Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Author(s): Hemchandracharya, 
Publisher: Rander Road Jain Sangh

Previous | Next

Page 1053
________________ १०१२ श्लोकः स्मृताद्या ब्रह्माणी सिद्धा स्यात् स्थानीयं त्वभिनय: स्याद् विमर्दे परिमले | स्युर्मण्डका मण्डलिन: स्वक्षेत्रे संस्कृतायां तु स्वस्तिकः सर्वतोभद्रः स्वस्तिको वर्धमानश्च ह हरितांशे हिनो (हीनो ?) सोऽपि हरीतक्याकृतिस्त्वङ्क्यः Jain Education International पृष्ठम् ९० ४३२ ६३८ १७६ २४३ ४५४ ४५४ ६४२ १३४ अभिधानचिन्तामणिनाममाला पङ्किः १४ १७ ३८ ५० २८ ४६ ४१ ५ २५ श्लोकः हर्षादुत्सवकाले हर्षालस्ये ग्लानि: हस्तखादिरदण्डार्ध हस्तिमस्तकदन्तौ तु हस्तोन्मितैर्विस्तृतिदैर्घ्यपिण्डैः हारिद्रको दधिकर्ण: हित्वा लज्जाभये हिरण्यवर्णमभवत् हीरकं मौक्तिकं स्वर्णम् इत्कण्ठतालुगाभिस्तु हृदि प्राणो गुदेऽपानः For Private & Personal Use Only पृष्ठम् ३०० १४६ ३८८ ४८० ३९९ ६०२ २३४ ९७ ४७८ ३७० ५०८ पङ्गिः ३६ ५२ ४६ ३७ ९ ४१ ३४ ५६ ५१ ३६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098