Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Author(s): Hemchandracharya, 
Publisher: Rander Road Jain Sangh

Previous | Next

Page 1088
________________ अभिधानचिन्तामणिनाममाला २०४७ १६. दशपाधुणादिवृत्ति-संग्रहः ॥ तत्र प्रथमभागे माणिक्यदेव-विरचिता वृत्तिः । द्वितीये भागे आये अज्ञातकतृके वृत्ती, अन्त्या विट्ठलविरचिता । सम्पादकौ- (प्र० सं०) युधिष्ठिरो मीमांसकः, (द्वि० सं०) चन्द्रदत्तशर्मा । प्रकाशक:- युधिष्ठिर मीमांसक, रामलाल कपूर ट्रस्ट, बहालगढ (पिन १३१०२१) (सोनीपत-हरयाणा), द्वितीयं संस्करणम्-५००, संवत् २०४४, जुलाई, सन् १६८७॥ २७. धन्वन्तरिनिघण्टुः (हिन्दी-गुण-कर्मात्मक टिप्पणी सहित) ॥ सम्पादक एवं व्याख्याकार डा० झारखण्डे श्रोझा, डा० उमापति मिश्र । प्रकाशक:- आदर्श विद्या निकेतन, बि. १/९६, बी. एच. यू. रोड, अस्सी, वाराणसी-२२१००५, प्रथम संस्करण-१९८५ ।। १८. धातुप्रदीपः । (पाणिनीय-धातुपाठस्य प्राच्यपाठस्य व्याख्यारूप:) । मैत्रेयरक्षित-विरचितः । सम्पादक:- श्रीशचन्द्रचक्रवर्ती भट्टाचार्यः, परिष्कर्ता-युधिष्ठिरो मीमांसकः । प्रकाशक:- रामलाल कपूर ट्रस्ट, बहालगढ (सोनीपत-हरयाणा), पिन १३१०२१, वि० सं० २०४२, सन् १६८६॥ १९. नामलिङ्गानुशासनम् । श्रीमदमरसिंहविरचितम् ॥ भट्टक्षीरस्वामिप्रणीतेनामरकोशोद्धाटनेन सहितम् । BY Vidyasudhakara Dr. HAR DUTT SHARMA, POONA, ORIENTAL BOOK AGENCY, 1941. २०. नामलिङ्गानुशासनम् (भा-४) । श्रीमदमरसिंहविरचितम् ॥ बन्धघटीयसर्वानन्दप्रणीतया टीकासर्वस्वाख्यया व्याख्यया समेतम् । त. गणपतिशास्त्रिणा संशोधितम् । १९१७ ।। २१. नामलिङ्गानुशासनाभिधः अमरकोषः। श्रीमदमरसिंहविरचितः ॥ महामहोपाध्यायपण्डित-श्रीशिवदत्तात्मज-विष्णुदत्तशर्मसंगृहीतया नामचन्द्रिकाख्यया व्याख्यया विभूषितः, सटीक 'त्रिकाण्डशेष-हारावली-द्विरूपकोषद्वय-एकाक्षरकोश' इति कोषपञ्चकसमेतः । महामहोपाध्याय पं० श्रीशिवदत्तशास्त्रिमहोदयैर्मुहुस्संशोध्य टिप्पण्यादिभिर्योजितोऽप्यन्यैर्महानुभविविद्वन्महानुभावैर्बहुशः संशोधितः । खेमराजश्रीकृष्णदासेन मुम्बय्याम् स्वीये “श्रीवेङ्कटेश्वर" (स्टीम्) मुद्रणयन्त्रालये मुद्रयित्वा प्राकाश्यं नीतः । संवत् १९८६, शके १८५१ ॥ २२. निरुक्तम् । चतुर्दशाध्यायात्मकं सम्पूर्णामपि च मूल-निघण्टु-सहितम् ॥ महामहोपाध्यायेन श्रीछज्जूरामशास्त्रिणा विद्यासागरेण तथा विद्यावागीशेन पं० देवशर्म -शास्त्रिणा संक्षेपितया दुर्गाचार्यभाष्यस्य संस्कृतटीकयाऽलंकृतम् । ज्वालापुर-महाविद्यालयाध्यापकेन आचार्येण श्रीभगीरथशास्त्रिणा कृतया सुबोधिन्याख्यया हिन्दी-व्याख्ययोपोद्वलितम् । प्रकाशकः-मेहरचन्द्र लक्ष्मणादास, २७३६ कूचा चेलां, दरियागंज, दिल्ली-६, प्रथम संस्करण ।। २३. नैषधीयचरितम् । श्रीहर्षविरचितं ॥ 'श्रीमन्नारायणविरचितया नैषधीयप्रकाशाख्यव्याख्यया, मल्लिनाथ-विद्याधर-जिनराज-चारित्रवर्धन-नरहरि-व्याख्यान्तरीयविशिष्टांशैस्तत्पाठान्तरैष्टिप्पण्यादिमिश्च समुल्लसितम्, श्रीमदिन्दिराकान्ततीर्थचरणान्तेवासिभि: नारायणराम आचार्य “काव्यतीर्थ” इत्येतैः परिशिष्टादिभिः समलङ्कृत्य संशोधितम् । नवमं संस्करणम्, १९५२, निर्णयसागरप्रेस, मुंबई-२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098