बहुव्वीही, ३. कम्मधारए ४. “दिऊ तहा' । ५. 'तप्पुरिस ६. व्वईभावे", ७. एगसेसे य सत्तमे ॥१॥ ३५१. से कि तं दंदे ? दंदे---दन्ताश्च ओष्ठौ च दन्तोष्ठम् , स्तनौ च उदरं च स्तनोदरम, वस्त्रं च पात्रं च वस्त्रपात्रम्, 'अश्वाश्च महिषाश्च'" अश्वमहिषम्, अहिश्च नकुलश्च अहिनकुलम् । से तं दंदे ॥ ३५२. से किं तं बहुव्वीही ? बहुव्वीही-फुल्ला जम्मिा गिरिम्मि कुडय-कयंबा" सो इमो गिरी फुल्लिय-कुडय-कयंबो" 1 से तं बहुव्वीही" || ३५३. से किं तं कम्मधारए ? कम्मधारए-धवलो वसहो धवलवसहो, 'किण्हो मिगो किण्हमिगो, सेतो पडो सेतपडो, रत्तो पडो रत्तपडो" । से तं कम्मधारए । ३५४. से कि तं दिगू ? दिगू–'तिण्णि कडुयाणि तिकडुयं", तिण्णि महुराणि तिमहुरं, तिणि गुणा तिगणं, तिण्णि पुराणि" तिपुरं, लिणि सराणि" तिसरं, तिण्णि पुक्ख राणि तिपुक्खरं, तिणि बिंदुयाणि तिबिंदुयं, तिपिण पहा तिपह, पंच नदीओ" १. बकुलए (ख, ग)। १४. कलंबा (ख, ग)। २. सिलए (ख, ग)। १५. कलंबो (ख, ग)। ३. पीलुअए (ख, ग)। १६. बहुचीहिसमासे (क)। ४ संपा०-धम्मस्थिकाए जाव अद्धासमए । १७. किण्हो मियो किण्हमियो सेओ बडो सेअवडो ५. भावनामे (क)। रत्तो बडो रत्तवडो (क)। ६. तद्धियए (क)। १८. दिगुनामे (क) । ७. दिमू य (ख, ग)। १६. तिष्णि कटुगा तिकटुगं (ख); तिण्णि कडु८. तप्पुरिसे अव्वईभावे (ख, ग)। गानि तिकडुग (ग)। ६. एक्कसेसे (ख, ग)। २०. पुरा (ख)। १०. दंदे समासे (पु) अग्रेपि । २१. सरा (ख)1 ११. अश्वश्च महिषश्च (ग)। २२. बिंदुया (ख)। १२. बहुव्धीहिसमासे (क) ! २३. नईओ (क)। १३. इमंमि (ख, ग)। Page #68 -------------------------------------------------------------------------- ________________ अणुओमदाराई ३५५ पंचनदं, सत्त गया सत्तगयं, नव तुरगा नवतुरगं, दस गामा दसगाम, दस पुराणि' दसपुरं । से तं दिगू ॥ ३५५. से कि तं तप्पुरिसे' ? तप्पुरिसे—'तित्थे कागो तित्थकागो", वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे महिसो वणमहिसो ‘वणे मयूरो वणमयूरो" । से तं तप्पुरिसे॥ ३५६. से कि तं अव्वईभावे" ? अव्वईभावे-'अणुगामं अणुनदीयं अणुफरिहं अणुचरियं"। से तं अव्वईभावें ॥ ३५७. से किं तं एगसेसे ? एगसेसे--जहा एगो पुरिसो तहा बहवे पुरिसा, जहा बहवे पुरिसा तहा एगो पुरिसो। 'जहा एगो करिसावणो तहा बहवे करिसावणा, जहा बहवे करिसावणा तहा एगो करिसावणो। जहा एगो साली तहा बहवे साली, जहा बहवे साली तहा एगो साली 1 से तं एगसेसे । से तं सामासिए॥ ३५८. से किं तं तद्धितए" ? तद्धितए अट्टविहे पण्णत्ते, तं जहा--- गाहा १. कम्मे" २. सिप्प ३. सिलोए, ४. संजोग ५. समीवओ य ६. संजूहे। ७. 'इस्सरिया ८. वच्चेण" य, तद्धितनामं तु अट्टविहं ॥१॥ ३५६. से किं तं कम्मनामे ? कम्मनामे–'दोसिए सोत्तिए कप्पासिए भंडवेयालिए कोला लिए"। से तं कम्मनामे ॥ १. पुरा (ग)। कप्पासिए कोलालिए भंडवेयालिए (क); २. दिगुसमासे (क)। तणहारए कट्ठहारए पत्तहारए दोसिए (ख, ३. तप्पुरिसे समासे (क)। ग), अत्र क्वापि 'तणहारए' इत्यादिपाठो ४. तित्थे काओ तित्थकाओ (क)। दृश्यते, तत्र कश्चिदाह-नन्वत्र तद्धितप्रत्ययो ५. वणे मोरो वण मोरो (ख, ग)। न कश्चिदुपलभ्यते तथा वक्ष्यमाणेष्वपि 'तुनाए ६. तप्पुरिसे समासे (क)। तंतुवाए' इत्यादिषु नायं दृश्यते तत्किमित्येवं७. अव्वईभावे समासे (क)। भूतनाम्नामिहोपन्यासः ? अत्रोच्यते, अस्मादेव ८. अणुणइया अणुगामो अणुफ़रिया अणुचरिया सूत्रोपन्यासात् तृणानि हरति-वहतीत्यादिक: कश्चिदाद्यव्याकरणदृष्टस्तद्धितोत्पत्तिहेतुभूतोऽथों ६. अव्वईभावे समासे (क)। द्रष्टव्यः, ततो यद्यपि साक्षात्तद्धितप्रत्ययो १०. द्रष्टव्यम्-सू० ५२८ । नास्ति तथापि तदुत्पत्तिनिबन्धनभूतमर्थमाश्रि११. एवं करिसावणो साली (क)। स्येह तनिर्देशो न विरुध्यते, यदि तद्धितोत्पत्ति१२. समासिए (क)। हेतुरर्थोस्ति तहि तद्धितोपि कस्मानोत्पद्यत इति १३. तद्धियए (क)। चेत् ? लोके इत्थमेव रूढत्वादिति ब्रमः, १४. कम्म (क)। अथवा अस्मादेवाद्यमुनिप्रणीतसूत्रज्ञापकादेवं १५. संबूहे (हा) सर्वत्र । १६. इस्सरिअ अवच्चेण (ग)। जानीया:-तद्धितप्रत्यया एवामी केचित् प्रति१७. तणहारए कट्टहारए पत्तहारए दोसिए सोत्तिए प्रत्तन्या इति (हे). Page #69 -------------------------------------------------------------------------- ________________ ३५६ अणुओगदाराई ३६०. से कि तं सिप्पनामे ? सिप्पनामे---वत्थिए तंतिए' तुन्नाए तंतुवाए ‘पट्टकारे देअडे वरुडे' मुंजकारे कट्ठकारे छत्तकारे वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे कोट्टिमकारे" 1 से तं सिप्पनामे ॥ ३६१. से कि तं सिलोगनामे ? सिलोगनामे-समणे माहणे सव्वातिही । से तं सिलोग नामे । ३६२. से कि तं संजोगनामे ? संजोगनामे-रण्णो ससुरए, रण्णो जामाउए, रण्णो साले, रणो भाउए", रण्णो भगिणीवई । से तं संजोगनामे ॥ ३६३. से कि तं समीवनामे ? समीवनामे-गिरिस्स समीवे नगरं गिरिनगरं, विदिसाए समीवे नगरं वेदिसं', वेन्नाए समीवे नगरं वेन्नायड", नगराए समीवे नगरं तग रायडं। से तं समीवनामे ।। ३६४. से किं तं संजूहनामे ? संजूहनामे-तरंगवतिकारे" मलयव तिकारे अत्ताणुस टिकारे बिंदुकारे । से तं संजूहनामे ॥ ३६५. से कि तं इस्सरियनामे ? इस्सरियनामे--राईसरे" तलवरे माडंबिए कोडबिए इब्भे सेट्ठी सत्थवाहे से णावई । से तं इस्सरियनामे ॥ . ३६६. से कि तं अवच्चनामे ? अवच्चनामे--अरहतमाया चक्कवट्टिमाया बलदेवमाया वासुदेवमाया रायमाया गणरायमाया" । से तं अवच्चनामे । से तं तद्धितए । ३६७. से कि तं धाउए ? धाउए-भू सत्तायां परस्मैभाषा, एध" वृद्धौ, स्पर्द्ध संहर्षे, गाध प्रतिष्ठा-लिप्सयोः ग्रन्थे च, बाध लोडने । से तं धाउए । १. ४ (क)। न इत्यतो न विद्यः (हा)। २. देअहे (ख, ग) । प्रज्ञापनायां प्रथमपदे 'देयडा' ७. दूते (ख, ग)। इति पाठो लभ्यते । वृत्तिकारेणापि 'देयडा- ८. विदिसा (ख); विदिस (ग)। दतिकाराः' इति व्याख्यातमस्ति ।' 'देअह' १. वेदिसं नगरं (ख, ग)। इति पदस्यार्थः क्वापि नोपलभ्यते । प्रतीयते १०. विनायर्ड (क)। लिपिदोषेण डकारहकारयोविपर्ययो जातः । ११. कारण (क) सर्वत्र । ३. वरुडे (ख, ग)। १२. सत्ताणुसट्टिकारे (ख, ग) । ४. पट्टवाए उपट्टे वरुडे मुंजकारए कट्टकारए छत्त- १३. ईसरिए नामे (क)। कारए पोत्थकारए दंतकारए सोल्लकारए १४. ईसरे (क, ख, ग)। कोट्रिमकारए (क); याचेह पूर्वं च क्वचि- १५. अरिहतमाया (ख, ग); तित्थगरमाया (हा, द्वाचनाविशेषेऽप्रतीतं नाम दृश्यते तद्देशान्तर- हे)। रूढितोऽवसेयम् (हे)। १६. मुणिमाया वायगमाया (ख, म); गणिमाया ५. सवणे (हा); अस्मादेव सूत्रनिबंधात वायगमाया (पु)। श्लाघार्थस्तद्धितार्थ इति (हा)। १७. एधु (ख, ग)। ६. राज्ञः श्वसुर इत्यादावप्यस्मादेव सूत्रनिबंधात् १८. संहर्पण (क)। तद्भितार्थतेति, चित्रं च शब्दप्राभृतमप्रत्यक्षं च Page #70 -------------------------------------------------------------------------- ________________ अणुओगदाराई ३६८. से कि तं निरुत्तिए ? निरुत्तिए–मह्यां शेते महिषः, भ्रमति च रौति च भ्रमरः, महर्महर्लसति मसलं, कपिरिव' लम्बते 'त्थेति च" करोति कपित्थं, चिच्च करोति खल्लं च भवति चिक्खल्लं, ऊर्ध्वकर्ण: उलूकः, खस्य माला मेखला। से तं निरुत्तिए। से तं भावप्पमाणे । 'से तं पमाणेणं । से तं दसनामे। से तं नामे । (नामे ति पदं समत्तं ।) उवकमाणुमोगवारे पमाण-पदं ३६६. से किं तं पमाणे ? पमाणे चउविहे पण्णत्ते, तं जहा--१. दवप्पमाणे २. खेत्तप्प माणे ३. कालप्पमाणे ४. भावप्पमाणे ॥ ववष्यमाण-पदं ३७०. से किं तं दवप्पमाणे? दव्वप्पमाणे दुविहे पण्णत्ते, तं जहा---पएसनिप्फण्णे य विभागनिष्फण्णे य ॥ ३७१. से कि तं पएसनिप्फणे ? पएस निप्फणं--परमाणुपोग्गले दुपएसिए जाव दसपए सिए संखेज्जपएसिए असंखेज्जपएसिए अणंतपएसिए । से तं पएसनिप्फण्णे ॥ ३७२. से कि तं विभागनिप्फण्णे ? विभागनिप्फण्णे पंचविहे पण्णत्ते, तं जहा–१. माणे २. उम्माणे ३. ओमाणे ४. गणिमे ५. पडिमाणे ।। ३७३. से किं तं माणे? माणे दुविहे पण्णत्ते, तं जहा–धन्नमाणप्पमाणे य रसमाणप्पमाणे य।। ३७४. से कि तं धन्नमाणप्यमाणे ? धन्नमाणप्पमाणे—दो 'असतीओ पसती'• दो पसतीओ सेतिया, चत्तारि सेतियाओ कुलओ, चत्तारि कुलया पत्थो, चत्तारि पत्थया आढगं, चत्तारि आढगाइं दोगडे, स४ि आढगाई" जहण्णए कुंभ, असीइं आढगाई मज्झिमाए कुभे, आढगसतं उक्कोसए कुंभे, अट्ठआढगसतिए वाहे ।। ३७५. एएणं धन्नमाणप्पमाणेणं किं पओयणं? एएणं धन्नमाणप्पमाणेणं मत्तोली-मरव इड्डर-अलिंद-ओचारसंसियाणं" धन्नाणं धन्नमाणप्पमाणनिवित्तिलक्खणं" भवइ । से तं धन्नमाणप्पमाणे ।। ३७६. से किं तं रसमाणप्यमाणे? रसमाणप्पमाणे-धन्नमाणपमाणाओ चउभाग विवढिए अभितरसिहाजुत्ते रस माणप्यमाणे विहिज्जइ, तं जहा-च उसट्ठिया ४, १. नेरुत्तिए (क, ख, ग)। ८. निष्पन्ने (क) सर्वत्र । २. लसतीति (क) । ६. विभंगनिष्फण्णे (चू) सर्वत्र । ३. कपेरिव (ख, ग)। १०. असईओ पसई (क)। ४. ४ (ख); त्थच्च (ग)। ११. आढयाइं (ग)। ५. करोति पतति च (क)। १२. अववारिसंसियाणं (क); अपवारिसं०, अप६. चिदिति (ख, ग)। चारिसं० (क्वचित्) । ७. से तं प्पमाणे (क) 1 १३. निव्वत्ति (क) प्रायः सर्वत्र । Page #71 -------------------------------------------------------------------------- ________________ ३५८ अणुओगदाराई बत्तीसिया ८, सोलसिया १६, अट्टभाइया ३२, चउभाइया ६४, अद्धमाणी १२८, माणी २५६ | 'दो चउसट्ठियाओ" बत्ती सिया, दो बत्तीसियाओ सोलसिया, दो सोलसियाओ अट्टभाइया, दो अट्ठभाइयाओ चउभाइया, दो चउभाइयाओ अद्धमाणी, दो अद्धमाणीओ माणी ॥ ३७७. एएणं रसमाणप्पमाणेणं किं पओयणं ? एएणं रसमाणप्पमाणेणं 'वारग घडगकरग"-कल सिय-गग्गरि' - दइय-' करोडिय' - कुंडियसं सियाणं" रसाणं रसमाणप्पमाणनिव्वित्तिलक्खणं भवइ । से तं रसमाणप्पमाणे । से तं माणे ॥ ३७८. से किं तं उम्माणे ? उम्माणे – जण्णं उम्मिणिज्जइ, तं जहा - अद्धकरिसो करिसो, अद्धपलं पलं, अद्धतुला तुला, अद्धभारो भारो । दो अद्धकरिसा करिसो, दो करिसा अद्धपलं, दो अद्धपलाई पलं, पंचुत्तरपलसइया' तुला, दस तुलाओ अद्धभारो, बीसं तुलाओ भारो ॥ ३७६. एएणं उम्माणप्पमाणेणं किं पओयणं ? एएणं उम्माणप्पमाणेणं 'पत्त - अगरु " - तगरचोयय-कुंकुम-खंड - गुल-मच्छंडियादीणं दव्वाणं उम्माणप्पमाणनिव्वित्ति लक्खणं भवइ । से तं उम्माणे ॥ ३८०. से किं तं ओमाणे ? ओमाणे जण्णं ओमिणिज्जइ, तं जहा---' हत्येण वा " दंडेण वा धणुणा" वा जुगेण वा नालियाए वा अक्खेण वा मुसलेण वा । गाहा— 'दंडं धणुं जुगं नालियं च अक्खं मुसलं" च चउहत्थं । दसनालियं च रज्जु, वियाण ओमाणसण्णा " ॥ १ ॥ वत्थुम्मि हत्थमेज्जं खित्ते" दंडं धणुं च पंथम्म । खायं च नालियाए, वियाण ओमाणसण्णाए " ॥२॥ ३८१. एएवं ओमाणप्यमाणं किं पओयणं ? एएणं ओमाणप्पमाणेणं खाय- चिय-रचियकरक चिय" - कड-पड - भित्ति परिक्खेवसं सियाणं दव्वाणं ओमाणप्यमाणनिव्वित्तिलक्खणं भवइ । से तं ओमाणे ॥ १. इदं च बहुषु वाचनाविशेषेषु न दृश्यत एव (हे) । २. दो चउराट्ठियाओ चउपलपमाणाओ ( ख, ग ) । ३. वारकघडककरक ( ख, ग ) । ४. ४ ( क, ख, है ) ; क्वचित् 'कलसिए' ति दृश्यते ( है ) । ५. कक्करि ( ग ) । ६. करोडि (चू) 1 ७. कुंडियकरोडिसंसियाणं ( क ) । ८. पंचपलसइया ( ख, ग ) । ६. पत्तागुलु ( ख, ग ) 1 १०. x (च) 1 ११. धणुक्केण ( ख, ग ) 1 १२. दंडधणू जुगनालिया च अक्खमुसलं ( ख, ग ) । १३. तोमाणसण्णाए ( ख, ग ) 1 १४. छित्ते ( क ) । १५. तो माणसष्णाए ( ख, ग ) । १६. करगचित्त ( ग ) । १७. पय ( क ) 1 Page #72 -------------------------------------------------------------------------- ________________ अणुओगदाराई ३६२.से कि तं गणिमे? गणिमे—जणं गणिज्जइ, तं जहा--एगो दस सयं सहस्सं दससहस्साई सयसहस्सं दससयसहस्साई कोडी ।। ३५३. एएणं गणिममाणणं कि पओयण ? एएणं गणिभप्पमाणेणं 'भितग'-भिति-भत्त वेयण'२-आय-व्वयसं सियाणं' दवाणं गणिमप्यमाणनिवित्तिलक्खणं भवइ । से तं गणिमे ।। ३८४. से किं तं पडिमाणे ? पडिमाणे--जण्णं पडिमिणिज्जइ, तं जहा—गुंजा कागणी' निप्फावो कम्ममासओ मंडलओ सुवण्णो। पंच गुंजाओ कम्ममासओ, चत्तारि कागणीओ कम्ममासओ, तिणि निप्फावा कम्ममासओ, एवं चउक्कओ' कम्ममासओ। बारस कम्ममासया मंडलओ, एवं 'अडयालीसाए कागणीओ' मंडलओ । सोलस कम्ममासया सुवण्णो, एवं 'चउसट्ठीए कागणोओ सुवणो । ३८५. एएणं पडिमाणप्पमाणेणं कि पओयणं? एएण पडिमाणप्पमाणेणं सूवण्ण-रजत - मणि-मोत्तिय-संख-सिल-पवालादोणं" दव्वाणं पडिमाणप्पमाणनि वित्तिलक्खणं भवइ । से तं पडिमाणे । से तं विभागनिष्फण्णे। से तं दव्वप्पमाणे ।। खेत्तप्पमाण-पवं ३८६. से किं तं खेत्तप्पमाणे ? खेत्तप्पमाणे दुविहे पण्णत्ते, तं जहा–पएसनिप्फण्णे य विभागनिप्फपणे" य ।। ३८७. से किं तं पएसनिप्फण्णे ? पएसनिप्फण्णे-एगपएसोगाढे 'दुपएसोगाढे तिपए सोगाढे जाव दसपएसोगाढे संखेज्जपएसोगाढे असंखेज्जपएसोगाढे । से तं पएसनिप्फण्णे ।। ३८८. से किं तं विभागनिप्फण्णे ? विभागनिप्फण्ण---- गाहा--- अंगुल विहत्थि रयणी, कुच्छी धणु गाउयं च बोधव्वं"। जोयण सेढी पयरं, लोगमलोगे वि य तहेव ॥१॥ ३८७. से कि तं अंगुले ? अंगुले तिविहे पण्णत्ते, तं जहा-आयंगुले उस्सेहंगुले पमाणंगले ॥ ३६०. से किं तं आयंगुले ? आयंगुले--जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो १. मतग (ग)। (ख, ग)। २. विविधभितिवेयणत्थ (चू)। ६. चउसट्ठीए (क); चउसट्ठि कागणीओ (ख, ३. व्वय निग्विसंसियाणं (क)। ४. कागिणी (क)। १०. रययतंब (क)। ५. कागण्यपेक्षया चत्तारि (ग)। ११. प्पवालाइयाणं (क)। ६. चउक्को (ख, ग)। १२. विभंगनिष्फण्णे (चू) । ७. कम्ममासओ कागण्यपेक्षयेत्यर्थः (ग)। १३. x (क) । ८. अडयालीसाए (क); अडयालिसं कागणीओ १४. बोद्धव्वं (ख, ग)। Page #73 -------------------------------------------------------------------------- ________________ ३६० अणुओगदाराई अंगुलेणं दुवालस अंगुलाई मुहं, नवमुहाई 'पुरिसे पमाणजुत्ते भवइ'', दोणीए पुरिसे माणजुत्ते भवइ, अद्धभारं तुल्लमाणे पुरिसे उम्माणजुत्ते भवइ ! गाहा--- माणम्माणप्पमाणजुत्ता', लक्खणवंजणगुणेहि उववेया। उत्तमकुलप्पसूया, उत्तमपुरिसा मुणेयव्वा ॥१॥ होंति पुण अहियपुरिसा, अट्ठसयं अंगुलाण उव्विद्धा। छण्णउइ अहमपुरिसा, चउरुत्तरा' मज्झिमिल्ला उ ॥२॥ हीणा वा अहिया वा, जे खलु सर-सत्त-सारपरिहीणा। ते उत्तमपुरिसाणं, अवसा पेसत्तणमुर्वेति ।।३।। ३११. एएणं अंगलप्पमाणेणं छ अंगुलाई पाओ, दो पाया विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, 'दो कुच्छीओ दंडं धणू जुगे नालिया अक्खे मसले", दो धणु सहस्साई गाउयं, चत्तारि गाउयाइं जोयणं । ३६२. एएणं आयंगुलप्पमाणेणं कि पओयणं ? एएणं आयंगलप्पमाणेणं-जे णं जया मणस्सा भवंति तेसि णं तया 'अप्पणो अंगलेणं" अगड-तलाग-दह-नदी-वावी पुक्खरिणी-दीहिया"-गुंजा लियाओ सरा सरपंतियाओ सरसरपंतियाओ बिलपंति१. पमाणजुत्ते पुरिसे (क)। च एतावन्तः शब्दा: व्याख्याता उपलभ्यन्ते२. पमाणे जुत्ते (ग)। बाबी-पुक्खरिणी - दीहिया - गुजालिया सरा ३. चउत्तरा (क); चउरुत्तर (ख)। सरपंती आराम-उज्जाण-काणण-वण-वणसंड४. अवस्स (क)। वणराई फरिहा-खाइया-चरिया-गोपुर-संघाडग५. मुदिति (क) । तिक-चउक्क-चच्चर-चतुम्मुह-महापह-पहा-सभा६. दो कुच्छीओ धणू (क) । पवा-अलिंद-सरण-लेण-भंड-मत्त-उवकरण-सकड७. आयंगुलेण (ख, म). रह-जाण -जुग्गय-थिल्ली-गिल्ली-सिविया-सद८.४ (क); आयंगुलेणं (ख, ग) । माणी-लोही-लोहकडाहा (च); वावी-पुक्खरिणीहै. अत: 'मत्तोवगरणमाईणि' पर्यन्तं पाठभेदा दीहिया-गुंजालिया सरा सरपंती सरसरपंती उपलभ्यन्ते आराम-उज्जाण-काणण-वण-वणसंड - वणराई आरामुज्जाण - काणण-वण-वणसंड-वणराईओ फरिहा-खाइया-चरिया-गोपुर-संघाडग - तियअगड-तडाग-दह-नई-वावि-पोखरिणी-दीहिय. चउक्क चच्चर-चउम्मुह-महापह-पहा सभागुजालिया सरा सरपंतीओ सरसरपंतियाओ पवा- अलिंद-सरण - लेण-भंड-मत्त - उबगरण विलपंतीओ देवकुल-सभा-पवा - थूभ - चेइय- सगड-रह-जाण-जुग्ग-गिल्ली-थिल्ली - सिवियाखाइय-परिहाओ पागारगट्रालय-चरिय - दार- संदमाणी-लोही-लोहकडाहा (हा); मलधारिगोपूर-संघाडग-तिग-चउक्क-चच्चर - चउम्मुह- वृत्तो केचिद् शब्दाः व्याख्याताः न सन्ति, तस्य महापह-सगड-रह-जाण-जुग्ग-गिल्लि - थिल्लि- कारणं वृत्तिकृता स्वयमुपदशितम्-शेषं तु सीयसंदमाणिओ घर-सरण-लेण - आवणासण- यदिह क्वचित्किञ्चिन्न व्याख्यातं तत्सुगमत्वासयण-खंभ-भंड-मत्तोवगरणा लोही-लोहकडाह- दिति मन्तव्यम् (हे)। कडच्छगमाईणि (क); चूणौ हारिभद्रीयवृत्तौ १०. दीहिय (ख, ग)। Page #74 -------------------------------------------------------------------------- ________________ अणुओगदाराई याओ आरामुज्जाण-काणण-वण-वणसंड-वणराईओ देवकुल-सभा-पवा-थूभ-खाइयपरिहाओ', पागार-अट्टालय-चरिय-दार-गोपुर-पासाय-धर-सरण-लेण-आवणसिंघाडग-तिग-चउक्क-चच्चर-चउम्मह--महापह-रह- सगड-रह-जाण-जुग्ग-गिल्लिथिल्लि-सीय-संदमाणियाओ' लोही-लोहकडाह-कडुच्छुय"-'आसण-सयण-खंभ-भंड मत्तोवगरणमाईणि, अज्जकालियाई च जोयणाई मविज्जति ।। ३६३. से समासओ ति विहे पण्णत्ते, तं जहा--सूईअंगुले' पयरंगुले घणंगले। अंगलायया ___ एगपएसिया सेढी सूईअंगुले । सूई सूईए गुणिया पयरंगुले। पयरं सूईए गुणितं घणंगले ॥ ३६४. एएसि णं भंते ! सूईअंगुल-पयरंगुल-घणंगुलाण कयरे कयरेहितो अप्पे वा बहुए वा ___ तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूईअंगुले, पयरंगुले असंखेज्जगुणे, घणंगुले असंखेज्जगुणे । से तं आयंगुले ।। ३६५. से किं तं उस्सेहंगले ? उस्सेहंगले अणेगविहे पण्णत्ते, तं जहा-- गाहा परमाणू तसरेण , रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो, अद्वगुणविवढिया कमसो ॥१॥ ३६६. से किं तं परमाणू ? परमाणू दुविहे पण्णत्ते तं जहा-सुहुमे य वावहारिए" य ।। ३६७. 'तत्थ सुहुमो ठप्पो॥ ३६८. 'से कि तं वावहारिए ? वावहारिए'–अणंताणं सुहुम परमाणुपोग्गलाणं समुदय समिति-समागमेणं से एगे'" वावहारिए परमाणुपोग्गले निप्फज्जइ । १. से णं भते ! असिधारं वा खुरधारं वा ओगाहेज्जा ? हंता ओगाहेज्जा। से गं तत्थ छिज्जेज्ज वा भिज्जेज्ज वा ? नो इणमठे५ समठे, नो खलु तत्थ सत्थं कमइ। २. से णं भंते ! अगणिकायस्स मज्झमझेणं वीइवएज्जा ? हंता वीइवएज्जा। १. चूणौं, हारिभद्रीय वृत्तौ च पूर्व 'फरिहा' ७. कडिल्लय (ख, ग)। तदनन्तरं 'खाइया' व्याख्यातास्ति । अन्यान्यपि ८. x (ख, ग)। पदानि भिन्नक्रमेण न्यस्तानि दृश्यन्ते । ६. सुइयंगुले (क)। २. फरिहामओ (ख, ग)। १०. घणंगुलाण य (क)। ३. गोपुर तोरण (पु)। ११. ववहारिए (ख, ग) सर्वत्र । ४. पहा (ख, ग); देवकुलसभादीनि पदानि १२. तत्थ णं जेसे सुहमे से ठप्पे (ख, ग, हा)। __क्वचिद्वाचनाविशेषे अवान्तरे दृश्यन्ते (हे)। १३. तत्थ णं जेसे ववहारिए से णं (ख, ग) 1 ५. सिविय (ख, ग)। १४. ४ (क, ख, ग) ६. संदमाणियाओ घर-सयण-लेण - आवणासण- १५. इणठे (पु)! सेअ-खंभ-भंड-मत्तोवगरणा (ख) । १६. संकमइ (हा)। Page #75 -------------------------------------------------------------------------- ________________ ३६२ अणुओगदारा से णं तत्थ उहेज्जा' ? नो इणमट्ठे समट्ठे, 'नो खलु तत्थ सत्थं कमइ । ३. से णं भंते ! पोक्खलसंवट्टगस्स' महामेहस्स मज्झमज्भेणं वीइवएज्जा ? हंता वीइवएज्जा | से णं तत्थ उदउल्ले सिया ? नो इणमट्ठे समट्ठे, नो खलु तत्थ सत्थं कमइ । ४. से णं भंते ! गंगाए महानईए पडिसोयं हव्वमागच्छेज्जा ? हंता हव्वमागच्छेज्जा | से णं तत्थ विणिघायमावज्जेज्जा ? नो इणमट्ठे समट्ठे, नो खलु तत्थ सत्थं कमइ । ५. से णं भंते ! उदगावत्तं वा उदगबिंदु वा ओगाहेज्जा ? हंता ओगाहेज्जा | से णं तत्थ कुच्छेज्ज वा परियावज्जेज्ज वा ? नो इणमट्ठे समट्ठे, नो खलु तत्थ सत्यं कमइ । गाहा— सत्येण सुतिक्खेण वि, छेत्तुं भेत्तुं च जं किर न सका । तं परमाणु सिद्धा, वयंति 'आई पमाणाणं" ॥१॥ ३६६. अनंताणं वावहारियपरमाणु पोग्गलाणं समुदय समिति-समागमेणं सा एगा उसण्हसहिया इवा, सहसव्हिया इ वा, उड्ढरेणू इ वा, तसरेणू इ वा रहरेणू इ वा, (वालग्गे इवा, लिक्खा इवा, ज्या इवा, जवमज्झे इ वा अंगुले इ वा ? ) ' + सहसहियाओ सा एगा सण्हसहिया, अट्ठ सहसहियाओ सा एगा उड्ढरेणू, अट्ठ उड्ढरेणूओ सा एगा तसरेणू, अट्ठ तसरेणूओ सा एगा रहरेणू, अट्ट रहरेणूओ देवकुरु-'उत्तरकुरुगाणं मणुस्साणं" से एगे वालग्गे अट्ठ देवकुरु-उत्तरकुरुगाणं मसाणं वालग्गा हरिवास - रम्मगवासाणं मणुस्साणं से एगे वालग्गे, अट्ठ हरिवास - रम्गवासाणं मणुस्साणं वालग्गा हेमवय- हेरण्णवयाणं मणुस्साणं से एगे वालग्गे, अट्ठ हेमवय- हेरण्णवयाणं मणुस्साणं वालग्गा पुव्वविदेह अवर विदेहाणं मनुस्सा से एगे वालग्गे, अट्ठ पुव्वविदेह - अवरविदेहाणं मणुस्साणं वालग्गा भररवयाणं मणुस्साणं से एगे वाली, अट्ठ भरहेरवयाणं मणुस्साणं वालग्गा सा एगा लिक्खा, अट्ठ लिक्खाओ सा एगा जया, अट्ठ जुयाओ से एगे जवमज्भे, अट्ठ जवमज्मा से एगे उस्सेहं गुले | ४००. एएवं अंगुलप्पमाणेण छ अंगुलाई पादो, बारस अंगुलाई विहत्थी, चउवीसं अंगुलाई रयणी, अडयालीस अंगुलाई कुच्छी, छन्नउई अंगुलाई से एगे दंडे इ वा धणू इवा जुगे इ वा नालिया इ वा अक्खे इ वा मुसले इवा, एएणं धणुप्पमाणेणं दो १. दज्भिज्जा ( क ) ; नस्सेज्जा ( ख, ग ) । २. नो जाव कमइ (क) सर्वत्र ३. पुक्खर० ( ख, ग ) । ४. आइप्यमाणा ( क ) ; आदिप्यमाणाण ख, ग) । ५. कोष्ठकवर्त्ती पाठ: भगवती (६११३४ ) सूत्रस्याधारेण स्वीकृतः । प्रकरणमादृश्यादसो अत्रापि युज्यतेस्म, किन्तु लिपिकाले संक्षेपीकरणपरम्परया कानिचित् पदानि न लिखितानीति प्रतीयते । ६. कुरूणं मणुयाणं ( ख, ग ) । Page #76 -------------------------------------------------------------------------- ________________ अणुओगदाराई धणुसहस्साई गाउयं, चत्तारि गाउयाइं जोयणं ।। ४०१. एएणं उस्सेहंगुलेणं किं पओयणं ? एएणं उस्सेहंगुलेणं नेरइय-तिरिक्खजोणिय मणुस्स-देवाणं सरीरोगाहणाओ मविज्जति ॥ ४०२. नेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णता ? गोयमा ! दुविहा पण्णत्ता, तं जहा--भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जासा भवधारणिज्जा सा जहण्णेणं अंगलस्स असंखेज्जइभाग, उक्कोसेणं पंच धणसयाइं । तत्थ णं जासा उत्तरवेउब्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं धणुसहस्सं ॥ ४०३. रयण:भापुढवीए नेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा—भवधारणिज्जा य उत्तरवेउब्विया य । तत्थ णं जासा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं सत्त धणूई तिण्णि रयणीओ छच्च अंगुलाई। तत्थ णं जासा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं 'पण्णरस धणूई 'दोणि रयणीओ बारस अंगलाई" ॥ ४०४. 'एवं सव्वाणं दुविहा—भवधारणिज्जा जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्को सेणं दुगुणा दुगुणा । उत्तरवेउव्विया जहण्णणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं दुगुणा दुगुणा ! ४०५. एवं असुरकुमाराईणं जाव अणुत्तर विमाणवासीणं सगसगसरीरोगाणा भाणियन्वा" ॥ १. गाहणा (ख, ग) ।। २. अढाइज्जाओ रयणीओ य (ख, ग)। ३. अत्र संक्षिप्तवाचनायाः पाठः स्वीकृतोस्ति । विस्तृतवाचनाया: विषय: मूलतः प्रज्ञापनाया: [२१] प्रतिपाद्योस्ति, अत्र स प्रासङ्गिक एव । तेनात्र संक्षिप्तवाचना पर्याप्ता परिभाव्यते । 'स, ग' प्रत्योः, मलधारिहेमचंद्रवृत्तौ च विस्तृतवाचना लभ्यते, सा चेत्थम्-सक्करप्पभापुढवीए नेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-भवधारणिज्जा य उत्तरवेउब्विया य । तत्थ णं जासा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पण्णरस धणूई अड्डाइज्जाओ रयणीओ। तत्थ णं जासा उत्तरवेउव्विया सा जहणणं अंगुलस्स संखेजइभाग, उक्कोसेणं एकतीसं धणूइं रयणी य । वालयप्पभापुढवीए नेरइयाण भंते ! केमहालिया सरीरोगाहणा पण्णता? गोयमा ! दुविहा पण्णत्ता, तं जहा--भवधारणिज्जा य उत्तरवे उब्विया य। तत्थ णं जासा भवधारणिज्जा सा जहणणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं एकतीसं धण इं रयणी य । तत्थ पंजासा उत्तरवेउब्विया सा जहणेणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं बावट्टि धणूई दो रयणीओ य । एवं सव्वासि पुढवीणं पुच्छा भाणियवा---पंकप्पभाए भवधारणिज्जा जहण्णेणं अंगुलस्स असंखेज्जइ. भाग, उक्कोसेणं बाट्रि धण्इं दो रयणीओ य । उत्तरवेउन्विया जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं पणवीसं धणुसयं । धुमप्पभाए भवधारणिज्जा जहाणेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं पणवीसं धणुसयं । उत्तरवेउव्विया जहण्णेणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं अड्डाइ Page #77 -------------------------------------------------------------------------- ________________ अणुओगदाराई ज्जाई धणुसयाई । तमाए भवधारपिज्जा जहणेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं अड्डाइज्जाइंधणुसयाई । उत्तरवेउब्विया जहण्णेणं अंगुलस्स संखेज्जइभाग उक्कोसेणं पंच धणुसयाई। तमतमापुढवीए नेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-भवधारणिज्जा य उत्तरवेउब्विया य । तत्थ णं जासा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं पंच धणुसयाई। तत्थ णं जासा उत्तरवेउब्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं धणुसहस्सं। असुरकुमाराणं भंते ! केमहालिया सरीरोगाहणा पण्णता? गोयमा ! दुविहा पण्णत्ता, तं जहाभवधारणिज्जा य उत्तरवेउब्बिया य । तत्थ णं जासा भवधारणिज्जा सा जहण्णेणं अगुलस्स असंखेज्जइभाग उक्कोसेणं सत्त रयणोओ। तत्थ ण जासा उत्तरवेउव्विया सा जहण्णणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं जोयणसयसहस्सं । एवं असुरकुमारगमेणं जाव थणियकुमाराणं ताव भाभियन्वं । पुढविकाइयाण भंते ! केमहालिया सरीरोगाहणा पण्णता? गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं । एवं सुहमाण ओहियाण अपज्जत्तगाणं पज्जत्तगाणं च भाणियव्यं । बादराणं ओह्यिाणं अपज्जत्तगाणं पज्जत्तगाणं च भाणियब्वं । एवं जाव बादरवाउकाइयाणं पज्जत्तगाणं भाणियव्वं । वणस्सइकाइयाण भंते ! केमहालिया सरीरोगाहणा पण्णता? गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइभागं. उक्कोसेणं सातिरेगं जोयणसहस्सं। सुहमवणस्सइकाइयाणं ओहियाणं अपज्जत्तगाणं पज्जत्तगाणं तिण्हं पि जहाणेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेण वि अंगूलस्स असंखेज्जइभाग । बादरवणस्सइकाइयाणं जहणणं अंगुलस्स असंखेज्ज इभाग, उक्कोसेणं सातिरेगं जोयणसहस्सं । अपज्जत्तगाणं जहष्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेण वि अंगुलस्स असंखेज्जइभाग । पज्जत्तगाणं जहण्णणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सातिरेग जोयणसहस्सं । एवं बेइंदियाणं पुच्छा । गोयमा ! जहणेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं बारस जोयणाई । अपज्जत्तगाणं जहणणं अंगुलस्स असंखेज्जइभाग, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं । पज्जत्तगाणं जहणणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं बारस जोयणाई। तेइंदियाणं पुच्छा । गोयमा ! जहणणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं तिणि माउयाई । अपज्जत्तगाणं जहणेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेण बि अंगुलस्स असंखेज्जइभागं । पज्जत्तगाणं जहणेणं अंगुलस्स संखेज्जइभाग, उक्कोसेमं तिण्णि गाउयाई।। चरिदियाणं पुच्छा । गोयमा ! जहणणेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं चत्तारि गाउयाई। अपज्जत्तगाणं जहणणेणं वि उक्कोसेण वि अंगुलस्स असंखेज्जइभागं । पज्जत्तगाणं जहणणेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं चत्तारि गाउयाई । पंचेदियतिरिक्खजोणियाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगूलस्स असंखेज्ज इभाग, उक्कोसेणं जोयणसहस्सं । जलयरपंचिदियतिरिक्खजोणियाणं पुच्छा। गोयमा ! एवं चेव । समुच्छिमजलयरपंचिदियतिरिक्खजोणियाण पुच्छा । गोयमा! एवं चेव । अपज्जतगसंमूच्छिमजलयरपंचिदियतिरिक्खजोणियाणं पूच्छा। Page #78 -------------------------------------------------------------------------- ________________ अणुओगदाराई गोयमा ! जहष्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं, पज्जत्तगसंमुच्छिमजलयर पंचिदियतिरिक्खजोणियाणं पुच्छा । गोयमा ! जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । गब्भवक्कंतियजलयरपंचिदियतिरिक्खजोणियाणं पुच्छा । गोयमा ! जहणेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं जोयणसहस्सं । अपज्जत्त गगन्भव क्कंतियजलयर पंचिदियतिरिक्खजोणियाणं पुच्छा ! गोयमा ! जहणणेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं । पज्जत्त गगच्भवक्कंतियजलयरपंचिदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहणेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । चउप्पयथलयर पंचिदिय पुच्छा । गोयमा ! जहणणेणं अंगुलस्स असंखेज्जइभानं, उक्कोसेणं छ गाउयाई । संमुच्छिमचउप्पयथलयर° पुच्छा गोयमा ! जहणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं गाउयपुत्तं । अपज्जत्तगसंमुच्छिमचउप्पयथलयर पुच्छा । गोयमा ! जहणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं । पज्जत्तगसंमुच्छिमचउप्पयथलयर ० पुच्छा। गोयमा ! जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं गाउयपुहुत्तं । गम्भवक्कंतिय चउप्पथथलयर पुच्छा | गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं छग्गाउयाई । अपज्जसग गब्भवक्कंतियचउप्पयथलयर पुच्छा । गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स असंलेज्जइभागं । पज्जत्तगगभवक्कंतियच उप्पयथलयर " पुच्छा । गोयमा ! जहणणं अंगुलस्स संखेज्जइभागं उक्कोसेणं छग्गाउयाई । उरपरिसप्पथलवरूपचिदिय पुच्छा । गोयमा ! जहणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । संमुच्छिमउरपरि सप्पथ लय र पुच्छा । गोयमा ! जहणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणपुहुतं । अपज्जत्तगसंमुच्छिमउरपरिसप्पथलयर पुच्छा। गोयमा ! जहणेणं अंगुलस्स मसंखेज्जइभा गं, उनकोसेण वि अंगुलस्स असंखेज्जइभागं । पज्जत्तगसंमुच्छिमउरपरिसप्पथलयर' पुच्छा । गीयमा ! जहष्णेणं अंगुलस्स संखेज्जइभागं, उनकोसेणं जोयणपुत्तं । गन्भवक्कतियउरपरिसप्पबलवर पुच्छा । गोयमा ! जहणेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोयणसहस्सं । अपज्जत्तगंगमवक्कतिय उरपरिसप्पथलयर° पुच्छा । गोयमा ! जहणणेणं अंगुलस्स असंखेज्जइभागं, उनकोसेण वि अंगुलस्स असंखेज्जइभागं । पज्जत्तगगब्भवक्कंतिय उर परिसप्पथलयर * पुच्छा । गोयमा ! जहणणेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । भुयपरिसप्पथलयरपंचि दिय° पुच्छा । गोयमा ! जहणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं गाउयहुतं । संमुच्छिम भुयपरिसप्पथ लय र पुच्छा । गोयमा ! जहणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं धणुतं । अपज्जत्तगसंमुच्छिम भुयपरिसप्पथलयर पुच्छा | गोषमा ! जहष्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं । पज्जत्तगसंमुच्छिम भुयपरिसप्पथलयर' पुच्छा । गोयमा ! जहणेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं धणुपुहुत्तं । गन्भवक्कंतियभुपरि सपथलयर पुच्छा । गोयमा! जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं गाउयवुहुत्त । अपज्जत्तगगब्भवक्कंतिय भुय परिसप्पथलय र पुच्छा । गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइभागं, उम्कोसेण वि अंगुलस्स असंखेज्जइभागं । पज्जत्तगगब्भवक्कंतिय भुयपरिसप्पधलयर° पुच्छा गोयमा ! जहणेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं गाउयपुहुत्तं । खयरपंचिदिय पुच्छा गोयमा ! जहणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं धणुपुहुतं । मुच्छिमहयराणं जहा भुयगपरिसप्पसंमुच्छिमाणं तिसु वि गमेसु तहा भाणियव्वं । गब्भववक ३६५ Page #79 -------------------------------------------------------------------------- ________________ अणुओगदाराई ४०६. से समासओ तिविहे पण्णते, तं जहा-सूईअंगुले पयरंगुले घणंगुले । 'अंगुलायया तियखहयर° पुच्छा । गोयमा! जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं धणुपुहुत्तं । अपज्जतगगब्भवक्कंतियखयर° पुच्छा । गोयमा! जहण्णेणं अंगुलस्स असंखेज्जइमागं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं । पज्जत्तगगम्भवक्कंतियखयर° पुच्छा । गोयमा! जहणणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं धणुपुहत्तं । एत्थ संगहणिगाहाओ भवंति, तं जहा जोयणसहस्स गाउयपुहुत्तं, तत्तो य जोयणपुहत्तं । दोण्हं तु धणु-पुहुत्तं, समुच्छिमे होइ उच्चत्तं ॥१॥ जोयणसहस्स छग्गाउयाई, तत्तो य जोयणसहस्सं ।। गाउयपुहुत्त भुयगे, पक्खीसु भवे धणुपुहुत्तं ॥२॥ [इदं च गाथाद्वयं क्वचिदेव वाचनाविशेषे दृश्यते, सोपयोगत्वात्तु लिखितम् (हे)] | मणुस्साणं भंते! केमहालिया सरीरोमाहणा पण्णता? गोयमा! जहण्णणं अंगुलस्स असंखेज्जइमार्ग, उक्कोसेणं तिणि गाउयाई । समुच्छिममणुस्साणं पुच्छा । गोयमा! जहण्णणं अंगुलस्स असंखेज्जइ गं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं । गम्भवक्कंतियमणस्साणं पूच्छा । गोयमा! जहरणेणं अंगलस्स असंखेज्जइभागं, उक्कोसेणं तिष्णि गाउयाई। अपज्जत्तगगब्भवक्कंतियमणुस्साणे पुच्छा । गोयमा! जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं । पम्जत्तगगम्भवक्कंतियमणुस्साणं पुच्छा ! गोयमा! जहण्णणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं तिण्णि गाउयाई1 दाणमंतराणं भवघारणिज्जा य उत्तरवेउब्विया य जहा असुरकुमाराणं तहा भाणियब्वा । जहा वाणमंतराणं तहा जोइसियाणं । सोहम्मे कप्पे देवाणं भंते! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा! दुविहा पण्णता, तं जहा--भवधारणिज्जा य उत्तरवेउन्विया य । तत्थ णं जासा भवधारणिज्जा सा जहष्णेणं अंगलस्स असंखेज्ज इभाग, उक्कोसेणं सत्त रयणीओ। तत्थ णं जासा उत्तरवेउब्धिया सा जहण्णेणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं जोयणसयसहस्सं । एवं ईसाणे कप्पे वि भाणियव्वं । जहा सोहम्मे कप्पे देवाणं पुन्छा तहा सेसकप्पदेवाणं पि पुच्छा भाणियब्वा जाव अच्चुतो कम्पोसणंकूमारे भवधारणिज्जा जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं छ रयणीओ 1 उत्तरवेउब्धिया जहा सोहम्मे । जहा सणंकुमारे तहा माहिदे वि । बंभलोग-लंतगेसु भवधारणिज्जा जहष्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पंच रयणीओ। उत्तरवेउब्विया जहा सोहम्मे । महासुक्क-सहस्सारेसु भवधारणिज्जा जहणणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं चत्तारि रयणीओ। उत्तरवेउब्विया जहा सोहम्मे । आणत-पाणत-आरण-अच्चूतेसू चउसु वि भवधारणिज्जा जहण्णे अंगूलस्स असंखेज्जइभाग, उक्कोसेणं तिणि रयणीओ। उत्तरवेउविया जहा सोहम्मे । मेवेज्जगदेवाणं भंते! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा! एगे भवधारणिज्जे सरीरगे पण्णत्ते, से जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं दो रयणीओ। अणुत्तरोववाईयदेवाणं भंते! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा! एगे भवधारणिज्जे सरीरगे पण्णते, से जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं एगा रयणी। Page #80 -------------------------------------------------------------------------- ________________ অণুজীৱাই ३६७ एगपएसिया सेढी सूईअंगुले । सूई सूईए गुणिया पयरंगुले। पयरं सूईए गुणितं घणंगुले ॥ ४०७. एएसि णं सूईअंगुल-पयरंगुल-घणंगुलाणं कयरे कयरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूईअंगुले, पयरंगुले असंखेज्जगुणे, घणंगुले असंखेज्जगुणे" । से तं उस्सेहंगुले ॥ ४०८. से कि तं पमाणंगुले ? पमाणंगुले-एगमेगस्स णं रण्णो चाउरतचक्कवट्टिस्स अट्ठ सोवण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणिसंठाणसंठिए पण्णत्ते । तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा, तं समणस्स भगवओ महावीरस्स अद्धंगुलं, तं सहस्सगुणिय' पमाणंगुलं भवइ॥ ४०६. एएणं अंगुलपमाणेणं छ अंगुलाई पादो, 'दो पाया विहत्थी'', दो विहत्थीओ रयणी, दो रयणीओ कुच्छी दो कुच्छीओ धणू, दो धणुसहस्साई गाउयं, चत्तारि गाउयाइं जोयणं ।। ४१०. एएणं पमाणंगलेणं किं पओयणं ? एएणं पमाणंगुलेणं पुढवीणं कंडाणं पातालाणं भवणाणं भवणपत्थडाणं निरयाणं निरयावलियाणं निरयपत्थडाणं कप्पाणं विमाणाणं विमाणावलियाणं' विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं १. अप्पाबहुयं जहा आयंगुलस्स (क)। २. जंबूद्वीपप्रज्ञप्तौ (३।१२) 'चउरंगुलप्पमाणमित्तं' इति पाठो विद्यते, तवृत्तिकारः प्रस्तुत. सूत्रस्य मतभेदं लक्ष्यीकृत्य यद समीक्षितं तदित्यमस्ति यत्तु एगमेगस्स णं रणो चाउरंतचक्कवट्टिस्स अट्ठसोवण्णिए कागिणीरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिंगरणी संठाणसंठिए पण्णत्ते तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा इति श्री अनुयोगद्वारसूत्र तदवृत्तौ च एतानि च मधुरतुणफलादीनि भरतचक्रवत्तिकालसंभवान्येव गृह्यन्ते अन्यथा कालभेदेन वैषम्यसम्भवे काकिणीरत्नं सर्वचक्रिणां तुल्यं न स्याद तुल्यं चेष्यते इति व्याख्यातं तच्च विचार्य्यमाणं सम्यगभिप्रायविषयो न भवति यतः सूत्रे उत्सेधांगुलप्रमाणं कागिणीरत्नं भणितं तवृत्तौ च प्रमाणाङ गु- लप्रमाणं उभयमपि प्रवचनसारोदारादिना विसंवादियुक्त्यक्षमं च यत्तु चतुरंगुलो मणी पुणेति गाथा व्याख्यानयता श्रीमलयगिरि- णापि इहाङ गुलं प्रमाणाङ गुलमवगंतव्यं सर्वचक्रवत्तिनामपि काकिण्यादिरलानां तुल्यप्रमाणत्वात् इतिबृहत्संग्रहणीवृत्तौ एतदपि प्रागवद् विचारणास्पदमेवेति बहुश्रुतः सम्यक्पर्यालोच्य यथावच्छद्धेयमिति ।। चतुरङ गुलाप्रमाणमात्र नाधिकं न च न्यूनमिति यत्तु 'उस्सेहंगुलाविविक्खंभा' इत्यनुयोगद्वारवचनेन एकाङ गुलप्रमाणत्वमुक्तं तद् वाचनाभेदहेतुकं सम्भाव्यते (हीरविजयवृत्ति पत्र २३३ हस्तलिखित)। शान्तिचन्द्रीयवृत्तावपि एष मतभेदश्च चलोस्ति (पत्र २२६, २२७)। पुण्यसागरवृत्तावपि एषा चर्चा विद्यते (हस्तलिखितवृत्ति पत्र १०१)। ३. सहस्सगुणं (ख, ग, चू, है)। ४. लम्भइ (क)। ५. दुवालस अंगुलाई विहत्थी (ख, ग)। ६. वलीणं (ख, ग)। ७. वलीणं (ख, ग)। Page #81 -------------------------------------------------------------------------- ________________ ३६८ अणुभोगदाराई भाराणं विजयाणं वक्खाराणं वासाणं 'वासहराणं पव्वयाणं" वेलाणं वेइयाणं दाराणं तोरणाणं दीवाणं समुद्दाणं आयाम 'विक्खंभ उच्चत्त उव्वेह - परिक्खेवा म विज्जति ॥ ४११. से समासओ तिविहे पण्णत्ते, तं जहा सेढीअंगुले पयरंगुले घणंगुले । असंखेज्जाओ ataणको डाकोडीओ सेढी, सेढी सेढीए गुणिया पयरं पयरं सेढीए गुणियं लोगो, संखेज्जए लोगो गुणितो संखेज्जा लोगा, असंखेज्जएणं लोगो गुणितो असंखेज्जा लोगा || ४१२. 'एएस णं सेढी अंगुल - पय रंगुल-घणंगुलाणं कयरे कयरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सेढीअंगुले, पयरंगुले असंखेज्जगुणे, घणंगले असंखेज्जगुणे" । सेतं पमाणंगुले । से तं विभागनिष्कण्णे । से तं खेत्तप्पमाणे || कालप्यमाण-पर्व ४१३. से किं तं कालप्यमाणे ? कालप्पमाणे दुविहे पण्णत्ते, तं जहा - पएसनिप्फण्णे य विभागनिष्कणे' य ॥ ४१४. से किं तं पएस निष्फण्णे ? पएस निष्फण्णे - एगसमय ट्ठईए 'दुसमय ट्टिईए तिसमयट्ठिईए" जाव दससमय ट्ठिईए संखेज्जसमय ट्ठईए असंखेज्जसमयट्टिईए । से तं पएसनिष्कण्णे ॥ ४१५. से किं तं विभागनिष्कण्णे ? विभागनिष्कण्णे गाहा- समयावलिय-मुहुत्ता, दिवस महोरत्त' पक्ख- मासा य । संवच्छर-जुग-पलिया, सागर-ओसप्पि - परियट्टा || १ || ४१६. से किं तं समए ? समयस्स णं परूवणं करिस्सामि - से जहानामए तुण्णागदारए सिया तरुणे बलवं जुगवं जुदाणे अध्यातंके थिरग्गहत्थे 'दढनाणि पाय-पास पिट्ठेतरोरुपरिणते" तलजमलजुयल-परिघनिभबाहू" चम्मेदृग" दुहण- मुट्ठिय-समाहतनिचित-गत्तकाए" उरस्सबल समण्णागए 'लंघण-पवण-जइण-वायामसमत्थे " छेए दक्खे पत्तट्ठे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महति पडसाडियं वा १. वासहरपव्वयाणं ( क ) । ८. ओसप्पिणि (ग) 1 २. विवखंभुच्चत्तुव्वेह ( क ) ; विक्खं भोच्चत्तोवेह ( ख, ग ) । 2. दढपाणिपाए पास पितरोरुपरिणते (ख, ग) । ३. लोगा, अनंतेणं लोगो गुणितो अनंता लोगा ( ख, ग ); अनन्तैश्च लोकरलोकः ( है ) । ४. अप्पाबहुयं तं चेव (क) 1 ५. विभंग निष्कण्णे (चू) सर्वत्र ६. x ( क ) । ७. दिवस अहोरत्त ( ख, ग ) 1 १०. परिघनिभबाहू घणनिचियवट्टपाणिखंधे ( क ) ; परिहनिभबाहू ( ख, ग ) 1 ११. चम्मेदृग ( क ) | १२. गत्तकाए लंघण-पवण-जवण वायाम - (क) 1 १३. ४ ( क ) । समत्थे Page #82 -------------------------------------------------------------------------- ________________ अणुओगदाराई ३६६ साडि वा गहाय सयराहं' हत्थमेत्तं' ओसारेज्जा । तत्थ चोयए पष्णवयं एवं वयासी— जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा सयराहं हत्थमेत्त ओसारिए से समए भवइ ? नो इणमट्ठे समट्ठे । कम्हा ? जम्हा' संखेज्जाणं तंतूणं समुदय समिति-समागमेणं एगा' पडसाडिया निप्फज्जइ', उवरिल्लम्मि', तंतुम्मि अच्छिणे हेट्ठिल्ले' तंतू न छिज्जइ, अण्णम्मि काले' उवरिल्ले तंतू छिज्जइ, अण्णम्मि काले हेट्ठिल्ले तंतू छिज्जइ, तम्हा से सभए न भवइ । एवं वयंतं पण्णवयं चोयए एवं व्यासी जेणं कालेणं तेणं तुष्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा उवरिल्ले तंतू छिष्णे से समए' ? 'न भवइ" । कम्हा ? जम्हा संखेज्जाणं पम्हाणं समुदय समिति-समागमेणं एगे तंतू निष्फज्जइ, उवरिल्ले पन्हे अच्छिणे हेट्ठिल्ले पम्हे न छिज्जइ, अण्णम्मि काले उवरिल्ले म्हे छज्जइ, अण्णम्मिकाले हेट्ठिल्ले पन्हे छिज्जइ, तम्हा से समए न भवइ । एवं वयं तं पण्णवयं चोयए एवं वयासी- जेणं कालेणं तेणं तुण्णागदारएणं तस्स तंतुस्स उवरिल्ले पन्हे छिण्णे से समए ? 'न भवइ "" । कम्हा ? जम्हा अणंताणं संघायाणं समुदय समिति-समागमेणं एगे पम्हे निप्फज्जइ, उवरिल्ले संघाए अविसंघाइए हेट्ठिल्ले संघाए न विसंघाइज्जइ", अण्णम्मि काले उवरिल्ले संघाए विसंघाइज्जइ, अण्णम्मि काले हैट्ठिल्ले संघाए विसंघाइज्जइ, तुम्हा से समए न भवइ । 'एत्तो वि य णं सुहुमतराए समए पण्णत्ते समणाउसो ! ४१७. असंखेज्जाणं समयाणं समुदय समिति-समागमेणं सा एगा आवलिया त्ति बच्चइ संखेज्जाओ आवलियाओ ऊसासो, संखेज्जाओ आवलियाओ नीसासो । सिलोगा- हट्ठस्स अणवगल्लस, निरुव विकटुस्स जंतुणो । एगे ऊसास- नीसासे, एस पाणु त्ति वुच्चइ ॥१॥ सत्त पाणि से थोवे, सत्त योवाणि सेलवे । लवाणं सत्तहत्तरिए, " एस मुहुत्ते विग्राहिए" ॥२॥ १५ १. सगराहं ( क ) | २. हत्थमत्तं ( क ) 1 ३. जहा ( क ) । ४. ४ ( क ) 1 ५. निप्पज्जइ (पु) 1 ६. उवरिल्ले ( क ) । ७. हिट्ठिल्ले ( क, ख, ग ) । ८. समए ( क ) । सर्वत्र । ६. समए भवइ ( ख, ग ) ; स समयः किं भवतीति शेष: ( है ) 1 १०. तो इणमट्ठे समट्ठे ( क ) ११. नो इणमट्ठे समट्ठे ( क ) | १२. विसंघाडिज्जइ ( क ) | १३. तत्तो ( क ) । १४. पवुच्चइ ( ख, ग ) । १५. सत्तहत्तरीए ( ख, ग ) | २६. ति आहिते ( ख, ग ) । Page #83 -------------------------------------------------------------------------- ________________ ३७० अणुओगदाराई गाहा तिणि संहस्सा सत्त य, सयाई तेहत्तरिच ऊसासा । एस महुत्तो भणियो, सव्वेहि अणंतनाणीहिं ॥