Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Author(s): Hemchandracharya, 
Publisher: Rander Road Jain Sangh

Previous | Next

Page 1046
________________ श्रोक: अग्निदो गरदश्चैव अग्रतो वामपादं तु अग्रमालम्बने व्राते अङ्गानां शतयातना अच्छः स्फटिकभल्लूकअजयद् द्विषतः अञ्जनं मेचकं कृष्णम् अण्डे द्विधा कृते अत ऊर्ध्वमण्डवृद्धिः अतिवृष्टिरनावृष्टिः अथ चण्डो महाचण्ड: अथ ब्रह्मणोऽग्निकुण्डात् अथ सर्वोद्भिदासत्तिअथैतेषां रूपकाणाअदृष्टातिशयो नित्याअद्रिका लक्षणा क्षेमा अध्ययनं ब्रह्मयज्ञः अनधीत्य तु यो वेदान् अनात्तान्नष्टसंज्ञांश्च अनुत्सूत्रपदन्यासा अनूपसम्भवः प्रायः अन्धो मणिमुपाविध्यत् अपकारिण्यपि प्रायः अपत्ये कुत्सिते मूढे अपत्ये कुत्सिते मूढे अपुत्रो ब्राह्मणः कुम्भः अभिसन्धीयते यस्मात् अमानाम रवे रश्मिः अमुष्य सन्तापमुखाम् अमृतं मोक्षपियूष - Jain Education International अ व्युत्पत्तिरत्नाकरटीकान्तर्गतानां श्लोकानामकाराद्यनुक्रमणिका पृष्ठम् १६६ ३४२ ३३३ ६२३ ५९३ २२१ ४७५ २७ २०७ ५६२ ९५ ७७ ६२२ १५० ४९७ ७७ ३६४ ३७७ ४१ ११८ ५५४ १२३ ४७४ ६५२ ३६० ११० ६४४ ५५ ३६१ ३८१ पङ्किः ३३ १५ २९ २९ १२ ५२ १९ ६६ ४ २२ ४४ १६ ४१ २९ ३० २२ ५२ ४३ २१ ६० ५१ २० ૪૪ २७ १६ ४४ ३७ १४ १२ १० For Private श्लोकः अरिर्मित्रमरेर्मित्रम् अव्यक्तं मन इत्याहुः अहीरणी तु द्विमुखः अर्घ्यं तु पूज्यमापाण्डु अर्थं परपदस्यात्र अर्धाढकं सुचिः अर्वा चाथ चन्द्रमसः अर्याणी क्षत्रियाण्यभी: अलङ्काराश्च नाट्यज्ञैः अलाबस्तु पिण्डफला अव्ययं स्वर्गनाकौ च अश्वस्तु धैवतं सोऽपि अश्वास्तु दश चन्द्रस्य अष्टादशभ्य एकाद्या: आकुञ्चितकपोलाक्षम् आकुञ्चिताक्षिगण्डं यत् आच्छाद्य चार्हयित्वा आपः सुमनसो वर्षा आपलं ब्रह्मतुलया आपो नारा इति प्रोक्ताः आभोगिनो मण्डलिनौ आमं शकृद् वा आश्विनौ तु पार्श्वद्वये आसमुद्राच्च वै आह्निकं स्यात् पुनरहः इच्छामि देवि ! दिव्यं च इज्याध्ययनदानानि इतरेषु ससन्ध्येषु Personal Use Only आ इ पृष्ठम् ३२१ ६२६ ६०१ ५६१ २२ १७९ ३४ २३२ २२५ ५३४ ६९९ ६४४ ३४ ३८४ १३६ १३६ २१० ५९ ३८८ ९९ ३३८ २०७ ३४ ४२२ ११८ ९१ ३५९ ६१ पङ्गिः ४३ ४३ १९ ४० १८ २८ २९ ७ १ ४८ ४६ ४९ २७ १ ५५ ५२ १ ५६ ५० ३७ ३२ ३३ १ २९ २६ ८ ५३ ४४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098