Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 198
________________ यदुसुन्दरमहाकाव्य १७७ अविरततमः पौरोभाग्य समीक्ष्य सुधाकर तदिति सुदति ! ग्रासत्रासात्तवाप सुधाधरम् । अरुणिमपुरस्कारादारात्सितत्वमपहनुते सुमुखसुषमास्पर्धागर्दी विधुः किमु दुर्विधः ॥४९।। विकिरति करैः पीयूषांशुःसुधा स्वसुधा विधां __स्वदधरसुधां मुग्धे ! मुग्धां विलोक्य मुहुर्मुहुः । हृदयविलसन्मुक्ताहारस्फुरत्तरलद्युति प्रतिकृतिमिषात्सेवाहेवाकितामिव दर्शयन् ॥५०॥ शशधरसुधासारस्फारस्फुरज्जलविज्जले हरिहयखुराकारास्तारा न भान्ति नभोगणे । तव मुखतुलां भूयो भूयो विधाय विधिविधुं । व्यघटयदमुं दर्श दर्श गुणैरनुकल्पितम् ॥५१॥ मनसिजसितछत्रं रत्याः स्फुरत्करकन्दुकं त्रिदशतटिनीफुल्लाम्भोजं निशाहसपुञ्जितम् । शुचितरसुधाकुम्भं काष्ठाऽङ्गनाऽऽननदर्पणं गगनतिलकं सान्द्र चन्द्रं निभालय भामिनि ॥५२॥ सुतनु ! वितनु स्मेरां दृष्टिं त्वदाननपङ्कजा __ बहुतृणमसावेणश्चन्द्रं मरीचिकया मृशन् । तत इह विशश्रामाश्रान्तं सुधामरुमण्डली तरलितमनाः प्रायोऽऽहार्यः पशुभ्रमविभ्रमः ॥५३।। विधिरथ सुधासारं मुग्धे ! विधाय तवाननं स्मितविलसितज्योत्स्नाजालप्रसादसदोदितम् । स्वकरकमलद्वैतप्रक्षालनप्रगलत्सुधाऽs विलजलमयं चन्द्रं मन्ये चकार निकारतः ।।५४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206