३॥ एएणं म हुत्तपमाणेणं तीसं मुहुत्ता अहोरत्तं, पण्णरस अहोरत्ता पक्खो, दो पक्खा मासो, दो मासा उऊ, तिणि उऊ अयणं, दो अयणाई संबच्छरे, पंच संवच्छराई जगे, वीसं जगाई वाससयं, दस वाससयाई वाससहस्सं मयं वाससहस्साणं वाससयसहस्सं , चउरासीई वाससयसहस्साइं से एगे पुन्वंगे, चउरासीई पुव्वंगसयसहस्साई से एगे पुव्वे, चउरासीइं पुन्वसयसहस्साइं से एगे तुडियंगे, चउरासीइं तुडियंगसयसहस्साई से एगे तुडिए, चउरासीइं तुडिसयसहस्साई से एगे अडडंगे, चउरासीई अडडंगसयसहस्साइं से एगे अडडे, एवं अववंगे अववे, हुहुयंगे हुहुए, उप्पलंगे उप्पले, पउमंगे पउमे, नलिणंगे नलिणे, 'अत्थनिउरंगे अनिउरे", 'अउयंगे अउए, नउयंगे नउए, पउयंगे पउए", चूलियंगे चूलिया, सीस हेलियंगे सीसपहेलिया" । एतावताव गणिए, 'एतावए चेव" गणियस्स विसए', 'अतो परं ओवमिए । ४१८. से किं तं ओवमिए ? ओवमिए दुविहे पण्णत्ते, तं जहा-लिओवमे य सागरो१. तेवत्तरि (क)। एक्को छ णव ति सुण्णं छ चतु छ सुण्ण सुण्ण २. संवच्छरे (क)। णव सुष्ण सुण्ण एक्को छ सत्त अट्ठ णव चतु ३. अत्यनि ऊरंगे अत्थनिउरे (क); अत्थनीपूरंगे अट्ट एक्को पण पण ति पण चतु सुण्ण छ __ अत्यनीपूरे (ख, ग)। छ सत्त सुण्ण एक्को ति एक्को अट्ट एक्कं ४. अजुए २ पजुए २ नजुए २ (क); अउअंगे च ठवेज्जा २३. पउते वीसुत्तरं सुण्णसतं ततो छ अउए पउअंगे पउए नउअंगे न उए (ख, ग)। ति णव णव पण णव एक्को अटठ छ एक्को चूणि-वृत्योश्च आधारेण एष पाठभेदः चिन्त्यो- ति ति सत्त दो ति सत्त छ दो चतु पण छ स्ति । चूणिकृता स्वीकृतपाठानुसारि व्या- पण सत्त चतु दो णव पण णव अट्ठ ति पण ख्यानं कृतमस्ति-पतंगे सुण्णसतं पंचहियं पण ति अट्ठ णव सुण्णं अट्ठ सत्त अठ्ठ ति ततो चतु अट्ठ सत्त सुण्णं सत्त सुण्णं सत्त सुण्णं एक्को सुण्णं ति दो पण एक्कं च ठवेज्जा सुण्णं दो अट्ठ पण णव पण दो ति चउ ति २४. (चूणि पृष्ठ ३१, ४०)। द्रष्टव्यं हारिणव सत्त ति णव सत्त ति णव दो ति दो णव भद्रीयवृत्ति (पृष्ठ ५५, ५६) मलधारीहेमचंद्र णव ति ति सुण्ण दो पण चउ णव छ णव पण दृत्ति पत्र १६२ । छ पण दो य ठबेज्जा २१ णउते सुण्णसतं ५. चउरासीइं सीसपहेलिअंगे सयसहस्साइं सा दसाहियं ततो छ पण अट्ठ पण चतु णव ति एगा सीसपहेलिया (ख, ग)। णव अट्ठ चतु सुण्णं अट्ठ ति ति अठ्ठ चतु ६. एतावया चेव (क); एतवता चेव (ख, ग)। छ अट्ठ सत्त छ अ8 सत्त छ छ पण पण ति । ७. एतावदेव (क); एतावता चेव (ख, ग)। पण पण अट्ठ सुण्णं सत्त णव ति ति चतु एक्को ८. द्रष्टव्यम्-जम्बूद्वीपप्रज्ञप्तेः २।४ सूत्रस्य छ चतु अट्ठ पण एक्को दोषिण य ठवेज्जा २२ पादटिप्पणम् । पउतंगे पण्णरसुत्तरं सुण्णसतं ततो चतु सुण्ण . तेण परं (क), एत्तो वरं (ख, ग)। णव एक्को पण चउ एक्को गव सुण्णं एक्को १०. ओवमिए पवत्तइ (ख, ग)। Page #84 -------------------------------------------------------------------------- ________________ अणुगोगदाराई ३७१ वमे य॥ ४१६. से किं तं पलिओवमे ? पलिओवमे ति विहे पण्णत्ते, तं जहा-उद्धारपलिओनमे अद्धापलिओवमे खेत्तपलिओवमे य॥ ४२०. से किं तं उद्धारपलिओवमे ? उद्धारपलिओवमे दुविहे पण्णत्ते, तं जहा–सुहुमे य वावहारिए य ।। ४२१. तत्थ णं जेसे सुहुमे से ठप्पे ॥ ४२२. तत्थ णं जेसे वावहारिए', से जहानामए पल्ले सिया---जोयणं आयाम-विक्खंभेणं, जोयणं 'उड्ढं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवणं'; से णं पल्ले ... गाहा 'एगाहिय-बेयाहिय-तेया हिय" उक्कोसेणं सत्तरत्तपरूढाणं । सम्मठे सग्निचिते, भरिए वालग्गकोडीणं ॥२॥ से णं वालग्गे' नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा', नो पलिविद्धंसेज्जा', नो पूइत्ताए हब्वमागच्छेज्जा । तओ णं समए-समए एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवइ। से तं वावहारिए उद्धारपलिओवमे। गाहा एएसि" पल्लाणं, कोडाकोडी हवेज्ज़ दसगुणिया । तं वावहारियस्स उद्धारसागरोवमस्स एगस्स भवे परीमाणं ॥१॥ ४२३. एएहिं वावहारियउद्धारप लिओवम-सागरोवमेहि किं पओयणं? एएहिं वावहारिय उद्धारपलिओवम-सागरोवमेहिं नत्थि किंचिप्पओयणं, केवलं पण्णवणटुं२ पण्ण विज्जति" । से तं वावहारिए उद्धारपलिओवमे ॥ १. तदिदं वक्ष्यमाणलक्षणम् (हा); तदिदमिति लभ्यते, अतः पदविन्यासदृष्टयापि च प्रस्तुतशेषः (हे)। पाठो गाथानिबद्ध एव सम्भाव्यते । २. उब्वेहेणं (ग)। ६. सप्तरात्रिकाणाम् (हा)। ३. परिरएणं (क, हा)। ७. वालग्गा (ख, ग)। ४. ४ (क)। ८. कुहेज्जा (ख, ग); कुत्येज्जा (चू)। ५. एगाहिय बेहिय जाव (क); एगाहिय बेआ- १. विद्धंसेज्जा (हा)। हिअतेआहिय जाव (ख, ग); 'एगाहियबेया- १०. पूएत्ताए (क); पूतिदेहत्ताए (चू)। हियतेआहिय' ति षष्ठीबहुवचनलोपादेकाहिक- १. एएसि णं (क) सर्वत्र । दयाहिक-त्रयाहिकाणाम् (हे) । एषा गाथा १२. पण्णवणा (क, ख, ग, है); असी पाठः जम्बूद्वीपप्रज्ञप्तौ (२१६) विद्यते । प्रस्तुतसूत्रा- हारिभद्रीयवृत्तिमनुसत्य स्वीकृतः । अत्र पज्ञादर्शषु 'जाव' इति पदं दृश्यते, किन्तु वृत्तिद्वये- पना प्रज्ञाप्यते, अस्य पाठस्यापेक्षया प्रज्ञापनार्थ पि चूर्णावपि च 'जाव' इति पदं नास्ति प्रज्ञाप्यते इति पाठः समीचीन: प्रतिभाति । व्याख्यातम् । 'क' प्रतौ 'बेहिय' इति पाठोपि १३. कज्जइ (क) । Page #85 -------------------------------------------------------------------------- ________________ ३७२ अणुभगदाराई ४२४. से किं तं सुहुमे उद्धारपलिओवमे ? सुहुमे उद्धारपलिओवमे से जहानामए पल्ले सिया -- जोयण आयाम विवखंभेणं, जोयणं 'उड्ढं उच्चत्तेणं", तं तिगुणं सविसेसं परिवखवेणं; से णं पल्ले गाहा एमा हिय - बेयाहिय- तेयाहिय', उक्कोमेणं सत्तरत्तपरूढाणं । सम्मट्ठे सन्निचिते, भरिए वालग्गकोडीणं ॥१॥ तत्थ णं एगमेगे वालग्गे असंखेज्जाई खंडाई कज्जइ' । ते णं वालग्गा दिट्ठीओगाहणाओ' असंखेज्जइभागमेत्ता 'सुहमस्स पणगजीवस्स" सरीरोगाहणाओ असंखेज्जगुणा' । तेणं वालों नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा", नो पलिविद्धंसेज्जा, नो पूइत्ताए हव्वमागच्छेज्जा । तओ गं समएसमए एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे"" निट्टिए भवइ । तं सुहुमे उद्धारपलिओवमे । गाहा--- एएसि पल्लाणं, कोडाकोडी हवेज्ज दसगुणिया । तं सुहुमस्स उद्धारसागरोवमस्स" एगस्स भवे परीमाणं ॥ १ ॥ ४२५. एएहिं सुहमउद्धारपलिओवम-सागरोवमेहिं कि पओयणं ? एएहि सुहुमउद्धारपलिओबम - सामसेबमेहि दीव-समुद्दाणं उद्धारो घेप्पइ ॥ ४२६. केवइया णं भंते! दीव-समुद्दा उद्धारेण पण्णत्ता ? गोयमा ! जावइया णं अड्ढाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया* एवइया णं दीव-समुद्दा उद्धारेणं पणत्ता । से तं सुहुमे उद्धारपलिओवमे । से तं उद्धारपलिओवमे ।। ४२७. से किं तं माप लिओ मे ? अद्धापलिओवमे दुविहे पण्णत्ते, तं जहा - मुहमे य वावहारिए य ॥ ४२८. तत्थं णं जेसे सुहुने से ठप्पे ॥ ४२६. तत्थ णं जेसे बावहारिए: से जहानामए पल्ले सिया - जोयणं" आयाम - विक्खंभेणं, जोयणं ‘उड्ढं उच्चत्तेणं", तं तिगुणं सविसेसं परिक्खवेणं, से णं पल्ले" १. उब्वेहेणं ( ख, ग ) । २. X ( क ) 1 ३. माहिम जाव ( ख, ग ) | ४. जाव ( क ) | ५. कीरइ ( क ) । ६. दिट्ठीणं ओगा ( ख, ग ) । ७. सुहुमपणगजीवस्स (नू) | ८. असंखेज्जगुणा बायरपुढविनकाइयपज्जत्तसरीरयमाणा (चू) । वृत्तिकृद्भ्यामस्य पाठस्य वृद्धवादत्वेन उल्लेखः कृतोस्ति । ६. वालग्गा (क, ख, ग ) 1 १०. कुहेज्जा ( ख, ग ) । ११. जाव (क) | १२. सागरोवमस्स उ ( क ) 1 १३. उद्धारसुहुमसमया ( क ) । १४. अत: 'पलिविद्धंसेज्जा' पर्यन्तं 'क' प्रतौ 'जाव' इति पदं विद्यते । १५. उब्वेहेणं ( ख, ग ) । १६. ४ ( क ) । Page #86 -------------------------------------------------------------------------- ________________ अनुमोगदाराई गाहा एगाहिय-बेयाहिय-तेयाहिय', 'उक्कोसेणं सत्तरत्तपरूढाणं । · सम्मठे सन्निचिते, भरिए वालग्गकोडीणं ॥१॥ से णं वालग्गे नो अग्गी डहेज्जा", नो वाऊ हरेज्जा, नो कुच्छेज्जा', नो पलिविद्धंसेज्जा, नो पूइत्ताए हब्वमागच्छेज्जा । तओ णं वाससए-वाससए गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे 'नीरए निल्लेवे निट्टिए" भवइ। से तं वावहारिए अद्धापलिओवमे । गाहा-- एएसि पल्लाणं, कोडाकोडी हवेज्ज दसगुणिया । तं 'वावहारियस्स अद्धासागरोवमस्स" एगस्स भवे परीमाणं ॥१॥ ४३०. एएहिं वावहारियअद्धापलिओवम-सागरोवमेहिं किं पओयणं ? एएहिं वावहारिय अद्धापलिओवम-सागरोवमेहिं 'नस्थि किंचिप्पओयणं, केवलं पण्णवणठं पण्ण विज्जति" । से तं वावहारिए अद्धापलिओवमे ।। ४३१. से कि तं सुहमे अद्धापलिओवमे ? सुहमे अद्धापलिओवमे : से जहानामए पल्ले सिया-जोयणं" आयाम-विक्खंभेणं, जोयणं 'उड्ढं उच्चत्तेणं , तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले"गाहा एगाहिय-बेयाहिय-तेयाहिय", 'उक्कोसेणं सत्तरत्तपरूढाणं । सम्मठे सन्निचिते, भरिए वालग्गकोडीणं ॥१॥ तत्थ णं एगमेगे वालग्गे असंखेज्जाई खंडाई कज्जइ, ते णं वालग्गे दिट्ठीओगाहणाओ" असंखेज्जइभागमेत्ता सुहमस्म' पणगजीवस्स सरीरोगाहणाओ असंखेज्जगुणा । ते णं वालग्गे नो अग्गी डहेज्जा", 'नो वाऊ हरेज्जा, नो कुच्छेज्जा नो पलिविद्धंसेज्जा, नो पूइत्ताए हन्वमागच्छेज्जा । तओ णं वाससए-वाससए गते" १. सं० पा०–तेआहिअ जाव गरिए । २. वालग्गा (ख, ग)। ३. सं० पा०-डहेज्जा जाव नो। ४. आव (क)। ५. x (ख, ग)। पदं विद्यते । १२. उन्हे णं (ख, ग)। १३. X (क)। १४. सं० पा०-तेआहिअ जीव भरिए । १५. दिट्ठीणं ओगाहणाओ (ख, ग)। १६. अतः . 'हव्वमागच्छेज्जा' पर्यन्तं 'क' प्रती _ 'जाव' इति पदं विद्यते । १७. वालग्गा (ख, ग)। १८. सं० पा०-डहेज्जा जाव नो। १६.४ (क)। ७. ववहारद्धदहिस्स उ (क) । ८. वावहारिएहिं अद्धा (ख, ग)। ९. पण्णवण्णा (ख, ग)। १०. जाव पण्णवणा कज्जइ (क) । ११. अत: 'तत्थ णं' पर्यन्तं 'क' प्रतौ 'जाव' इति Page #87 -------------------------------------------------------------------------- ________________ ३७४ अणुओगदाराई एगमेगं वालग्गं अवहाय जावइएणं कालेणं से गल्ले 'खीणे नीरए निल्लेवे" निदिए भवइ । से तं सुहमे अद्धापलिओवमे । गाहा एएसिं पल्लाणं, कोडाकोडी भवेज्ज दसगणिया । तं 'सुहुमस्स अद्धासागरोवमस्स" एगस्स भवे परीमाणं ॥१॥ ४३२. एएहिं सुहुमअद्धापलिओवम'-सागरोवमेहिं कि पओयणं ? एएहिं सुहुमअद्धापलि ओवम-सागरोवमेहि नेरइय-तिरिक्खजोणिय-मणुस्स-देवाणं आउयाई मविज्जति ॥ ४३३. नेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं दसवास सहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाई। 'जहा पण्णवणाए ठिईपए सब्वसत्ताणं' । से तं सुहमे अद्धापलिओवमे । से तं अद्धापलिओवमे ॥ १. ४ [क] 1 २. सुहुम दहिस्स उ (क)। ३. सुहुमेहि अद्धा (ख, ग)। ४. मणूस (ख, ग)। ५. आउयं (ख, ग)। ६. अत्र संक्षिप्तवाचनायाः पाठः स्वीकृतोस्ति । विस्तृतवाचनायाः विषयः मूलतः प्रज्ञापनायाः [पद ४] प्रतिपाद्योस्ति, अत्र स प्रासङ्गिक एव । तेनात्र संक्षिप्तवाचना पर्याप्ता परिभाव्यते । 'ख, ग प्रत्योः मलधारिहेमचन्द्र वृत्ती च विस्तृतवाचना लभ्यते, सा चेत्थम्-रयणप्पभापुढविणेरइआणं भंते! केवतिअं कालं ठिती पण्णत्ता ? गोयमा! जहन्नेणं दसवाससहस्साई, उक्कोसेणं एक्कं सागरोवमं । अपज्जत्तगरयणप्पभापुढविनेरइआणं भंते! केवइ कालं ठिती पण्णता ? गोयमा! जहन्नेण वि अंतोमूहत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तगरयणप्पभापूढविनेरइआणं भंते! केवइ कालं ठिती पष्णता ? गोयमा! जहन्नेणं दसवाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं एक्कं सागरोवमं अंतोमुहुत्तूणं । सक्करप्पभापूढविनेरइआणं भंते! केवइअं कालं ठिती पण्णत्ता ? गोयमा! जहन्नेणं एक्कं सागरोवम, उक्कोसेणं तिणि सागरोवमाई । एवं सेसपुढवीसु पुच्छा भाणियव्वा । वालुयप्पभापुढविनेरइआणं जहन्नेणं तिणि सागरोवमाई, उक्कोसेणं सत्त सागरोवमाई। पंकप्पभापुढविनेरइयाणं जहन्नेणं सत्त सागरोवमाई, उक्कोसेणं दस सागरोवमाई। घूमप्पभापुढविनेरइयाणं जहन्नेणं दस सागरोवमाई, उकोसेणं सत्तरस सागरोवमाई । तमापुढविनेरइयाणं जहन्नेणं सत्तरस सागरोदमाई, उक्कोसेणं बावीसं सागरोवमाई। तमतमापुढविनेरइयाणं जहन्नेणं बावीसं सागरोवमाइं, उस्कोसेणं तेत्तीसं सागरोवमाई। असुरकुमाराणं भंते! केवतियं कालं ठिती पण्णत्ता ? गोयमा! जहन्नेणं दस बाससहस्साई, उक्कोसेणं सातिरेगं सागरोवमं । असुरकुमारीणं भंते! केवतिअं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं अद्धपंचमाइं पलिओवमाई। Page #88 -------------------------------------------------------------------------- ________________ अणुओगदाराई नागकूमाराणं भंते! केवतिअं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं दस बाससहस्साइं, उक्कोसेणं देसूणाई दुण्णि पलिओवमाइं । नागकुमारीणं भंते! केवतिअं कालं ठिती पण्णता ? गोयमा! जहन्नेणं दस वाससहस्साई, उक्कोसेणं देसूर्ण पलिओवमं । एवं जहा णागकुमाराणं देवाणं देवीण य तहा जाव थणिय कुमाराणं देवाणं देवीण य भाणिअव्वं । पुढविकाइआणं भंते! केवइ कालं ठिती पण्णत्ता? गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं बावीसं वाससहस्साई । सुहमपुढविकाइआणं ओहिआणं अपज्जत्तगाणं पज्जत्तगाण य तिण्ह वि पुच्छा। गोयमा! जहन्नेण वि अंतोमुहत्त, उक्कोसेण वि अंतोमुत्तं । बादरपुढविकाइयाणं पुच्छा । गोयमा! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं बावीसं वाससहस्साइं। अपज्जत्तगबादरपुढविकाइयाणं पुच्छा। गोयमा! जहन्नेण वि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तगबादरपुढविकाइयाणं पुच्छा । गोयमा! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं बावीसं वाससहस्साई अंतोमुत्तूणाई। एवं सेसकाइआणं वि पुच्छा वयणं भाणियब्वं । आउकाइआणं जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्साई। सुहमआउकाइआणं ओहिआणं अपज्जत्तगाणं पज्जत्तमाणं तिण्ह वि जहन्नेण वि अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुतं । बादरआउकाइयाणं जहा ओहिआणं । अपज्जत्तगबादरआउकाइआणं जहन्नेण वि अंतोमहत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तगबादरआउकाइआणं जहन्नेणं अंतोमुहत्तं, उक्कोसेणं सत्त वाससहस्साइं अंतोमुहुत्तूणाई। तेउकाइआणं जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तिणि राइंदिआई । सुहमतेउकाइआणं ओहिमाणं अपज्जत्तगाणं पज्जत्तगाणं तिण्ह वि जहन्नण वि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं। बादरतेउकाइआणं जहन्नेणं अंतोमुहत्त, उक्कोसेणं तिण्णि राइंदिआई। अपज्जत्तगबादरतेउकाइआणं जहन्नेण वि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तगबादरतेउकाइआणं जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तिण्णि राइंदियाइं अंतोमुहत्तणाई। वाउकाइआण जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तिणि वाससहस्सा 1 सुहमवाउकाइआणं ओहिआणं अपज्जत्तगाणं पज्जत्तगाण यति ह वि जहन्नेण वि अंतोमुहत्तं, उक्कोसेण वि अंतोमहत्तं । बादरवाउकाइयाण जहन्नेणं अंतोमूहत्तं, उक्कोसेणं तिण्णि वाससहस्साई। अपज्जत्तगबादरवाउकाइयाणं जहन्नेण वि अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । पज्जतगबादरवाउकाइयाणं जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिणि वाससहस्साइं अंतोमुत्तूणाई । वणस्सइकाइआणं जहन्नेणं अंतोमुहत्तं, उक्कोसेणं दस वाससहस्साई। सुहमवणस्सइकाइआणं ओहिआणं अपज्जत्तगाणं पज्जत्तमाण यति ह वि जहन्नेण वि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं । बादरवणस्सइकाइयाणं जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं दसवाससहस्साई । अपज्जतगबादरवणस्सइ. काइयाणं जहन्नेण वि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तगबादरवणस्स इकाइयाणं जहन्नेणं अंतोमूहत्तं, उक्कोसेणं दस वाससहस्साइं अंतोमुहत्तणाई। बेइंदिआणं भंते ! केवइअं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं बारस संवच्छराणि । अपज्जत्तगबेइंदिआणं पुच्छा। गोयमा ! जहन्नेण वि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तगबेइंदिआणं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बारस संवच्छराइं अंतोमहत्तणाई । तेइंदिआणं भंते ! केवइ कालं ठिई पण्णत्ता ? गोयमा जहन्नेणं अंतोमुहत्तं, उक्कोसेणं एकुणपणासं राइंदिआई। अपज्जत्तगतेइंदिआणं पुच्छा ! गोयमा ! जहन्नेण वि अंतो Page #89 -------------------------------------------------------------------------- ________________ अणुओगदाराई मुहत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तगते इंदिआण पुच्छा । गोयमा ! जहन्नेणं अंतोमुत्तं, उक्कोसेणं एकूणपण्णासं राइंदिआई अंतोमूहत्तणाई। चरिदिआणं भंते ! केवइअंकोल ठिती पण्णता ? गोयमा ! जहन्नेणं अंतामुहत्तं, उक्कोसेणं छम्मासा । अपज्जत्तगचरिदिआणं पूच्छा । गोयमा ! जहन्नेण वि अंतोमूहत्तं, उक्कोसेण वि अंतोमुहत्त । पज्जत्तगचरिदियाणं पुच्छा। गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं छम्मासा अंतोमुहुत्तणा। पंचिदिअतिरिक्खजोणिआणं भंते ! केवइ कालं ठिती पण्णता ? गोयमा ! जहन्लेणं अंतोमुहत्तं, उक्कोसेणं तिण्णि पलिओवमाइं । जलयरपंचिदिअतिरिक्खजोणिआणं भंते ! केवइअं कालं ठिई पण्णता? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं पुवकोडी। समुच्छिमजलयरपंचिदिअतिरिक्खजोणिआणं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुचकोडी। अपज्जत्तयसंमूच्छिमजलयरपंचिदिअ० पृच्छा। गोयमा ! जहन्नेगं वि अंतोमुहत्तं, उक्कोसेणं वि अंतोमूहत्तं । पज्जत्तयसंमुच्छिमजलयरपंचिदिअ० पुच्छा। गोयमा ! जहन्नेणं अंतोमुहतं, उक्कोसेणं पुत्वकोडी अंतोमुत्तूणा । गन्भवतिअजलयरपंचिदि० पुच्छा । गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं पुन्चकोडी। अपज्जत्तयगन्भवतियजलयरपंचिदिअ० पुच्छा। गोयमा ! जहन्नेणं वि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तयगब्भवतिय जलयरपंचिदिअ० पुच्छा। गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुवकोडी अंतोमुहुतूणा । चउप्पयथलयरपंचिदिअ जाव गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेण तिण्णि पलिओवभाई ! समुच्छिमचउप्पयथलयरपंचिदिअ जाव गोयमा ! जहन्नेणं अतोमुहुत्तं, उक्कोसेणं चउरासीति वाससहस्साई। अपज्जत्तयसंमुच्छिमचउप्पयथलयरपंचिदिख जाव गोयमा! जहन्नेणं वि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तयसंम्. च्छिमचउप्पयथलयरपंचिदिय जाव गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं चउरासीइवाससहस्साई अंतोमहत्तणाई । गब्भवक्कतिअचउप्पयथलयरपंचिदिअ जाव गोयमा ! जहन्नेणं अंतोमूहत्तं, उक्कोसेणं तिण्णि पलिओवमाई। अपज्जतगगब्भवक्कतिअच उप्पयथलयरपंचिदिअ जाव गोयमा ! जहन्नेणं वि अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तगगब्भवक्कतिअचउप्पयथलयरपचिदिक्ष जाव गोयमा ! जहन्नेणं अंतोमहत्तं, उक्कोसेणं तिष्णि पलिओवमाइं अंतोमुहत्तणाई। उरपरिसप्पथलयरपंचिदिअ जाव गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं पुवकोड़ी। संमुच्छिमउरपरिसप्पथलयरपंचिदिक्ष जाव गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तेवण वाससहस्साई। अपज्जत्तयसंमूच्छिमउरपरिसप्पथलयरपंचिदिअ जाव गोयमा ! जहन्नेण वि अतोमुहत्तं, उक्कोसेण वि अंगोमुत्तं । पज्जत्तयसंमुच्छिमउरपरिसप्पथलयरपंचिदिअ जाव गोयमा ! जहन्नेणं अंतोमहत्तं, उक्कोसेणं तेवण्णं वाससहस्साई अंतोमुहत्तणाई। गम्भवक्कतिअउरपरिसप्पथलयरपंचिदिअ जाव गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुवकोडी। अपज्जत्तगगब्भवतियउरपरिसप्पथलयरपंचिदिय जाव गोयमा ! जहन्नेणं वि अंतोमहत्तं, उक्कोसेण वि अंतोमहत्तं । पज्जत्तयगम्भवक्कंतियउरपरिसप्पथलयरपंचिदिअ जाव गोयमा ! जहन्नेणं अंतोमुहत्त, उक्कोसेणं पुल्चकोडी अंतोमुहुतूणा । भअपरिसप्पथलयरपंचिदिअ जाव गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं पुव्वकोडी । संमृच्छिमभअपरिसप्पथ लयरपंचिदिअ जाव गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं बायालीसं वाससहस्साई, अपज्जसयसमुच्छिमभअपरिसणथलयरपंचिदिअ जाव गोयमा ! जहन्नेण वि अंतोमहत्तं. Page #90 -------------------------------------------------------------------------- ________________ अणुओगदाराई ३७७ उक्कोसेण बि अंतोमुहुतं । पज्जत्तगसंमुच्छिमभुअपरिसप्पथ लयरपंचिदिअ जाव गोयमा। जहन्नेण अंतोमुहतं, उक्कोसेणं बायालीसं वाससहस्साई अंतोमुत्तूणाई। गब्भवक्कंतियभुअपरिसपथलयरपंचिंदिअ जाव गोयमा ! जहन्नेणं अंतोमुत्तं, उक्कोसेणं पुव्व कोडी। अपज्जत्तयगब्भवक्कंतिअभु. अपरिसप्पथलयरपंचिदिय जाव गोयमा ! जहन्नेण वि अंतोमुहत्तं, उक्कोसेण वि अंतोमहत्तं । पज्जत्तयगन्भवतिअभुअपरिसप्पथलयरपंचिदिअ जाव गोयमा ! जहन्नेणं अंतोमहत्तं, उक्कोसेणं पुव्वकोडी अंतोमुहत्तूणा। खयरपंचिदिय जाव गोयमा ! जहन्नेणं अंतोमुहत, उक्कोसेणं पलिओवमस्स असं खिज्जतिभागो। संमुच्छिमखयरपंचिदिअ जाव गोयमा ! जहन्नेण अतोमुहत्तं, उक्कोसेण बावत्तरि वाससहम्साई। अपज्जत्तयसंमुच्छिमखहयरपंचिदिअ जाव गोयमा ! जहन्नेण वि अंतोमहत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तगसंमुच्छिमखहयरपंचिदिअ जाव गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं बावतरि वाससहस्साई अंतीमुहत्तूणाई । गम्भवक्कतिअखहयरपंचिदिय जाव गोयमा ! जहन्नेणं अंतोमुहतं, उक्कोसेणं पलिओवमस्स असं खिज्जइभागो । अपज्जत्तगगब्भवतिअखहयरपंचिदिअ जाव गोयमा ! जहन्नेण वि अंतोमुहत्तं, उक्कोण वि अंतोमुहत्तं । पज्जतगगब्भवक्कंतिअखहयरपंचिदिअतिरिक्खजोणियाणं भते ! केवइअं कालं ठिती पगणता ? गोयमा ! जहन्नेणं अंगोमूहत्तं, उक्कोसेणं पलिओवमस्म असं खिज्ज इभागो अंतोमुहत्तणो । एत्थ एएसि संगहणिगाहाओ भवति, तं जहा-- समुच्छिमे पुत्वकोडी, चउरासीई भवे सहस्साई । तेवण्णा बायाला, दावत्तरिमेव पक्खीण ॥