Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Author(s): Hemchandracharya, 
Publisher: Rander Road Jain Sangh

Previous | Next

Page 1051
________________ १०१० अभिधानचिन्तामणिनाममाला पृष्ठम् पतिः २०७ । १८ २६ १२ लोकः ये त्वल्पसत्त्वाः प्रथमाः येनेष्टं राजसूयेन पृष्ठम् ३१९ ३०६ ४१६ २२६ २० ६१९ २० रक्तोदरो रक्तमुखः रम्यकं चोत्तरं वर्षम् रसाञ्जनं तार्क्ष्यशैलम् राजरीतिः स्मृता राज्ञी राजादने तु राजन्या रुणद्धि नाटिकाद्वारम् रुजः सर्वगता यस्मात् रूप्यवर्णो दरो दीर्घः ४२० ४७५ ४७३ ५२७ श्रीकः मद्यपानेन चोष्णेन मधुकैटभयोरासीत् मध्यमः स्यात् स्वरे मध्ये पादतलस्याहुः मनःकर्णी तथा नेत्रे मनुः स्वायम्भुवो नाम ममोपरि यथेन्द्रस्त्वम् महतामपि देवानाम् महाकपाल आलापः महाकालः पुनर्बाणः • महानीलः कुहरश्च महान्सं शोथमन्यं वा महामूलं सजीवं तं मां स भक्षयिताऽमुत्र माक्षिकं तैलवर्णम् माणवानां तु माणव्यम् मातापितृविसृष्टानाम् मान्धाता धुन्धुमारश्च मुक्तामुक्तममुक्तं मुख्यराट् क्षत्रियो(क्षत्रिये) नाभिः मेघास्तु त्रिविधास्तत्र मेनका सहजन्या च २०२ ८५ ६१८ २०५ २७४ ५६३ लावणो रसमयः लेखर्षभोऽप्यथ शची लेखाप्रभृत्यथादित्ये ६५२ ४०८ ३१० ३४० २८५ ३१० mNTORY Mo०.9w १४ ३२३ ६१० ६५ २१३ वक्तृत्वं च कवित्वं च वधोऽनुग्रहणं चैव वयन्ति चारुवातानि वरुणस्त्वसितानश्वान् वर्धाबद्धा धौरितेन वल्मीकजन्मनि नटे वसा शुक्रमसृङ् मज्जा वस्वश्वमैत्री वाचा पेशलया साधु वातविण्मूत्रजृम्भावायुः समुत्थितो नाभेः वायुः समुद्गतो नाभेः वारी स्याद् गजबन्धवाम् वायुः समुद्गतो नाभेः वायुर्मरुत्वान् श्वसनः वारी स्याद् गजबन्धन्याम् वालकं वारितोयं च वासनस्थमनाख्याय विंशतिश्च सहस्राणि यः समासधवोत्सर्गः (यः सम्प्राप्तधनोत्सर्ग) यत्र यत्र कुरुश्रेष्ठ ! यत्रौषधिप्रकाशेन यदि पत्रायते व्योम यदेतत्परि संख्यातम् यवागूः षड्गुणे तोये यवागूाहिणी यवोदरैरङ्गुलमष्टसङ्ख्यैः यस्तल्पजः प्रमीतस्य यस्मात् क्षरमतीतोऽहम् यस्मात् त्वयैष दुष्टात्मा येऽग्रजेष्वकलत्रेषु ६१ १७५ ३८ ६४४ ६४४ ५६९ ६४४ ५०६ १७५ ३९१ २४३ ४८ १५ ९८ 3m om w Wxx ९८ २३२ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098