Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Author(s): Hemchandracharya, 
Publisher: Rander Road Jain Sangh

Previous | Next

Page 1086
________________ बहुश उपयुक्तानां ग्रन्थानां सूची श्रीअनेकार्थ-सङ्ग्रहः सटीकः (भा-२)। कलिकालसर्वज्ञ-पूज्याचार्यदेव श्रीमद्हेमचन्द्रसूरीश्वरविरचितः । कैरवाकरकौमुदी-टीकाकार: कलिकालसर्वज्ञश्रीहेमचन्द्राचार्य-पट्टधर-विद्वन्मूर्धन्य-पूज्याचार्यदेवश्रीमन्महेन्द्रसूरीश्वरः। संशोधक: संपादकश्च श्रीमद्विजयामृतसूरीश्वर-विनेय-पत्र्यास-श्रीजिनेन्द्रविजय-गणी । प्रकाशिका- श्री हर्षपुष्पामृत जैन ग्रन्थमाला, शान्तिपुरी, लाखाबावल (हालार), (गुजरात), भारत । वीर सं. २४९८, विक्रमसंवत् २०२८, सन् १९७२॥ ___ अभिधानचिन्तामणिनाममाला । (स्वोपज्ञटीका-सार्थशब्दानुक्रमणिकाभ्यां समलता) । कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचिता ॥ सम्पादकः संशोधकश्च-सौम्यमूर्तिपूज्याचार्यमहाराजश्रीविजयदेवसूरीश्वरान्तिषत् उपाध्यायश्रीहेमचन्द्रविजयो गणिः (व्याकरणाचार्यः) । प्रकाशिका- श्री जैन साहित्य वर्धक सभा, अहमदाबाद (गुजरात), विक्रम संवत् २०३२ ॥ AMARAKOSA [1-3] WITH THE UNPUBLISHED SOUTH INDIAN COMMENTARIES AMARAPADAVIVRTI OF LINGAYASURIN AND AMARAPADAPARIJATA OF MALLINATHA Critically edited with Introduction by PROFESSOR A. A. RAMANATHAN The Adyar Libray and Research Centre Adyar, Madras 600 020, India, 1971. अमरकोषः नामलिङ्गानुशासनं नाम । पण्डितवरश्रीमदमरसिंहविरचितः ॥ उपाध्यायश्रीभट्टोजिदीक्षितात्मजविद्वद्वरश्रीभानुजिदीक्षितकृतया रामाश्रमी(व्याख्यासुधा)व्याख्यया विभूषितः । पंव्हरगोविन्दशास्त्रिणा 'सरल-मणिप्रभा' हिन्दीव्याख्यया टिप्पण्यादिभिश्च सुसंस्कृत्य सम्पादितः । प्रकाशक:चौखम्बा संस्कृत सीरीज आफिस, गोपाल मन्दिर लेन, पो० बा० ८, वाराणसी-१ (भारतवर्ष) । संस्करण-प्रथम, वि० संवत् २०२६ ॥ (कौटिलीयम्) अर्थशास्त्रम् । हिन्दीव्याख्योपेतम् । व्याख्याकार:- वाचस्पति गैरोला ॥ प्रकाशक:- चौखम्बा विद्याभवन, चौक (बनारस स्टेट बैंक भवन के पीछे), पो० बा० नं० १०६९, वाराणसी २२१००॥ अष्टाङ्गहृदयम् । श्रीमद्वाग्भटविरचितम् ॥ श्रीमदरुणदत्तविरचितया सर्वाङ्गसुन्दराख्यया व्याख्यया, हेमाद्रिप्रणीतया आयुर्वेदरसायनाह्वया टीकया च समुल्लसितम्। कौ० डो. अण्णा मोरेश्वर कुंटे, बी. ए., एम्. डी., वे. शा. सं. कृष्णशास्त्री नवरे, इत्येतेश्च पूर्वं संस्कृतम् पराडकरोपाढेन सदाशिवसूनुना हरिशास्त्रिणा भिषगाचार्येण संशोधितम्, बहूनां प्राचीनलिखितपुस्तकानां साहाय्येन हेमाद्रिटीकया पाठान्तरैष्टिप्पण्यादिभिश्च समलङ्कतम्, आचार्यप्रियव्रतशर्मकृतया भूमिकया च संवलितम् । प्रकाशक:-चौखम्भा ओरियन्टालिया, पो० बा० चौखम्भा, पो० बाक्स नं० ३२, गोकुल भवन, के० ३७/१०६, गोपाल मन्दिर लेन, वाराणसी-२२१००१ (भारत)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098