१॥ गब्भम्मि पुव्व कोडी, तिणि अ पलिओवमाइं । परमाउ उरग-भुअपुब्वकोडी पनिओवमासंखभामो अ॥२॥ मणुस्साणं भते ! केवइ कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं अंतोमुहत्त, उवकोसेणं तिणि पलिओवमाई । समुच्छिममाणुस्साणं जाव गोयमा ! जहन्नेण वि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं । गम्भवक्कतिअमणुस्साणं जाव गोयमा ! जहन्नणं अंतोमुहतं, उक्कोसेणं तिणि पलिओवमाई । अपज्जत्तयगम्भवक्कंतिअमणुस्माणं जाव गोयमा ! जहन्नेणं कि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तयगम्भवक्कंतिअमणसाणं भंते ! केवनि कालं ठिती पण्णता? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तिग्णि पलिओवमाइं अंतोमुहत्तणाई। वाणमंतराणं भंते ! देवाणं केवतिअं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं पलिओवमं । वाणमंतरीण भंते ! केवति कालं ठिती पण्णत्ता? गोयमा ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं अद्धपलिओवमं । जोतिसियाणं भंते ! देवाणं केवतिअं० गोयमा ! जहन्नेणं सातिरेगं अट्ठभागपलिओवम, उक्कोसेणं पलिओवमं वाससतसहस्समभहि । जोतिरिणीण भंते ! देवीणं० गोयमा ! जहन्नेणं अभागपलिओवम, उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहि अब्भहिअं! चंदविमाणाणं भंते ! देवाणं० गोयमा ! जहन्नेणं चउभागपलिओवमं, उक्कोसेणं पलिओवमं वाससतसहस्समभहि। चंदविमाणाणं भंते ! देवीणं० गोयमा ! जहन्नेणं चउभागपलिओवम, उक्कोसेणं अद्धपलिओवमं पण्णासाए वासराहस्सेहि अब्भहि। Page #91 -------------------------------------------------------------------------- ________________ अणुओगदाराई सूरविमाणाणं भंते ! देवाणं० गोयमा! जहन्नेणं चउभागपलिओवम, उक्कोसेणं पलिओवमं वाससहस्समभहिलं । सूरविमाणाणं भंते ! देवीणं' गोयमा ! जहन्नेणं चउभागपलिओव, उक्कोसेणं अद्धपलिओवमं पंचहि वाससतेहिमन्महि । गह बिमाणाणं भंते ! देवाणं. गोयमा ! जहन्नेणं चउभागलिओवम, उक्कोसेणं पलिओवमं । महविमाणाथ भंते ! देवीण गोयमा ! जहन्नेणं उभागपलिओवम, उक्कोसेणं अद्धपलिओवम । नक्खत्तविमाणाणं भंते ! देवाणं० गोयमा ! जहन्नेणं चउन्भागपलिओवम, उक्कोसेणं अपलिओवमं । नक्खत्तविमाणाणं भंते ! देवीगं० गोयमा ! जहन्नेणं चउभागपलिओवमं, उक्कोसेणं सातिरेगं चउब्भागपलिओवमं । ताराविमाणाणं भंते ! देवाणं० गोयमा ! जहन्नेणं सातिरेगं अभागपलिओवम, उक्कोसेणं चउभागपलिओवमं । ताराविमाणाणं भंते ! देवीणं केवइ कालं ठिई पण्णत्ता? गोयमा ! जहनेणं अदभागपलिओवम, उक्कोसेणं साइरेगं अटूभागपलिओवमं । वेमाणियाणं भंते देवाणं केवतिअं कालं० गोयमा ! जहरनेणं पलिओवमं, उक्कोसेणं लेत्तीसं सागरोवमाई: वेमाणियाणं भंते ! देवीणं केवतिअं कालं ठिती पण्णत्ता? गोयमा ! जहन्नेणं पलिओवम, उक्कोसेणं पणपण्णं पलिओवमाइं। सोहम्मे णं भंते ! कप्ये देवाणं० गोयमा! जहन्नेणं पलिओवम, उक्कोसेणं दो सागरोवमाई । सोहम्मे णं भंते ! कप्पे परिग्गहियदेवीणं (ग. देवीण) गोयमा ! जहन्नेणं पलिओवमं, उक्कोसेणं सत्त पलिओवमाई । 'सोहम्मे णं अपरिग्गहियदेवीणं गोयमा ! जहन्नेणं पलिओवमं, उक्कोसेणं पण्णासं पलिओवमाई"। १. 'ग' प्रती नास्ति । ईसाणे णं भंते ! कप्पे देवाणं० गोयमा ! जहन्नेणं साइरेगं पलिओवम, उक्कोसेणं साइरेगाई दो सागरोवमाइं। ईसाणे णं भंते ! कप्पे परिम्गहियदेवीणं (ग. देवीणं) गोयमा! जहन्नेणं साइरेगं पलिओवम, उक्कोसेणं नव पलिओवमाई । 'ईसाणे णं भंते ! कप्पे अपरिग्गहियदेवीण० गोयमा ! जहन्नेणं साइरेगं पलिओवम, उक्कोसेणं पणपण्ण पलिओवमाइं"१-'ग' प्रतौ नास्ति ! सणंकुमारे पं भंते ! कप्पे देवाणं० गोयमा ! जहन्नेणं दो सागरोवमाई, उक्कोसेणं सत्त सागरोबमाई। माहिंदे णं भंते ! कप्पे देवाणं० गोयमा! जहन्नेणं साइरेगाइं दो सागरोवमाई, उक्कोसेणं साइरेगाई सत्त सागरोवमाई ! बंभलोए णं भंते ! कप्पे देवाणं० गोयमा ! जहन्नेणं सत्त सागरोदमाई उक्कोसेणं दस सागरोबमाई। एवं कप्पे कप्पे केवतिअं कालं ठिती पण्णत्ता ? गोअमा ! एवं भाणिअव्वं । लंतए जहन्नेणं दस सागरोबमाइं, उक्कोसेणं चउद्दस सागरोवमाई। महासुक्के जहन्नेणं चउद्दस सागरोवमाइं, उक्कोसेणं सत्तरस सागरोवमाई। सहस्सारे जहन्नेणं सत्तरस सागरोवमाई, उक्कोसेणं अट्रारस सामरोवमाई। आणए जहन्नेणं अट्ठारस सागरोबमाइं, उक्कोसेणं एगूणवीसं सागरोवमाई। पाणए जहन्नेणं एगुणवीस, सागरोवमाई उक्कोसेणं वीसं सागरोवमाई। आरणे जहन्नेणं बीसं सागरोवमाइं, उक्कोसेणं एक्कवीसं सागरोवमाई । अच्चुए जहन्नेणं एक्कवीसं सागरोवमाई, उक्कोसेणं बावीसं सागरोवमाई । हेट्रिमहेद्विमगेवेज्जविमाणेसु णं भंते ! देवाणं केवतिअंकालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं Page #92 -------------------------------------------------------------------------- ________________ अबोगदाराई ३७९ ४३४. से किं तं खेत्तप लिओ मे ? खेत्तपलिओवमे दुविहे पण्णत्ते, तं जहा -- सुहुमे य वावहारिए य ॥ ४३५. तत्थ णं जेसे सहमे से ठप्पे ॥ : ४३६. तत्थ णं जेसे वावहारिए से जहानामए पल्ले सिया - जोयणं' आयाम विक्खंभेण, जोयणं 'उड्ढं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले' गाहा एगा हिय - बेया हि तेयाहिय,' 'उक्कोसेणं सत्तरत्तपरूढाणं । सम्मट्ठे सन्निचिते, भरिए वालग्गकोडी ॥१॥ णं वालग्गे तो अग्गी डहेज्जा', 'नो वाऊ हरेज्जा, तो कुच्छेज्जा, नो पलिविद्धंसेज्जा", नो पूइत्ताए हव्वमागच्छेज्जा । जेणं तस्स आगासपएसा तेहि वालग्गेहिं अप्फुन्ना, तओ णं समए - समए एगमेगं आगासपएसं अवहाय जावइएण कालेन से पल्ले 'खीणे' 'नीरए निल्लेवे निट्ठिए" भवइ । से तं वावहारिए खेत्तपलिओवमे । बावीस सागरोवमाई, उक्कोसेणं तेवीसं सागरोवमाई । हेट्ठिममज्झिमगेवेज्जविमाणेसु णं भंते ! देवाण० गोयमा ! जहन्नेणं तेवीसं सागरोवमाई, उक्कोसेणं चउवीसं सागरोवमाई । हेट्टिमउवरिमवेज्जविमाणेसु णं भंते! देवाणं० गोयमा ! जहन्नेणं चउव्वीसं सागरोवमाई, उक्कोसेणं पणत्रीसं सागरोवमाई । मज्भि महेट्टिमगेवेज्ज विमाणेसु णं भंते ! देवाणं० गोयमा ! जहन्नेणं पणवीसं सागरोवमाई, उक्कोसेणं छब्बीसं सागरोवमाई। मज्झिममज्झिमगेवे ज्जविमाणेसु णं भंते ! देवाणं० गोयमा ! जहन्नेणं छन्वीस सागरोवमाई, उक्कोसेणं सत्तावीस सागरीवमाई | मज्झिमउवरिमगेवेज्जविमासु णं भंते ! देवाणं० गोयमा ! जहन्नेणं सत्तावीस सागरोवमाई, उक्कोसेणं अट्ठावीसं सागरोवमाइं । उवरिमहेट्ठिभगेवेज्जविमाणेसु णं भंते ! देवाणं० गोयमा ! जहन्नेणं अट्ठावीसं सागरोमाई, उक्कोसेणं एगुणतीस सागरोवमाई । उवरिममज्झिमगेवेज्जवि माणेसु णं भंते ! देवाणं० गोयमा ! जहन्नेणं एगुणतीसं सागरोवमाई, उक्कोसेणं तीसं सागरोवमाई । उवरिमजवरिमगेवेज्जविमाणेसु णं भंते ! देवाणं० गोयमा ! जहन्नेणं तीसं सागरोवमाई, उक्कोसेणं एक्कतीसं सागरोवमा | विजयवेजयं तजयंतअपराजितविमाणेसु णं भंते ! देवाणं केवतिअं कालं ठिती पण्णत्ता ? गोत्रमा ! जहन्नेणं एक्कतीसं सागरोदमाई, उक्कोसेणं तेत्तीस सागरोवमाई | सव्वसिद्ध णं भंते! महाविमाणे देवाणं केवतिअं कालं ठिती पण्णत्ता ? गोयमा ! अजहन्नमणुक्कोसं तेतीसं सागरोवमाई । १. अत: 'पूइत्ताए' पर्यन्तं 'क' प्रती 'जाव' इति पदं विद्यते । २. उन्हे ( ख, ग ) | ३. x ( क ) 1 ४. सं० पा -- तेआहिअ जाव भरिए । ५. सं० पा०—डहेज्जा जाव नो । ६. सं० पा० - खीणे जाव निट्ठिए । ७. जाव परिनिट्ठिए ( क ) 1 ८. अत: 'पृण्ण विज्जइ' पर्यन्तं 'क' प्रतौ संक्षिप्तपाठोस्ति-खेत्त जाव पण्णविज्जइ । Page #93 -------------------------------------------------------------------------- ________________ ३८० गाहा. एएसि पल्लागं, कोडाकोडी भवेज्ज दस गणिया । तं वावहारियस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥ १ ॥ ४३७. एएहिं वावहारियखेत्तपलिओम'-सागरोवमेहिं किं पओयणं ? एएहिं वावहारियखेत्तपलिओम - सागरोवमेहिं नत्थि किंचित्पओयणं, केवलं पण्णवणट्ठी पण्णविज्जइ । से तं वावहारिए खेत्तपलिओवमे ॥ : ४३८. से किं तं सुहुमे खेत्तप लिओ मे ? सुहुमे खेत्तपलिओ मे से जहानामए पल्ले सिया - जोयण' आयाम - विक्खंभेणं", "जोयणं उड्ढं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले' गाहा— अणुजोमदाराई एगा हिय-बेयाहिय तेयाहिय', 'उक्कोसेणं सत्तरत्तपरूढाणं । -सम्मट्ठे सन्निचिते, भरिए वालग्गकोडीणं ॥ १॥ तणं एगमेगे वालग्गे असंखेज्जाई खंडाई कज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ 'असंखेज्जइभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ" असंखेज्जगुणा । तेणं वाग्गे नो अग्गी डहेज्जा", "नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलि विद्धंसेज्जा", नो पूइत्ताए हव्वमागच्छेज्जा । णं तस्स पल्लस्स आगासपएसा तेहि वालग्गेहि अप्फुन्ना वा अणप्फुन्ना वा, तओ णं समए- समए एगमेगं आगासपएसं अवहाय जावइएणं कालेणं से पल्ले खीणे" "नीरए निल्लेवे निट्टिए भवइ । सेतं सुहमे खेत्तपलिओवमे । ४३६. 'तत्थ णं चोयए पष्णवगं एवं वयासी— अस्थि णं तस्स पल्लस्स आगासपएसा, जे णं वालग्गेहिं अणप्फुन्ना ? हंता अस्थि । जहा को दिट्ठतो ? से जहानामए कोट्टए " सिया कोहंडाणं भरिए, तत्थ णं माउलिंगा पक्खित्ता ते वि माया, तत्थ णं बिल्ला पक्खित्ता ते वि माया, तत्थ णं आमलगा पक्खित्ता ते वि माया, तत्थ गं बयरा पक्खित्ता ते वि णं चणगा" पक्खित्ता ते वि माया, तत्थ णं मुग्गा पक्खित्ता ते वि माया, तत्थ गं सरिसवा पक्खित्ता ते वि माया, तत्थ णं गंगावालुया पक्खित्ता सा वि माया, एव माया, तत्थ १. ववहारिएहि खेत्त ( ख, ग ) । २. पण्णवणा ( ख, ग ) ३. अतः 'वालग्गे' पर्यन्तं 'क' प्रतौ 'जाव' इति पदं विद्यते । ४. सं० पा०—विक्खंभेणं जाव परिक्खेवेणं । ५. X ( क ) 1 ६. सं० पा०--आहिल जाब भरिए । ७. मत: 'असंखेज्जगुणा' पर्यन्तः पाठः 'क' प्रतौ नास्ति । ८. X ( क ) 1 ६. वालग्गा (क, ख, ग ) । १०. सं० पा० - डहेज्जा जाव नो । ११. सं० पा० - खीणे जाव निट्टिए । १२. एवं वयं तं पुण्णवगं चोयए ( क ) 1 १३. मंचए ( ख, ग ) 1 १४. चाणगा ( ख, ग ) । Page #94 -------------------------------------------------------------------------- ________________ ३८१ अणुओगदाराई मेव एणं दिठ्ठतेणं अस्थि णं नस्म पल्लस्स आगामपएसा, जे णं तेहिं वालग्गेहिं अणप्फुन्ना। गाहा--- एपनि पल्लाण, कोडाकोडी भवेज्ज दसगणिया । तं 'मुहुमस्स खेत्तसागरोवमस्म एगस्स" भवे परीमाणं ॥१॥ ४४०. एएहि सुहमखेत्तपलिओवम-सागरोवमेहिं कि पओयणं ? एएहि मुहुमखेत्तपलि ओवम-सागरोवमेहि दिट्ठिवाए दव्वा मविज्जति ॥ ४४१. कइविहा णं भंते ! दव्वा पण्णत्ता ? गोयमा ! दुविहा' , ण्णत्ता, तं जहा--जीवदव्वा य अजीवदव्वा य ॥ ४४२. अजीवदव्वा' णं भंते ! कइविहा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा--- 'अरूविअजीवदव्वा य रूविअजीवदव्वा य ।। ४४३. अरूविअजीवदव्या भंते ! कइविहा पण्णत्ता ? गोयमा ! दसविहा पण्णत्ता, तं जहा-धम्मत्थिकाए धम्मत्थिकायस्स देसा' धम्मत्थिकायस्स पएसा', 'अधम्मत्थिकाए अधम्मत्थिकायस्स देसा अधम्मत्थिकायस्स पएसा, आगासस्थिकाए आगास थिकायस्स देसा आगासत्थिकायस्स पएसा", अद्धासमए ॥ ४४४. रूविअजीवदव्वा णं भंते ! कइविहा पण्णता ? गोयमा ! चउन्विहा पण्णत्ता, तं जहा-खंधा खंधदेसा खंधप्पएसा परमाणपोग्गला। ते णं भंते ! कि संखेज्जा असंखेज्जा अणंता ? गोयमा । नो संखेज्जा, नो असंखेज्जा, अणंता। से केणठेणं भंते ! एवं वुच्चइ-'ते णं नो संखैज्जा, नो असंखेज्जा, अणता ? गोयमा ! अणंता परमाणुपोग्गला अणंता दुपएसिया खंधा 'जाव अणंता" अणंतपएसिया खंधा, से" तेणठेणं गोयमा ! एवं वच्चइ-ते णं" नो संखेज्जा, 'नो असंखेज्जा,"अणंता। ४४५. जीवदव्वा णं भंते ! कि संखेज्जा असंखेज्जा अणंता? गोयमा ! नो संखेज्जा, नो १. सुहुमखेत्तसागरस्स (क) । ७. पएसे (क)। २. सुहुमेहिं खेत्तौं (ख, म)। ८. एवं अधम्मत्थिकाए आगास स्थिकाए (क)। ३. दुविहा दव्या (क)। ६. जाव (क); नो संखेज्जा (ख, ग) । ४. चूणौ प्रथमं जीवसूत्र तदनन्तरं च अजीवसूत्रं १०. जाव दसपएसिया खंधा संखेज्जपए असंखेज्जव्याख्यातमस्ति । 'क' प्रतावपि इत्थमेव पाठो पए (क)। लभ्यते । वृत्त्योः स्वीकृतपाठवद् व्याख्या ११. x (क)। लम्यते । १२. एण?णं (ख, ग) । ५. रूवीअजीवदवा य अस्वीअजीवदव्या य १३. ४ (ख, ग)। (ख, ग)। १४. जाव (क)। ६. देसे (क)। Page #95 -------------------------------------------------------------------------- ________________ ३८२ अणुयोगदाराई असंखेज्जा, अणंता । से केण?ण भंते ! एवं वच्चइ-जीवदव्वा' 'णं नो संखेज्जा, नो असंखेज्जा, अणंता ? गोयमा ! असंखेज्जा नेरइया, असंखेज्जा असुरकुमारा जाव' असंखेज्जा थणियकुमारा, असंखेज्जा पुढविकाइया, 'असंखेज्जा आउकाइया, असंखेज्जा तेउकाइया, असंखेज्जा बाउकाइया", अणंता वणस्स इकाइया, असंखेज्जा बेइंदिया, 'असंखेज्जा तेइंदिया", असंखेज्जा चउरिदिया, असंखेज्जा पंचिदियतिरिक्खजोणिया, असंखेज्जा मणुस्सा', असंखेज्जा वाणमंतरा, असंखेज्जा जोइसिया, असंखेज्जा वेमाणिया, अणंता सिद्धा, से तेणठेणं' गोयमा ! एवं वुच्चइ--- 'जीवदव्वाण' नो संखेज्जा, नो असंखेज्जा, अणंता ।। ४४६. कइ णं भंते ! सरीरा' पण्णता ? गोयमा ! पंच सरीरा पण्णत्ता, तं जहा--ओरा लिए वेउन्विए आहारए तेयए कम्मए । ४४७. नेरइयाणं भंते ! कई सरीरा पण्णत्ता ? गोयमा ! तओ सरीरा पण्णत्ता, तं जहा वेउविए तेयए कम्मए॥ ४४८. असुरकुमाराणं भंते ! कई सरीरा पण्णता ? गोयमा ! तओ सरीरा पण्णत्ता; तं जहा-वेउन्विए तेयए कम्मए । ४४६. एवं तिण्णि-तिण्णि एए चेव सरीरा जाव' थणियकुमाराणं भाणियव्वा ॥ ४५०. पुढविकाइयाणं भंते ! कइ सरीरा पण्णत्ता ? गोयमा ! तओ सरीरा पण्णत्ता, तं जहा-ओरालिए तेयए कम्मए । ४५१. एवं आउ-तेउ-वणस्सइकाइयाण वि एए चेव तिण्णि सरीरा भागियव्वा ।। ४५२. वाउकाइयाणं" भंते ! कइ सरीरा पण्णत्ता ? गोयमा ! चत्तारि सरीरा पण्णत्ता, तं जहा–ओरालिए वेउव्विए तेयए कम्मए ॥ ४५३. बेइंदिय-तेइंदिय-चउरिदियाणं जहा पुढविकाइयाणं ॥ ४५४. पंचिंदियतिरिक्खजोणियाणं जहा वाउकाइयाणं ॥ ४५५. मणस्साणं भंते ! कइ सरीरा पण्णत्ता ? गोयमा! पंच सरीरा पण्णत्ता, तं जहा ओरालिए बेउव्विए आहारए तेयए कम्मए । १. ४ (ख, ग)। सं० पा०-जीवदव्वा जाव ६. एणद्वेणं (ख, ग) । ___ अणंता । ७. x (ख, म)। २. अणु० सू० २५४ । ८. सरीरगा (क)। ३. एवं आउ तेउ वाउ (क); जाव असंखेज्जा . अणु० सू० २५४ । वाउकाइआ (ख, ग)। १०. सं० पा०—वाउकाइयाणं जाव गोयमा । ४. जाव (ख, ग)। ११. सं० पा०-मणुस्साणं जाव गोयमा । ५. माणुस्सा (क); मणूसा (ख, म)। Page #96 -------------------------------------------------------------------------- ________________ अणुओगदाराई ४५६. वाणमंतराणं जोइसियाणं वेमाणियाणं जहा नैरइयाणं ॥ ४५७. केवइया' णं भंते ! ओरालियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता तं जहा - ' बद्धेल्लया य मुक्केल्लया य" । तत्थ णं जेते बद्धेल्लया ते णं असंखेज्जा, असंखेज्जाहि 'उस्सप्पिणी ओसप्पिणीहि अवहीरंति कालओ, खेत्तओ असंखेज्जा लोगा । तत्थ णं जेते मुक्केल्लया ते णं' अणंता, अनंताहि उस्सप्पिणी-ओपिणीह अवहीरंति कालओ, खेत्तओ अनंता लोगा, दव्वओ' अभवसिद्धिएहि अनंतगुणा सिद्धाणं अनंतभागो ॥ ४५८. केवइया णं भंते ! वेउव्वियसरीरा पण्णत्ता ? गोयमा ! दुविहा ण्णत्ता, तं जहाबल्लया य मुक्केल्लया य । तत्थ णं जेते बद्धेल्लया ते णं असंखेज्जा, असंखेज्जाहि उस्सपणी ओसपिणीहि अवहीरंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो । तत्थ णं जेते मुक्केल्लया ते णं अनंता, अणताहि उस्सप्पणी- ओस्सप्पिणीहि अवहीरंति कालओ, सेसं जहा ओरालियम्स' मुक्केल्लया तहा 'एए वि" भाणियव्वा ॥ ४५६. केवइया णं भंते ! आहारगसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहाबद्धेल्लया य मक्केल्लया य । तत्थ णं जेते बद्धेल्लया ते णं सिय" अत्थि सिय" नत्थि, जइ अत्थि जहणेणं एगो वा दो वा तिण्णि वा, उक्कोसेणं सहस्रपुहत्तं" । मुक्केल्लया जहा ओरालियसरी रस्स" तहा भाणियव्वा ॥ ४६०. केवइया णं भंते ! तेयगसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा - बल्लया य मक्केल्लया य । तत्थ णं जेते बद्धेल्लया ते णं अनंता, अणताहि उस्सप्पणी ओसणीहि अवहीरंति कालओ, खेत्तओ अनंता लोगा, दव्वओ" सिद्धेहि अनंतगुणा सव्वजीवाणं अनंतभागूणा । तत्थ णं जेते मुक्केल्लया ते णं अनंता, अताह उस्सप्पिणी-ओसप्पिणीहि अवहीरंति कालओ, खेत्तओ अनंता लोगा, दव्वओ" सव्वजीवेहिं अनंतगुणा जीववग्गस्स अनंतभागो || ४६१. केवइया णं भंते ! कम्मगसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहावल्ल्या य मुक्केल्लया य । जहा तेयगसरीरा तहा कम्मगसरीरा वि भाणियव्वा ॥ ४६२. नेरइयाणं भंते ! केवइया ओरालियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं १. नेरइयाणं वेउनियतेयमकम्मगा तिष्णि-तिष्णि ८. ओरालिय ( ख, ग ) | सरीरा भाणियव्वा ( क ) 1 ६. एएहि ( क ) 1 २. इविहा ( क ) 1 १०. सिया ( क ) । ११. सिया ( क ) । ३. बद्धेत्लगा य मुक्केल्लगा य ( ख, ग ) । ४. ओसप्पिणी उस्सप्पिणीहि (ख) सर्वत्र । ५. × (क) । ६. x ( क, ख, ग ) 1 ७. सेपि ( क ) । ३८३ १२. सहसपुत्तं ( क, ख, ग ) 1 १३. ओरालियसरीरा (ख, 1 १४. x ( क, ख, ग ) 1 १५. ४ ( ख, ग ) । Page #97 -------------------------------------------------------------------------- ________________ ३८४ अणुओगदाराई जहा--ब्रद्धेल्लया य मुक्केल्लया य । तत्थ णं जेते बद्धेल्लया ते णं नत्थि । तत्थ णं जेते मुक्केल्लया ते जहा ओहिया ओरालियसरीरा' तहा भाणियव्वा ।। ४६३. मेरइयाणं भंते ! केवइया वेउब्वियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जेते बल्लिया ते णं असंखेज्जा, असंखेज्जाहिं उस्स प्पिणी-ओस प्पिणीहि अवही रंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो । तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलं बिइयवग्गमूलपडुप्पण्णं 'अव णं" अंगल बिइयवग्गमूलघणपमाणमेत्ताओ सेढीओ। तत्थ णं जेते मुक्केल्लया ते णं जहा ओहिया ओरालियसरीरा तहा" भाणियव्वा । ४६४. नेरइयाणं भंते ! केवइया आहारगसरीरा पणत्ता? गोयमा ! दुविहा पण्णत्ता, तं जहा-बद्धेल्लया य मक्केल्लया य । तत्थ णं जेते बद्धेल्लया ते णं नत्थि। तत्थ णं जेते मुक्केल्लया ते जहा ओहिया ओरालियसरीरा' तहा" भाणियव्वा ।। ४६५. तेयग-कम्मगसरीरा जहा एएसिं चेव वेरव्वियसरीरा तहा“ भाणियव्वा । ४६६. असुरकुमाराणं भंते ! केवइया ओरालियसरीर पण्णत्ता ? गोयमा ! जहा नेरइयाणं ओरालियसरीरा तहा भाणियव्वा ।। ४६७. असुरकुमाराणं भंते ! केवइया वेउव्वियसरोरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-बद्धेल्लया य मक्केल्लया य । तत्थ णं जेते बद्धेल्लया ते णं असंखेज्जा, 'असंखेज्जाहि उस्सपिणी-ओसप्पिणीहि अवहीरंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स" असंखेज्जइभागो। तासि णं सेढोणं विक्खंभसूई अंगल ढमवग्गमूलस्स असंखेज्जइभागो। मुक्केल्लया जहा 'ओहिया ओरालियसरीरा" तहान भाणियव्वा ।। ४६८. 'असुरकुमाराणं भंते ! केवइया आहारगसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-बद्धेल्लया य मुक्केल्लया य । जहा एएसिं चेव ओरालियसरीरा तहाभाणियन्वा ॥ ४६६. तेयग-कम्मगसरीरा जहा एएसिं चेव वेउव्वियसरीरा तहा५ भाणियव्वा ॥ १. ओरालिय (क)। २. अणु० सू० ४५७ । ३. पडुप्पाइयं (चू)। ४. अहवा (चू); अहव ण (हेपा)। ५. अणु० सू० ४५७ । ६. ओरालिया (क, ख, ग)। ७. अणु० सू० ४५७ । ८. अणु० सू० ४६३ । ६. अणु० सू० ४६२ । १०. जहा नेरइयाणं जाव पयरस्स (क)। ११. एएस चेव ओरालियसरीरा (क)। १२. अणु० सू० ४५७ । १३. अणु० सू० ४६६ । १४. आहारगा जहा ओरालियसरीरा तहा भाणि यव्वा (क)। १५. अणु० सू० ४६७ । Page #98 -------------------------------------------------------------------------- ________________ अणुओगदाराई ३८५ ४७०. जहा असुरकुमाराणं तहा' जाव' थणियकुमाराणं ताव भाणियव्वं ॥ ४७१. पुढ विकाइयाणं भंते ! केवइया ओरालियसरीरा पण्णता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-बद्धेल्लया य मुक्केल्लया य । एवं जहा ओहिया ओरालियसरीरा तहा' भाणियव्वा॥ ४७२. पुढ विकाइयाणं भंते ! केवइया वेउव्वियसरीरा पण्णत्ता ? गोयमा! दुविहा पण्णत्ता, त जहा- बद्धेल्लया य मुक्केल्लया य । तत्थ णं जेते बद्धेल्लया ते णं नत्थि । 'मुक्के ल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा ।। ४७३. आहारगसरीरा वि एवं चेव भाणियव्वा ।। ४७४. तेयग-कम्मगसरीरा जहा एएसि चेव ओरालियसरीरा तहा" भाणियव्वा । ४७५. जहा पुढविकाइयाणं एवं' आउकाइयाणं तेउकाइयाण य सव्वसरीरा भाणि यव्वा " ॥ ४७६. वाउकाइयाणं भंते ! केवइया ओरालियसरीरा पण्णत्ता? गोयमा ! दुविहा पण्णता, तं जहा—बद्धेल्लया य मुक्केल्लया य । जहा पुढविकाइयाणं ओरालिय सरीरा तहा“ भाणियन्वा ॥ ४७७. वाउकाइयाणं भंते ! केवइया वेउव्वियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जेते वद्धेल्लया ते णं असंखेज्जा, सभए-समए अवहीरमाणा-अवहीरमाणा पलिओवमस्स' असंखेज्जइभागमेत्तेणं कालेणं" अवहीरंति, नो चेव णं अवहिया सिया । 