Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad
View full book text
________________
पद्मसुन्दरसूरिविरचित
तावतैव कनकोपयमे यो
... लब्धदानविभवः स च बन्दी । व्याजहार यदुकीर्तिपताका
कीर्तनं शृणुत रे जगतीन्द्राः ! ॥६१।।
विद्याविक्रमरूपताऽद्भुतगुणैस्त्रैविद्यविद्याधर
श्रेणीसर्वसुपर्वपार्वणविधुश्रीगर्वसर्वतषः । यः स्वैरी स्वभुजारणिप्रमथनप्रोद्यन्प्रतापानलैः
प्लोषत्युद्धतवैरिवारवनिताहृत्काननानि द्रुतम् ॥६२॥
यो दर्पोद्भुरकन्धरानपि धराधीशान्मधे धीरधी
धुर्यो धीरिमधुर्यधैर्यविधुरानिद्धो विधत्ते ध्रुवम् । सोऽयं शौरिरलं विलम्ब्य युगलेकर्मीण वीर्योऽवनी
__पालास्तत्पदनीरजेऽस्य मुकुटै राजनं कुर्वताम् ॥६३।।
बन्दिनेति गदिते निजनाम्ना
मुद्रितं यदुरमुद्रितमुद्रः । श्रीसमुद्रपदयोः शरमने
चिक्षिपेऽथ सशिरः प्रणमय्य ।।६४।।
यः स्वैरं निरगात्खगेश्वरकनीरुद्वाह्य भूमण्डलं
भ्रान्त्वाऽथ क्षितिपात्मजां च कनकां पीठालये पत्तने । तत्रातस्ततभूरिभूपतिगणे पश्यत्युपायंस्त स ___ स्वानन्दाद्वसुदेव इत्यभिधया नन्ता त्वदीद्वयम् ॥६५॥
वाचयन्निति समुद्र इवेन्,
__ स्वानुजं समुपलक्ष्य समुद्रः । वेल्लितः प्रमदपूरतरङ्गैः
सस्वजे श्रुतमिवार्थसमूहः ॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206