Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Author(s): Hemchandracharya, 
Publisher: Rander Road Jain Sangh

Previous | Next

Page 1092
________________ For Private & Personal Use Only www.jainelibrary.org अस्मिन् ग्रन्थे उपयुक्तहस्तलिखितप्रतीनां परिचयः प्रतिः - १, संज्ञा - १ पाटण श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरस्थेयं प्रतिः एव।ऐंनमःश्रियः संततिसिह विविल्स ज्ञे वाकानी । व जुर्मा स्वज्ञान गुन स्विदीनि विधुत व्यामोहतुः मात्वश्च श्वदमीष्टदेवतमतिः संसार सिंौतरिः श्रीमन्ना निनरेंद्रनंदन जिनः श्रेयस्करम्प्रात्सदा । जित्वा योजगती निश्चतमतिः सेना लिसाशा कानारत्वक्रवर्त्तिकमा कम्मद्विषः सिल्वाष्ट प्रक्वः प्रसून गुर्व यसै श्रियं स शांति जिना टिपोस्तलविनप्रत्हां त्वै सतां त्प काराजीमंतीयः स्वनितिह्रदयामेकपत्री सुरू पामिद्धिस्त्रीन रिरक्लामविचकमे नेकपत्रीमीशः लोके ख्यातस्तथा विस्फुरदतिशयवान् ब्रह्मचारी तिनाम्ना मामी सिनेंदिश शिव सुखं सात्वतां योगिनाथः॥३॥ कलामृतवतोयस्पक्ष पालोकन प्रा तर प्रसाद गुतो व्यालो पिदेवेंद्रता' ले ले विघ्रतमो वितानंतर लिः संपवतावारिदः श्रीवामेय जिना सिपोस्त्र नविनां श्रेयस्कर स्त्रीऋत्४ सदानंदनमन्नरेंऽ बिदुखी शालिमौलिपना नास्वद्यत्यतिबिंब दंत इवानेकस्व रूपो विनुः गदेव किंनमा कापावारिधिः श्रीमान नायकः मननुतोश्रीवर्द्धमानः श्रियं पलता। श्री तदेवतासु विशद ज्ञानैक दे तथा श्री मत्री गुरु विश्ववंद्य चरणांनो प्रलम्यादरात् वृत्रिविज्ञमनोरमांविर वयेश्रीपालिनी योक्तिनिः । श्रीमूरीश्वर देमचंदर वितश्रीनाम विनामलेः ६ क्षीरस्वामिमदे शरक्षित सुन्नूतिव्याडि वोपालित स्वामिन्यास पुरा लापरनसगंथास्त्र थानेकशः सर्वानिंद निधानरूधर लिस्कंद मुगुवादिकान स थानुपजीव्य यत्पतये मया सादरं ७ तवग्रंथारं ने ग्रंथकाराश्च कीर्षित स्वयं यस्याविद्येनपरिसमाप्त्यर्थ घावारपरिपालनार्थविविशिष्टे देवतानमस्त्रतिकूपं मंगलमाचरति। लित्वादतः सिद्धः सांगझ दानुशासनः । 9 परिचय:- सटीका, प्रतिसङ्ख्या - १३०१ ( डाबडा - २६८), पत्राणि - ४८१, पङ्क्तयः १४ तः १६, अक्षराः ३६ त: ४६, सुवाच्या, शुद्धाशुद्धमिश्रा, सम्पूर्णा, ले. सं. १८०२ ॥

Loading...

Page Navigation
1 ... 1090 1091 1092 1093 1094 1095 1096 1097 1098