'मुक्केल्लया जहा ओहिया ओरा लियसरीरयमुक्केल्लया। ४७८. आहारगसरीरा" जहा पुढविकाइयाणं वेउब्वियसरीरा" तहा" भाणियव्वा ॥ ४७६. तेयग-कम्मगसरीरा जहा पुढविकाइयाणं तहा" भाणियव्वा ॥ ४८०. वणस्सइकाइयाणं ओरालिय-वेउव्विय-आहारगसरीरा जहा पुढविकाइयाणं तहा" भाणियव्वा ॥ १. अणु० सू० ४६६-४६६ । ६. खेत्तपलि० (ख, ग, हे)। २. अणु० सू० २५४ 1 १०. x (ख, ग, हे)। ३. अणु० सू० ४५७ । ११. मुक्केल्लया वेउब्धियसरीरा (ख, ग)। ४. अणु० सू० ४५७ । पू०-अणु० सू० ४५७ ॥ ५. अणु० सू० ४७१। १२. सरीरा य (ख, ग) । ६. अणु० सू० ४७१-४७४ । १३. x (ख, ग)। ७. मुक्केल्लया जहा ओहियाण एवं आउकाइयाणं १४. अणु० सू० ४७२ । तेउकाइयाणं सव्वसरीरा भाणियध्वा (क)। १५. अणु० सू० ४७४ । ८. अणु० सू० ४७१ । १६. अणु० सू० ४७१-४७३। Page #99 -------------------------------------------------------------------------- ________________ अणुओगदाराई ४८१. वणस्सइकाइयाणं भंते ! केवइया तेयग-कम्मगसरीरा पण्णत्ता ? गोयमा' ! जहा ओहिया तेयग-कम्मगसरीरा तहा वणस्सइकाइयाण वि तेयग-कम्मगसरीरा भाणियव्वा ॥ ४८२. बेइंदियाणं भंते ! केवइया ओरालियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जेते बद्धेल्लया ते णं असंखेज्जा असंखेज्जाहिं उस्स प्पिणी-ओसप्पिणीहि अवहीरंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो। तासि णं सेढीणं विक्खंभसूई असंखेज्जाओ जोयणकोडाकोडीओ, असंखेज्जाइं सेढिवग्गमलाई । बेइंदियाणं ओरालियसरीरेहि' बद्धेल्लएहिं पयरो' अवहीरइ असंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहिं कालओ. खेत्तओ अंगलपयरस्स आवलियाए य असंखेज्जइभागपलिभागेणं । मक्केल्लया जहा ओहिया ओरालियसरीरा तहा* भाणियव्वा । ४८३. वेउब्विय-आहारगसरीरा वद्धेल्लया नत्थि । मुक्केल्लया जहा ओहिया ओरालिय सरीरा तहा भाणियव्वा ।। ४८४. तेयग-कम्मगसरीरा जहा एएसिं चेव ओरालियसरीरा तहा भाणियव्वा ।। ४८५. 'जहा बेइंदियाणं तहा" तेइंदिय-चरिदियाण वि भाणियव्वं ॥ ४८६. पंचिदियतिरिक्खजोणियाण वि ओरालियसरीरा ‘एवं चेवर भाणियव्वा । ४८७. पंचिदियतिरिक्खजोणियाणं भंते ! केवइया वेउब्वियसरीरा पण्णता? गोयमा ! दुविहा पण्णत्ता, त जहा-बद्धंल्लया य मक्केल्लया य । तत्थ णं जेते बद्धेल्लया ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणी-ओस प्पिणीहि अवहोरंति कालओ, खेत्तओ 'असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं सेढीणं" विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेज्जइभागो । मुक्केल्लया जहा ओहिया ओरालिया॥ ४८८. आहारगसरीरा जहा बेइंदियाणं ।। ४८६. तेयग-कम्मगसरीरा जहा ओरालिया। १. गोयमा ! दुविहा पण्णत्ता, तं जहा–बद्धे- ___ ल्लया य मुक्केल्लया य (ख, ग)। २. कम्मसरीरा (क) । ३. अणु० सू० ४६०, ४६१ । ४. अवहीरइ (क)। ५. ओरालिय (ख, हा)। ६. पयरं (ख, हा)। ७. अणु० सू० ४५७। ८. सरीरा णं (क)। ६. अणु० सू० ४५७ । १०. अणु० सू० ४८२ । ११. अणु० सू० ४८२-४८४ । १२. तहा (क) । अणु० सू० ४८२ । १३. एवं तेइंदियचरिदियपंचिदियतिरिक्खजोणि याण वि भाणियव्वाणि (चू, हा)। १४. जाव (क) । १५. अणु० सू० ४५७ । १६. अणु० सू० ४८३। १७. अणु० सू० ४८७ । Page #100 -------------------------------------------------------------------------- ________________ गदराई ३८७ ४६०. मणुस्साणं भंते ! केवइया ओरालियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा - बद्धेल्लया य मुक्केल्लया य । तत्थ णं जेते बद्धेल्लया ते णं सिय संखेज्जा सिय असंखेज्जा । जहण्णपए संखेज्जा - संखेज्जाओ कोडीओ' 'एगूणतीसं ठाणाई", 'तिजमलपयस्स उवरिं चउजमलपयस्स हेट्ठा", "अहव णं" छट्टो वग्गो पंचमवग्ग प्पण्णी, अहवणं छण्णउइछेयणगदायिरासी । उक्कोसपए असंखेज्जा - असंखेजाहिं उस्सप्पिणी- ओसप्पिणीहि अवहीरंति कालओ, खेत्तओ उक्कोसपए ' रूपखितेहि मणुस्सेहि सेढी अवहीरइ, 'असंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहि कालओ", खेत्तओ अंगुल पढमवगमूलं तइयवग्गमूल पडुप्पण्णं । मुक्केल्लया जहा ओहिया ओरालिया' ।। ४६१. मणुस्साणं भंते ! केवइया वेउब्वियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा - बद्वेल्लया य मुक्केल्लया य । तत्थ णं जेते बद्धेल्लया ते णं संखेज्जा, समए - समए 'अवही रमाणा - अवही रमाणा " संखेज्जेण कालेणं अवहीरंति, नो चेव गं अव हिया सिया | मुक्केल्लया जहा ओहिया ओरालिया" ॥ ४९२, 'मणुस्साणं भंते ! केवइया आहारगसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा ---बद्धेल्लया य मुक्केल्लया य । तत्थ णं जेते बद्धेल्लया ते णं सिय अस्थि सिय नत्थि, जइ अत्थि जहणेणं एगो वा दो वा तिष्णि वा, उक्कोसेणं सहस्सपुहत्त" । मुक्केल्लया जहा ओहिया ओरालिया १२११० 11 ४६३. तेयग-कम्मगसरीरा जहा एएसि चेव ओरालिया" तहा" भाणियव्वा ॥ ४६४. वाणमंतराणं ओरालियसरीरा जहा नेरइयाणं" ॥ ४६५. वाणमंतराणं भंते ! केवइया वेउव्वियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, १. कोडाकोडीओ ( ख, ग, है) । ८. अणु० सू० ४५७ । २. x ( है ) । ६. अवहीरमाणे २ (क ) । ३. तेसि सामयिगाए सण्णाए निद्देसे कीरइ ( चू, १०. ओरालियाणं ( क, ख, ग ) । अणु० सू० हा ) | ४५७ । ४. 'अहव ण' मित्यस्य शब्दस्य पाठान्तरस्य व्याख्या पूर्ववत् ( है ) । ११. हुतं (क, ख, ग ) । १२. ४ ( ख, ग ) 1 x ( ख ) ; उक्कोसेहि १३. आहारगा णं जहोपियाई (च), आहारया गं ५. उक्कोसेणं ( क ) ; (ग) | ६. तोसे सेढीए कालखेत्तेहि अवहारो मगिज्जइ कालओ असंखेज्जाहिं उसप्पिणीहि अवहीरइ (क); अत्र 'मग्गिज्जइ' पर्यन्तः पाठः चूण्यशो विद्यते । अस्योत्तरकाले मूलपाठ रूपेण प्रक्षेपो जातः । ७. पाडुप्पाडियं (चू) । जहा ओहियाई (हा ); आहारकाणि तु बद्धानि मुक्तानि च यथौधिकानि (हे ) । अणु० सू० ४५६ । १४. ओहिया ओरालिया ( क ) । १५. अणु० सू० ४६० १६. अणु० सू० ४६२ । Page #101 -------------------------------------------------------------------------- ________________ ३८८ अणुओदाई तं जहा ----बद्धेल्लया य मुक्केल्लया य । तत्थ णं जेते बद्धेल्लया ते णं असंखेज्जाअसंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहि अवहीरंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ परस्स असंखेज्जइभागो । तासि णं सेढीणं विक्खंभसूई संखेज्जजोयणसयवग्गपलिभागो' पयरस्स । मुक्केल्लया जहा ओहिया ओरालिया ।। ४९६. आहारगसरीरा दुविहा वि जहा असुरकुमाराणं ।। ४६७. वाणमंतराणं भंते ! केवइया तेयग- कम्मगसरीरा पण्णत्ता ? गोयमा ! जहा एएसि चैव वेउव्वियसरीरा तहा तेयग-कम्भगसरीरा वि भाणियव्वा ॥ ४६८. 'जोइरियाणं ओरालियसरीरा जहा नेरइयाणं " ॥ ४६६. जोइसियाणं भंते ! केवइया वेउव्वियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा - बद्धेल्लया य मुक्केल्लया य । तत्थ णं जेते बद्धेल्लया' 'ते णं असंखेज्जा-असंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहि अवहीरंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं सेढीणं विक्खंभसूई बेछप्पण्णंगुलसयवग्गपलिभागो परस्स | मुक्केल्लया जहा ओहिया ओरालिया" || ५००. आहारगसरीरा जहा नेरइयाणं तहा' भाणियव्वा ॥ ५०१. तेयग-कम्मगसरीरा जहा एएसि चेव वेउब्विया तहा' भाणियव्वा ॥ ५०२. वैमाणियाणं भंते ! केवइया ओरालियसरीरा पण्णत्ता ? गोयमा ! जहा नेरइयाण तहा ॥ ५०३. वैमाणियाणं भंते ! केवइया वेउब्वियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा -- बल्लया य मुक्केल्लया य । तत्थ णं जेते बद्धेल्लया ते णं असंखेज्जाअसंखेज्जाहिं उस्सप्पिणी ओसप्पिणीहि अवहीरंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ परस्स असंखेज्जइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलवीयवग्गमूलं तइयग्गमूल पडुपणं, अहव णं अंगुलतइयवग्गमूलघणप्पमाणमेत्ताओ सेढीओ । मुक्केल्लया जहा ओहिया ओरालिया" ।। ५०४. आहारगसरीरा जहा नेरइयाणं २ ॥ ५०५. तेयग-कम्मगसरीरा जहा एएसि चेव वेउब्वियसरीरा तहा* भाणियव्वा । से तं १. असंखेज्ज (क) २. अणु० सू० ४५७ । ३. अणु० सू० ४६८ । ४. अणु० सू० ४६५ । ५. जोइसियाणं भंते ! केवइया ओरालियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा -- जहा नेरइयाणं तहा भाणियव्वा (क ) । अणु० सू० ४६२ । - ६. सं० पा० - बद्धेल्लया जाव तासि । ७. अणु० सू० ४५७ । ८. अणु० सू० ४६४ ६. अणु० सू० ४६६ । १०. अशु० सू० ४६२ । ११. अणु० सू० ४५७ । १२. अणु० सू० ४६४ । १३. अणु० सू० ५०३ । Page #102 -------------------------------------------------------------------------- ________________ अणुओगदाराई सुहमे खेत्तपलिओवमे । से सं खेत्तपलिओवमे। से तं पलिओवमे । से तं विभाग निप्फण्णे । से तं कालप्पमाणे ।। भावप्पमाण-पदं ५०६. से कि तं भावप्पमाणे ? भावच्पमाणे तिविहे पण्णत्ते, तं जहागणप्पमाणे नयप्प माणे संखप्पमाणे । ५०७. से कि तं गुणप्पमाणे ? गुणप्पमाणे दुविहे पण्णत्ते, तं जहा—जीवगुणप्पमाणे य अजीवगुणप्पमाणे य॥ ५०८. से कि तं अजीवगुणप्पमाणे ? अजीवगुणप्पमाणे पंचविहे पण्णत्ते, तं जहा वण्णगुणप्पमाणे गंधगुणप्पमाणे रसगुणप्पमाणे फासगुणप्पमाणे संठाणगुण माणे ।। ५०६. से किं तं वण्णगणपमाणे ? वण्णगुणप्पमाणे पंचविहे पण्णत्ते, तं जहा–कालवण्ण गणप्रमाणे 'नोलवण्णगुण प्रमाणे लोहियवण्णगुणप्पमाणे हालिद्दवण्णगुणप्पमाणे' सुक्किल वण्णगुणप्पमाणे । से तं वण्णगुणप्पमाणे ।। ५१०. से किं तं गंधगुणप्पमाणे ? गंधगुणप्यमाणे दुविहे पण्णत्ते, तं जहा-सुब्भिगंधगु प्पमाणे' दुब्भिगंधगुणप्पमाणे । से तं गंधगुणप्पमाणे ।। ५११. से कि तं रसगणप्पमाणे ? रसगुणप्पमाणे पंचबिहे पण्णत्ते, तं जहा–तित्तरसा प्पमाणे 'कडुयरसगुणप्पमाणे कसायरसगुणप्पमाणे अंबिल रसगुणप्पमाणे" महुस गुणप्पमाणे । से तं रसगुणप्पमाणे ।। ५१२. से कि तं फासगुणप्पमाणे ? फासगुणप्पमाणे अट्ठविहे पणत्ते, तं जहा--३खड. फासगुणप्पमाणे 'मउयफासगुणप्पमाणे गरुयफासगुणप्पमाणे लहुयफासगुणा माणे सीयफासगुणप्पमाणे उसिणफासगुणप्पमाणे सिणिद्धफासगुणप्पमाणे तुखफास गुणप्पमाणे । से तं फासगुणप्पमाणे ॥ ५१३. से कि तं संठाणगणप्पमाणे ? संठाणगुणप्रमाणे पंचविहे पण्णत्ते, तं जह.--परि मंडलसंठाणगुणप्पमाणे 'वट्टसंठाणगुणप्पमाणे तंससंठाणगणप्पमाणे चउरस्संठाणगुणप्पमाणे आययस ठाणगुणप्पमाणे । से तं संठाणगणप्पमाणे । से तं अवगुण प्पमाणे ।। ५१४. से कि तं जोवग्णप्रमाणे ? जोवगु गठमाणे तिविहे पण्णत्ते, तं जहा—नणगुण प्पमाणे दंसणगुणप्पमाणे चरित्तगुणप्पमाणे ॥ ५१५. से कि तं नाणगुणप्पमाणे ? नाणगुणप्पमाणे चउव्विहे पणत्ते, तं जहा-पच्चक्खे १. संखापमाणे (क)। ५. जाव (ख, ग)। २. जाव (ख, ग)। ६. जाव (ख, ग)। ३. सुरभि० (ख, ग)। ७. जाव (ख, ग)। ४. दुरभि० ख, म)। Page #103 -------------------------------------------------------------------------- ________________ अणुओगदाराई अणुमाणे ओवम्मे आगमे ।। ५१६. से कि तं पच्चक्खे ? पच्चक्खे दुविहे पण्णत्ते, तं तहा-इंदियपच्चक्खे 'नोइंदिय पच्चवखे य ।। ५१७. से किं तं इंदियपच्चक्खे ? इंदियपच्चक्खे पंचविहे पण्णत्ते, तं जहा-सोइंदिय पच्चक्खे चक्खिं दियपच्चक्खें घाणिदियपच्चक्खे जिभिदियपच्चक्खे फासिदिय १च्चक्खे । से तं इंदियपच्चक्खे ।। १८. से किं तं नोइंदियपच्चक्खे ? नोइंदियपच्चक्खे तिविहे पण्णत्ते, तं जहा-ओहिनाण पच्चक्खे मणपज्जवनाण पच्चक्खे केवलनाणपच्चक्खे । से तं नोइंदियपच्चक्खे। से तं पच्चक्खे ॥ १६. से कि तं अणुमाणे ? अणुमाणे तिविहे पण्णत्ते, तं जहा-पुत्ववं सेसवं दिट्ठ साहम्मवं॥ b. से कि तं पुव्ववं? पुववंगाहा माता पुत्तं जहा नळं, जुवाणं पुणरागतं । काई पच्चभिजाणेज्जा, पूवलिगण केणई॥॥ तं जहा--खतेण वा वणेण वा लंछणेण वा मसेण वा तिलएण वा । से तं पुत्ववं ।। ५२ से कि तं सेसवं? सेसवं पंचविहं पण्णत्तं, तं जहा—कज्जेणं कारणेणं गणेणं अवयवेणं आसएणं ॥ ५२२१ कि तं कज्जेणं ? कज्जेणं-'संखं सद्देणं, भेरि तालिएणं, वसभं ढिकिएणं, मोरं काइएणं, हा हेसिएणं, हत्थि गुलगुलाइएणं, रहं घणघणाइएणं से तं ज्जणं 11 ५२३. कितं कारणोण ? कारणेणं-तंतवो पडस्स कारणं न पडो तंतुकारणं, वीरणा' डिस्स कारणं न कडो वीरणकारणं, मण्डिो घडस्स कारणं न घडो मप्पिड कारणं 1 से तं कारणेणं ।। ५२४.! किं तं गणेणं ? गणेणं--सुवण्णं निकसेणं, पुप्फ गंधे, लवणं रसेणं, मइरं भासाएणं, वत्थं फासेणं । से तं गुणेणं ।। १. चक्युरिदिय० (ग)। ३. मलधारिवृत्ती मत्पिण्डोदाहरणं' पूर्व व्याख्यातं, २. हयं हेसिएणं, मोरं किक्काइएणं, गयं गुलगुला- 'वीरणोदाहरणं' च पश्चात् । इण, रह घणघणाइएणं, (ख, ग); वृत्त्योः ४ गिडो (ख, ग); मिप्पिडो (पु)। 'हयं हेसिएणं' अनेन क्रमेण उदाहरणानि ५. पिंड० (ख, ग); मिप्पिड० (पु)। व्याख्यातानि सन्ति । मलघारिहेमचन्द्रेण ६. निहसेणं (क) पाटान्तरस्योल्लेखोपि कृतोस्ति-वच्चित्त ७. आसादएणं (ख, ग)। प्रथमत: शङ्ख शब्देनेत्यादि दृश्यते । Page #104 -------------------------------------------------------------------------- ________________ अणुओगदाराई ३६१ ५२५. से' किं तं अवयवेणं ? अवयवेणं-महिसं सिंगेणं, कुक्कुडं सिहाए, हत्थि विसाणणं, वराह दाढाए, मोरं पिछेणं,' आसं खुरेणं, बग्धं नहेणं, चमरि वालगुंछेणं', दुपयं मणुस्सयादि', चउप्पयं गवमादि', बहुपयं गोम्हियादि', 'वानरं नंगुलेणं", 'सोहं केसरेणं, वसहं ककुहेणं', महिलं वलयबाहाए । गाहा परियरबंधेण भडं, जाणेज्जा महिलियं निवसणणं । सित्थेण दोणपागं, कविं च एगाए गाहाए ॥१॥ -से तं अवयवेणं ।। ५२६. से किं तं आसएणं? आसएणं अग्गि धूमेणं. सलिलं बलागाहिं, बुद्धि अब्भविकारेणं, कुलपुत्तं सीलसमायारेणं ।। इङ्गिताकारितै ज्ञेयः, क्रियाभिर्भाषितेन च । नेत्र-वक्त्रविकारैश्च, गृह्यते"ऽन्तर्गतं मनः ॥१॥ से तं आसएणं से तंसेसवं ॥ ५२७. से कि तं दिटुसाहम्मवं ? दिटुसाहम्मव दुविहं पण्णत्तं, तं जहा—सामन्नदि च विसेस दिट्ठ च ॥ ५२८. से किं तं सामन्नदिट्ठ? सामन्नदिट्ठ-जहा" एगो पुरिसो तहा बहवे पुरिसा, जहा बहवे पुरिसा तहा एगो पुरिसो । 'जहा एगो करिसावणो तहा बवे करिसावणा, जहा बहवे करिसावणा तहा एगो करिसावणो" । से तं सामन्नदिट्ठ॥ ५२६. से किं तं विसेसदिव? विसेसदिट्ठ–से जहानामए केइ पुरिसे बहणं पुरिसाणं मझे पुव्वदिट्ट पुरिसं पच्चभिजाणेज्जा--अयं से पुरिसे, 'बहूणं वा करिसावणाणं मज्झे पुवदिट्ठ करिसावणं पच्चभिजाणेज्जा---अयं से करिसावणे"'से तं विसे १. द्रष्टव्यम्-सू० ३२७ । ११. वलयबाहाहिं (क)। २. सीहं (हा)। १२. नियत्थेणं (क)। ३. पिच्छेणं (ख, ग)। १३. ज्ञायते (क)। ४. समरं (क)। १४. द्रष्टव्यम् सू० ३५७ ! ५. वालगंछेणं वानरं नंगलेणं सीहं केसरेणं (क); १५. एवं करिसावणो (क)। वालग्गेणं (ख, ग); वालगंडेणं (पु) । १३. पुरिसे किचि पुरिसं (ख); पुरिसे कंचि ६. मणूसमाई (क)। पुरिसं (ग)। ७. मवादि (क)। १७. ४ (ख, ग)। ८. गोम्मिआदि (ख, ग)। १८. ४ (ख, ग) 1 ६. ४ (क, ख, ग)। १६. एवं करिसावणे (क)। १०. X (क) ! Page #105 -------------------------------------------------------------------------- ________________ ३६२ सदि । सेतं दिसाहम्मदं" ॥ ५३०. तस्स समासओ तिविहं ग्रहणं भवइ, तं जहा-तीयकाल गहणं' पडुप्पण्णकालग्रहणं अणागयकालगणं ॥ ५३१. से किं तं तीयकालगहणं ? तीयकालगहणं - उत्तिणाणि वणाणि निष्फण्णसस्सं वा इणि, पुण्णाणि य 'कुंड सर नदि दह' तलागाणि पासित्ता तेणं साहिज्जर, जहा सुट्टी आसी । से तं तीयकालग्रहणं ॥ ५३३. ५३२. से किं तं पडुप्पण्णकालगणं ? पडुप्पण्णकालगहणं - माहुं गोयरागयं विच्छड्डिय परभत्तवाण' पासित्ता तेणं साहिज्जइ, जहा मुभिक्खे वट्टs | से तं पडुप्पण्णकालग्रहणं ॥ से किं तं अणागयकाल गहणं ? अणागयकालगणं गाहा— अणुओगदाराई १. वृत्तिकृता से तं अणागयकालगहणं' (सू० ५३७) इति पाठान्तरं निगमनपाठो लब्धस्तेन इति टिप्पणी कृता यथा से तं विसेसदिट्ठ से तं दिसाहम्मत्र' मित्येतन्निगमनद्वयं दृष्टसाधर्म्यलक्षणानुमान गतभेदद्वयस्य समर्थनान्तरं युज्यते, यदि तु सर्ववाचनास्वत्रैव स्थाने दृश्यते, तदा दृष्टसाधर्म्यवतोपि सभेदस्यानुमान विशेषत्वात् कालत्रयविषयता योजनीवास्तामप्यभिधाय ततो निगमनद्वयमिदमकारीति प्रतिपत्तव्यम् (हे) २. अतीत ० ( ख, ग ) सर्वत्र । ३. उत्तिणाई ( क ) ; उत्तणाणि ( ख, ग ) । 3 अम्भस्स निम्मलत्तं कसिणां य गिरी सविज्जुया मेहा | धणियं वाउन्भामी, संझा 'निद्धा य रत्ता य० ॥१॥ वारुणं वा माहिंद" वा अण्णयरं वा पसत्थं उप्पायं पासिता तेणं साहिज्जइ, जहा - सुवुट्टी भविस्सइ । से तं अणागयकालगहणं ॥ ५३४. एएस चैव विवज्जासे" निविहं गहणं भवइ, तं जहा --तीय कालगणं पडुप्पण्णकालग्रहणं अणागयकाल गहणं ॥ ५३५. से किं तं तीयकालग्रहणं ? तीयकालगणं -नित्तिणाई वणाई अनिष्फण्णसस्सं वा इण, सुक्काणि य कुंड-सर-नदि दह " तलागाई पासिता तेणं साहिज्जइ, जहा - कुट्टी आसी । से तं तीयकालहणं ॥ ५३६. से किं तं पडुप्पण्णकालगहणं ? पडुप्पण्ण कालगहणं - साहुं गोयरग्गगयं भिक्खं ४. वणाई ( क ) } ५. निष्पन्नसमस्सं ( क ) । ६. दीहिया ( ख, ग ) ७. कुंडसराणि दहतलागाई ( क ) 1 ८. परन्नयाणं ( क ) 1 C. सुभिक्खं ( क ) | १०. रत्ताय निद्वा य ( ख, ग ) । ११. महिद ( ग ) | १२. विवज्जासे णं ( क ) ; विवच्चासे ( ख, ग ) । १३. नित्तणाई ( ख, ग ) । १४. दीहिअ ( ख, ग ) । Page #106 -------------------------------------------------------------------------- ________________ अणुओगदाराई अलभमाणं' पासित्ता तेणं साहिज्जइ, जहा–दुभिक्खे' वट्टइ । से तं पडुप्पण्ण काल गहणं ।। ५३७. से कितं अणागयकालगणं? अणागयकालगणं-'अग्गयं वा वायव्वं वा अण्णयर वा अप्पसत्थं उप्यायं पासित्ता तेणं साहिज्जइ, जहा–कुवुट्ठी भविस्सइ। से तं अणागयकालगणं । से तं अणुमाणे ।। ५३८. से वितं ओवम्मे ? ओवम्मे दुविहे पण्णत्ते, तं जहा-साहम्मोवणीए य वेहम्मो वणीए य॥ ५३६. से किं तं साहम्मोवणीए ? साहम्मोवणीए तिविहे पण्णत्ते, तं जहा—किंचिसाहम्मे पायसाहम्मे सव्वसाहम्मे ॥ ५४०. से किं तं किंचिसाहम्मे ? किंचिसाहम्मे– 'जहा मंदरो तहा सरिसवो, जहा सरिसवो तहा मंदरो । जहा समद्दो तहा गोप्पयं, जहा गोप्पयं तहा समुद्दो। जहा आइच्चो तहा खज्जोतो, जहा खज्जोतो तहा आइच्चो । जहा चंदो तहा कुंदो', जहा कुंदो तहा चंदो से तं किंचिसाहम्मे ।। ५४१. से कि तं पायसाहम्मे ? पायमाहम्मे-'जहा गो नहा गवओ, जहा गवओ तहा ____ गो । से तं पायसाहम्मे ॥ ५४२. से कि तं सव्वसाहम्मे ? सव्वसाहम्मे ओवम्म नत्यि, तहा वि 'तस्स तेणेव'"" ओवम्म" कीरइ, जहा-अरहंतेहि अरहंतसरिसं कयं, 'चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कये, साहुणा साहुसरिसं कयं । से तं सव्वसाहम्मे । से तं साहम्मोवणीए ।। ५४३. से किं तं वेहम्मोवणीए ? वेहम्मोवणीए तिविहे पण्णत्ते, तं जहा—किंचिवेहम्मे १. अलहमाणं (ग)। हराणानां क्रमभेद: आधिक्यं च दृश्यते२. दुब्भिक्खं (क)। मंदरसर्षपयोः मूर्त्तत्वादिसाधात् समुद्राष्पि३. धमायंति दिसाओ, संचिक्खिय मेइणी अपडि- दयोः सोदकत्वं चंद्रकुंदयोः शुक्लत्वं स्तमशबद्धा । वाया नेरइया खलु, कुट्रिमेवं निवे- कयोः सरीरित्वं आदित्यखद्योतक्ली: आकाशयंति ।। अग्गि वा वायं वा (ख, ग)। गमनोद्योतनादि (चू)। ४. द्रष्टव्यम् ५२६ सूत्रस्य पादटिप्पणम् । ११. साहम्मोवणीए (क) । ५. "साहम्मोवणीए (क) । १२. यथा गौस्तथा गवयः (क) । ६. साहम्मोवणीए (क)। १३. ओवम्मे (ख, ग)। ७. 'साहम्मोवणीए (क) । १४. तस्स तेण (क); तेणेव तस्स (ख, ग)। ८. कुमुदो (ख, ग, हे)। १५. तोवम्भ (ग)। ६. कुमुदो (ख, ग, हे)। १६. अरिहंतेहिं (ख, ग)। १०. जहा मंदरो तहा सरिसवो एवं समुद्दो गोप्पयं १७. एवं चक्कवट्रि बलदेव वासुदेव (क) । आइच्चखज्जोओ चंदकदो (क); चूणौं उदा. Page #107 -------------------------------------------------------------------------- ________________ ३६४ पायवेहम्मे सब्ववेहम्मे ॥ ५४४. से किं तं किंचिवेहम्मे ? कि चिवेहम्मे -- जहा सामलेरो न तहा बाहुलेरो, जहा बाहुलेरो न तहा सामले । से तं किं चिवेहम्मे || ५४५. से किं तं पायवेहम्मे ? पायवेहम्मे – जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो । से तं पायवेहम्मे || अणुभगदाराई ५४६. से किं तं सव्ववेहम्मे ? सव्ववेहम्मे ओवम्मं' नत्थि, तहा वि 'तस्स तेणेव” ओवम्मं' कीरइ, जहा - नीचेण नीचसरिसं कथं, 'काकेण कागसरिसं कयं, साणेण साणसरिसं कयं" । से तं सव्ववेहम्मे । से तं वेहम्भोवणीए । से तं ओवम्मे || ५४७. से किं तं आगमे ? आगमे दुविहे पण्णत्ते, तं जहा - लोइए लोगुत्तरिए य ॥ ५४८. से" किं तं लोइए आगमे' ? लोइए आगमे -- जणं इमं अण्णाणिएहिं मिच्छदिदीहिं सच्छंदबुद्धि-मइ - विगप्पियं तं जहा - १. भारहं २. रामायण ३,४. हंभोमासुरुत्तं ५. कोडिल्लयं ६. घोडमुहं ७. सगभद्दियाओ ८. कप्पासियं ६. नागसुहुमं १०. कणगसत्तरी ११. वेसियं १२. वइसेसियं १३. बुद्धवयणं १४. काविलं १५. लोगायतं १६. सट्ठितंतं १७. माढरं १८. पुराणं १६. वागरणं २०. नाडगादि । अहवाबावत्तरिकलाओ' चत्तारि वेया संगोवंगा । से तं लोइए आगमे ॥ ५४६. से किं तं लोगुत्तरिए आगमे" ? लोगुत्तरिए आगमे -- जण्णं इमं अरहंतेहि भगवंतेहि" उप्पण्णनाणदंसणधरेहिं 'तीय- पडुप्पण्णमणागयजाणएहिं सव्वण्णू हि सव्वदरिसीहि तेलोक्कचहिय-महिय-पूइएहिं" पणीयं दुवालसंग गणिपिडगं तं जहा – १. आयारो" •२. सूयगडो ३. ठाणं ४. समवाओं ५. वियाहपण्णत्ती ६. नायाधम्मकहाओ ७. उवासगदसाओ ८. अंतगडदसाओ ६ अणुत्तरोववाइयदसाओ १०. पहावागरणाई ११. विवागसुयं १२. दिट्टिवाओ । से तं लोगुत्तरिए आगमे" || १. x (क, ख, ग ) । 