Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Author(s): Hemchandracharya, 
Publisher: Rander Road Jain Sangh

Previous | Next

Page 1047
________________ पृष्ठम् पतिः १००६ नोकः इन्द्रेण तत् पुरु क्षिप्तम् इदं शरीरं कौन्तेय ! इयन्त इति सङ्ख्यानम् इष्टषौडतमेधावि पृष्ठम् - ८६ ६२६३६ साल ७०९ ५८२ ई अभिधानचिन्तामणिनाममाला पङ्किः । श्रीकः २१ एकं दश शतमस्मात् ३१ (एकत्वं बुद्धिभेदेऽपि) एकत्वं वृद्धिकल्पएकयष्टिर्भवेत् काञ्ची एकाग्निकर्म हवनम् एकेभैकरथास्त्र्यश्वाः एकैकशस्सर्वशश्च एको रथो गजश्चैकः एलापत्रः शुक्तिकर्णः एवं चतुर्युगाख्यानाम् २९४ ई रमामदिरामोहे ईश एवाहमत्यर्थम् ईषद्विकसितैर्दन्तैः १०६ ८७ १३६ ३६९ ३२९ २०७ ३२९ ३२३ ५२१ २५९ ६४४ ५९५ ३७२ ५६१ उच्छिद्यमाणो रिपुणा उडुम्बरस्तु देहल्याम् उत्तरं यत् समुद्रस्य उत्पादादिषु पूर्वेषु (उत्सर्ज ततस्तां तु पितृन्) उत्ससर्ज पितृन् उदीच्यां यक्षहेरम्बौ उद्दालकं तु शालाकम् उद्भिद्विरचितावासः उन्मादस्तापनश्च उपनीय तु यः शिष्यम् उपस्थिते प्रभोः कार्ये उपस्पृश्य द्विजो नित्यम् उपार्जितानामर्थानाम् उपासनीयं यत्नेन उपैत्यन्यजहायत्यन्यद् उर:स्था यस्य चत्वारः उर्वशी तु हरेः सव्यम् उल्कामाली महाजम्भः उशीरममृणालं स्यात् ६२२ १०८ २० १०१ ६९६ ३५१ ३७० ४९४ २६ कण्ठनाडीमुभयतः कण्ठश्च घुघुरायेत कण्ठादुत्तिष्ठते व्यक्तम् कदली तु बिले शेते कनिष्ठातर्जन्यङ्गुष्ठकन्दजं कालकूटादि कपाली जृम्भको लिम्पः कपिर्वराहश्रेष्ठश्च कमर्थिनः कमुभ्यस्तु(कुषुभ्यन्तु) कर्कट: कुरचिल्ल: स्यात् कर्पूरधूलिसुरभी३८ कर्पूरागरुकस्तूरी४७ कर्पूरागरुकस्तूरी५० कर्बटार्धे तु कटिकं स्यात् कल्पस्य सङ्ख्या कथिता (कल्पान्तसङ्ख्या दिव्या वै) कस्तूरिकायामामोदः कांस्यं द्विलोहजं घोषम् कार्तिकिके त्वेकादश कालीयकं तु पीतं स्यात् काले तडिल्लताजाल काष्ठेक्षुस्तु स्वल्पकाण्डः २४ । किञ्चित्स्थूला भवेयुश्च ४५ । (कुकूलकपरभ्राष्ट्र-) ६२१ १७९ २८२ २८३ ६३५ ५७३ ४३२ ९५ .३६ ३८९ ऊर्ध्वमानं किलोन्मानम् ऊर्ध्वको गोपुच्छवत् स २८६ १३४ ६२८ ५५४ १७६ ऋतमुञ्छशिलं ज्ञेयम् ऋतुभेदात् पुनः vM Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098