Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Author(s): Hemchandracharya, 
Publisher: Rander Road Jain Sangh

Previous | Next

Page 1087
________________ १०४६ ७. ८. ९. उपयुक्तानां ग्रन्थानां सूची अष्टाध्यायी । सपूर्वपीठिका (पदच्छेद-वृत्ति-वार्तिक - टिप्पणी - सहिता) । पाणिनिविरचिता ॥ परिष्कर्त्ता - म० म० पण्डितराज डो० श्रीगोपालशास्त्री 'दर्शनकेशरी', सम्पादकौ- श्रीगोपालदत्त पाण्डेयः, स्वामी श्रीप्रह्लादगिरिः, चौखम्बा सुरभारती प्रकाशन, के० ३७ /११७, गोपालमन्दिर लेन, पोस्ट बाक्स नं० १२६, वाराणसी २२१००१, द्वितीय संस्करण - १६८१ ।। श्रीआचाराङ्गसूत्रम् ।। श्रुतकेवलिभद्रबाहुस्त्रामिदृब्धनिर्युक्तियुक्तं श्रीमच्छीलाङ्काचार्यविहितविवृतियुतम् आगमोदयसमितिः, विक्रमसंवत्१९७२, प्रथमसंस्करणम् ॥ कातन्त्र-व्याकरणम् । श्रीशर्ववर्मदेवप्रणीतम् ॥ DR. R. S. SAINI, Bharatiya Vidya Prakashan, 1. 1. U. B. Jawahar Nagar, Bungalow Road, Delhi-110007. 2. P. Box, 1108 Kachauri Gali, Varanasi-221001 1987. १०. काव्यादर्शः । महाकविदण्ड्याचार्यविरचितः ॥ प्रकाशसंस्कृत-हिन्दीव्याख्याद्रयोपेतः । व्याख्याकारः आचार्य श्रीरामचन्द्र मिश्रः । प्रकाशक:- चौखम्बा विद्याभवन चौक, (बनारस स्टेट बैंक भवन के पीछे), पो० बा० नं० १०६९, वाराणसी २२१००१ ॥ ११. काशिकावृत्तिः (भा - ६) | (पाणिनीयाष्टाध्यायीव्याख्या) श्रीमद्वामनजयादित्यविरचिता ।। बोधिसत्त्वदेशीयाचार्यजिनेन्द्र-बुद्धिपादविरचितया न्यासापरपर्यायकाशिकाविवरणपञ्जिकया विद्वद्वरहरदत्तमिश्रविरचितया पदमञ्जरीव्याख्यया च सहिता । सम्पादकौ स्वामी द्वारिकादासः शास्त्री, पं० श्रीकालिकाप्रसादशुक्लः, प्राच्यभारतीप्रकाशन, कमच्छा, वाराणसी, प्रथम संस्करण - १९६५ ॥ १२. किरातार्जुनीयम् । महाकवि श्रीभारविप्रणीतम् ॥ महामहोपाध्यायकोलाचलमल्लिनाथसूरिकृतया 'घण्टापथ' व्याख्यया समुल्लसितम् । साहित्यशास्त्रि श्री आदित्यनारायणपाण्डेयविरचितया प्रकाशनामक हिन्दीव्याख्यया विभूषितम् । न्याय - व्याकरणाचार्येण श्री पं० शोभितमिश्रेण सम्पादितम् । चौखम्बा संस्कृत सीरीज आफिस, वाराणसी - १ ॥ १३. कुमारसम्भवम् । महाकविकालिदासविरचितम् ॥ सान्वयप्रकाशहिन्दीव्याख्योपेतम् । व्याख्याकार:- श्री पं. प्रद्युम्नपाण्डेयः । प्रकाशक: चौखम्बा विद्याभवन, वाराणसी, संस्करण द्वितीय, वि० संवत् २०२६, चौखम्बा विद्याभवन चौक, पो० बा० ६६, वाराणसी - १ ॥ १४. क्षीर - तरङ्गिणी । (पाणिनीयधातुपाठस्य पश्चिमोत्तरपाठस्य व्याख्या) । क्षीरस्वामि - विरचिता ॥ सम्पादक:- युधिष्ठिर मीमांसकः, सहयोग:- रामशङ्करो भट्टाचार्य: । प्रकाशक:- रामलाल कपूर ट्रस्ट, बहालगढ, ( सोनीपत - हरयाणा), द्वितीयावृत्ति. ५००, संवत् २०४२ ॥ १५. त्रिकाण्डशेषः । श्रीपुरुषोत्तमदेवनृपतिवरेण विरचितः ॥ श्रीमता शीलस्कन्धमहानायकयतिवरेण विरचितया सारार्थचन्द्रिकानामिकया व्याख्यया समन्वितः । क्षेमराज श्रीकृष्णदासेन मुम्बय्यां स्वकीये श्रीवेङ्कटेश्वरस्टीम् यन्त्रालयेङ्कयित्वा प्रकाशितः । संवत् १९७२, शके १८३७ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098