1. तस्स तेण ( क ) ; तेणेव तस्स ( ख, ग ) । ३. ऐवम्मं ( ग ) । ४. दारणं दाससरिसं कयं कागेण कामसरिसं कयं साणेण साणसरिसं कयं पाणेणं पाणसरिसं कयं ( ख ) | चूर्णी 'पाणेण पाणसरिसं कथं ' एतद् उदाहरणं प्रथमं व्याख्यातमस्ति । 'ख, ग' प्रत्योश्च 'पाणेण पाणसरिसं कयं इति अन्तिममस्ति । इत्यनुमीयते 'पाणेण पाणसरिसं कयं' अस्यैव उत्तरकाले सरलीकृतं रूपं 'नीचेण नीचसरिसं कयं विद्यते । केषु चिदादर्शेषु रूपद्वयमपि लिखितं लभ्यते । ५. द्रष्टव्यम् — सू० ४६, ५० ६. x (क, ख, ग ) 1 ७. अण्णाणीहि ( क ) 1 ८.मिच्छादिट्टिएहि ( ख, ग ) । ६. सं० पा० - रामायणं जाव चत्तारि । १०. x ( ख, ग ) । ११. x ( ख, ग ) 1 १२. अत्र 'क' प्रतौ संक्षिप्तपाठोस्ति-भगवंतेहि जाव पणीयं । १३. तीतपच्चुत्पन्नमनागतजाणएहि तिलुक्कवहियमहियपूइएहि सव्वष्णू हि सम्बदरिसीहि ( ख, ग ) 1 १४. सं० पा० --- आयारो जाव दिट्टिवाओ । १५. x ( क, ख, ग ) । Page #108 -------------------------------------------------------------------------- ________________ अणुओगदाराई ३६५ ५५०. अहवा आगमे तिविहे पण्णत्ते, तं जहा—सुत्तागमे अत्थागमे तदुभयागमे ।। ५५१. अहवा आगमे ति विहे पण्णत्ते, तं जहा–अत्तागमे अणंतरागमे परंपरागमे । तित्थ गराणं अत्थस्स अत्तागमे । गणहराणं सुत्तस्स अत्तागमे, अत्थस्स अणंतरागमे । गणहरसीसाणं सुत्तस्स अणंतरागमे, अत्थस्स परंपरागमे ! तेण परं 'सुत्तस्स वि अत्थस्स वि" नो अत्तागमे, नो अणंतरागमे, परंपरागमे । से तं लोगुत्तरिए आगमे। से तं आगमे । से तं नाणगुणप्पमाणे ॥ ५५२. से कि तं दसणगुणप्पमाणे ? दंसणगुणप्पमाणे चउविहे पण्णत्ते, तं जहा-चक्ख दंसणगुणप्पमाणे अचक्खुदंसणगुणप्यमाणे ओ हिदसणगुणप्पमाणे केवलदसणगुणप्पमाणे । चक्खुदंसणं चक्खुदंसणिस्स 'घड-पड-कड-रहादिएसु दव्वेसु । अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे । ओहिदसणं ओहिदंसणिस्स सव्वरूविदव्वेहि न पुण सव्वपज्जवेहिं । केवलदंसणं केवलदंसणिस्स 'सव्वदम्वेहि सव्वपज्जवेहि य" । से तं दसणगुणप्पमाणे । ५५३. से कि तं चरित्तगणप्पमाणे ? चरित्तगणप्पमाणे पंचविहे पण्णत्ते, तं जहा-सामा इयचरित्तगणप्पमाणे छेदोवट्टावणियचरित्तगुणप्पमाणे" परिहारविसुद्धियचरित्तगणप्पमाणे" सुहुमसंपरायचरित्तगुणप्पमाणे अहक्खायचरित्तगुणप्पमाणे । सामाइयचरित्तगुणप्पमाणे दुविहे ?ण्णत्ते, तं जहा--इत्तरिए य आवकहिए य । छेदोवट्ठावणियचरित्तगुणप्पमाणे" दुविहे पण्णत्ते, तं जहा-साइयारे य निरइयारे य। परिहारविसुद्धियचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तं जहा निव्विसमाणए" य निविट्ठकाइए"य। 'मुहुमसंपरायचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तं जहा-संकि लिस्समाणए य विसुज्झमाणए य। अहक्खायचरित्तगुणप्पमाणे दुविहे पण्णत्ते तं जहा–पडिवाई य अपडिवाई य । अहवा-छउमथिए य केवलिए य" । से तं चरित्तगुणप्पमाणे। से तं जीवगणप्पमाणे । से प्पमाणे ॥ १. गमे य (क)। २. गमे य (क)। ३. गमे य (क)। ४. सुत्तस्सावि (क); सूत्रस्यार्थस्य च (हे)। ५. X (ख, ग)। ६. घडपडमाइएसु (क) । ७. 'दब्वेसु (क)1 ८. पज्जवेसु (क)। ६. सव्वदव्वपज्जवेहि (क)। १०. छेदोवट्ठावण (ख, ग)। ११. परिहारविसुद्ध (ख, ग)। १२. छेदोवट्ठावण (ख, ग)। १३. 'माणे (क)। १४. 'काए (क)। १५. अत्र द्वयोरपि वृत्त्यो व्याख्यानुसारी पाठः स्वीकृतः । नूणौँ 'अहक्खायचरित्तगुणप्पमाणस्स' पाठ: आदर्शपाठतुल्योस्ति । आदर्शषु पूर्णः पाठः इत्थं विद्यते-सुहमसंपरायचरित्तगुण Page #109 -------------------------------------------------------------------------- ________________ ३६६ अणुओगदारा ५५४. 'से किं तं नयप्पमाणं ? नयप्पमाणे तिविहे" पण्णत्ते, तं जहा - पत्थगदिट्ठतेणं वस हिदिट्ठतेणं पएसदितेणं ॥ ५५५. से किं तं पत्थगदिट्ठतेणं ? पत्थगदिट्ठतेणं-से जहानामए केइ पुरिसे परसुं महाय अडवित्तो' गच्छेज्जा, 'तं च केइ पासित्ता" वएज्जा -- कहिं भवं गच्छसि ? अविसुद्धो नैगमो भणति - पत्थगस्स गच्छामि । तं च केइ छिदमाणं पासित्ता वएज्जा - किं भवं छिंदसि ? विसुद्धो नेगमो भणति - पत्थगं छिदामि । तं च केइ तच्छेमाणं" पासिता वएज्जा - किं भवं तच्छेसि ? विसुद्धतराओ नेगमो भणति -- पत्थगं तच्छेमि । तं च केइ उक्किरमाणं पासिता वएज्जा - किं भवं उक्किरसि ? विसुद्धतराओ नमो भणति - पत्थगं उक्किरामि । तं च केइ लिह्माणं पासिता वएज्जा कि भवं लिहसि ? विसुद्धतराओ नेगमो भणति -- पत्थगं लिहामि । एवं विसुद्ध तरागस्स नेगमस्स 'नामाउडिओ पत्थओ " । एवमेव 'ववहारस्स वि । संगहस्स चिओ मिओ मेज्जसमारूढो पत्थओ | उज्जयस पत्थओ वि पत्थओ, मेज्जं पि" पत्थओ । तिन्हं सनयाणं पत्थगाहिगारजाणओ" पत्थओ, जस्स वा वसेणं पत्थओ निष्फज्जइ । से तं पत्थगदिट्ठतेणं ॥ प्पमाणे दुबिहे पण्णत्ते, तं जहा - पडिवाई (वाइए 'क' ) य अपडिवाई ( 'बाइए 'क' ) य। अक्खायचरितगुणप्पमा दुविहे पण्णत्ते, तं जहा - छउमत्थिए य केवलिए य ( क, ख, ग) १. से किं तं नयप्पमाणे ? सत्तविहे पं तं णेगमे संग ववहारो उज्जुसुए सद्दे समभिरूडे एवंभूए से किं तं नयपमाणे ? तिविहे ( क ) ; या य विहाणे अगभेदभिण्णत्ता दिट्ठतभेदतो तिविभेद त्ति ( चू) | २. अडविमुहे ( क ) ; असौ पाठ: व्याख्याया अनन्तरं परिवर्तित: संभाव्यते । ३. तं पासित्ता केइ ( ख, ग ) । ४. गच्छइ ( क ) । अस्मिन् सूत्रे अग्रिमसूत्रे च सर्वेष्वपि आदर्शेषु प्रथमपुरुषकर्तरि मध्यमपुरुषक्रियाप्रयोगो दृश्यते । केवलं 'क' प्रती 'गच्छ' इति लभ्यते । वृत्तिकृद्भ्यां प्रथम पुरुषानुसारी क्रियाप्रयोगो व्याख्यातः । ताभ्यामत्र नहि काचित् टिप्पणी कृतास्ति, येनेति निर्णयः कर्तुं शक्यो भवेत् तयोः सम्मुखे प्रथमपुरुषक्रियाप्रयोग आसीत् अथवा मध्यमपुरुषक्रियाप्रयोगः ? प्राकृते वचनव्यत्ययवत् पुरुष व्यत्ययोपि जायते । संभवतः अत्र व्यत्यय एव कृतोस्ति । ५. छिज्जमाणं ( क ) 1 ६. विसुद्धतरो ( क ) ; । विसुद्धतराओ (हा ) | ७. तच्छ्रमाणं (ख) 1 ८. विलिह (हे ) सर्वत्र । ६. नामाउडियपत्थओ ( क ) 1 १०. ववहारस्स संगहस्स वि निचिओ ( क ) 1 ११. पिसे ( ख, ग ) । १२. पत्ययस्स अत्याहिगारजाणओ प्रस्थकार्धाधिकारज्ञः (हे) । ( ख, ग ); Page #110 -------------------------------------------------------------------------- ________________ अनुबोगदाराई ५५६. से कि तं वसहिदिठ्ठतेणं ? वसहिदिळंतेणं-से जहानामए केइ पुरिसे कंचि' पुरिसं वएज्जा-कहिं भवं वससि ? अविसुद्धो नेगमो भणति—लोगे वसामि । लोगे तिविहे पण्णत्ते, तं जहा---'उड्ढलोए अहेलोए तिरियलोए, तेसु' सव्वेसु भवं वससि ? विसुद्धो नेगमो भणति-तिरियलोए वसामि । तिरियलोए जंबुद्दीवाइया सयंभुरमणपज्जवसागा' असंखेज्जा दीव-समुद्दा कण्णत्ता, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ नेगमो भणति—जंबुद्दीवे वसामि । जंबुद्दीवे दस खेत्ता पण्णत्ता, तं जहा'भरहे एरवए हेमवए हेरण्णवए हरिवस्से रम्मगवस्से देवकुरा उत्तरकुरा पुनविदेहे अवरविदेहे'', तेसु सवेसु भवं वससि ? विसुद्धतराओ नेगमो भणति-भरहे वसामि । भरहे दुविहे पण्णत्ते, तं जहा–दाहिणड्ढभरहे य उत्तरड्ढभरहे य, 'तेसु सव्वेसु भवं वससि ? विसुद्धतराओ नेगमो भणति--दाहिणड्ढभरहे" वसामि । दाहिणड्ढभरहे२ अणेगाइं 'गामागर-नगर-खेड-कब्बड-मडंब-दोणम ह-पट्टणासमसंबाह-सण्णिवेसाइं", तेसु सम्वेसु भवं वससि ? विसुद्धतराओ नेगमो भणतिपालिपुत्ते वसामि । पाडलिपुत्ते अणेगाई गिहाई" तेसु सव्वेसु भवं वससि ? विसुद्धतराओ नेगमो भणति-देवदत्तस्स घरे वसामि । देवदत्तस्स घरे 'अणेगा कोट्ठगा, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ नेगमो भणति-गब्भघरे वसामि । एवं विसुद्धतरागस्स" नेगमस्स वसमाणो वसइ । एवमेव ववहारस्स वि । संगहस्स संथारसमारूढो वसइ । उज्जुसुयस्स जेसु आगासपएसेसु ओगाढो तेसु वसइ। तिण्हं सद्दनयाणं आयभावे वसइ । से तं बस हिदिळंतेणं ॥ ५५७. से किं तं पएसदिठ्ठतेणं ? पएसदिळंतेणं-नेगमो भणति--छण्हं पएसो, तं जहा धम्मपएसो" अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो देसपएसो। एवं वयंत" नेगमं संगहो भणति-जं" भणसि छण्हं पएसो तं न भवइ । कम्हा ? जम्हा जो देसपएसो सो तस्सेव" दन्वस्स, जहा को दिटुंतो? दासेण मे खरो कीओ 'दासो वि मे खरो वि मे", तं मा भणाहि-छण्हं पएसो, भणाहि १. किंचि (क)। २. अहेलोए तिरियलोए उड्डुलोए (क)। ३. एएसु (क)। ४. विसुद्धतराओ (क)। ५. सयंभू० (ख, ग)। ६. भरहेरवए जाव विदेहे (क)। ७. एसु (क)। ८. भरहे वासे (क)। ६. भरहे वासे (क, ख, ग)। १०. एएसु दोसु (क)। ११. दाहिणभरहदे (क)। १२. दाहिणभरहद्धे (क)। १३. गामागर जाव सग्निवेसाई (क)। १४. घरसयाई (क)। १५. णेगाई कोट्ठगाई (क)। १६. विसुद्धस्स (क, ख, ग)। १७. पदेसो (ग)। १८. वयंतं पनवयं (क)। १६. जन्नं (क)। २०. तस्स (ख, ग)। २१. सो य दासो खरो य मे (क)। Page #111 -------------------------------------------------------------------------- ________________ ३६८ अणुओगदाराई पंचण्हं पएसो, तं जहा-धम्मपएसो 'अधम्मपएसो आगासपएसो जीवपएसो" खंधपएसो । एवं वयंतं संगहं ववहारो भणति–जं भणसि पंचण्हं पएसो तं न भवइ । कम्हा ? जई पंचण्हं गोटियाणं' केइ दव्वजाए सामण्णे, तं जहा-हिरणे वा सुवण्णे वा धणे वा धण्णे वा तो जुत्तं वत्तुं जहा पंचण्हं पएसो, तं मा भणाहि-- पंचण्हं पएसो, भणाहि----पंचविहो पएसो, 'तं जहा–धम्मपएसो अधम्मपएसो आगासपएसो जीवषएसो" खंधपएसो। एवं वयंतं ववहारं उज्जुसुओ भणति-जं भणसि पंचविहो पएसो, तं न भवइ । कम्हा ? जइ ते पंचविहो पएसो-एवं ते एक्केको पएसो पंचविहो--एवं ते पणवीसतिविहो पएसो भवइ, तं मा भणाहि-पंचविहो पएसो, भणाहि-भइयब्वो पएसो-सिय' धम्मपएसो सिय अधम्मपएसो 'सिय आगासपएसो सिय जीवपएसो सिय खंधपएसो। एवं वयंत" उज्जुसुयं संपइ सद्दो" भणति--जं भणसि भइयव्यो पएसो, तं न भवइ। कम्हा? जइ"ते" भइयव्वो पएसो, एवं ते-१. धम्मपएसो५ वि-सिय धम्मपएसो सिय अधम्मपएसो सिय आगासपएसो सिय जीवपएसो सिय खंधपएसो, २. अधम्मपएसो वि-सिय धम्मपएसो सिय अधम्मपएसोसिय आगासपएसो सिय जीवपएसो. सिय खंधपएसो, ३. ""आगासपएसो वि-सिय धम्मपएसो सिय अधम्मपएसो सिय आगासपएसो सिय जीवपएसो सिय खंधपएसो, ४. जीवपएसो वि-- सिय धम्मपएसो सिय अधम्मपएसो सिय आगासपएसो सिय जीवपएसो. सिय खंधपएसो, ५. खंधपएसो वि--सिय धम्मपएसोसिय अधम्मपएसो सिय आगासपएसो सिय जीवपएसो सिय खंधपएसो! एवं ते अणवत्था भविस्सइ, तं मा भणाहि--भइयव्वो पएसो, भणाहि-धम्मे पएसे से पएसे धम्मे, 'अधम्मे पएसे से पएसे अधम्मे, आगासे पएसे से पएसे आगासे, जीवे पएसे से पएसे नोजीवे,"खंधे पएसे से पएसे नोखंधे । एवं वयंतं सई संपइ समभिरूढो भणति-जं भणसि धम्मे १. जाव (क)। १२. सद्दनओ (ख, ग)। २. जइ जहा (क, ख, ग, हे); असौ पाठः हारि- १३. जम्हा (हा, हे) । भद्रीयदृत्तिमनुसृत्य स्वीकृतः । १४. x (ख, ग)। ३. गोट्टियाणं पुरिसाणं (ख, ग)। १५. अत: ‘एवं' पदात्पूर्वं 'क' प्रती संक्षिप्तपाठो४. सामण्णे भवइ (ख, म)। स्ति-धम्मपएसो सिया अधम्मपएसो एवं जाव ५. ४ (ख, ग)! सिया खंधपएसो अधम्मपएसो वि सिया जाव ६. भणेहि (क)। सिया खंधपएसो। ७. जाव (क) । १६. सं० पा०–अधम्मपएसो जाव सिय । ८. जम्हा (क, हा, हे)। १७. सं० पा०-आगासपएसो जाव सिय । ६. सिया (क) सर्वत्र । १८. सं० पा०-धम्मपएसो जाव सिय । १०. जाव (क)। १६. जाव (क)। ११. भणन्तम् (है)। २०. सद्दनयं (ख, ग)। Page #112 -------------------------------------------------------------------------- ________________ अणुओगदाराई ३९१ पएसे से पएसे धम्मे जाव खंधे पएसे से पएसे नोखंधे, तं न भवइ । कम्हा ? एत्थ' दो समासा भवंति, तं जहा---तप्पुरिसे य कम्मधारए य । तं न नज्जइ कयरेणं समासेणं भणसि ? किं तप्पुरिसेणं ? किं कम्मधारएणं ? जइ तप्पुरिसेणं भणसि तो मा एवं भणाहि, अह कम्मधारएणं भणसि तो विसेसओ भणाहि-धम्मे य से पएसे य सेसे पएसे धम्मे, 'अधम्मे य से पएसे य सेसे पएसे अधम्मे, आगासे य से पएसे य सेसे पएसे आगासे, जीवे य से पएसे य सेसे पएसे नोजीवे, खंधे य से पएसे य सेसे पएसे नोखंधे"। एवं वयंत समभिरुढं संपई एवंभूओ भणति-जं जं भणसि तं तं सव्वं कसिणं पडिपुण्णं निरवसेसं एगग्गहणगहीयं । देसे वि मे अवत्थू, पएसे वि मे अवत्थू । से तं पएसदिळंतेणं । से तं नयपमरणेणं ।। ५५८. से कि तं संखप्पमाणे ? संखप्पमाणे अट्टविहे पण्णत्ते, तं जहा---१. नामसंखा २. ठवणसंखा ३. दव्वसंखा ४. ओवम्मसंखा ५. परिमाणसंखा ६. जाणणासंखा ७. गणणासंखा ८. भावसंखा ॥ ५५६. से कि तं नामसंखा ? नामसंखा-जस्स णं जीवस्स वा 'अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा संखा ति नामं कज्जइ° 1 से तं नामसंखा ॥ ५६०. से किं तं ठवणसंखा ? ठवणसंखा-जण्णं कट्टकम्मे वा 'चित्तकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संधाइमे वा अखे वा वराडए वा एगो वा अणेगा वा सब्भावठवणाए वा असब्भावठवणाए वा संखा ति ठवणा ठविज्जइसे तं ठवणसंखा॥ ५६१. नाम-दृवणाणं को पइविसेसो ? नाम आवक हियं, ठवणा इत्तरिया वा होज्जा आवकहिया वा"। ५६२. से कि तं दव्वसंखा ? दव्वसंखा दुविहा पण्णत्ता, तं जहा-आगमओ य नोआ गमओ य ॥ ५६३. " से किं तं आगमओ दव्वसंखा ? आगमओ दव्वसंखा-जस्स णं संखा ति पदं १. इत्थं खलु (ख, ग)। २. से (ख, ग)। ३. जाव खंधपएसे खंघे (क)। ४. भणंतं (क)। ५. ४ (क)। ६. एगगहणगहितं (ख, ग)। ७. ठवणासंखा (ख, ग)। ८.५५६, ५६०, ५६१ एषां त्रयाणां सूत्राणां स्थाने (ख, ग) प्रत्योः मलधारीयहेमचन्द्र वृत्तौ च संक्षिप्तपाठोस्ति-नामठवणाओ पुग्वं वणिया । ६.सं पा०-जीवस्स वा जाव से तं। १०. ४ (क)। ११. सं० पा.--पोत्थकम्मे वा जाव से तं । १२. नाम पाएणि (क)। १३. वा होज्जा (क)। १४. सं. पा.---जाव से कि तं । Page #113 -------------------------------------------------------------------------- ________________ अणुओगदाराई सिक्खियं ठियं जियं मियं परिजियं नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपूण्णघोसं कंठोविप्पमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वमिति कट्ट । ५६४. नेगमस्स एगो अणुव उत्तो आगमओ एगा दव्वसंखा, दोण्णि अणवउत्ता आगमओ दोण्णीओ दश्वसंखाओ, तिण्णि अणुवउत्ता आगमओ तिण्णीओ दव्वसंखाओ, एवं जावइया अणुवउत्ता तावइयाओ ताओ नेगमस्स आगमओ दव्वसंखाओ। एवमेव ववहारस्स वि । संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वसंखा वा दव्वसंखाओ वा सा एगा दव्वसंखा। उज्जुसुयस्स एगो अणुवउत्तो आगमओ एगा दव्वसंखा, पुहत्तं नेच्छइ । तिण्ह सद्दनयाणं जाणए अणु व उत्ते अवत्थू । कम्हा ? जइ जाणए अणुवउत्ते न भवइ । से तं आगमओ दव्वसंखा ।। ५६५. से किं तं नोआगमओ दव्वसंखा ? नोआगमओ दव्वसंखा तिविहा पण्णता, तं जहा-जाणगसरीरदब्वसंखा भवियसरीरदव्वसंखा जाणगसरीर-भवियसरीर वतिरित्ता दन्वसंखा। ५६६. से कि तं जाणगसरीरदव्वसंखा? जाणगसरीरदव्वसंखा--संखा ति पयत्थाहिगार जाणगस्स जं सरीरयं ववगय-चय-चाविय-चत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ता णं कोइ वएज्जा-- अहो णं इमेणं सरीरसमस्सएणं जिणदिठेणं भावेणं संखा ति पयं आपवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिळंतो? अयं महुकुंभे आसी, अयं घयकुंभे आसी । से तं जाणगसरीरदव्वसंखा ।। ५६७. से किं तं भवियसरीरदव्वसंखा ? भवियसरीरदब्वसंखा-जे जीवे जोणिजम्मण नि क्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सरणं जिणदिठेणं भावेणं संखा ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिळंतो? अयं महुकुभे भविस्सइ, अयं घयकुंभे भविस्सइ । से तं भवियसरीरदव्वसंखा ॥ ५६८. से किं तं जाणगसरीर-भवियसरीर-वतिरित्ता' दम्बसंखा' ? जाणगसरीर-भविय सरीर-वतिरित्ता दव्वसंखा तिविहा' पण्णत्ता, तं जहा---एगभविए बद्धाउए अभिमहनामगोत्ते य। एगभविए णं भंते! एगभविए त्ति कालओ केवच्चिरं होइ ? जहण्णणं अंतोमुहुत्तं, उक्कोसेणं पुवकोडी। बद्धाउए णं भंते! बद्धाउए त्ति कालओ केवच्चिरं होइ ? जहण्णेणं अंतोमहत्तं, उक्कोसेणं पुवकोडी -तिभागं । १. वतिरित्ते (हा, हे)। २. संखे (हा, हे)। ३. तिविहे (हा, हे)। ४. पण्णस (हा, हे)। ५. अभिमुहनामगोए (क) सर्वत्र । ६. पुम्बकोडीए (क)। Page #114 -------------------------------------------------------------------------- ________________ अणुमोगदाराई ४०१ अभिमुहनामगोत्ते णं भंते! अभिमुहनामगोत्ते त्ति कालओ केवच्चिरं होइ ? जहण्णेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं । इयाणि को नओ के संखं इच्छइ ? नेगम'-संगह-ववहारा तिविहं संखं इच्छंति, तं जहा--एगभवियं बद्घाउयं अभिमुहनामगोत्तं च । उज्जुसुओ दुविहं संखं इच्छइ, तं जहा-बद्धाउयं च अभिमुहनामगोत्तं च । तिणि सद्दनया अभिमहनामगोत्तं संखं इच्छति। से तं जाणगसरीर-भवियसरीर वतिरित्ता दव्वसंखा। 'से तं नोआगमओ दव्वसंखा ।" से तं दव्वसंखा ॥ ५६६. से किं तं ओवम्मसंखा ? ओवम्मसंखा चउन्विहा पण्णत्ता, तं जहा--१. अत्थि संतयं संतएणं उवमिज्जइ २. अत्थि संतयं असंतएणं उवमिज्जइ ३. अस्थि असंतयं संतएणं उवमिज्जइ ४. अस्थि असतयं असंतएणं उवमिज्जइ।। तत्थ १. संतयं संतएणं उमिज्जइ, जहा– संता अरहंता संतएहिं पुरवरेहिं, संतएहिं 'कवाडेहिं संतएहिं वच्छेहि उवमिज्जंति, जहागाहा पुरवर-कवाड-वच्छा, फलिहभुया 'दुंदुहि-त्थणियघोसा"। सिरिवच्छंकियवच्छा, 'सव्वे वि जिणा' चउव्वीसं ॥१॥ २. संतयं असतएणं उवमिज्जइ, जहा–संताई नेरइय-'तिरिक्खजोणिय-मणुस्सदेवाणं आउयाई असंतएहि पलिओवम-सागरोवमेहिं उवमिज्जति । ३. असंतयं संतएणं उवमिज्जइ, जहा--- गाहा परिजूरियपेरंतं, चलंतबेंट पडतनिच्छीरं । पत्तं वसणप्पत्तं, कालप्पत्तं भणइ गाहं ॥२॥ जह तुब्भे तह अम्हे, तुम्हें वि य होहिहा जहा अम्हे । अप्पाहेइ पडतं, पंडुयपत्तं किसलयाणं ॥३॥ नवि अत्थि न वि य होही", उल्लावो किसल-पंडुपत्ताणं । उवमा खलु एस कया, भवियजण-विबोहणट्ठाए ।।४।। ४. असंतयं असंतएणं उवमिज्जइ-जहा खरविसाणं" तहा ससविसाणं" । से तं १. तत्थ नेगम (क्वचित् । ८. तं जहा (ख, ग)। २. ४ (क)। ६. तुब्भे (क)। ३. अरिहंता (ख, ग)। १०. होहिया (क, ख, ग)। ४. कवाडएहि संतएहि वच्छएहि (प)। अस्मिन ११.होई (क) । पाठे तृतीया विभक्तिश्चिन्त्यास्ति, अर्थदृष्ट्या १२. असंतएहिं (ग)। प्रथमया भाव्यम् । १३. विसाणो (क)। ५. दुंदुही थणिय० (क)। .१४. 'विसाणो (क); यथा वा शशविषाणमभाव६. वंदामि जिणे (क)। रूपं निश्चितमित्यमितरदपि (हे)। ७. तिरिक्खमणुय (क)। Page #115 -------------------------------------------------------------------------- ________________ ४०२ ओवम्मसंखा || ५७०. से किं तं परिमाणसंखा ? परिमाणसंखा दुविहा पण्णत्ता तं जहा -- कालियसुयपरिमाणसंखा' दिट्ठिवायसुयपरिमाणसंखा य । ५७१. से किं तं कालियसुयपरिमाणसंखा ? कालियसुयपरिमाणसंखा अणेगविहा पण्णत्ता, तं जहा - पज्जवसंखा अवखरसंखा संघायसंखा पयसंखा पायसंखा' माहासंखा सिलोगसंखा वेढसंखा निज्जुत्तिसंखा अणुओगदारसंखा उद्देसगसंखा अज्झयणसंखा सुखंधसंखा अंगसंखा । से तं कालियसुयपरिमाणसंखा ॥ अणुओगदारा ५७२. से किं तं दिट्टिवायसुयपरिमाणसंखा ? दिट्टिवायसुयपरिमाणसंखा अणेगविहा पण्णत्ता, तं जहा --- पज्जवसंखा' "अक्खरसंखा संघायसंखा पयसंखा पायसंखा गाहासंखा सिलोगसंखा वेढसंखा निज्जुत्तिसंखा अणुओगदारसंखा पाहुडसंखा पाहुडियासंखा पाहुडपाहुडियासंखा वत्थुसंखा' । सेतं दिट्ठिवायसुयपरिमाणसंखा । से तं परिमाणसंखा || ५७३. से किं तं जाणणासंखा ? जाणणासंखा - जो जं जाणई', तं जहा – सद्दं सद्दिओ, गणियं गणियओ, निमित्तं नेमित्तिओ, कालं कालनाणी, 'वेज्जयं वेज्जो से तं जाणणासंखा || ५७४. से किं तं गणणासंखा ? गणणासंखा एक्को गणणं न उवेइ, दुप्पभिइ संखा, तं जहा - संखेज्जए असंखेज्जए अनंतए || ५७५. से किं तं संखेज्जए ? संखेज्जए तिविहे पण्णत्ते, तं जहा- जहण्णए उक्कोसए अजहण्णमणुक्कोसए | ५७६. से किं तं असंखेज्जए ? असंखेज्जए तिविहे पण्णत्ते, तं जहा - प जुत्तासंखेज्जए असंखेज्जासंखेज्जए || ५७७. से किं तं परित्तासंखेज्जए ? परित्तासंखेज्जए तिविहे पण्णत्ते, तं जहा -- जहण्णए raar अणमक्कोसए ॥ ५७८. से किं तं जुत्तासंखेज्जए ? जुत्तासंखेज्जए 'तिविहे पण्णत्ते, तं जहा- जहण्णए उक्कोसए अजहष्णमणुक्कोसए ॥ ५७६. से किं तं असंखेज्जासंखेज्जए ? असंखेज्जासंखेज्जए तिविहे पण्णत्ते, तं जहाजहणए उक्कोसए अजहण्णमणुक्कोसए || १. संखाय ( ग ) । २. पद' (ग)। ३. पाद (ग) 1 ४. सं० पा०—पज्जवसंखा जाव अणुओगदार -परित्तासंखेज्जए ५८०. से किं तं अतए ? अनंतए तिविहे पण्णत्ते, तं जहा - परित्ताणंतर जुत्ताणंतर अनंतात ॥ संखा । ५. वत्संखा पुव्वसंखा ( क ) | ६. जाणइ, सो तं जाणइ ( है ) | ७. विज्जो वेज्जियं ( क ) 1 Page #116 -------------------------------------------------------------------------- ________________ अणुबोगदाराई ४०३ ५८१. से किं तं परित्ताणतए ? परित्ताणतए ति विहे पण्णत्ते, तं जहा--जहण्णए उक्कोसए अजहण्णमणुक्कोसए ॥ ५८२. से किं तं जुत्ताणतए ? जुत्ताणतए तिविहे पण्णत्ते, तं जहा--जहण्णए उक्कोसए अजहण्णमणुक्कोसए । ५८३. से किं तं अणंनाणंतए ? अणंताणतए दुविहे पण्णत्ते, तं जहाजहण्णए अजहण्ण मणुक्कोसए। ५८४. जहण्णयं संखेज्जयं केत्तिय होइ ? दोरूवाई॥ ५८५. तेण परं अजहण्णमणक्कोसयाई ठाणाइं जाव उक्कोसयं संखेज्जयं न पावइ । ५८६. उक्कोसयं संखेज्जयं केत्तिय होइ ? उक्कोसयस्स संखेज्जयस्स परूवणं करिस्सामि : से जहानामए पल्ले सिया एग जोयणसयसहस्सं आयाम-विक्खंभेणं, 'तिण्णि जोयणसयसहस्साई सोलस सहस्साई दोणि य सत्तावीसे जोयणसए तिणि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धं अंगुलं च किंचि विसेसाहियं परिक्खेवेणं पण्णत्ते । से णं पल्ले सिद्धत्थयाणं भरिए । तओ णं तेहिं सिद्धत्थएहिं दीव-समुदाणं उद्धारो घेप्पइ । एगे दीवे एगे समुद्दे-एगे दीवे एगे समुद्दे एवं 'पक्खिप्पमाणेहिपक्खिप्पमाणेहि जावइया" दीव-समुद्दा तेहिं सिद्धत्थएहिं अप्फुण्णा, एस णं एवइए खेत्ते पल्ले पढमा सलागा । एवइयाणं सलागाणं असंलप्पा लोगा भरिया तहा वि उक्कोसयं संखेज्जयं न पावइ । जहा को दिळंतो? से जहानामए मंचे सिया आमलगाणं भरिए, 'तत्थ एगे आमलए पक्खित्ते से माते, अण्णे वि पक्खित्ते से वि माते, अण्णे वि पक्खित्ते से वि माते, एवं पक्खिप्पमाणेहि-पक्खिप्पमाणेहिं" होही से आमलए जम्मि पक्खित्ते से मंचे भरिज्जि हिइ, 'होही से आमलए जे तत्थ न माहिइ'" ॥ ५८७. एवामेव उक्कोसए संखेज्जए 'रूवं पक्खित्तं जहण्णयं परित्तासंखेज्जयं भवइ" ॥ ५८८. तेण परं अजहण्णमणुक्कोसयाई ठाणाइं जाव उक्कोसयं परित्तासंखेज्जयं न पावइ ।। १. कत्तिल्लयं (क); केवइयं (ख, ग)। ६. से वि (ख, ग)। २. दोरूवयं (ख, ग) ! १०. तत्थ अन्ने आमलगा पक्खित्ता ते वि माया ३. कोसाइं (क)। अन्ने वि पक्खित्ता ते वि माया (क)। ४. कित्तियं (क); केवइयं (ख, ग)। ११. माणे २ (ख, ग)। ५. तिणि जोयणलक्खाइं जंबुद्दीवपमाणं भाणियव्वं १२. होहिय (क)। १३. जे तत्थ आमलए न माहिइ (ख, ग)। ६. "माणेगं २ (ग)। १४. रूवे पक्खित्ते (ख, ग)। ७. जावइया णं (ग)। १५. होइ (ग)। ८. पल्ले आइऐ (ख. ग)। Page #117 -------------------------------------------------------------------------- ________________ अणुओगदाराई ४०४ ५८. उक्कोमयं परितासंखेज्जयं केत्तियं' होइ ? 'जहण्णयं परित्तासंखेज्जयं जहण्णयपरित्तासंखेज्जयमेत्ताणं" रासीणं अण्णमण्णभासो रूवणो उक्कोसयं परित्तासंखेज्जयं होइ । अहवा जहण्णयं जुत्तासंखेज्जयं रूवणं उक्कोसयं परित्तासंखेज्जयं होइ ॥ ५६०. जहण्णयं जुत्तासंखेज्जयं केतियं होइ ? 'जहण्णयं परित्तासंखेज्जयं जहणयपरित्तासंखेज्जयमेत्ताणं" रासीणं अण्णमण्णब्भासो पडिपुण्णो जहण्णयं जुत्तासंखेज्जयं होइ । अहवा उक्कोस परित्तासंखेज्जए रूवं पक्खित्तं जहण्णयं जुत्तासंखेज्जयं होइ । आवलिया वि तत्तिया चेव ॥ ५६१. तेण परं अजहृण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं जुत्तासंखेज्जयं न पावइ ॥ ५६२. उक्कोस जुत्तासंखेज्जयं केत्तियं होइ ? जहण्णएणं जुत्तासंखेज्जएणं आवलिया गुणिया 'अण्णमणभासो रूवूणो उक्कोसयं जुत्तासंखेज्जयं होइ । अहवा जहणयं असंखेज्जासंखेज्जयं रूवूणं उक्कोसयं जुत्तासंखेज्जयं होइ ॥ ५६३. जण्णयं असंखेज्जासंखेज्जयं केत्तियं होइ ? जहण्णएणं जुत्तासंखेज्जएणं, आवलिया गुणिया अण्णमणभासो पडिपुण्णो जहण्णयं' असंखेज्जासंखेज्जयं होइ । अहवा उक्कोसए जुत्तासंखेज्जए रूवं पक्खित्तं जहण्णयं असंखेज्जासंखेज्जयं होइ ॥ ५६४. तेण परं अजहष्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं असंखेज्जासंखेज्जयं न पावइ || ५६५. उक्कोसयं असंखेज्जासंखेज्जयं केत्तियं होइ ? 'जहण्णयं असंखेज्जासंखेज्जयं जहण्णयअसंखेज्जासंखेज्जयमेत्ताणं" रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं असंखेज्जासंखेज्जयं होइ । अहवा जहणयं परित्ताणंतयं रूवणं उक्कोसयं असंखेज्जासंखेज्जयं होइ ॥ ५६६. जहण्णयं परित्ताणंतयं केत्तियं होइ ? ' जहण्णयं असंखेज्जासंखेज्जयं जहण्णयअसंखेज्जासंखेज्जमेत्ताणं " रासीणं अष्णमण्णभासो पडिपुण्णो जहण्णयं परिताणंतयं होइ । अव उक्कोस असंखेज्जासंखजए रूवं पक्खित्तं जहण्णयं परित्ताणंतयं होइ ॥ १. केवइयं ( ख, ग ) सर्वत्र । २. जहष्णयं परित्तासंखेज्जयमेत्ताणं ( ख, ग ) ३. जहृष्णयं परित्तासंखेज्जयमेत्ताणं ( ख, ग ) । ४. कोसाई ( क ) प्रायः सर्वत्र । ५. अत्र गुणनस्य प्रकारद्वयं स्वीकृतमस्ति, आदर्शेषु मलधारीयावृत्तौ च इत्थमेव पाठोपलब्धेः । किन्तु चूर्णी हारिभद्रीयवृत्तौ च 'गुणिय' इति पाठस्वीकारेण केवलमेक एव विकल्पः साक्षा त्स्वीकृत: 'अण्णमण्णमभासो' इति विकल्पस्य मतान्तररूपेण उल्लेखः कृतः । संभवत: उत्तरवर्त्यादर्शेषु विकल्पोपि मूलपाठरूपेण स्वीकृतोऽभूत् । अग्रिम सूत्रेष्वपि ( सू० ५६३, ६०१, ६०२) एवमेव विमर्शः कार्यः । ६. जहन्नपए ( क ) । ७. जहन्नयं असंखेज्जासंखेज्जयमेत्ताणं ( ख, ग ) । ८. जण्णयं असंखेज्जासंखेज्जयमेत्ताणं ( ख, ग ) । Page #118 -------------------------------------------------------------------------- ________________ अणुओगदाराई ४०५ ५६७. तेण परं अजहण्णमणुक्कोसयाई ठाणाइं जाव उक्कोसयं परित्ताणतयं न पावइ ।। ५६८. उक्कोसयं परित्तागंतयं केत्तियं होइ ? 'जहण्णयं परित्ताणतयं जहण्णयपरित्ता णतयमेत्ताणं" रासीणं अण्णमण्णब्भासो रूवणो उक्कोसयं परित्ताणतयं होइ। अहवा जहण्णयं जुत्ताणतयं रूवूणं उक्कोसयं परित्ताणतयं होइ॥ ५६६. जहण्णयं जुत्ताणतयं केत्तियं होइ ? 'जहण्णयं परित्ताणतयं जहण्णयपरित्ताणतय मेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहण्णयं जुत्ताणतयं होइ। अहवा उक्कोसए परित्ताणंतए रूवं पक्खित्तं जहण्णयं जुत्ताणतयं होइ । अभव सिद्धिया वि तत्तिया चेव'। ६००. तेण परं अजहण्णमणुक्कोसयाइं ठाणाई जाव उक्कोसयं जुत्ताणतयं न पावइ ।। ६०१. उक्कोसयं जुत्ताणतयं केत्तियं होइ ? जहण्णएणं जुत्ताणतएणं अभवसिद्धिया गुणिया अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्ताणतयं होइ। अहवा जहण्णयं अणंताणतयं रूवूणं उक्कोसयं जुत्ताणतयं होइ । ६०२. जहण्णयं अणंताणतयं केत्तियं होइ ? जहण्णयं जुत्ताणतएणं अभवसिद्धिया गणिया अण्णमण्णब्भासो पडिपुण्णो जहण्णय अणंताणतयं होइ । अहवा उक्कोसए जुत्ताणतए रूवं पक्खित्तं जहण्णयं अणंताणतयं होइ ।। ६०३. तेण परं अजहण्णमणुक्कोसयाइं ठाणाई । से तं गणणासंखा ॥ ६०४.से कि तं भावसंखा? भावसंखा—जे इमे जीवा संखगइनामगोत्ताइ कम्माइं वेदेति। से तं भावसंखा । से तं संखप्पमाणे । से तं भावष्यमाणे । से तं पमाणे । (पमाणे त्ति पयं समत्तं)॥ उबल्कमानुओगदारे वत्तव्वया-पवं ६०५. से किं तं वत्तव्वया ? वत्तव्वया तिविहा पण्णत्ता, तं जहा–ससमयवत्तव्वया पर समयवत्तव्वया ससमय-परसमयवत्तव्वया ॥ ६०६.से कि तं ससमयवत्तव्वया? ससमयवत्तव्वया--जत्थ णं ससमए आघविज्जपण्ण विज्जइ परूविज्जइ दंसिज्जइ निदंसिज्जइ उवदंसिज्जई से तं ससमयवत्तव्वया ॥ ६०७. से कि तं परसमयक्त्तव्वया? परसमयवत्तब्वया-जत्थ णं परसमए आघविज्जइ. •पण्णविज्जइ परूविज्जइ दंसिज्जइ निदंसिज्जइ° उवदंसिज्जइ। से तं परसमयवत्तव्वया ॥ १. जहण्णायं परित्ताणतयमेत्ताणं (ख, ग)। २. जहन्नयं परित्ताणतयमेत्ताणं (ख, ग) ३. होति (ख, ग)। ४. वेइंति (क)। ५. अग्घवि (क)। ६. वृत्तिद्वये पि नासो व्याख्यातः । ७. ६०७, ६०८ एतस्य सूत्रद्वयस्य स्थाने 'क' प्रतौ संक्षिप्तपाठोस्ति-एवं परसमएवि ससमयपरसमए वि। ८. सं० पा०-आघविज्जइ जाव उवदंसिज्जइ । Page #119 -------------------------------------------------------------------------- ________________ ४०६ अणुओगदाराई ६०८.से कि तं ससमय-परसमयवत्तव्वया ? ससमय-परसमयवत्तव्वया-जत्थ ससमए परसमए आघविज्जइ •पण्णविज्जइ परूविज्जइ दंसिज्जइ निदंसिज्जइ° उवदं सिज्जइ । से तं ससमय-परसमयवत्तव्वया ।। ६०६. इयाणि को नओ कं वत्तव्वयं इच्छइ ? तत्थ 'नेगम-ववहारा तिविहं वत्तव्वयं इच्छंति, तं जहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमय-परसमयवत्तव्वयं । उज्जुसुओ दुविहं वत्तव्वयं इच्छइ, तं जहा—ससमयवत्तव्वयं परसमयवत्तव्वयं । तत्थ णं जासा ससमयवत्तव्वया सा ससमयं पविट्ठा । जासा परसमयवत्तव्वया सा परसमयं पविट्ठा । तम्हा दुविहा वत्तव्वया, नत्थि तिदिहा वत्तव्वया । 'तिण्णि सद्दनया एग' ससमयवत्तव्वयं इच्छंति", नत्थि परसमयवत्तव्वया। कम्हा ? जम्हा परसमए अणठे अहेऊ असम्भावे 'अकिरिया उम्मग्गे अणुवएसे मिच्छादंसमिति कट्ट, तम्हा सव्वा ससमयवत्तव्वया, नत्थि परसमयवत्तव्वया, नत्थि ससमय-परसमय वत्तव्वया । से तं वत्तव्वया ।। उवकमाणमोगवारे अत्याहिगार-पर ६१०. से किं तं अत्थाहिगारे ? अत्थाहिगारे----जो जस्स अज्झयणस्स अत्थाहिगारो, तं जहागाहा-- १. सावज्जजोगविरई २. उक्कित्तण ३. गुणवओ य पडिवत्ती। ४. खलियस्स निंदणा ५. वणतिगिच्छ ६. गुणधारणा चेव ॥१॥ --से तं अत्थाहिगारे ॥ उवयकमाणुओगवारे समोयार-पदं ६११. से कि तं समोयारे? समोयारे छव्विहे पण्णत्ते, तं जहा-१. नामसमोयारे २.ठवण समोयारे ३. दव्वसमोयारे ४. खेत्तसमोयारे ५. कालसमोयारे ६. भावसमोयारे ।। ६१२. नामढवणाओ गयाओ जाव' । से तं भवियसरीरदव्वसमोयारे । ६१३.से कि तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वसमोयारे? जाणगसरीर-भविय सरीरवत्तिरित्ते दव्वसमोयारे तिविहे पण्णत्ते, तं जहा-आयसमोयारे परसमोयारे तदभयसमोयारे । सव्वदव्वा विणं आयसमोयारेणं आयभावे समोयरंति, परसमो १. सं० पा०—आघविज्जइ जाव उवदंसिज्जइ। .. २. दम्वट्टितो (चू); नैगमव्यवहारौ विविधां ग्रहस्तु सामान्य- वादिनगमान्तर्गतत्वेन विवक्षितत्वात् सूत्रगति वैचित्र्याद्वा न पृथगुक्तः (हे) । ३. ५ (क)। ४. तिण्हं सद्दनयाणं ससमयवत्तव्वया (चू)। ५. अकिरिए (ख, ग)। ६. उम्मम्गे अणुवएसे अकिरिया (च) । ७. सामाइयस्स अत्थाहिगारो (क)। ८. पु वणियाओ (ख, ग)। ६. अणु० सू० ६.१७ । Page #120 -------------------------------------------------------------------------- ________________ अणभोगदाराई ४०७ यारेणं' जहा कुंडे बदराणि, तदुभयसमोयारेणं जहा घरे थंभो आयभावे य, जहा घडे गीवा आयभावे य॥ ६१४. अहवा जाणगसरीर-भवियसरीर-वतिरित्ते दव्वसमोयारे दुविहे पण्णत्ते, तं जहा आयसमोयारे य तदुभयसमोयारे य । चउस ट्ठिया आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं बत्ती सियाए समोयरइ आयभावे य । बत्ती सिया आयसमोयारेणं आयभावे समोयरड, तदुभयसमोयारेणं सोलसियाए समोयरइ आयभावे य । 'सोलसिया आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं अट्रभाइयाए समोपरइ आयभावे य । अट्ठभाइया आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं चउभाइयाए समीयर इ आयभावे य। चउभाइया आयसमोयारेणं आयभावे समोयर, तदुभयसमोयारेणं अद्धमाणीए समोयरइ आयभावे य। अद्धमाणी आयसमोयारेणं आयभावे समोयरइ", तदुभयसमोयारेणं माणीए समोयरइ आयभावे य । से तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वसमोयारे । से तं नोआगमओ दव्वसमोयारे। से तं दव्वसमोयारे॥ ६१५. से कि तं खेतसमोयारे ? खेत्तसमोयारे दुविहे पण्णते, तं जहा--आयसमोयारे य तदुभयसमोयारे य । भरहे वासे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं जंबुद्दीवे दीवे समोयरइ आयभावे य । जंबुद्दीवे दीवे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं तिरियलोए समोयरइ आयभावे य। तिरियलोए आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं लोए समोयरइ आयभावे य । 'लोए आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं अलोए समोयरइ आयभावे य।" से तं खेत्तसमोयारे।। ६१६. 'से कि तं कालसमोयारे ? कालसमोयारे दुविहे पण्णत्ते, तं जहा—आयसमोयारे य तदुभयसमोयारे य" । समए आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं आवलियाए समोयरइ आयभावे य। 'आवलिया आयसमोयारेणं आयभावे समोयरइ. तदभयसमोयारेणं आणापाणए समोयरइ आयभावे य। एवं जाव' सागरोवमे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं ओस प्पिणुस्स प्पिणीसु समोयरइ आयभावे य । 'ओसप्पिणुस्सप्पिणीओ आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं पोग्गलपरियट्टे समोयरइ आयभावे य । पोग्गलपरियट्टे आय१. परभावे (क)। वाससहस्से वाससतसहस्से पुव्वंगे पुब्वे तुडिअंगे २. एवं जाव अद्धमाणी (क)। डिए अडडंगे अडडे अववंगे अववे हहअंगे हहए ३. लोए वि एवं चेव नवरं अलोए समोयरइ उप्पलंगे उप्पले पउमंगे पउमे णलिणंगे णणिले आयभावे य (क); (ख, ग) । अस्थनिपूरंगे अत्थनिपूरे अउअंगे अउए नउअंगे ४. एवं काल समोयारे वि नवरं (क)। नउए पउअंगे पउए चूलिअंमे चूलिआ सीसपहे५. अणु० सू० २१६ । लिअंगे सीसपहेलिआ पलिओवमे सागरोवमे ६. एवं आणापाणू थोवे लवे मुहत्ते अहोरत्ते पक्खे (ख, ग)। मासे उऊ अयणे संवच्छरे जुगे वाससते Page #121 -------------------------------------------------------------------------- ________________ ४०८ अणुओगदाराई समोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं तीतद्धा अणागतद्धासु समोयरइ आयभावे य । तीतद्धा अणागतद्धाओ आयसमोयारेणं आयभावे समोयरइ, तदुभय समोयारेणं" सव्वद्धाए समोयरइ आयभावे य । से तं कालसमोयारे ।। ६१७. से किं तं भावसमोयारे ? भावसमोयारे दुविहे पण्णत्ते, तं जहा-~-आयसमोयारे य तदुभयसमोयारे य। कोहे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं माणे समोयरइ आयभावे य । “माणे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं मायाए समोयरइ आयभावे य । माया आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं लोभे समोयरइ आयभावे य । लोभे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं रागे समोयरइ आयभावे य। रागे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं मोहणिज्जे समोयरइ आयभावे य । मोहणिज्जे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं अट्टकम्मपगडीसु समोयरइ आयभावे य° । अट्ठकम्मपगडीओ आयसमोयारेणं आयभावे समोयरइ, तभयसमोयारेणं 'छविहे भावे" समोयरइ आयभावे य"छविहे भावे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं जीवे समोयरइ आयभावे य । जीवे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं जीवत्थिकाए समोयरइ आयभावे य° । जीवत्थिकाए आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं सव्वदव्वेसु समोयरइ आयभावे य । एत्थ संगहणिगाहा कोहे माणे माया, लोभे रागे य मोहणिज्जे य । पगडी भावे जीवे, 'जीवत्थिय सव्वदव्वा य" ॥१॥ से तं भावसमोयारे । से तं समोयारे । से तं उवक्कमे।। ('उपक्रम इति प्रथमं द्वारं समतिक्रान्तम् ।) । निक्लेवाणयोगवार-पवं ६१८. से किं तं निक्खेवे? निक्खेवे तिविहे पण्णत्ते, तं जहा-ओहनिप्फण्णे" नामनिप्फणे" सुत्तालावगनिप्फण्णे॥ १. एवं उस्सप्पिणी पोग्गलपरियट्टे अतीयद्धा अणा- ६. लोभे य (क)। गयद्धा (क)। ७. वा० (क)। २..अतः संगहणिगाहा पर्यन्तं 'क' प्रतौ संक्षिप्त- ८. जीवस्थिकाय दवा य (ख, ग)। पाठोस्ति एवं कोहे माणे माया लोभे यव्वं । .X (क)। ३. सं० पा०-एवं मागे माया लोभे रागे मोह- १०."निप्फण्णे य (क)। णिज्जे। ११. निष्फण्णे य (क)। ४. उदइए भावे (चू)। १२. निप्फण्णे य (क)। ५. सं० पा०एवं छविहे भावे जीवे । Page #122 -------------------------------------------------------------------------- ________________ अणुओमदाराई ४०१ निक्खेवाणमोगवारे ओहनिष्फण्ण-पवं ६१६. से किं तं ओहनिप्फण्णे ? ओहनिष्फण्णे चउविहे पण्णत्ते, तं जहा-अज्झयणे अज्झीणे आए झवणा ।। ६२०. से कि तं अज्झयणे ? अज्झयणे चउविहे पण्णत्ते, तं जहा-नामज्झयणे ठवणज्झयणे दव्वज्झयणे भावज्झयणे ।। ६२१. नाम-ट्ठवणाओ गयाओ' । ६२२. से कि तं दव्वज्झयणे ? दवज्झयणे दुविहे पण्णत्ते, त जहा—आगमओ य नोआगमओ य॥ ६२३. से कि तं आगमओ दव्वज्झयणे ? आगमओ दव्वज्झयणे-जस्स णं अज्झयणे त्ति पदं सिक्खियं ठियं जियं मियं परिजिय' नामसमं घोससमं अहीणक्खर अणच्चक्खर अव्वाइद्धक्खरं अक्ख लियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठो?विप्पमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए । कम्हा ? अणु वओगो दवमिति कटु ॥ २४. नेगमस्स एगो अणव उत्तो आगमओ एगे दव्बज्झयणे, दोणि अणुव उत्ता आगमओ दोणि दविज्झयणाइं, तिग्ण अणव उत्ता आगमओ तिण्णि दव्वज्झयणाइं, एवं जावइया अणुवउत्ता तावइयाइं ताई नेगमस्स आगमओ दवज्झयणाई। एवमेव ववहारस्स वि ! संगहस्स एगो वा अणेगा वा 'अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वज्झयणे वा दव्वज्झयणाणि वा से एगे दव्वज्झयणे । उज्जुसुयस्स एगो अणुव उत्तो आगमओ एगे दव्वज्झयणे, पुहत्तं नेच्छइ। तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थू । कम्हा ? जइ जाणए अणुवउत्ते न भवइ° 1 से तं आगमओ दव्वज्झयणे ॥ ६२५. से किं तं नोआगमओ दव्वज्झयणे ? नोआगमओ दव्वज्झयणे तिविहे पण्णत्ते, तं जहा—जाणगसरीरदव्वज्झयणे भवियसरीरदव्वज्झयणे जाणगसरीर-भवियसरीर वतिरित्ते दव्वज्झयणे ॥ ६२६. से किं तं जाणगसरीरदव्वज्झयणे ? जाणगसरीरदश्वज्झयणे—अज्झयणे त्ति पयत्था हिगारजाणगस्स जं सरीरयं बवगय-चुय-चाबिय-चत्तदेहं जीव विप्पजढं 'सेज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ता णं कोइ वएज्जा-अहो णं इमेणं सरीरसमुस्सएणं जिणदिठेणं भावेणं अज्झयणे त्ति पयं आधवियं •qण्णवियं परूवियं दंसियं निदंसियं° उवदंसियं । जहा को दि→तो ? १. पुश्ववणियाओ (ख, ग)। पू०-अणु० सू० ३. सं० पा०---परिजियं जाव एवं। ४. सं० पा०-अणेगा वा जाव से तं । २. ६२२-६२७ एषां षण्णां सूत्राणां स्थाने 'क' ५. सं० पा०- जीवविप्पजढं जाव अहो । प्रतौ केवलं 'जाव' इति पदं दृश्यते । ६. सं० पा०—आधवियं जाव उवदंसियं । Page #123 -------------------------------------------------------------------------- ________________ ४१० अणुओगदाराई अयं महुकुभे' आसी, अयं घयकुंभे आसी । से तं जाणगसरीरदव्वज्झयणे ॥ ६२७. से किं तं भवियसरी रदव्वज्झयणे ? भवियसरीरदब्वज्झयणे-जे जीवे जोणिजम्मण निक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिठेणं भावेणं अज्झयणे त्ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिट्ठतो? अयं महुकंभे भवि स्सइ, अयं घयक भे भविस्सइ । से तं भवियसरीरदव्वज्झयणे । ६२८. से किं तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वज्झयणे? जाणगसरीर-भविय सरीर-वतिरित्ते दव्वज्झयणे—पत्तय-पोत्थय-लिहियं । से तं जाणगसरीर-भविय सरीर-बतिरित्ते दव्वज्झयणे । से तं नोआगमओ दव्बज्झयणे । से तं दव्वज्झयणे ।। ६२६.से कि तं भावज्भयणे? भावज पण्णत्ते, तं जहा-आगमओ य नोआगमओ य ।। ६३०. से किं तं आगमओ भावज्झयणे ? आगमओ भावज्झयणे-जाणए उवउत्ते । से तं आगमओ भावज्झयणे ।। ६३१. से कि तं नोआगमओ भावज्झयणे ? नोआगमओ भावज्झयणे गाहा अज्झप्पस्साणयण, कम्माणं अवचओ उवचियाणं । अण वचओ य नवाणं, तम्हा अज्झयणमिच्छति ॥१॥ से तं नोआगमओ भावज्झयणे । से तं भावज्झयणे । से तं अज्झयणे ।। ६३२. से कितं अज्झीणे ? अज्झीणे चउम्विहे पण्णत्ते, तं जहा-नामज्झीणे ठवणझोणे दव्वज्झीणे भावज्झीणे ॥ ६३३. 'नाम-ट्ठवणाओ गयाओ"। ६२४. से कि तं दव्वज्झीणे ? दव्वज्झीणे दुविहे ५ण्णत्ते, तं जहा-आगमओ य नोआग मओ य॥ ६३५. से कि तं आगमओ दव्वज्झीण ? आगमओ दव्वज्झीणे—जस्स णं अज्झीणे त्ति पदं सिक्खियं ठियं जिय मियं परिजिय' नामसम पोससमं अहीणक्खरं अणच्चक्खर अव्वाइद्धक्खरं अक्खलिय अमिलियं अवच्चामेलिय पडिपुण्णं पडिपुण्णघोसं कठोट्रविप्पमक्कं गवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए । कम्हा ? अगुवओगो दम्वमिति कटु ।। ६३६. नेगमस्स एगो अगुवउत्तो आगमओ एगे दवझोण, दोण्णि अणुवउत्ता आगमओ १. घयकुंभे (ख, ग)। ४. अतः परं ६३६ सूत्रपर्यन्तं 'क' प्रती 'जाब' २. महुकुंभे (ख, ग)। इति पदं दृश्यते । ३. दो गयाओ (क); नामवणाओ पुव्ववणि- ५. सं० पा०---परिजियं जाव से तं । याआ (ख, ग)। पू० अणु० सू०६-११ । Page #124 -------------------------------------------------------------------------- ________________ अणुमोगदाराई दोण्णि दव्वज्झीणाइं, तिणि अणवत्ता आगमओ तिणि दवज्झीणाई, एवं जावइया अणुवउत्ता तावइयाई ताई नेगमस्स आगमओ दव्वज्झीणाई । एवमेव ववहारस्स वि । संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वज्झीणे वा दव्वज्झीणाणि वा से एगे दव्वज्झीणे। उज्जुसुयस्स एगो अणुवउत्तो आगमओ एगे दव्यज्झीणे, पुहत्तं नेच्छइ । तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थू। कम्हा ? जइ जाणए अणुवउत्ते न भवइ । से तं आगमओ दव्वग्झीणे ।। ६३७. से कि तं नोआगमओ दव्वज्झीणे ? नोआगमओ दव्वज्झीणे तिविहे पण्णत्ते, तं जहा-जाणगसरीरदव्वज्झीणे भवियसरीरदव्वज्झीणे जाणगसरीर-वियसरीर वतिरित्ते दव्वज्झीणे ॥ ६३८. से किं तं जाणगसरीरदव्वज्झीणे ? जाणगसरीरदब्वज्झीणे-अज्झीणे त्ति पयत्था हिगारजाणगस्स जं सरीरयं ववगय-चुय-चाविय-चत्तदेहं । जीवविष्पजद सेज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ता णं कोइ वएज्जा-अहो णं इमेणं सरीरसमुस्सएणं जिणदिठेगं भावेणं अज्झीगे ति पयं आधवियं पण्णवियं परूवियं दंसियं निदंसियं उवदं सियं । जहा को दिढतो? अयं महुकुभे आसी, अयं धयकुंभे आसी° । से तं जाणगसरीरदव्वज्झीणे ।। ६३६. से किं तं भवियसरीरदव्वज्झीगे ? भवियसरीरदव्वज्झीणे -जे जीवे जोणिजम्मण निक्खंते इमेणं चेव आदतएणं सरीरसमस्सएणं जिणदिट्ठणं भावेणं अज्झीणे त्ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिठंतो? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सइ° । से तं भवियसरीरदव्यज्झीणे ।। ६४० से कि तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वज्झीणे ? जाणगसरीर-भवियसरीर वतिरित्ते दव्वज्झीणे-सव्वागाससेढी' । से तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वज्झीणे । से तं नोआगमओ दव्वज्झीणे । से तं दव्वज्झीणे ॥ ६४१. से किं तं भावज्झीणे ? भावज्झीणे दुविहे पण्णत्ते, तं जहा-आगमओ य नोआग मओ य !! ६४२. से कि तं आगमओ भावज्झीणे ? आगमओ भावझीणे---जाणए उधउत्ते । से तं आगमओ भावज्झीणे ।। ६४३. से किं तं नोआगमओ भावज्झोणे ? नोआगमओ भावज्झीणे गाहा १. सं० पा--जहा दवझयणे तहा भाणिअव्वं जाव से तं जाणग। २. सं० पा०--जहा दव्वज्झयणे जाव से तं भविय। ३. सेढीए (क)। Page #125 -------------------------------------------------------------------------- ________________ ४१२ अणुयोगदाराई जह दीवा दीवसयं, पइप्पए' 'सो य दिप्पए" दीवो । दीवसमा आयरिया, दिप्पंति परं च दीवेंति' ॥१॥ से तं नोआगमओ भावज्झीणे। से तं भावज्झीणे । से तं अज्झीणे ॥ ६४४. से कि तं आए ? आए चउठिवहे पण्णत्ते, तं जहा-नामाए ठवणाए दवाए भावाए।। ६४५. नाम-ट्ठवणाओ गयाओं ॥ ६४६. से' किं तं दवाए ? दवाए दुविहे पण्णत्ते, तं जहा---आगमओ य नोआगमओ य ॥ ६४७. से कि तं आगमओ दवाए ? आगमओ दवाए—जस्स णं आए त्ति पदं सिक्खियं ठियं जियं मियं परिजियं 'नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए। म्हा ? अणुवओगो दवमिति कटु । ६४८. नेगमस्स" •एगो अणु वउत्तो आगमओ एगे दवाए, दोण्णि अणु व उत्ता आगमओ दोण्णि दव्वाया, तिण्णि अणुवउत्ता आगमओ तिणि दन्वाया, एवं जावइया अणवउत्ता 'तावइया ते नेगमस्स आगमओ" दवाया। "एवमेव ववहारस्स वि । संगहस्स एगो वा अणेगा वा अणुव उत्तो वा अणुवउत्ता वा आगमओ दवाए वा दवाया वा से एगे दवाए। उज्जुसुयरस एगो अणुवउत्तो आगमओ एगे दवाए, पुहत्त नेच्छइ । तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थू ! कम्हा ? जइ जाणए अणुवउत्ते न भवइ । से तं आगमओ दवाए। ६४६. से किं तं नोआगमओ दवाए ? नोआगमओ दवाए तिविहे पण्णत्ते, तं जहा जाणगसरीरदव्वाए भवियसरीरदव्वाए जाणगसरीर-भवियसरीर-वतिरित्ते दव्वाए । ६५०. से किं तं जाणगसरीरदवाए ? जाणगसरीरदवाए-आए ति पयत्थाहिगारजाण गस्स जं सरीरयं वबगय-चुय-चाविय-चत्तदेहं जीवविप्पजढं सेज्जागयं वा संथा रगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ता णं कोइ वएज्जा-अहो १. पयप्पई (क)। ६. सं० पा.--परिजियं जाव कम्हा । २. सो य दिप्पई (क); दिप्पए असो (ख, ग)। ७. सं० पा०---नेगमस्स णं जाव जावइया । ३. दीवंति (क)। ८. आगमतो तावइया ते (ख, ग)। ४. पुव्वं भणिआओ (ख, ग) । पू०-अणु० सू० ६. सं० पा०-जाव से तं। १०. सं० पाo-जहा दव्वज्झयणे जाव से तं ५. अत: ६५२ सूत्रस्य 'से कि त' इति पाठपर्यन्तं जाणग। 'क' प्रतौ 'जाव' इति पदं दृश्यते । Page #126 -------------------------------------------------------------------------- ________________ अणुओगदाराई ४१३ णं इमेणं सरीरसमस्सएणं जिणदिट्ठेणं भावेणं आए त्ति पयं आघवियं पण्णवियं परूवियं दंसियं निदसियं उवदसियं । जहा को दिट्ठतो ? अयं महुकुंभे आसी, अयं घयकुंभे आसी । से तं जाणगसरीरदव्वाए || ६५१. से किं तं भवियसरीरदव्वाए ? भवियसरीरदव्वाए- जे जीवे जोणिजम्मणनिक्खते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिट्ठेणं भावेणं आए त्ति पयं सेकाले सिक्खिसइ, न ताव सिक्खइ । जहा को दिट्ठतो ? अयं महुकुंभे भविस्सइ, अयं कुंभे भविस्स° । से तं भवियसरीर दव्वाए ॥ ६५२. से किं तं जागगसरीर भवियसरीर वतिरित्ते दव्वाए ? जाणगसरीर-भवियसरीरतिरि दव्वातिविहे पण्णत्ते, तं जहा - लोइए कुप्पावयणिए लोगुत्तरिए ॥ ६५३. से किं तं लोइए ? लोइए तिविहे पण्णत्ते, तं जहासचित्ते अचित्ते मीसए || ६५४. से किं तं सचित्ते ? सचित्ते तिविहे पण्णत्ते, तं जहा-दुपयाणं चउप्पयाणं अपयाणं । दुपयाणं - दासाणं दासीणं, चउप्पयाणं- आसाणं हत्थीणं, अपयाणं- अंबाणं अंबाडगाणं आए से तं सचित्ते ॥ ६५५. से किं तं अचित्ते ? अचित्ते -- सुवण्ण-रयय-मणि- मोत्तिय संख-सिल-प्पवाल-रत्तरयगाणं 'संत-सार-सावएस" आए । से तं अचित्ते ॥ ६५६ से किं तं मीसए ? मीसा- दासाणं दासीणं आसाणं हत्थीणं समाभरिया उज्जालंकियाणं आए । से तं मीसए । से तं लोइए ॥ ६५७. से' किं तं कुप्पावयणिए ? कुप्पावयणिए तिविहे पण्णत्ते, तं जहा - सचिते अचिते मीसए ॥ ६५८. "से किं तं सचित्ते ? चित्ते तिविहे पण्णत्ते, तं जहा—दुपयाणं चउपयाणं अपयाणं । दुपयाणं- दासाणं दासीणं, चउप्पयाणं- आसाणं हत्थीणं, अपयाणं--अंबाण अंबाडगाणं आए । से तं सचित्ते ॥ ६५६. से कितं अचित्ते ? अचित्ते - वण्ण-रयय-मणि-मोत्तिय संख सिल प्पवाल- रत्तरय गाणं संत-सार- सावज्जस्स आए । से तं अचित्ते | ६६०. से किं तं मीसए ? मीसए-दासाणं दासीणं आसाणं हत्थीणं समाभरियाउज्जालंकिया आए । से तं मीसए । से तं कुप्पावयणिए || १. सं० पा०-- जहा दव्वज्भयणे जाव से तं भविय । २. x ( क, ख, ग ) ; संत सावएज्जस्स (हा, है ) | ३. ६५७-६६० एषां चतुर्णां सूत्राणां स्थाने 'क' प्रती संक्षिप्त पाठो विद्यते एवं कुप्पादयणिए तिविहे यच्वे । ४. सं० पा० - तिष्णि वि जहा लोइए जाव से तं । Page #127 -------------------------------------------------------------------------- ________________ ४१४ अणुओगदाराई ६६१. से किं तं लोगुत्तरिए ? लोगुत्तरिए तिविहे पण्णत्ते, तं जहा–सचित्ते अचित्ते मीसए॥ ६६२. से किं तं सचित्त ? सचित्ते-सीसाणं सिस्सिणीणं आए । से तं सचित्ते ।। ६६३. से किं तं अचित्ते ? अचित्ते-'पडिग्गहाणं वत्थाणं कंबलाणं पायपुंछणाणं" आए। से तं अचित्ते ।। ६६४. से किं तं मीसए ? मोसए-सीसाणं सिस्सिणियाणं सभंडमत्तोवगरणाणं आए। से तं मीसए। से तं लोगत्तरिए । से तं जाणगसरीर-भवियसरीर-वतिरित्ते दवाए। से तं नोआगमओ दवाए। से तं दवाए। ६६५. से किं तं भावाए ? भावाए दुविहे पण्णत्ते, तं जहा—आगमओ य नोआगमओ य ।। ६६६. से किं तं आगमओ भावाए आगमओ भावाए---जाणए उवउत्ते । से तं आगमओ भावाए। ६६७. से किं तं नोआगमओ भावाए ? नोआगमओ भावाए दुविहे पण्णत्ते, तं जहा पसत्थे य अपसत्थे य।। ६६८. से कि तं पसत्थे ? पसत्थे तिविहे पण्णत्ते, तं जहा-नाणाए दंसणाए चरिताए । से तं पसत्थे ॥ ६६६. से कि तं अपसत्थे ? अपसत्थे चउविहे पण्णत्ते, तं जहा—कोहाए माणाए मायाए लोभाए। से तं अपसत्थे । से तं नोआगमओ भावाए । से तं भावाए । से तं आए। ६७०. से कि त झवणा? झवणा चउव्विहा पण्णता, तं जहा-नामज्झवणा ठवणझवणा दव्वज्झवणा भावझवणा ॥ ६७१. नाम-ट्ठवणाओ गयाओ। ६७२. से' किं तं दव्वझवणा ? दब्वझवणा दुविहा पण्णत्ता, तं जहा--आगमओ य नोआगमओ य ।। ६७३. से कि तं आगमओ दव्वझवणा? आगमओ दव्वझवणा-जस्स ण झवणे त्ति पदं सिक्खियं ठियं जियं मियं परिजिय' 'नामसमं घोसममं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए। कम्हा ? अणुवओगो दवमिति कट्ट ।। १. वत्थाणं पत्ताणं (क)। २. पुब्वं भणिताओ (ख, ग)। पू०-सू० ६. ११। ३. ६७२-६७७ एषां षण्णां सूत्राणां स्थाने 'क' प्रतौ 'जाव' इति पदं दृश्यते । ४. सं० पा०-परिजियं जाव से तं । Page #128 -------------------------------------------------------------------------- ________________ ४१५ योगदा ६७४. नेगमस्स एगो अणुवउत्तो आगमओ एगा दव्वज्भवणा, दोण्णि अणुवउत्ता आगमओ दोणीओ दव्वज्भवणाओ, तिण्णि अणुवउत्ता आगमओ तिष्णीओ दव्वज्भवणाओ, एवं जावइया अणुवउत्ता तावइयो ताओ नेगमस्स आगमओ दव्वज्झवणाओ । एवमेव वबहारस्स वि । संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वज्भवणा वा दव्वज्भवणाओ वा सा एगा दव्वज्भवणा । उज्जुसुयस्स एगो अणुवउत्तो आगमओ एगा दव्वज्भवणा, पुहतं नेच्छइ । तिष्टं सद्दनयाणं जाणए अणुवउत्ते अवत्थू । कम्हा ? जइ जाणए अणुवउत्ते न भवइ । से तं आगमओ दव्वज्भवणा ॥ ६७५. से किं तं नो आगमओ दव्वज्झवणा ? नोआगमओ दव्वज्भवणा तिविहा पण्णत्ता, तं जहा - जाणगसरीरदव्वज्भवणा भवियसरी रदव्वज्भवणा जागगसरीर-भवियसरीर वतिरित्ता दव्वज्भवणा ॥ ६७६. से किं तं जाणगसरीरदव्वज्भवणा ? जाणगसरीरदव्वज्भवणा--- झवणे ति पयत्थाहिगार जाणगस्स जं सरीरयं ववगय-चुय चाविय चत्तदेहं "जीव विप्पजढं सेज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासिता णं कोइ वएज्जा -- अहो णं इमेणं सरीरसमुस्सएणं जिणदिट्ठेणं भावेणं झवणे ति पयं आघवियं पणवियं परूवियं दंसियं निदसिय उवदसियं । जहा को दिट्ठतो ? अयं महुकुंभे आसी, अयं घयकुंभे आसी । से तं जाणगसरीरदव्वज्भवणा || ६७७. से किं तं भवियसरी रदव्वज्भवणा ? भवियसरीरदव्वज्भवणा-जे जीवे जोणिजम्मणनिक्खते • इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिट्ठेणं भावेगं झवणेत्ति पथ सेकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिट्ठतो ? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सइ° । से तं भवियसरीरदव्वज्भवणा ॥ ६७८. से' किं तं जाणगसरीर भवियसरीर वतिरित्ता दव्वज्भवणा ? जाणगसरीर-भवियसरीर- वतिरित्ता दव्वज्भवणा "तिविहा पण्णत्ता, तं जहा - लोइया कुप्पावर्याणिया लोगुत्तरिया || ६७६. से किं तं लोइया ? लोइया तिविहा पण्णत्ता, तं जहा - सचित्ता अचित्ता मोसया ॥ ६८०. से किं तं सचिना ? सचित्ता तिविहा पण्णत्ता, तं जहा-दुपयाणं चउप्पयाणं अपयाणं । दुपयाणं -- दासाणं दासीणं, चउप्पयाणं- आसाणं हत्थीणं, अवयाणं- १. सं० पा० - सेसं जहा दव्वज्झयणे जान से तं जाग । २. सं० पा० - सेसं जहा दव्वज्भयणे जाव से तं भविय । ३. ६७८ ६१० एषां त्रयोदशानां सूत्राणां स्थाने 'क' प्रतौ एवं संक्षिप्तः पाठो विद्यते जागग सरीरभवियसरीरवइरित्ता दव्वज्भवणा जहेब तिविहेण भेएणं भाणियव्वा णवरं ज्भवणति आलावो । ४. सं० पा० जहा जाणगसरीरभवियसरीरयतिरिक्त दबाए तहा भाणिअव्वं जाव से नं ! Page #129 -------------------------------------------------------------------------- ________________ ४१६ अंबाणं अंबाडगाणं भवणा । से तं सचित्ता ॥ ६८१. से किं तं अचित्ता ? अचित्ता - सुवण्ण-रयय-मणि-मोत्तिय संख-सिल-प्पवाल- रत्तस्यजाणं संत-सार-सावएज्जस्स झवणा । से तं अचित्ता ॥ ६८२. से किं तं मीसया ? मीसया - दासाणं दासीण आसाणं हत्थीणं समाभरियाउज्जालं कियाणं झवणा । से तं मीसया । से तं लोइया || अणुभागदाराई ६८३. से किं तं कुप्पावयणिया ? कुप्पावयणिया तिविहा पण्णत्ता, तं जहा - सचित्ता अचित्ता मीसया । ६८४. से किं तं सचित्ता ? सचित्ता तिविहा पण्णत्ता, तं जहा -दुपयाणं चउप्पयाणं अपयाणं । दुपयाणं --- दासाणं दासीणं, चउप्पयाणं- आसाणं हत्थीणं, अपयाणं- अंबाण अंबडागाणं भवणा । से तं सचित्ता ॥ ६८५. से किं तं अचित्ता ? अचित्ता - सुवण्ण-रयय-मणि- मोत्तिय संख-सिल-प्पवाल-रत्तरया संत-सार-सावएज्जस्स झवणा । से तं अचित्ता || ६८६. से किं तं मीसया ? मीसया - दासाणं दासीणं आसाणं इत्थीणं समाभरियाउज्जालकियाणं भवणा । से तं मीसया । से तं कुप्पावयणिया || ६८७. से किं तं लोगुत्तरिया ? लोगुत्तरिया तिविहा पण्णत्ता, तं जहा ---सचित्ता अचित्ता मीसया ॥ ६८८. से किं तं सचित्ता ? सचित्ता---सोसाणं सिस्सिणीणं झवणा । से तं सचित्ता ॥ ६८९. से किं तं अचित्ता ? अचित्ता - पडिग्गहाणं वत्थाणं कंबलाणं पायपुंछणागं भवणा । सेतं अचित्ता || ६६०. से किं तं मीसया ? मीसया -सीसाणं सिस्सिणियाणं सभंडमत्तोवगरणाणं भवणा " ! सेतं मीसा । से तं लोगुत्तरिया । से तं जाणगसरीर भवियसरीर वतिरिता व्वज्भवणा । से तं नोआगमओ दव्वज्भवणा । से तं दव्वज्भवणा || ६१. से' किं तं भावज्भवणा ? भावज्भवणा दुविहा पण्णत्ता, तं जहा - आगम . य आगमय ॥ ६२. से किं तं आगमओ भावज्भवणा ? आगमओ भावज्भवणा-जाणए उवउत्ते । से तं आगमओ भावज्भवणा ॥ ६६३. से किं तं नोआगमओ भावज्भवणा ? नोआगमओ भावज्भवणा दुविहा पण्णत्ता, तं जहा - पसत्था य अपसत्था य ॥ १. ६६१-६६५ एषां पञ्चानां सूत्राणां स्थाने 'क' प्रतौ भिन्ना वाचना विद्यते भावज्भवणा दुविहा पं तं सत्था भावज्भवणा कोहस्स माणस्स मायाए लोभस्स ज्भवणा । से तं पसत्था भावज्भवणा । से किं तं अप्पसत्था भावज्भवणा नाणज्भवणा दंसणज्भवणा चारितज्भवणा । से तं अप्पसत्या भावज्भवणा | Page #130 -------------------------------------------------------------------------- ________________ ४१७ अणुओदाराई ३६४. से किं तं सत्था ? पसत्या चउव्विहा पण्णत्ता, तं जहा- कोहज्भवणा माणज्झवणा मायभवणा लोभज्भवणा । से तं सत्था || ६६५. से किं तं अपसत्था ? अपसत्था तिविहा पण्णत्ता, तं जहा - नाणज्भवणा दंसणज्भवणा चरित्तज्वणा । से तं अपसत्था । से तं नोआगमओ भावज्भवणा । से तं भावभवणा । सेतं झवणा । से तं ओहनिष्कष्णे || निषखेवाणुओगवारे नाम निष्फण्ण-पदं ६३६. से किं तं नामनिष्फण्णे' ? नाम निष्कण्णे - सामाइए ॥ ६६७. से समासओ चउविहे वण्णत्ते, तं जहा - नामसामाइए ठवणसामाइए दव्वसामाइग भावसामाइए || ६६८. 'नाम-टूवणाओ गयाओ " || ६६६. "से किं तं दव्वसामाइए ? दव्वसामाइए दुविहे पण्णत्ते, तं जहा- आगमओ य नोआगमओ य || ७००. से किं तं आगमओ दव्वसामाइए ? आगमओ दव्वसामाइए - जस्स णं सामाइए त्ति पदं सिक्खियं ठियं जियं मियं परिजियं नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्ख लियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोfarai गुरुवाणीवरायं, से णं वायणाए पुच्छणाएं परियट्टणाएं धम्मकहाए, ना हा कहा ? अणुवओगो दव्वमिति कट्टु ॥ ७०१. नेगमस्स एगो अणुवउतो आगमओ एगे दव्वसामाइए, दोण्णि अणुवउत्ता आगमओ दोण्णि दव्वसामाइयाई, तिष्णि अणुवउत्ता आगमओ तिणि दव्वसामाइयाई, एवं जावइया अणुवउत्ता तावइयाई ताई नेगमस्स आगमओ दव्वसामाइया | एवमेव ववहारस्स वि । संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवत्ता वा आगमओ दव्वसामाइए वा दव्वसामाइयाणि वा से एगे दव्वसामाइए । उज्जयस्म एगो अणुवउत्तो आगमओ एगे दव्वसामाइए, पुहत्तं नेच्छ । तिन्हं सहनयाणं जाणए अणुवउत्ते अवत्थू । कम्हा ? जइ जाणए अणुवउत्ते न भवइ । से तं आगमओ दव्वसामाइए | ७०२. से किं तं नोआगमओ दव्वसामाइए ? नोआगमओ दव्वसामाइए तिविहे पण्णत्त, तं जहा - जाणगसरीरदव्वसामाइए भवियसरीरदव्वसामाइए जाणगसरीर भविय सरीर वतिरित्ते दव्वसामाइए || ७०३. से किं तं जाणगसरीरदव्वसामाइए ? जाणगसरीरदव्वसामाइए - सामाइए त्ति पयत्याहिगार जाणगस्स जं सरीरयं ववगय-चुय चाविय चत्तदेहं जीवविप्पजढं १. नामनिष्पन्ने निक्खेवे ( क ) | २. दो गयाओ ( क ) ; नामठवणाओ पुण्वं भणिताओ ( ख, ग ) । पू० अणु० सू० ६-११ । ३. सं० पा० - दव्वसामाइए वि तहेब जाव से तं । Page #131 -------------------------------------------------------------------------- ________________ अणुभोगदाराई सेज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ता गं कोइ वएज्जा-अहो णं इमेणं सरीरसमस्सएणं जिणदिठेणं भावेणं सामाइए त्ति पयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिळंतो? अयं महुकुंभे आसी, अयं घयकुंभे आसी । से तं जाणगसरीरदव्वसामाइए ॥ ७०४. से किं तं भवियसरीरदव्वसामाइए ? भवियसरीरदव्वसामाइए---जे जीवे जोणि जम्मणनिक्खंते इमेणं चेव आदत्तएणं सरीरसमस्सएणं जिणदिठेणं भावेणं सामाइए त्ति पयं सेयकाले सि क्खिस्सइ, न ताव सिक्खइ। जहा को दिळंतो? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सइ° । से तं भवियसरीरदव्वसामाइए । ७०५. से किं तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वसामाइए ? जाणगसरीर-भविय सरीर-वतिरित्ते दव्वसामाइए.-पत्तय-पोत्थय-लिहियं । से तं जाणगसरीर-भवियसरीर-बतिरित्ते दव्वसामाइए। से तं नोआगमओ दव्वसामाइए। से तं दव्व सामाइए। ७०६. से कि तं भावसामाइए ? भावसामाइए दुविहे पण्णत्ते, तं जहा--आगमओ य नोआगमओ य ॥ ७०७. से किं तं आगमओ भावसामाइए ? आगमओ भावसामाइए-जाणए उवउत्ते । से तं आगमओ भावसामाइए । ७०८. से कि तं नोआगमओ भावसामाइए ? नोआगमओ भावसामाइए गाहाजस्स सामाणिओ' अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इइ केवलिभासियं ॥१॥ जो समो सव्वभूएसु, तसेसु थावरेसु य । तस्स सामाइयं होइ, इइ केवलिभासियं ॥२॥ जह मम न पियं दुक्खं, जाणिय एमेव सव्वजीवाणं' । न हणइ न हणावइ य, 'सममणती तेण सो समणो" ॥३॥ नत्थि य से कोइ वेसो, पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो, एसो अन्नो वि पज्जाओ ॥४॥ १. सामायिकनिरूपण-प्रसङ्ग श्रमणस्य निरूपणं अस्वाभाविकी यत् आदर्शषु प्रासङ्गिकरूपेण प्रासङ्गिकं न प्रतिभाति । आवश्यकनिर्युक्ता- लिखिता गाथाः कालान्तरेण मूलपाठरूपेण वपि सामायिकप्रकरणे सामायिकस्वामि-प्रति- प्रक्षेपं प्राप्ताः। पादकं केवलं श्लोकद्वयं विद्यते । तत्र श्रमणस्य २. तसेसु (क)। प्रतिपादक गाथाचतुष्टयं नास्ति । द्वाभ्यामपि ३. सव्वसत्ताणं (क)। वृत्तिकाराभ्यां सामायिकश्रमणयोः सम्बन्ध- ४. समं अणइत्ति सो समणो (क)। प्रदर्शनार्थं प्रयत्नः कृतः तथापि नैषा कल्पना ५. य (क, ख, ग)। प्रभा Page #132 -------------------------------------------------------------------------- ________________ अणुओगदाराई ४१६ उरग'-गिरि-जलण-सागर-नहतल-तरुगणसमो य जो होइ। भमर-मिय-धरणि-जलरुह-रवि-पवणसमो य सो समणो ॥५॥ तो समणो जइ सुमणो, भावेण य जइ न होइ पावमणो । सयणे य जणे य समो, समो य माणावमाणेसु ॥६॥ से तं नोआगमओ भातसामाइए । से तं भावसामाइए। से तं सामाइए। से तं नामनिप्फण्णे ! निक्खेवाणुओगवारे सुत्तालावगनिष्फण्ण-पदं ७०६. से कि तं सुत्तालावगनिष्फण्णे' ? सुत्तालावगनिष्फण्णे'- इयाणि सुत्तालावगनिप्फण्णे निक्खेवे इच्छावेइ, से य पत्तलक्खणे वि न निक्खिप्पइ, कम्हा ? लाघवत्थं । 'अओ अस्थि५ तइए अण ओगदारे अणगमे त्ति। तत्थ निक्खित्ते इहं निक्खित्ते भवइ, इहं वा निक्खित्ते तत्थ निक्खित्ते भवइ, तम्हा इहं न निक्खिप्पइ तहिं चेव निक्खिप्पिस्सइ । से तं निक्खेवे ।। अणुगमाणओगदार-पदं ७१०. से किं तं अणुगमे ? अणुगमे दुविहे पण्णत्ते, तं जहा--सुत्ताणुगमे य निज्जुत्तिअणु गमे य॥ ७११. से किं तं निज्जुत्तिअणुगमे ? निज्जुत्तिअणुगमे तिविहे पण्णत्ते, तं जहा-निखेव निज्जुत्तिअणुगमे उबग्घायनिज्जुत्तिअणुगमे सुत्तफासियनिज्जुत्तिअणुगमे ।। ७१२. से किं तं निक्लेव निज्जु त्तिअणुगमे ? निक्खेवनिज्जुत्तिअणुगमे अणुगए। से तं निक्खेवनिज्जुत्तिअणुगमे ॥ ७१३. से किं तं उवग्घायनिज्जुत्तिअणुगमे ? उबग्घायनिज्जुतिअणुगमे-इमाहिं दोहिं दारगाहाहि अणुगंतव्वे, तं जहा१. उद्देसे २. निद्देसे य, ३. निम्गमे ४. खेत्त ५. काल ६. पुरिसे य । ७. कारण ८. पच्चय ६. लक्खण, १०. नए ११. समोयारणा १२. णुमए ॥१॥ १३. कि १४. कइविहं १५. कस्स १६. 'कहिं, १७. केसु १८. कह" १६. केच्चिरं हवइ कालं । १. चूणिकृता 'उदग' शब्दो व्याख्यातोस्ति, निक्षेपः इति शेषः (हे)। यथा--सारयसलिल व्व सुद्धहियतो (चू)। ५. अस्थि अओ (ख); अत्थि इओ (ग)। २. नामनिष्फण्णे निक्खेवे (क)। ६. तहिं वा (क) ३. सुत्तालावयनिक्लेवे (क)। ७. निक्खिप्पिहत्ति (क)। अतोनन्तरं 'से तं ४. असौ पाठः अपूर्णः प्रतिभाति । अस्य पूर्ति: सुत्तालावगनिप्फण्णे' इति निगमनं नोपलभ्यते । वृत्ती इत्थमुपलभ्यते-करोमि भदन्त ! सामा- ८. गाहाहि (ग)। यिक इत्यादीनां सूत्रालापकानां नामस्थापना- ६. कहं केसु कहिं (क)। दिभेदभिन्नो योन्यास: स सूत्रालापकनिष्पन्नो १०. किच्चिरयं (ख); किच्चिरं (ग)। --.. ---- - Page #133 -------------------------------------------------------------------------- ________________ ४२० अणुओगदाराई २०. कइ २१. संतर २२, मविरहियं, २३. भवा २४. गरिस २५. फासण २६. निरुत्ती ॥२॥ -से तं उवग्घायनिज्जुत्तिअणुगमे ॥ ७१४. से किं तं सुत्तफासियनिज्जुत्तिअणुगमे ? सुत्तफासियनिज्जुत्तिअणुगमे-सुत्तं उच्चा रेयन्वं' अक्खलियं अमिलियं अवच्चामेलिय' पडिपुण्णं पडिपुण्णधोसं कंठोढविप्पमुक्कं गुरुवायणोवगयं । तओ नज्जिहिति' ससमयपयं वा परसमयपयं वा बंधपयं वा मोक्खपयं वा सामाइयपयं वा नोसामाइयपयं वा । तओ तम्मि उच्चारिए समाणे केसिंचि भगवंताणं केइ अत्था हिगारा अहिगया भवंति, 'केसिंचि य केइ अणहिगया" भवंति, तओं' तेसिं अणहिगयाणं अत्थाणं' अहिगमणट्टयाए 'पदेणं पदं वण्णइस्सामि"गाहा संहिता य पदं चेव, पदत्थो पद विग्गहो । चालणाय पसिद्धी य, छव्विहं विद्धि लक्खणं ॥१॥ से तं सुत्तफासियनिज्जुत्तिअणुगमे । से तं निज्जुत्तिअणुगमे । से तं अणुगमे । नयाणमोगदार-पदं ७१५. से कि तं नए ? सत्त मूलनया पण्णत्ता, तं जहा–नेगमे संगहे क्वहारे उज्जुसुए सद्दे समभिरूढे एवंभूए । तत्थ"गाहा--- नेगेहिं माणेहि, मिणइ त्ति नेगमस्स य निरुत्ती । सेसाणं पि नयाणं, लक्खणमिणमो सुणह वोच्छं ॥१॥ संगहिय-पिडियत्थं, संगहवयणं समासओ बेंति । वच्चइ विणिच्छियत्थं, ववहारो सव्वदव्वेसु ॥२॥ पच्चुप्पण्णग्गाही, उज्जुसुओ नयविही मुणेयव्यो । इच्छइ विसे सियतरं, पच्चुप्पण्णं नओ सद्दो ॥३॥ १. उच्चारिअन्वं (म) ! ११. वत्तइस्सामि (क, ख, ग, चू); वत्तइस्सामो २. अविच्चामेलियं (क) । (हा)। ३. तत्थ निजहत्ति (क) । १२. संहिया (क) ४. पदं (क) सर्वत्र । १३. विद्धि लक्षणं (हा, हे); अत्र चूर्ण्यनुसारी ५. केसिंच णं (ख, ग)। पाठः स्वीकृतः । अस्य चूर्णिगता व्याख्या ६. केइ अत्थाहिगारा अणहिगया (ख, ग)। समीचीनास्ति-वर्द्धनं वृद्धिः व्याख्या इत्यर्थः । ७. तो (क) जम्हा सुत्तं अत्थो य विकप्पेहि अणेगधा ८. x (क, ख, ग)। वखाणकरणतो वद्धति (चू)। ६. ट्ठाए (ख, ग)। १४. एत्थ (क)। १०. पदं पदेण (क, ख, ग)। Page #134 -------------------------------------------------------------------------- ________________ अणुओगदाराई ४२१ वत्थओ सुकमणं होड अवत्थ ना समभिरूडे । वंजण-अत्थ-लदभयं', पवभूओ विसेसेइ ।।४।। नायम्मि गिहियव्वे, अगिरिहयव्व म्मि चेव अत्थम्मि । जइयव्वमेव दुइ जो. उवाामो मो नओ नाम ।1।। सव्वेसि !ि नयाणं, बहविहवसब्वर' निमामना । तं सम्वनयविमुद्धं, जे चरणगुणाटिओ माह ।।६।। –से तं नए। ग्रंथ-रिमाण अक्षर-परिमाण-..-६६१८६ अनाष्टप-श्लोक-२१६२, अक्षर--५ १. तदुभय (क)। २. उपएसो (ग)। ३. वत्तव्वयं बहुविहं (ख, ग) । ४. नए१. सोलससयाणि चउरुत्तराणि होति उ इमाम गाहाण। दुसहस्ममणुभठंदवित्तप्पमाणओ भणिओ! २. णयरमहादाराव. उचकमणदाराण ओगवरदार। असवर बिदगमत्ता, लिहिया दुक्खक्खय. टाए !। (ख, । Page #135 -------------------------------------------------------------------------- ________________